SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सांपरायिकेर्यापथयोः।। इन्द्रियकषायाव्रत क्रियाः पञ्चचतः पञ्चपञ्चपबिंशतिसंख्याः पूर्वस्य भेदाः।। तीव्रमन्दज्ञाताज्ञात भावाधिकरण वर्यिविशेषेभ्यस्तदविशेषः।। अधिकरणं जीवाजीवाः|| आदयं संरम्भ समारम्भारम्भ योग कृतकारितानुमत कषायविशेषेस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः।। निर्वर्तनानिक्षेपसंयोग निसर्गा विजतुर्दविवत्रिभेदाः परम्।। तत्प्रदोष निह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः।। दुःख शोकतापा क्रन्दन वधपरिदेवनान्यित्मपरोभयस्थान्यसद्वेघस्य।। भूतव्रत्यनुकम्पादानसराग संयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य।। केवलिश्रुतसंघ धर्म देवावर्णवादो दर्शनमोहस्य।। कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य।। बह्वारम्भपरिग्रहत्वं नारकसयायुषः।। मायातिर्यग्योनस्य।। अलपारम्भपरिग्रहत्वं मानुषस्य।। स्वभावमार्दवं चं।। निःशीलव्रतत्वं च सर्वेषाम्।। सरागसंयम संयमासंयमा काम निर्जराबालतपांसि दैवस्य।। सम्यक्त्वं च।। योगवक्रता विसंवादनंचाशुभस्य नाम्नः।। तद्विपरीतं शुभस्य।। दर्शनविशुद्धिर्निनय सम्पन्नता शीलवव्रतेष्वनतीचारोऽभीक्ष्ण ज्ञानोपयोगसंवेगौ शक्ति तस्त्यागतपसी साधु समाधिर्वैयावृत्त्यकरण मर्हदाचार्य बहुश्रुत प्रवचन भक्ति रावश्य का परिहाणिर्मार्ग प्रभवनाप्रवचन वत्सलत्व मितितीर्थकरत्वस्य।। परात्मनिन्दा प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैौत्रस्य।। तद्विपर्ययो नीचैर्वृत्त्यनुत्सको चोत्तरस्य।। विघ्नकरणमन्तरायस्य।। इति षष्ठोऽध्यायः।। हिंसाव-तस्तेयाब्रह्मपरिग्रहेभ्यौ विरतिव्रतम।। देशसर्वतोऽणुमहती।। तत्स्थैर्याथा भावनाः पाञ्च पञ्च।। वाङ्मनोगुप्तीर्यादान निक्षेपण समित्यालोकितपान भोजनानि पंच।। क्रोधलोभ भीरुत्व हास्य प्रत्याख्यानान्युवी चिभाषणं च पंच।। शून्यागार विमोचिता वासपरोधा करण भैक्षशुद्धिसमधर्माविसंवादाः पंच।। स्त्रीराग कथा श्रवणतन्मनोहरांग निरीक्षणपूर्व रतानुसम् रण वृष्येष्ट सरस्वशरीर संस्कार त्यागाः पंच।। मनोज्ञामनोत्रज्ञन्द्रिय विषय रागदवेष वर्जनानि पंच।। हिंसादिष्वहामुत्रा पायावद्यदर्शनम्।। दुःखमेव वा।।
SR No.009388
Book TitleTattvartha Sutra Mool
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherZZZ Unknown
Publication Year
Total Pages15
LanguageHindi
ClassificationBook_Devnagari, P000, & P005
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy