SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ( १९३ ) त्यक्तोद्धुं मणिबन्धं या रेखा चोत्तरगामिनी । यशो ददाति सा पुंसां श्रीदायिका न संशयः ॥ १२४ ॥ त्यक्तोर्द्धमिति । मणिन्त्रधं विमुच्य उत्तरगामिनी या रेखा सा पुंसां यशो ददाति । लक्ष्मीदायिकापि स्यात्तन्न न सन्देहः ॥ १२४ ॥ उर्द्धरेखा चतसृष्वङ्गुलीषु भवन्ति चेत् । नानाभोग सुखं सेवासमुद्रवचनाद्यथा ॥ १२५ ॥ ऊर्द्धरेखेति । प्रकर्ट, अत्राङ्गुली चतुष्कस्यैवोक्तेः चतुर्देव ऊर्द्धरेखा इति न निर्णेयं चतसृणामपि एतत् फलं तर्हि पञ्चम्या विशिष्टतैमैवेत्यर्थात् ॥ २५ ॥ इत्युर्द्धरेखाविमर्शनम् अथ प्रकीर्णकरेखास्तत्र स्त्रीमूलत्वात्संसारस्येति पूर्वं तस्या रेखाविमर्श प्राह स्त्रीरेखावामहस्ते स्यादायूरेखा स्वभावतः । दक्षिणैः पल्लवैस्तस्यां सौख्यं दुःखं तु वामगे ॥ १२६ ॥ स्त्रीरेखेति । पुंसो वामहस्ते आयुर्लेखा सा स्वभावतः स्त्रीरेखा मन्तव्या स्त्रीणामर्द्धाङ्गस्थायित्वेन वेदे लोकेच प्रतीतेः इतरथा वामहस्तरेखा वैफल्यमापतति तथात्वे दक्षिणहस्तरेखाणामपि तथा प्रतिपत्तौ कोनिषेद्धत्युक्तं प्राक् दिवसो दक्षिणोहस्तो रात्रिर्वामो मतान्तरे इति कथनात् स्त्रीप्राधान्यं रात्रादेव । रात्रौ स्त्रीप्राधान्यमेवेत्युभयथा नियमात् दिने स्त्रियाः पृथगवाव स्थानान्, दक्षिणगतैः पल्लवैः पुंसः स्त्रियां सुखं वामगैः पल्लवैः स्त्रियां दुःखमिति विशेषः ॥ २६॥ ग्रन्थान्तरगतं विशेषमाह. - आयुरेखा कनिष्टान्त लेखाः स्यु गृहिणीप्रदाः । समाभिः शुभशीलस्याः विषमाभिः कुशलकाः ॥ १२७ ॥ आयुरिति । जीवित लेखायाः कनिष्ठायाश्वमध्ये या रेखास्तागृहणी स्त्री तां प्रददते । यावत्योलखास्तयोर्मध्ये तावत्यः स्त्रियः पुंसो भवेयुः तामिलें ह....१३ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy