SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ परस्परोपग्रहो जीवानाम्।। वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य।। स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।। शब्दसौक्ष्म्यस्थौल्य संस्थान भेदतश्छायातपोदयोतवन्तश्च।। अणवः स्कन्धाश्च।। भेदसंघातेभ्य उत्पद्यन्ते।। भेदादुणुः।। भेदसंघाताभ्यां चाक्षुषः।। सद्रव्यलक्षणम्।। उत्पादव्ययध्रौव्युक्तं सत्।। तदभावाव्ययं नित्यम्।। अर्पितानर्पितसिद्धेः।। स्निग्धरुक्षत्वाद् बन्धः।। न जघन्यगुणानाम्।। गुणसाम्ये सदृशानाम्।। द्वयाधिकादिगुणानां तु।। बन्धेऽधिको पारिणामिकौ च।। गुणपर्ययवत् द्रव्यम्।। कालश्च।। सोऽनन्तसमयः।। द्रव्यश्रया निर्गुणा गुणाः।। तद्भावः परिणामः|| इति पञ्चमोऽध्यायः।। कायवाङ्मनः कर्म योगः।। स आस्रवः।। शुभः पुण्यस्याशुभः पापस्य।। सकषायाकषाययोः
SR No.009388
Book TitleTattvartha Sutra Mool
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherZZZ Unknown
Publication Year
Total Pages15
LanguageHindi
ClassificationBook_Devnagari, P000, & P005
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy