SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र. स्थितिद्वारनिरूपणम् १२१ पपातो भणितव्यः, व्युत्क्रान्त्यां प्रज्ञापनासूत्रस्य पष्ठे व्युत्क्रान्तिपदे य उपपातः प्रोक्तः सोऽत्रापि भणितव्यः । प्रज्ञापनाप्रकरणस्यायं भावः-सूक्ष्मपृथिवीकायिकजीवाः असंख्यातवर्षायुष्कान् तिरश्चो वर्जयित्वा अन्येभ्यः पर्याप्नेभ्योऽपर्याप्तेभ्यो वा तिर्यग्भ्य आगत्य समुत्पद्यन्ते मनुष्येभ्य इतिअकर्मभूमिजान अन्तरद्वीपजान् असंख्यातवर्षायुष्कर्मभूमिजाँश्च मनुष्यान् वर्जयित्वा शेषेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा मनुष्येभ्य आगत्य सूक्ष्मपृथिवीकायिकाः समुत्पद्यन्ते इति । एकोनविंशतितममुपपातद्वारम् ॥११॥ गतमेकोनविंशनितममुपपातद्वारम् , अधुना विंशतितमं स्थितिद्वारमाह-'तेसि णं भंते ! जीवाणं' इत्यादि, 'तेसि ण भंते ! जीवाणं केवइयं कालं ठिई पन्नत्ता' तेषां खलु भदन्त ! सूक्ष्मपृथिवीकायिकजीवानां कियन्तं कालं स्थितिः प्रज्ञता-कथितेति प्रश्नः, भगवानाह--'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वि अतोमुहुत्तं' जघन्येनाकर्म भूमि के मनुष्यों को छोड़कर शेष पर्याप्तक हो चाहे अपर्याप्तक हो दोनो प्रकार के मनुष्यों से आकर सूक्ष्मपृथिवीकायरूप से उत्पन्न होते है अर्थात् अकर्मभूमि के और अन्तरद्वीप के तथा असंख्यात वर्ष आयु वाले कर्मभूमि के मनुष्य सूक्ष्मपृथिवीकायिक रूप से उत्पन्न नहीं होते है। "चक्कंती उववाओ भाणियन्यो" इस प्रकार से जैसे कि प्रज्ञापना सूत्र के व्युत्क्रान्ति पद से कहा गया हैं वैसा ही यहां पर भी कह लेना चाहिये ।। १९ वा उपपातद्वार समाप्त ।। (२०) वां स्थितिद्वार- "तेसि णं भते ! जीवाणं केवइयं कालं ठिई पन्नत्ता" हे भदन्त ! उन सूक्ष्मपृथिवीकायिक जीवों की स्थिति कितने काल की कहो गयी है ? उत्तर में प्रभु कहते है -"गोयमा ! जहन्नेणं अंतोमुहुत्त उक्कोसेणं वि अंतोमुहुत्तं" हे गौतम ! इन जीवों की स्थिति जघन्य से भी एक अन्तर्मुहर्त कही गई है और उत्कृष्ट છેડીને બાકીના પર્યાપ્તક હોય અથવા અપર્યાપ્તક હાય બન્ને પ્રકારના મનુષ્યોમાંથી મરીને સૂક્ષ્મપૃથ્વીકાયિક પણાથી ઉત્પન્ન થાય છે અર્થાત અકર્મ ભૂમિના અને અંતર દ્વીપના તથા અસંખ્યાત વર્ષની આયુષ્યવાળા કર્મભૂમિના મનુષ્ય સૂક્ષ્મ પૃથ્વીકાયિક પણાથી ઉત્પન્ન थता नथी. 'वनंती उववाओ भाणियबो' मारीत सभ प्रज्ञापन सूत्रना ६७मां બુકાંતિ પદમાં કહેવામાં આવેલ છે. એ જ પ્રમાણે અહિયાં પણ કહેવું જોઈએ ૧૯ મુ ઉપપાતદ્વાર સમાપ્ત સૂ. ૧૦ વીસ મું સ્થિતિ દ્વાર– "तेसि णं भते ! जीवाणं केवइयं कालं ठिई पण्णत्ता" त्यहि હે ભગવન તે સૂક્ષ્મપૃથ્વી કાયિક જીવોની સ્થિતિ કેટલા કાળની કહેવામાં આવી છે ? म. ५नना उत्तरमा प्रभु ४९ छे :-"गायमा जहन्नेण अतो मुहुत्त उक्कोसेण वि अंतो मुहुर्त्त' गौतम ! मालवानी स्थिति न्यथा भने ४थी ५५५ मे मतभुताना १६
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy