SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६४ आगामिनो भवास्सन्ति कियन्तस्तन्न वेद्म्यहम् । किस्वरूपो भविष्यामि न जाने तद् भवे भवे ॥६७॥ कियत्कालं तथा जन्मन्यमुष्मिन्नपि जीवनम् । वर्तते तन्न विज्ञातं मयाऽज्ञानकलंकिना ॥६८॥ यत्राssसत्तोऽस्मि तन्नाश्यं निर्नाश्ये नास्ति मे रतिः । अविवेको हि दुःखानां सर्वेषां मूलमुच्यते ॥६९॥ उपार्जितं यदत्रास्ति तदत्रैव भविष्यति । यास्यामि विवशस्सर्वं विहाय कुत्रचित् स्थले ॥७०॥ मया साकं मया नेयं मया किं समुपार्जितम् । यदप्यायास्यति तत्र शुभत्वं किन्नु विद्यते ? ॥७१॥ देहसम्पत्कुटुम्बाद्या न सन्ति सहगामिनः । देवता गुरवोऽप्येवं न परत्र सहस्थिताः ॥७२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy