SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ भगवतीले धनता पर्यन्तं फथितं तथैवेहापि शुश्रूपणाविनयो ज्ञातव्यः । सेत्तं सुस्यूसणा विणए' स एष शुश्रूपणाविनयः कथितः। 'से किं तं अणच्चासायणाविणए" अथ का सोऽनत्याशातनाविनयः ? भगवानाह-'अणच्चासायणाविणए पणयालीसइविहे पत्ते' अनत्याशातनाविनयः पञ्च चत्वारिंशद्विधः प्रज्ञप्ता, 'तं जहा' तद्यथा-'अहंताणं अणच्चासायणया' अर्हनाम् अनत्याशातनता, 'अरहंत पमत्तस्स धम्मरुस्त अणच्चासायणया' अर्हत्वज्ञप्तस्य जिनप्रतिपादितस्य धर्मस्य पञ्चमहाव्रतरूपस्य अनत्याशातना, 'आयरियाणं अणच्चासायणया' आचार्याणाम्, आचार्योनाम-'आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि' स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते ॥१॥ इति लक्षणकस्तेषाम् अनत्याशातना । 'उवज्झायाणं प्रतिसंसाधना तक कहा गया है वैसा ही यहां पर भी शुश्रूपणा विनय के सम्बन्ध में कह लेना चाहिये। 'ले तं सुस्सू सणा विणए' इस प्रकार से यह शुश्रूषणा विनय कहा है 'से कितं अणचनासायणा विणए' हे भदन्त ! अनत्याशातना विनय कितने प्रकार का है ? उत्तर में प्रभुश्री कहते हैं-'अणच्चालायणाविणए पणयालीसइविहे पण्णत्ते' हे गौतम! अनत्याशातना विनय ४५ प्रकार का कहा है-'तं जहा' जैसे--अरहंताणं अणच्चासायणया' अरिहंतों की अनत्याशातनता १ 'अरहंतपन्नत्तस्स धम्मस्त अणच्चासायणया' अरिहंत प्रणीत पंचमहाव्रतरूप धर्म की अनत्याशातनता २ 'आयरियाणं अणच्या सायणया' आचार्यों की अन्रत्याशातना ३ आचिनोति च शास्वार्थमा. चारे स्थापयत्यपि स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते' जो शास्त्रों के अर्थ का ज्ञाता होता है और उसके अनुसार ही अपनी प्रवृत्ति शुश्रष। विनयना समयमा समालो . 'से तं सुस्सूसणा विणए' मा शत मा शुश्रूष विनय ४३ छ. 'से किं तं अणच्चामायणाविणए' डे ભગવન અનન્યાશાતના વિનય કેટલા પ્રકારને કહેલ છે? આ પ્રશ્નના ઉત્તરમાં असुश्री -'अणच्चासायणाविणए पणयालीसइविहे पन्नत्ते' , गौतम ! अनायाशातना विनय ४५ पिस्ताणीस प्रारना हे छे. 'तं जहा' ते । प्रभारी छ.-'अरहताणं अणच्चासायणया' मरिहत प्रणीत पायभाबत ३५ धमनी मनत्याशातना २ 'आयरियाणं अणच्चासायणया' सायानी मनत्या. शतना 3 'आचिनोति च शास्त्रार्थमाचारे स्थापत्यपि स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते' रमे। शासन मन onest२ खाय छे. अनेते प्रमाणे પિતે પાંચ આચારને પાળે અને પળાવવાની પ્રવૃત્તિ કરે છે, તેનું નામ આચાર્ય
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy