SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३६६ भगवती सूत्रे र्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, अरसान्यपि, सरपर्शान्यपि, अस्पर्शान्यपि अन्योन्यवद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटना किं तिष्ठन्ति ? एवमेत्र - तथैव - पूर्वोक्तरीत्या यावत् - २वयम्भूरमणसमुद्रपर्यन्तेष्वपि सर्वेषु द्वीपे समुद्रेषु च द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, अरसान्यपि, सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यवद्धानि, अन्योन्यस्पृष्टानि यावत् सममरघटतया तिष्ठन्ति किम् ? भगवानाह - 'जाब हंता, अस्थि' हे गौतम! यावत्-घातकीखण्डे द्वीपे स्वयम्भूरमण समुद्रपर्यन्तेच इन्तसत्यम्, अस्ति-संभवति - द्रव्याणि पुद्गलात्मकानि वर्णगन्धरसस्पर्शसहितानि भवन्ति, धर्मास्तिकायादीनिच द्रव्याणि वर्णगन्धरसस्पर्शरहितानि भवन्ति, तानि च उभयान्यपि अन्योन्यवद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटतया तिष्ठन्तीति भावः 'तणं सा मद्दतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदइ, नमंस, वंदित्ता नर्मसित्ता, जामेत्र दिसं पाउन्भूआ, तामेव दिसं पडिगया' ततः खलु सा. या गोतममहावीरयोः प्रश्नोत्तरसमये नत्रस्थिता सा महातिमहालया - अतिवि शाळा महापर्षत् श्रमणस्य भगवतो महावीरस्य अन्धिके - समीपे एतम् - पूर्वोक्तम् यह है कि जीवादिक समस्त मूर्त अमूर्त द्रव्य लोकाकाश में परस्पर में संबद्ध और स्पृष्ट होकर रहते हैं फिर भी ये अपने २ स्वभाव को नहीं छोडते हैं । अतः इस प्रकार से रहने में इनमें किसी भी प्रकार की बाधा नहीं आती है । 'तरणं सा महतिमहालिया महच्चा परिसा समणस्स भगवओ महावीरस्स अंतिए एयमहं सोच्चा निसम्म हतुट्ठा समणं भगवं महावीरं वंद, नमंसह, वदित्ता नमंसित्ता जामेव दिसं पाउन्भूयातामेव दिसं पडिगया' इस प्रकार गौतम एवं महावीर के प्रश्नोत्तर के समय में वहां उपस्थित हुए अतिविशाल जनपरिषदा श्रमण भगवान् આ કથનનું તાત્પર્ય એ છે કે જીવાદિ સમસ્ત “મૂર્ત અમૂદ્રવ્ય લેાકાકામા પરસ્પરની સાથે સંબદ્ધ અને સ્પૃષ્ટ થઈને રહે છે, છતા પણ તેએ પાતપેાતાના સ્વભાવ છે।ડતાં નથી, તેથી આ પ્રમાણે રહેવામાં તેમને કાઈ ખાધા નડતી નથી, " तरणं सा महतिमहालिया महच्चा पारिसा समणस्स भगवओ महावीर स्स अंतिए एयमट्ट सोच्चा निसम्म हटुट्ठा समण भगव' महावीर वंदइ, नमसइ, बंदित्ता, नमसिता जा मेत्र दिस पाउन्भूया - तामेव दिस पडिगया " गीतभ સ્વામી અને મહાવીર પ્રભુ વચ્ચે આ પ્રકારના જે પ્રશ્નોત્તરા થયા; તે ત્યાં ઉપસ્થિત થયેલી વિશાળ જનપ્રખદાએ સાંખ્યા. આ પ્રકારની વાત સાંભ
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy