SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५६४ भगवती सूत्रे एतस्य दारकस्य नामधेयं - नाम महाचल इति । 'तरणं तस्स दारगस्स अम्पापियरोनामधेज्जं करें ति - महम्बलेति' ततः खलु तस्य दारकस्य अम्वापितरौ नामधेयं - नाम, कुरुतः - महाबल इति, 'तपणं से महव्वले दारए पंचवाइपरिग्ाहिए' ततः खलु स महावलो दारकः पञ्चधात्रीपरिगृहीतः - वक्ष्यमाणपञ्चसंख्यकधात्रीभिः परिगृहीतः परिपालितः सेवितः, 'तंजहा - खीरधाईए, एवं जहा दढपइन्ने जाव निवाय निव्वाघायंसि गृह सुद्देणं परिवद्द्द तद्यथा - १क्षीरधात्री - दुग्धपानकारfast एव रीत्या, यथा दृढप्रतिज्ञः प्रतिपादितस्तथैव अयमपि महावल : प्रतिपत्तव्यः तथाच यावत् २ - मज्जनधात्री - स्नानकारयित्री, ३- मण्डनधात्री - अलकरणपरिधापयित्री, ४ - क्रीडनधात्री - क्रीडयित्री ५-अङ्कधात्री - क्रोडे उपवेशयित्री च ततो निर्माते - वायुरहितप्रदेशे गिरिकन्दरालीनः चम्पकपादपइव निर्व्याघाते ऐसा हो 'तणं तस्स दारगस्स अम्मापियरो नामघेज्जं करेंति महव्यलेत्ति' इस प्रकार गुणानुरूप नाम संस्कार उस बालक का 'महायल' ऐसा हो गया अब वे ' महम्बले दारए पंचधाइपरिग्गहिए' महावल कुमार पांच धायमाताओं की देखरेख में पलने लगा ' तंजहा' पांच धागमाताएँ ये हैं- 'खीरधाईए एवं जहा दृढपइन्ने जाव नित्राय० निव्वाघायंसि सुहं सुहेणं परिवडूह' क्षीरधात्री- दुग्धपानकराने वाली, मज्जनधात्री - स्नानकराने वाली, मण्डनधात्री - अलंकार पहिरानेवाली, क्रीडनधात्री - साथ में खेलनेवाली और अङ्कधात्री गोद में लेने वाली इस प्रकार दृढप्रतिज्ञ की तरह महाबल कुमारका लालनपालन होने लगा वायुरहित प्रदेश में गिरिकन्दरालीन चम्पक लता के जैसे वे महाबलकुमार છે, તેથી તેનુ નામ 66 મહામલ " पाडवु लेहये. 66 तएण तस्स दारगरस • अम्मापियरो नामधेज्ज करेति महत्वले त्ति " मा रीते जासहुनु " महामस मेवु शुशानु३प नाभ पाडवामां आयु. " महत्वले दारए पंचधाइपरिगहिए " હવે તે મહાખલ કુમાર પાંચ ધાવમાતાઓની દેખરેખ નીચે ઉછરવા લાગ્યા. "C तंजा" "ते पांय धावभाताओ सा प्रमाणे समन्वी " खीरधाईए एवं जहा दढपइन्ने जात्र निवाय निव्वाघायसि सुह सुहेण परिवइ” (१) क्षीरधात्री - दुग्धपान शवनारी, (२) भन्नधात्री स्नान उशवनारी, (3) भउनधात्री - अलअर माहि यडेशवनारी, (४) डीडनधात्री સાથે ખેલનારી–માલકને રમાડનારી માતા, (૫) અ'કધાત્રી–ખાળકને ખેાળામાં લેનારી ધાત્રી. આ રીતે આ પાંચ ધાત્રીઓ દ્વારા દૃઢપ્રતિજ્ઞની જેમ મહા ખલ કુમારનુ લાલનપાલન થવા માંડ્યું, નિરિકન્દરા જેવા વાયુરહિત પ્રદેશમાં જેમ ચમ્પકલતા વૃદ્ધિ પામે છે. તેમ મહાખલ કુમાર અત્યંત સુખપૂર્વક
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy