SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भावानामनुभूतानां योग्यता या पुनर्भवे । सैव संस्कारशब्देन वर्ण्यते धर्मदेशकैः ॥६१॥ तन्निमित्तानुगामित्वं पुनरावर्तनाश्रयम् । कर्मोदयवशित्वं च संस्कारस्यास्ति लक्षणम् ॥६२॥ संस्कारः शरणीभाव उदयापन्नकर्मणाम् । धर्मेण परिहर्तव्यो निःसत्त्वोऽयं पराभवः ॥१३॥ आत्माऽस्ति कर्मतो भिन्नः शद्धचैतन्यधारकः । कर्माऽस्ति चात्मनो भिन्नं सम्पूर्ण जडताश्रयम् ॥६४॥ आत्मा कर्मविहीनः स्यात् तदा सौख्यमनन्तकम । कर्म चात्मविहीनं स्यात् तदा जाड्यमनारतम् ॥६५॥ आत्मानमस्पृशत् कर्म मतं कार्मणवर्गणा । निष्फलं निष्प्रभावं तद् मुखेऽन्यस्तं विषं यथा ॥६६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy