SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२२ जीवाभिगमसूत्र न्तर्मुहूर्तप्रमाणा स्थितिर्भवति सूक्ष्मपृथिवीकायिकजीवानाम् तथोत्कर्पणापि अन्तर्मुहूर्त्तप्रमाणैवेति । यद्यपि उभयत्रापि अन्तर्मुहत्त कथितम् , तथापि-जघन्यपदात् उत्कृष्टपदमधिकं ज्ञातव्यम् इति । ___ गतं विंशतितमं स्थितिद्वारम् । अथैकविंशतितमं समवहतद्वारं विचिन्तयितुमाह-'ते णं भंते ! जीवा मारणतियसमुग्याएणं किं समोहया मरंति असमोहया मरंति' ते खलु भदन्त ! सूक्ष्मपृथिवीकायिका. जीवाः किं मारणान्तिकसमुद्घातेन समवहता. सन्तः म्रियन्ते अथवा मारणान्तिकसमुद्घातेनासमवहता एव म्रियन्ते इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम 2 समोहयावि मरंति, असमोहया वि मरंति' समवहता अपि म्रियन्ते, ते सूक्ष्मपृथिवीकायिका स्तथा असमवहता अपि म्रियन्ते, एतेषामुभयथापि मरणसभवादित्येकविंशतितम समुद्घातद्वारम् ॥ से भी एक अन्तमुहूत की कहीं गई है । इस प्रकार से जघन्य और उत्कृष्ट स्थिति अन्तर्मुहूर्त की ही कही गयी है परन्तु फिर भी उस अन्तर्मुहर्त में जघन्य पद से उत्कृष्ट पद अधिक जानना चाहिये। (२०) वां स्थितिद्वार समाप्त । (२१) वां समुद्धातद्वार-"ते णं भंते ! जीवा मारणंतियसमुग्याएणं किं समोहया मरंति असमोहया मरंति" हे भदन्त ! वे सूक्ष्मपृथिवीकायिक जीव क्या मारणातिकसमुद्घात से समवहत होकर मरते हैं-या विना मारणान्तिक समुद्घात किये मरते हैं ? इसके उत्तरमें प्रभु कहते हैं "गोयमा ! समोहया वि मरंति असमोहया वि मरंति" हे गौतम ! वे मारणान्तिकसमुद्घात करके भी मरते है और मारणान्तिकसमुद्घात किये विना भी मरते हैं। क्योंकि इन का मरण दोनों प्रकार से भी हो सकता है । २१ वां समुद्घातद्वार समाप्त । કહેલી છેઆ રીતે જઘન્ય અને ઉત્કૃષ્ટસ્થિતિ એક અતિમુહૂર્તની જ કહેવામાં આવી છે. તે પણ તે અંતર્મુહૂર્તમાં જઘન્ય પદથી ઉત્કૃષ્ટપદ અધિક સમજવું ૨૦ વસમું સ્થિતિદ્વાર સમાપ્ત છે એકવીસ ૨૧ મું સમુદ્રઘાત દ્વાર "ते णं भंते ! जीवा मारणंतियसमुग्धापणं किं समोहया मरति असमोहया मरति" मग ते सूक्ष्मपृथ्वीजयि वो शुभारति समुधातथी समपात यन મરે છે ? કે મારણાનિક સમુદ્દઘાત કર્યા વિના મારે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે छ-"गोयमा ! समोहया वि मरति असमोहया वि मरंति" है गौतम! तमा મારણતિક સમુદ્દઘાત કરીને પણ મરે છે, અને મારણતિક સમુદ્દઘાત કર્યાવિના પણ મરે છે કેમકે–તેઓનું મરણું બન્ને પ્રકારે થઈ શકે છે. ર૧ એકવીસમું સમુદ્રઘાત દ્વાર સમાપ્ત છે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy