SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० ११४० ११ सु०८ सुदर्शनचरितनिरूपणम् ५६३ याणां च पुरतः - अग्रे, 'अज्जयपज्जयपि उपज्जयाजयं बहुपुरिसपरंपरप्पट कुलागुरूवं, कुलसरिसं, कुलसंताण तंतुवणकरं अयमेयारूवं गोन्नं गुणनिष्पन्नं नामधेज्जं करेंति' आर्यकप्रार्थक पितृप्रार्थकागतम् - आर्यकः पिता, प्रार्थकः - पितामहः, पितृप्रार्थकः - प्रपितामहः, तेभ्यः आगतम् - पित्रादि त्रिकपुरुषानुगतम्, बहुपुरुषपरम्पराप्ररूढम्, कुलानुरूपम्-कुलोचितम्, अतएव कुलसदृशम् तत्कुलस्य बलवत्पुरुष कुलत्वात् तत्सदृशम्, कुलसन्तानतन्तुवर्द्धन करम् - कुलरूपो यः सन्तानः सएव तन्तु दीर्घत्वात् तद्वर्द्धनकरं मङ्गलत्वात् यत्र तत्तथाविधम् इदमेतद्रूपम्, गौणं-गुणीदागतम्, तच्चाप्रधानमपि भवतीत्यत उच्यते गुणनिष्पन्नम्, गुणप्रयोज्यम्, नामधेयं-नाम कुरुतः, 'जम्ह णं अम्हं इमे दारए वलस्स रण्णो पुत्ते, पभावईए देवीए अत्तए, तं होउ णं अम्हं एयस्स दारगस्स नामघेज्जं महचले' यस्मात् खल्लं कारणात् अस्माकम् अयं दारको बालक, बलस्य राज्ञः पुत्रः अथ च प्रभावत्याः देव्याः आत्मजः - आत्मनो जातः, तंत्-तस्मात् कारणात् भवतु खलु अस्माकम् राजाओं और क्षत्रियों के समक्ष ही 'अज्जयपज्जयपिउपज्जयागय बहुपुरिसपरंपरस्परूढ कुलाणुरूवं कुलसरिसं कुल संताणतंतुबद्धणकर अयमेधावं गोन्नं गुणनिफन्न नामवेज्ज करेंति' आर्य पिता, प्रायक- पितामह पितृप्रार्थक - प्रपितामह इनसे आगत अर्थात् पित्रादित्रिक पुरुषानुगत अतएव - बहुपुरुषपरंपराद्वाराप्ररूढ, कुलानुरूप - कुलोचितं, foto पुरुषों का कुल होने से कुलसदृश और कुलसन्तानरूप तन्तु की वृद्धिकारक ऐसा यह गुणनिष्पन्न नाम रखा 'जम्हाणं अम्ह' इसे दाएं बलस्स रण्णो पुत्ते, पभावईए देवीए अत्तए, तं होउ णं अम्ह एयंस्सं दारगस्स नामधेज्जं महम्बले' यह बालक बल राजा का लड़का है और प्रभावती देवी का आत्मज - है इसलिये इसका नाम 'महाबले ' 1 66 "" સમક્ષ જ -अज्जय पज्जयपि उपज्जया गयं बहुपुरिसपरंपरप्परूढ कुलाणुरूवं फुलसरिस कुलसंताणतंतुवद्धणकर अयमेयारूवं गोन्न गुणनिफन्न नामवेज्ज' करे ति आर्य (पिता), आर्य' (पितामह), पितृप्रार्थ' (अपितामह) भेटले } पिता આદિ ત્રણ પુરુષાનુગત, અને તે કારણે બહુપુરુષ પરમ્પરાપ્રરૂઢ, કુલાનુરૂપ (કુલાચિત), ખલિષ્ઠ પુરુષાનુ કુલ હાવાથી તે કુલને માટે ોભાસ્પદ અને કુલસન્તાનરૂપ ત ંતુની વૃદ્ધિ કરનારૂં એવુ' (વશવેલાની વૃદ્ધિ કરનારૂ) આ शुयुनिष्यन्न नाम शभ्यु - " जम्हाण' अम्ह इमे दारए बलस्स रण्णो पुत्ते, पभाघईए देवीए अत्तए, त होउण' अम्हें एयरस दारगस्स नामघेज्ज - महाबले આ બાલક ખલ રાજાને પુત્ર છે અને પ્રભાવતી રાણીની કૂખે ઉત્પન્ન થયેલે "
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy