SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ~ प्रमेययोतिका टोका प्रति० १ अप्कायिकानां शरीराद्विद्वारनिरूपणम् १४५ कथितानीति शरीरद्वारे प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'तो सरीरा पन्नत्ता' त्रीणि शरीराणि सूक्ष्माप्कायिकानां जीवानां प्रज्ञप्तानि कथितानि, त्रैविध्यमेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'ओरालिए तेयए कम्मए' औदारिकं तैजसं कार्मणं चेति त्रिप्रकारकं शरीरं सूक्ष्माप्कायिकानां भवतीति । 'जहेव सुहुमपुढवीकाइयाणं' यथैव सूक्ष्मपृथिवीकायिकजीवानामवगाहनादिद्वाराणि कथितानि तथैव सूक्ष्माप्कायिकानामपि तानि द्वाराणि तेनैव रूपेण वक्तव्यानीति । सूक्ष्मपृथिवीकायिकापेक्षया यद्वैलक्षण्यं सूक्ष्माएकायिकानां तद्दर्शयति-'नवरं' इत्यादिना, 'नवरं थियुगसंठिया पन्नत्ता' नवरं स्तिवुकसस्थिताः-बुद्दसंस्थानसस्थिताः-सूक्ष्माप्कायिकाः-सूक्ष्मपृथिवीकायिकाना मसूरचन्द्रसंस्थानं कथितमेतस्य सूक्ष्माप्कायिकस्य स्तिवुकसंस्थानमेतावानेवोभयो भेदः, 'सेसं तं चेव जाव दुगइया दुआगइया परित्ता असंखेज्जा पण्णत्ता' 'सेसंत चेव' शेषम्-एतदन्यत् शरीरावगाहना संहननकपाय संज्ञालेश्येन्द्रियसमुद्घात संज्ञिवेदपर्याप्तिदृष्टिदर्शनज्ञानयोगोपयोगाहारोपपातस्थितिहैं : उत्तर में प्रभु कहते है-'गोयमा ? तो सरीरा पन्नत्ता' हे गौतम — सूक्ष्म मप्कायिक जीवों के तीन शरीर कहे गये है-'तं जहा'-जैसे-'ओरालिए, तेयए, कम्मए' औदारिक तैजस और कार्मण 'जहेव सुहुमपुढवीकाइयाणं' सूक्ष्मपृथिवीकायिकजीवो के जैसेअवगाहनादिद्वार कहे जा चुके है वैसे ही वे सूक्ष्म अप्कायिकजीवो के भी कहलेना चाहिये, "नवरं ठियुगसंठिया पन्नत्ता' परन्तु उनकी अपेक्षा इनके सस्थान में अन्तर है वह इस प्रकार से है कि सूक्ष्म पृथिवीकायिको का संस्थान मसूर और चन्द्र के जैसा गोल कहा गया है परन्तु इस सूक्ष्म अकायिको का संस्थान-स्तिवुक-बुद्बुद-के जैसा कहा गया है। बाकी का और सब अवगाहना २, संहनन ३, कपाय ५, सञ्ज्ञा ६, लेश्या ७, इन्द्रिय ८, समुद्घात ९, संज्ञी १०, वेद ११, पर्याप्ति १२, दृष्टि १३, दर्शन १४, ज्ञान १५, योग सूक्ष्म पर्यास भने सूक्ष्म अपर्यात "तेसिं थे भंते ! कइ सरीरा पन्नत्ता" लगवन् सूक्ष्म मायिवान दा शरी। डा छ १ मा प्रश्न उत्तरमा प्रभु ४ छ-गोयमा ! तो सरीरा पन्नत्ता" गौतम ! सूक्ष्म माथि ७वान ऋण शरी। उदा छे. "तं जहा" ते मा प्रभारी छ.भडे-"मोरालिए, तेयए कम्मए” मोहोरि तेस भने भय “जहेव सुहमपुढवीकाइयाणं" सूक्ष्मपृथ्वीयि वानी साना द्वारा २ પ્રમાણે કહેવામાં આવ્યા છે. એ જ પ્રમાણેના અવગાહનાદિ અપૂકાયિક જીવોને પણ સમજવા, 'नवरं ठिवुगसंठिया पन्नत्ता" ५२ तमना ४२तां म! मयि सवाना सस्थानद्वारमा અંતર પડે છે તે આ પ્રમાણે છે. સૂમપૃથ્વીકાચિકેનું સંસ્થાન મસૂર અને ચંદ્રના જેવું ગોળ કહેલ છે. પરંતુ આ સૂક્ષ્મ અપૂકાયિકોનું સંસ્થાન-સ્તિબુક-બુદુ બુદ એટલે કે પાણીના પરપોટા જેવું કહેલ છે બાકીના અવગાહના વિગેરે એટલે કે અવગાહના ૧, સંહનન ૨, ४ाय 3, सज्ञा ४, वेश्या ५, धन्द्रिय ६, समुद्धात ७, सज्ञी ८, ३६६ पयाति १०, 2 ११, ६शन १२, शान १3, या १४, 6पयोग १५, माहा२ १६,०५यात १७, स्थिति
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy