SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ (७६) च्यां चौदयिकत्वेन चस्थानलाभौचित्यात् । यद्येवं तर्हि जीवादिवत्कथं राशिचक्रे तन्यास इति चेच्चलस्वभावात्कन्यायां शुक्रप्रसङ्गान्नीचत्वव्यवहाराच्च सूर्यापेक्ष यैव तन्न्यासो बुधवत् शुक्रस्य प्राङ् मुखत्वात् तत एव शीवायाः कौमार्य सत्यपिस्वामिनि तस्य नास्याः प्रसङ्गात् । एवं भौमस्थ शेषादक्षिणतो मुखा इत्युक्तेर्दक्षिणभागेङ्गुष्ठाग्रे व्योमत दर्शित्वं बुधस्य कन्दस्थस्य तिर्यग् दृष्टित्वात् उदङ् मुखत्वं गुरुस्तूहम् मुख उत्तरापतित्वात् इत्यादिज्योतिःशास्त्रानुसारेण दृढीकृतो ग्रन्यासः स्थानस्य शुभाशुभज्ञानाया ननु यद्येते नखरूपाग्रहास्तर्हि वामे नखाः कथं भाव्या इति चेन्न; राशिकुण्डलिका भावनात्तत एव ज्योतिश्चक्रे चन्द्रादि सर्व ज्योतिदेवद्वयामित्युक्तं प्राक पादनखानां प्रतिफलेन समाधिर्यद्वा हस्तयोर्देवाः पादयोर्दव्यस्तेषामहत्पर्षत्सु द्वयोर्योग इवात्रापि तदभावादत एव तासां निचैरेव स्थान जिन प्रतिमायामधः शक्तिमूर्ति व्यवस्थानवत् ॥ २॥ अय पृच्छायामङ्गुष्ठादिस्पर्शणकार्यवेलाकथनं प्रासङ्किमप्याहदिनोदयः स्मृतोऽङ्गष्ठे मध्याह्न मध्यमाङ्गुलौ ।। सन्ध्यातारा ततो रात्रिहस्तपृष्ठे व्यवस्थिता ॥ ३ ॥ दिनोदय इति । सूर्यस्य तलपार्श्वे मेरौमध्यभाग चक्रादिस्थानात् दिनमुखं नचैवं नखचन्द्रादत्रिमुखामत्यपि दाक्षणे तदप्राधान्यात् तथात्वेऽपि नखानां पृष्ठभागस्थत्वात् अत एव पृष्ठे रेखाभिमृत्युर्जन्मद्वयं निशीत्यग्रे वक्ष्यते मध्यामध्याह्न एव अति गुरुत्वेन तदुपरि छायाभावात् तारुण्यस्थाने न तापाधिक्यात् यद्यपि प्रभातमिन्दुजगुरु इत्युक्ते गुरुस्थानात् प्रभातत्त्वं युज्यते तथापि त्रयोदशीतिथि स्थानत्वेन तावद् घटिकामानसम्भवान्न तत् प्रतिपदातिथि गणनं दिनमानापेक्षं दिनमानमपीदं जघन्य दिनमान विमर्शन तत एव त्रयोदशांकोमध्याह्नसूचको मध्यायां गुरोः प्रभातत्व सर्वांगुली स्वामित्वाद्धटिकालये तृतीयास्थानान्मूलांशेन चरितार्थं लक्ष्म्याः प्रभाताधिकारात् सन्ध्या कनिष्ठा ताराख्या अन्वर्थात् मन्दर्भुजङ्गमयो ज्योतिषेऽपिसन्ध्यारूपभणनाञ्च अत्र द्वितीय प्रहररूपः पूर्वाह्रास्तृतीय प्रहररूपोऽपराह्नस्तर्जन्या "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy