SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र -- ५६८ महेगं भवणं करेंति' तेषां खलु पूर्वोक्तानाम् अष्टानां प्रासादावतंसकानां बहुमध्यदेशभागे, अत्र खलु महदेकं भवनं कारयतः, मध्यस्थित भवन विशिनष्टि-अणेगखमसयसंनिविलु, वण्णओ, जहा रायप्पसेणइज्जे, पेच्छाघरमंडसि जाव पडिरूवे' अनेकस्तम्भशतसन्निविष्टम्-अनेकेषु स्तम्भशतेषु सन्निविष्टं-संस्थापितम् , अथवा अनेकानि स्तम्भशतानि सन्निविष्टानि यत्र तत् तथाविधम्-मध्यस्थितभवनमिति पूर्वेण सम्बन्धः, वर्णकः, अस्य वर्णनं यथा राजप्रश्नीये 'प्रेक्षागृहमण्ड पे' इत्यादिवर्णनं यावद-प्रासादीयं दर्शनीयम् अभिरूपं, प्रतिरूपम्-परममनोहर तन्मध्य भवनमिति भावः ॥मू०८॥ ___ महावलस्य पाणिग्रहणवक्तव्यता। मूलम्-तएणं तं महब्बलं कुमारं अम्मापियरो अन्नया कशइं सोभणसि तिहिकरणदिवसनक्खत्तमुहत्तंसि व्हायं कयबलिकस्म कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं पमक्खणगण्हाणगोयवाइयपसाहणटुंगतिलगकंकणअविहवबहुउवणीयं मंगलसुजपिएहिय वरकोउयमंगलोवयारकयसंतिपासायवडेंसगाण बहुमज्झदेसभागे एस्थ ण महेग भवण करें ति' उन आठ प्रासादों के ठीक विलकुल बीच में उन्हों ने फिर एक और बहुत बड़ा भवन बनवाया जो 'अणेगखंभसयसंनिविटे, वण्णी , जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवे ' अनेक सैकड़ों खंभोंचाला था, इसका वर्णन जैसा राजप्रश्नीय सूत्र में "प्रेक्षागृहमण्डपे" इत्यादि वर्णन तक आया है, वैसा यावत् यह प्रासादीय, दर्शनीय, अभिरूप, प्रतिरूप परममनोहर था इत्यादि कथन यहां पर भी करलेना चाहिये।सू०७॥ " वेसिं पासायवडेंसगाण बहुमज्ज्ञदेखभागे एत्थण महेग भवण करें ति" તે આઠ પ્રાસાદની બરાબર વચ્ચે તેમણે બીજુ એક બહુ જ વિશાળ ભવન याव्युरे “ अणेगखभसयसनिविट्ठ', वण्णओ, जहा रायप्पसेणइज्जे, पेच्छाघरमडवसि जाव पडिरूवे" से 31 स्तनपाहतु. २४ प्रश्नीय सूत्रमा " प्रेक्षाગૃહમંડપે” ઈત્યાદિ વર્ણન પર્યાનું સમસ્ત વર્ણન અહીં પણ ગ્રહણ કરવું જોઈએ. તે પાવન પ્રાસાદીય, દર્શનીય, અભિરૂપ, પ્રતિરૂપ અને ઘણું જ મનહર હતું, ઈત્યાદિ કથન અહીં પણ ગ્રહણ કરવું જોઈએ સૂછા
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy