SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोका श० ११ उ०११ सू० ८ सुदर्शनचरितनिरूपणम् ५६५ पाधारहितस्थाने च सुखसुखेन-अत्यन्तसुखपूर्वकम् , परिवर्द्ध ते, 'तएण तस्स महब्बलस्स दारगस्स अम्मापियरो आणुपुग्वेणं ठिइवडियं वा, चंदमूरदंसारणिय वा' ततः खलु तस्य महाबलस्य दारकस्य-बालकस्य अम्बापितरौ, आनुपूर्व्याक्रमशः, स्थितिपतितो वा-पुत्रजन्ममहोत्सवप्रक्रियां वा, चन्द्रसूर्यदर्शनं वा, जागरियं वा, नामकरणं वा, परंगामणं वा, पयचंकमणं वा, जेमावणं वा, पिंडवद्धणं ग पज्जपावणं वा' जागरिकां वा-रात्रिजागरणरूप महोत्सवविशेषम् , नामकरणं वा, उत्सवम् , परंगमनं वा-भूमौ सर्पणम् , पदचक्रमणं वा-पादाभ्यां सञ्चारणम् , जेमनं वा-अन्नप्राशनोत्सवम् , पिण्डवर्द्धनं वा-उत्तरोत्तरकवलाधिकग्राहणम् , प्रजल्पनं वा भाषणक्रमशिक्षणम् , 'कण्णवेहणं वा, संवच्छरपडिलेहणं वा, चोलोयणगं वा, उपनयणं वा, संवत्सरपतिलेइनं वा'-कर्णवेधनं-अलङ्कारपरिधापनार्थ कर्णच्छिद्रकरणमू-वर्ष ग्रंथिपदवाच्यमहोत्सव विशेषकरणम् , चौलोन्नयनंचूडाकरणं च,-शिखाधारणमित्यर्थः, उपनयनंच-कलाग्रहणार्थ गुरुममी पे अत्यन्त सुखपूर्वक बढने लगे 'तएणं तस्स महव्यलस्स दारगस्स अम्मापियरो आणुपुष्वेणं ठिइवडियं वा चंदसूरदंसावडियं वा, नामकरणं का परंगामणं वा, पयचंकमणं वा, जेमावणं वा, पिंडवद्धणं वा, पज्जपावणं वा कण्णवेहणं वा, संवच्छरपडिलेहणं वा, चोलोयणगं वा, उवनयण वा इस प्रकार से महाबल कुमार के माता पिता ने क्रमशः पुत्रजन्ममहोत्सव प्रक्रिया को, चन्द्रसूर्यदर्शन करानेरूप महोत्सव को रात्रिजागरणरूप महोस्सय को नामकरण करानेरूप महोत्सव को, पृथ्वीपर सरकनेरूप महोत्सव को, पैरोंसे चलानेरूप महोत्सव को, अन्नप्राशनरूप महोत्सव को उत्तरोतर कवलादिक ग्रहण करानेरूप महोत्सव को, भाषणक्रमसीखनेरूप महोत्सव को, कर्णवेधनरूप महोत्सव को, वर्षगांठमनानेरूप महोत्सव को, चूडाकर्मरूप (शिखा रखनेरूप) महोत्सव को, एवं कलाग्रहण करने के लिये भेट थवा साम्यो. “ तरण तस्स महब्बलस्स दारगस्स अम्मापियरो आणुपुव्वेण ठिइवडिय वा चदसूरदसावडिय वा, जागरिय वा, नामकरण वा, परंगामण वा, पयचकमण वा, जेमावणं वा, पिंडबद्धणं वा, कण्णवेहण वा, सबच्छरपहिलेहणवा, चोलोयणग घा, उवनयण वा" महामस मारना માતાપિતાએ અનુક્રમે નીચેના આનંદમહોત્સવ ઉજવ્યા-(૧) પુત્રજન્મ મહે સવ પ્રક્રિયા, (૨) ચન્દ્રસૂર્યદર્શન રૂપ મહોત્સવ, (૩) છઠ્ઠીના રાત્રિ જાગરણ રૂપ મહોત્સવ, (૪) નામકરણ રૂપ મહોત્સવ, (૫) જમીન પર સરકતા શીખ વાની ખુશાલીને મહોત્સવ, (૬) પગે ચાલતા શીખવાની ખુશાલીનો મહે(सव, (७) अन्नप्राशन ३५ भोत्सव, (८) उत्तरोत्तर ४१माहि अहए २१. ११३५ भाडोत्सव, (6) भाषा थीमा ३५ भत्सव, (१०) ४ वेधन'३५ भडात्सव, (११) 418 Sqानी भडासप, (१२) ५। ३५ महात्सप,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy