SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मनसा वचसा चैवं देहेन धर्मपालनम् । कर्वाणा तीव्रसंस्कारा-धानं कर्वन्ति चेतसि ॥९॥ धर्मप्रवृत्तितो धर्मा-ऽऽचारसत्त्वं विवर्धते । उल्लासो वर्धते धर्मे कौशलं जायते नवम् ॥१२॥ शुभानामेव भावाना-मनुभावाः शुभप्रदाः । धर्माचारेण पुण्येन विधीयन्ते निरन्तरम् ॥१३॥ गुणानामुद्भवः स्थैर्यं विकासो धर्मतो भवेत । धर्मो हि गुणधारिण्यां महामेघो मतोऽमलः ॥९४॥ दोषाणां क्रमशो हानि-विनाशोऽनुद्भवस्तथा । धर्मेणैव भवेद् धर्मस्सदाशुद्धिकरो मतः ॥१५॥ धर्मश्रद्धां विधायैवं करोमि हितमात्मनः । मदीयेन विलम्बेन हन्त हानिर्मम स्वयम् ॥१६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy