SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० ११ उ० ९ सू० ३ शिवराजर्षिचरितनिरूपणन ३६५ न्ति ? भगवानाह-हता, अत्थि' हे गौतम ! हन्त-सत्यम् , अस्ति-सम्भवति खलु द्रव्याणि पुद्गलात्मकानि, वर्णगन्धरसस्पर्शवन्ति सन्ति, धर्मारितकायादीनि च द्रव्याणि अवर्णाऽगन्धाऽरसाऽस्पर्शानि सन्ति, तानि च उभयानि द्रव्यानि अन्यो. न्यवद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटतया तिष्ठन्ति, गौतमः पृच्छति'अस्थिणं भंते ! लवणसमुद्दे दयाई सवन्नाइं पि, अवन्नाई पि, सगंधाइं पि, अगंधाई पि, सरसाइ पि, अरसाइं पि, सफासाई पि, अफासाई पि, अन्नमन्नवद्धाई, अन्नमन्नपुट्ठाइ जाव घडताए चिट्ठति ?' हे भदन्त ! अस्ति संभवति खलु लवणसमुद्रे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, अरसान्यपि, सस्पान्यपि, अस्पर्शान्यपि अन्योन्यबद्धानि, यावत् समभरघटतया विप्ठन्ति किम् ? भगवान् आह-हंता अत्थि' हे गौतम! हन्त, सत्यस् , अस्ति-संभवति खलु लवणसमुद्रे पुद्गलात्मकानि द्रव्याणि वर्णगन्धरसस्पर्शसहितानि भवन्ति, धर्मास्तिकायादीनिच द्रव्याणि वर्णगन्धरसस्पर्शरहितानि भवन्ति तानिच उभयान्यपि परस्परवद्धानि परस्परस्पृष्टानि, यावत समभरघटतया तिष्ठन्ति, इतिभावः। गौतमः पृच्छति'अत्थिणं भंते ! धायइसंडे दीवे दव्याइ सवन्नाई पि, अन्नाई पि, सगधाई पि, अगंधाई पि, सरसाइपि, अरसाई पि, सफासाइ पि, अफासाइपि, अन्तमन्तबद्धाइ, अन्नमन्नपुट्ठाई जाव घडताए चिट्ठति ? एवं चेव जाव सयंभूरमणसयुद्दे ?' हे भदन्त ! अस्ति-संभवति खलु धातकीखण्डे द्वीपे द्रव्याणि सवर्णान्यपि, अबवाचक है। उसी प्रकार से जीवपुद्गलादिक द्रव्य क्या इस जम्बूदीप में इसी प्रकार से भरे होकर रहते हैं ? इस के उत्तर में प्रभु कहते हैं-'जाव हंता, अस्थि' है गौतम ! जवूद्वीप से लेकर धातकीखण्ड में और स्वयंभूरमण समुद्र तक में अर्थात्-समस्त असंख्यात द्वीपसमुद्रों में वर्ण, गध, और रस स्पर्श युक्त पुद्गल द्रव्य एवं वर्ण, गंध, रस, रपर्श रहित धर्मास्तिकायादिय द्रव्य ये दोनों प्रकार के द्रव्य अन्योन्य बद्ध एवं अन्योन्य स्पृष्ट होकर यावत्-समभर घट की तरह रहते हैं। तात्पर्य कहने का અર્થનું વાચક છે) એજ પ્રમાણે શું જીવપુદ્ગલાદિક દ્રવ્ય પણ આ જંબુદ્ધીપમાં સંપૂર્ણ રૂપે ભરેલું રહે છે ખરું ? महावीर प्रभुन। उत्त२-" जाव हता, अस्थि" उ गीतम! दीपथी લઈને ધાતકી ખડ પર્યતમાં અને સ્વય ભૂરમણ સમુદ્ર પર્યન્તના અસંખ્યાત દ્વિીપ સમુદ્રોમાં વર્ણ, ગંધ, રસ અને સ્પર્શયુક્ત પુદ્ગલ દ્રવ્ય, અને વર્ણ ગધ, રસ અને સ્પર્શરહિત ધર્માસ્તિકાયાદિક દ્રવ્ય, આ બંને પ્રકારનાં દ્રવ્ય અન્ય બદ્ધ અને અન્ય સ્પષ્ટ થઈને સમભર ઘડાની જેમ રહે છે.
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy