SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः दिने दिने त्वं तनुरेधिरेऽधिकं पुनः पुनर्मूर्च्छ च मृत्युमृच्छ च । इतीव पान्थं शपतः पिकान् द्विजान् सखेदमैक्षिष्ट स लोहितेक्षणान्॥९०॥ जीवातु — दिने दिने इति । रे इति हीनसम्बोधने । त्वं दिने दिने अधिकं तनु एघि अधिकं कृशो भव, अस्तेर्लोट् सिप् 'हुझल्भ्यो हेधिरिति घित्वम्, ‘ध्वसोरेद्धावभ्यासलोपश्च' इति एत्वम्, पुनः पुनः मूर्च्छ च मृत्युं मरणमृच्छ च इति पान्थं नित्यपथिकं शपतः शपमानानिव स्थितानित्युत्प्र ेक्षा, लोहितेक्षणान् रक्तदृष्टीन् एकत्र स्वभावतोऽन्यत्र रोषाच्चेति द्रष्टव्यम्, पिकान् कोकिलान् द्विजान् पक्षिणो ब्राह्मणांश्च स नलः सखेदमैक्षिष्ट । स्वस्यापि उक्तशङ्कयेति भावः ॥ ९० ॥ अन्वयः - रे, त्वं दिने दिने अधिकं तनुः एधि, पुनः पुनः मूर्च्छ च मृत्युम् ऋच्छ च - इति सः पान्थं शपतः इव लोहितेक्षणान् ( द्विजान् इव ) पिकान् द्विजान् सखेदं ददर्श । ८१ हिन्दी - - अरे, तू दिन दिन और अधिक दुर्बल हो, वार-बार मूच्छित और मृत्यु को प्राप्त हो, इस प्रकार राही को शाप देते लाल आँखे किये ब्राह्मणों के तुल्य कोकिलविहंगों को उस ( राजा ) ने खेदसहित देखा । टिप्पणी-- कोकिल की आँखें तो लाल हो होती हैं, इन्हीं के आधार पर उनके क्रोधी ब्राह्मणसम होने की कल्पना की गयी है, जो पास होकर जाने वाले को भी यों ही निष्कारण कोसता है । ऐसे लोगों को देखकर खेद होना स्वाभाविक है । कोकिला शब्द को सुनकर वियोगी परदेशी पथिक सन्तप्त और मूच्छित होते हैं । 'द्विज' शब्द के श्लिष्ट प्रयोग के कारण उपमा व्यङ्गय है । अलिस्रजा कुड्मलमुच्चशेखरं निपीय चाम्पेयमधीरया दृशा । स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥ ९१ ॥ जीवातु - अलिस्रजेति । अलिसजा भ्रमरपंक्त्या उच्चशेखरमुन्नतशिरोभूषणम् अलिम लिनाङ्गमित्यर्थः । ' शिखास्वापीडशेख रा वि' त्यमरः । चाम्पेयं चम्पकविकारं कुडमलम् 'अय चाम्पेयः चम्पको हेमपुष्पक' इत्यमरः । नन्वयुक्तमिदं 'न पट्पदो गन्धफलीमजिघ्रदित्यादावलीनां चम्पकस्पर्शाभावप्रसिद्धेरिति चेत् नैवं किन्तु स्पृष्टेयन्तावतैवास्पर्शोक्तिः क्वचित् केषाञ्चित् उक्तपरिहारः ६ नं० प्र०
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy