SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ मैत्रीप्रमोद कारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिक क्लिश्यमानाविनयेषु।। जगत्कायस्व भावौ वा संवेग वैराग्यर्थम।। प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा।। असदभिधानमनृतम्।। अदत्तादानं स्तेयम्।। मैथुनमब्रह्म।। मूर्छा परिग्रहः।। निःशल्यो व्रती।। अगार्यनगारश्च।। अणुव्रतोऽगारी।। दिग्देशानर्थदण्ड विरतिसामायिक प्रोष धोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसंपन्नश्च।। मारणान्तिकी सल्लेखना जोषिता।। शंकाकाङक्षाविचिकत्सान्यदृष्टि प्रशंसा संस्तवाः सम्यग्दृष्टेरतीचाराः।। व्रतशीलेषु पञ्च पञ्च यथाक्रमम्।। बन्धवधच्छेदातिभारोपणान्नपाननिरोधाः।। मिथ्योपदेश रहोभ्याख्यानकूटलेखक्रिया न्यासापहार साकारमन्त्र भेदाः।। स्तेन प्रयोगतदाबतादान विरुद्धराज्यातिक्रमहीनाधिक मनोन्मान प्रतिरुपक व्यवहाराः।। परविवाहक रणेत्वरिका परिगृहीता गमनानागक्रीडा कामतीव्राभिनिवेशाः।। क्षेत्रवास्तुहिरण्य सुवर्णधन धान्य दासीदास कुप्य प्रमाणतिक्रमाः।। ऊर्ध्वाधस्तिर्य ग्व्यतिक्रमःक्षेत्र वृद्धिस्मृत्यन्तराधानानि।। आनयन प्रेष्य प्रयोग शब्दरुपानुपात पुद्गलक्षेपाः।। कन्दर्पकौत्कुच्य मौखर्यासमीक्ष्याधिकरणोपभोग परिभोगानर्थक्यानि।। योगदुष्प्रणिधानानाद रस्मृत्यनुपस्थानानि।। अप्रत्यवेक्षिता प्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा नादर स्मृत्यनुपस्थानानि।। सचित्त सम्बन्धसंमिश्राभिषवदुः पक्वाहाराः।।
SR No.009388
Book TitleTattvartha Sutra Mool
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherZZZ Unknown
Publication Year
Total Pages15
LanguageHindi
ClassificationBook_Devnagari, P000, & P005
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy