SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ( १९४ ) 3 खाभिः समाभिः प्रध्वराभिः सुशीलाः स्त्रियो विशमाभिर्षक्राभिः कुशीला व्यभिचारिण्यः क्रोधनावा, अत्र सामान्योक्तावपि वामहस्ते जीविवतरेखाकनिष्टयोरन्तरे यावद्रेखा सम्भवस्तावत् स्त्रीयोग इति व्याख्येयं यत्तु कचिद् दक्षिणहस्ते जीवित रेखा कनिष्टयोर्मध्ये या रेखास्ता स्त्री संख्या लक्षणमिति साम्प्रती न मुग्ध सामुद्रिकाणां तथा प्रवृत्तेरनुसाराद्व्याख्यातं तद् भ्रममूलं दक्षिणहस्ते स्त्रीलक्षणाऽघटनात्, दूतस्य यदिपादः स्यादृक्षिणोये स्थितस्तदा पुमान् दष्टोऽथ वामे तु स्त्रीदष्टेति न संशय इति विवेकविलासे दूतपरीक्षाया मपि तथा वचनात् एवं तारा मूलादिति वक्ष्यमाण सूत्रेऽपि वामहस्त करभरेखाभिः स्त्रीपरिगणनं ज्ञेयम् । केचित्तु आयुर्देखेति सूत्रं दक्षिणहस्ते पुंसः स्वजन्मनि सूतिका स्त्रीपरिगणने न व्याख्यान्ति । समाभिः सुशीला: सदाचाराः कुलिना विषमाभिर्विरुद्धजात्या इति, अर्थात् अत एव सूतिका स्थानात्पुरस्तर्जन्यधोमृत्युस्थानमपि युक्तं, चैतत् आयुर्लेखायाः स्वात्मरूपत्वेन तदुद्भवस्थानस्य कनिष्ठाधः संगतत्वात्, सूतिकास्थाने एक रेखयापिता परग्रामे रेखा द्वये पिता सन्निहितः रेखा त्रये इतो वृद्धता भ्राता स्वसा वा वाच्या तथापि रेखा समत्वे रात्रि जन्म वैषम्ये दिवा जातस्तथाऽस्य पश्चादेखा समत्वे स्वसा रेखा वैषम्य भ्राता सम्भवतीत्यपि लक्षणीयम् । तेन प्रकरणकारोक्तिरपि ॥ १२७ ॥ तामेवाह--- कालांगुली कनिठा रेहातु जस्स जतिया हुंति । तत्तियामिता पुरषा पुरिस्सय तत्तिय महिला ॥ १२८ ॥ कालाङ्गुलीति । काला कृष्णा यद्वा कालरेखा आयुर्जीवित काल इति कोषवचनाज्जीवितरेखा तस्याः प्रत्यासत्तेः कालाङ्गुलिः कनिष्ठा तस्याधो यस्या यावत्यो रेखा भवन्ति तावन्मात्रा स्त्रियाः पुरुषा इति दक्षिणहस्ते । पुरुषस्य तावत्यः स्त्रियः इति वामहस्ते विमर्शः ॥ १२८ ॥ तत्रापिविशेषमाह- "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy