SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ( ७७ ) गौर्यां चार्थाद्गम्यः अपराहौ भार्गवेद्भू इति वचनात् शुक्राधिष्ठानात् तत एव मध्याहो रविभूमिजाविति द्वितीय प्रहरस्यां तस्य मध्याहरूपत्वात् आदीवा दित्यमङ्गलाविति चाष्टघाङ्गुल्यां तर्जन्यां तयोरवस्थितिश्च रात्रिहस्तपृष्ठे नखरूपाणां ग्रहाणां स्पष्टप्रकाशात् अधोलोके चावहस्ते इति वक्ष्यमाण मतान्तरे अस्य प्रयोजनमिति ॥ ३ ॥ एतदेव स्पष्टयति ॥ दिन हस्ततलं बोध्यमवहस्तस्तमस्विनी । दिवसो दक्षिणो हस्तो रात्रिर्वामो मतान्तरे ॥ ४ ॥ दिनमिति । दाहिण हत्थंगुठ्या मझेयजवेण दिवस जम्मं सेइति प्रकरणकार वाक्याद्दिनप्रतीतेः । मतान्तरे अभिप्राय विशेषे घटोदर्शन विमर्शेऽङ्गुष्ठयवाद्यपेक्षयावातन्मतस्यापि प्रामाण्यात् ॥ ४ ॥ वक्ष्यमाण भावचक्रादौ राहुस्थिति हेतुमाह छाया सुतः शनिलों के छायारूपो विधुन्तुद : तद्राशिचारे ताराया द्वितीय त्र्यंशके ध्रुवः ॥ ५ ॥ छायेति । छायासुतोऽसितः शैौरिरिति कोषवचनात् तेने सुत २५ मदन ७ नवां ९ त्ये १२ पूर्णद्रष्टिश्व राहोदेशम १० युग्मत्सराशैौ दृष्टिपादत्रयं स्यात् अरि ६ सहज ३ धन २ बन्धुगे ४ चार्द्धदृष्टिनिजभुवन १ मुपात्यं तत्र जन्मान्धतैव ॥ १ ॥ इति ज्योतिः शास्त्रोक्तं पञ्चमे कन्यास्थानादिनास्थितम् ॥ ५ ॥ तस्मात्सप्तमगः केतुरितिमध्याङ्गुलिर्भवेत् । द्वितीय भागिनियतः प्रोक्तो लाक्षणिकैर्बुधैः ॥ ६ ॥ तस्मादिति । द्वितीयभागोऽत्र त्र्यंशरूपः ॥ ६ ॥ वारस्योदयमाह हस्ते क्षणदिनेवारः प्रातस्तस्योदयक्रमात् । समयेः : हस्त वक्षायाः यः प्राप्तोऽस्याङ्गुलीस्मृतः ॥ ७ ॥ इस्तेक्षणेति ॥ ७ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy