SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Pos भगवती सूत्रे Ti C ' छाया - तस्मिन् काले, तस्मिन् समये, आवस्ती, नाम न नगरी, आसीत्, वर्णकः कोष्ठक चैत्यम्, वर्णकः तत्र खेल स्त्यानगय वचः शङ्खप्रमुखाः श्रमणोपासकः परिवन्ति वारिताः अभिगतजीवाजीका यांवत् विहरन्ति । तस्य खलु शङ्खस्य श्रमणोपासकस्य उत्पला नाम भार्या भाखीव सुकुमार यदि सुरूपा, श्रमणोपासका अभिगतजीवाजीवा यावत्-विहरति, तत्र खलु श्रावस्त्यां नगर्यां पुष्कलीनामा श्रमणोपासकः परिवसति, आदयः, अभिगर्त यावत् विहरति, तस्मिन् कॉले, तस्मिन् समये स्वामी समवनः । पर्पत् निर्गतः यवित् पर्युपास्ते । ततः खलु ते श्रमणोपासकाः अस्या यथा आल भिकायां यावत पर्युपास्तेति खलु श्रमणो भगवान महावीर स्तेपी श्रमणोपासकानाम् तस्या च महातिमद्दालयां "धर्मकथा याक्व पर्वतः प्रतिगतः। ततः खलु ते श्रमणोपासक श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टाः श्रमणभगवन्त महावीर वन्देते, नमस्यन्ति वन्दिया नमस्थित्वा प्रश्नान् पृच्छन्ति पृष्ट्वा अर्थान्पर्यादावित्पर्यादाय उत्थ्या उत्तिष्ठन्ति उत्थाय समस्य महावीरस्य अन्तिकात्, कोष्ठका चैव प्रतिनिष्क्रामन्ति प्रतिनि श्रावस्ती नगरी, तत्रैव धारयन्ति गमनाय ॥ सू० १ ॥ gigs "" टीका- अर्थ शङ्खनामकश्रमणोपासक प्ररूपयितुमाह- 'तेणं 'कालेणं' ' इत्यादि, ' तेणं कालेणं, तेणं समपुर्ण सावत्थी - नामं नयरी दोस्था, पण्णओ कोहर बेन वण्णओ " तस्मिन् काले, तस्मिन् समये श्रावस्ती नाम नगरी आसीत्, वर्णकः अस्मानगर्योः वर्णनम् भवपातिके' इम्पानगरी वर्णनयदव सेयम्, कोष्ठकं नाम शिवश्रीवकवतव्यता N 15 का " टीकार्थ - इस सूत्रद्वारा सूत्रकारने शंख नाम के श्रावक की प्रणा की हि तेण कालेन तेण समर्पण सावत्थों नाम नघरी होत्था उस कालू और उस समय में श्रावस्ती - नामकी नगरी थी "वणेओ नगरी का वर्णन औपपातिक सूत्र में वर्णित चंपानगरी का जैसा है । उसमें Mauli श्रावनी वतव्यता एका ६ "कलि छत्याहि ટીકાથ’-આ સુત્ર જૂ સર્વકાર શિખ નાર્યના શ્રાવકની પ્રરૂપણા કરી IPSTE Z 13 2 ४-ए-तेणं, कालेपतेः समासानामनयद्दशेत्था” 'सेमर्जेन ते सभये श्रावस्ती नामनी नगरी खेतीपाति सूत्रमं ચંપા નગરીનું જેવું વર્ચુન કરવામાં આવ્યુ' તે, એવુ' જ શ્રાવસ્તી નગરીનું
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy