SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १२६ भगवतीसूत्रे भवति, नो अनेकजीवं भवति, किन्तु तेनपरं तदनन्तरम् प्रथमपत्रानन्तरम् अनेकानावरथायामित्यर्थः, ये अन्ये प्रथम पत्रव्यतिरिक्ताः जीवाः जीवाश्रयत्वात् द्वितीयपत्रादयोऽवयवाः उपपद्यन्ते, ते खलु नो एकजीवाः नैकजीवाश्रयाः किन्तु अनेकजीवाश्रया भवन्ति अथवा तेन परं-ततः एकपत्रात् परतः शेपपत्रादिषु येऽन्ये जीवा उत्पद्यन्ते, ते नो एफजीवाः, अपितु अनेकजीवाः अनेके भवन्तीति प्रथममुपपातद्वारम् १॥ अथ प्रथममुपपात द्वारमाश्रित्य गौतमः पृच्छति'तेणं मंते ! जीवा कमोहितो उश्वज्जति ? कि नेहए हिंतो उपज्जति ? तिरिक्खजोणिएहिनो उज्जति ? मणुस्से हिंतो उत्रवज्जति ? देवेहितो उववज्जति ? हे भदन्त ! ते खलु द्विपत्राद्यवस्थोत्पलस्था जीवाः केभ्यः उपपद्यन्ते ? किं नैरयिकेभ्यः उपपद्यन्ते किंवा तिर्यग्योनि केभ्यः उपपद्यन्ते ? किंवा मनुष्येभ्यः होता है। किन्तु-जय प्रथमपत्र के अनन्तर वह अनेक पत्रों से युक्तता की अवस्था में आ जाता है-प्रथमपत्र से व्यतिरिक्त द्वितीय पत्रादिरूप अवयव उत्पन्न हो जाते हैं तब के एक जीवाश्रय नहीं रहते किन्तु अनेक जीवाश्रय हो जाते हैं-अथवा-एक पत्र से आगे शेष पत्रादिकों में जो दूसरे जीव उत्पन्न होते हैं वे एक जीव नहीं हैं, अपि तु अनेक जीव हैं। ऐसा यह प्रथम द्वार है। _____ अब गौतम इसी प्रथम उपपात द्वार को लेकर प्रभु से ऐसा पूछते हैं-'तेण भंते ! जोया कओहितो उपवति , किं नेर इएहितो उचव जंति, तिरिक्खजोणिएहितो उववज्जति, मणुस्से हितो उबवज्जति, देवे. हिंनो उववज्जति' हे भदन्त ! वे द्वि पत्रादि अवस्थाबाले उत्पल में रहे हुए जीव वहां कहां से उत्पन्न होते हैं-क्या नैरयिकों में से उत्पन्न होते પત્રાવસ્થામાં ઉત્સલ એક જીવવાળું હોય છે, અનેક જીવવાળું હોતું નથી. પરંતુ જ્યારે તે અનેક પત્રોથી યુક્ત બને છે,–પ્રથમ પત્ર ઉપરાન્ત જ્યારે દ્રિતીય પત્રાદિરૂપ અવયવ ઉત્પન્ન થઈ જાય છે, ત્યારે તે એક જીવવાળું રહેતું નથી, પણ અનેક જીવવાળું થઈ જાય છે. અથવા વધારાના પત્રાદિકમાં જે બીજા જીવ ઉત્પન્ન થઈ જાય છે, તે જીવોને કારણે તેને એક જીવવાળું કહ્યું નથી, પણ અનેક જીવવાળું કહ્યું છે. એવું આ પ્રથમદ્વાર છે. હવે ગૌતમ સ્વામી આ પ્રથમ ઉપપાત દ્વારને વિષે મહાવીર પ્રભુને सेवा प्रश्न पूछे छे ?- तेण भो । जीवा कमोहितो उबवजंति, किं नेरइएहितो उववज्ज ति, तिरिक्ख जोणिएहितो उववति, मणुस्सेहितो उववज्ज ति, देवेहितो उववज्ज ति ?” स ! ते प ५१२थापामा त्यसमा રહેવા જી કયાંથી આવીને ત્યા ઉત્પન્ન થઈ જાય છે- નારકમાંથી આવીને
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy