________________
प्रमेयचन्द्रिका टीका श० ११ २० ११ सू० ९ सुदर्शनचरितनिरूपणम् ५६९ कम्मं सरिसयाणं सरिसत्तयाणं सरिसव्वयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्हाविंसु, तएणं तस्स महब्बलस्ल कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति, तंजहाअहिरएणकोडीओ अटुसुदन्नकोडीओ, अट्ठ मउडे, मउडप्पवरे, अटुकुंडलजुए, कुंडलजुयप्पवरे, अद्वहारे, हारप्पवरे, अटुअचहारे, अद्धहारप्पवरे, अटएगावलीओ, एगावलीप्पवराओ, एवं मुत्तावलीओ, एवं कणगावलीओ, एवं रयणाचलीओ, अहकडगजोए, कडगजोयप्पबरे, एवंतुडियजोए, अट्टखोमजुयलाई, अटुलिरीओ, अटुहिरीओ, एवं धिईओ, कित्तीओ, बुद्धीओ, लच्छीओ, अट्ठनंदाई, अटुभदाई, अटुतले, तलप्पवरे, सव्वरयणामए, णियगवर भवणकेऊ, अटज्झए, झयप्पवरे, अट्टवए, क्यप्पवरे, दसगो. साहस्सिएणं, वएणं, अट्टनाडगाई, नाडगप्पवराई, बत्तीसबद्धेणं नाइएणं, अटुआले, आसप्पवरे, सव्वरयणामए, सिरिघरपडिरूवए, अट्टहत्थी, हस्थिप्पवरे, लव्वरयणामए सिरिघरपडिरूवए, अहजाणाई, जाणप्पवराई, अटुजुगाई, जुगप्पवराई, एवं लिवियाओ, एवं संदमाणीओ, एवं गिल्लीओ, थिल्लीओ, अट्ट वियडजाणाई, वियडजाणप्पवराई, अट्ठरहे, पारिजाणिए, अट्ठरहे संगामिए, अहाले, आलप्पवरे, अहहत्थी, हस्थिप्पवरे, अट्टगामे, गामप्पवरे, दसकुलसाहस्सिएणं गामेणं, अहदासे, दासप्पयरे, " भ. ७२