SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. च्यवनद्वारनिरूपणम् १२३ गतमेकविंशतमं समवहतद्वारम् ! अधुना द्वाविशतितमं च्यवनद्वारमाह-'ते णं भंते ! इत्यादि, 'ते णं भंते ! जीवा अणंतरं उव्यट्टित्ता कहिं गच्छंति, कहिं उववज्जंति' ते सूक्ष्मपृथिवीकायिकाः खलु भदन्त ? जीवा. अनन्तरमुवृत्य-निःसृत्य क गच्छन्ति-कां गतिं प्राप्नुवन्ति तथा क-कुत्राधिकरणे उत्पद्यन्ते, एतावता जीवस्य गमनधर्मकता पर्यायान्तरमाश्रित्योत्पत्तिधर्मकताच प्रतिपादिता, तेन थे जीवस्य व्यापकत्वमनुत्पत्तिधर्मकत्वञ्चैकान्तेन अभ्युपगच्छन्ति ते निराकृताभवन्ति, सर्वथा व्यापकत्वेऽनुत्पत्तिधर्मकत्वे च आत्मन एतादृशप्रश्नानां सभवादिति, 'कि नेरइएसु उववज्जति, तिरिक्खजोणिएसु उववज्जंति, मणुस्सेसु उववज्जति, देवेसु उववज्जति' किं सूदमपृथिवीकायिकेभ्य उद्वृत्त्य नैरंयिकेपृत्पद्यन्ते अथवा तिर्यगयोनिकेवृत्पद्यन्ते, अथवा मनुष्येपूत्पद्यन्ते, यहा देवेपूत्पद्यन्ते इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'नो नेरइएमु उववज्जति' ते सूक्ष्मपृथिवीकायिका जीवा स्तत उदृत्य नो नैरयिकेपृत्पद्यन्ते किन्तु 'तिरिक्खजोणिएमु उववज्जति मणुस्सेसु उववज्जति' तिर्यग्योनिकेपूत्पद्यन्ते तथा मनुष्येपूत्पद्यन्ते (२२) वां च्यवनद्वार-"ते णं भंते ! जीवा अणंतरं उव्यद्वित्ता कहिं गच्छंति कहिं उववज्जति" हे भदन्त ! वे सूक्ष्मपृथिवीकायिकजीव सूक्ष्मपृथिवीकायिकपर्याय को छोड़ कर कहां उत्पन्न होते है अर्थात् किस गति को प्राप्त करते है ? इस प्रकार के प्रश्नसे जोव की गमन धर्मकता रूप पर्यायान्तर को आश्रित करके एवं उत्पत्ति रूप धर्मकताका प्रतिपादन करने से जो जीवको एकान्तसे व्यापक और अनुत्पत्तिधर्मवाला मानते हैं वह उनकी मान्यता निराकृत हो जाती है क्योंकि सर्वथा व्यापकता में एवं अनुत्पत्ति धर्मकता में ऐसा प्रश्न आत्मा के सम्बन्ध में ऊठ ही नहीं सकता । क्या वे सूक्ष्मपृथिवीकायिकजीव "नेरइएमु उववज्जति" नैरयिकों में उत्पन्न होते हैं ? या "तिरिक्खजोणिएमु उववति" तिर्यग्योनिको में उत्पन्न होते है ? या-"मणुस्सेसु , उववज्जति मनुष्यों में उत्पन्न होते है ? या "देवेसु उववज्जंति" देवों में उत्पन्न होते है ? બાવીસમું ૨૨ ચ્યવન દ્વાર "ते णं भंते ! जीवा अणंतरं उब्वट्टित्ता कहिं गच्छंति कहिं उववति" B मन्ते સૂક્ષ્મપૃથ્વીકાયિક જીવ–સૂમપૃથ્વીકાચિકપર્યાયને છેડીને ક્યાં ઉત્પન્ન થાય છે ? અર્થાત્ કઈ ગતિ પ્રાપ્ત કરે છે? આ રીતના પ્રશ્નથી જીવના ગમન ધમક ૫ણારૂપ પર્યાયાન્તરને આશ્રય કરીને અને ઉત્પત્તિરૂપ ધર્મપણાનું પ્રતિપાદન કરવાથી જેઓ જીવને એકાન્તરૂપથી વ્યાપક અને અનુત્પત્તિ -(ઉત્પન્ન ન થવું તે) રૂપ ધર્મવાળો માને છે, તે તેઓની માન્યતા પરાસ્ત થઈ જાય છે. કેમકે–સર્વથા વ્યાપક પણામાં અને અનુત્પત્તિ ધર્મપણામાં આત્માના સંબંધમાં આવે પ્રશ્ન જ ઉઠી શક્તો નથી. शुते सूक्ष्मपृथ्वीजयि “नेरइएसु उववज्जति" नैयिमा ५न्न थाय छ ? मया 'तिरिक्खजोणिपसु उववज्जति" तिय योनिमा 64-1 थाय छ ? अथवा
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy