SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भगवती प्रकृतमुपसंहरन्नाह-' से तेणद्वेणं अज्जो ! एवं बुच्चइ-नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाब विहरित्तए' हे आर्याः! तत् तेनार्थेन एवमुच्यतेनो प्रभुः समर्थः चमरः असुरेन्द्रो यावत् असुरकुमारराजः चमरचञ्चायां यावत् राजधान्यां, सुधर्मायां सभायां, चमरे सिंहासने त्रुटिकेन चत्वारिंशद् देवी सहस्रवर्गेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जानो विहतम् । किन्तु 'पभूणं अज्जो। चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए, सभाए सुहम्माए, चमरंसि सीहासणंसि, चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए जाव'-भग वानाह-हे आर्याः ! प्रभुः समर्थः खलु चमरः असुरेन्द्रः असुरकुमारराजः, चमरचञ्चायां राजधान्याम् , सुधर्मायां च सभायाम् , चमरे सिंहासने चतुष्षष्टयाचतुःषष्टिसंख्यकैः सामानिकसह त्रायस्त्रिंशकैः यावत्-त्रयस्त्रिंशता सहायैः चतुर्भिः प्रकृत विषय का उपसंहार करते हुए प्रभु कहते हैं-'से तेणटेणं अज्जो। एवं वुच्चा, नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए' हे आर्यों ! इसी कारण मैंने ऐसा कहा है कि असुरेन्द्र असुरकुमारराज चमर अपनी चमरचंचाराजधानी में सुधर्मा सभा में चमर सिंहासन पर बैठकर त्रुटित के साथ-४० हजार देवियों के साथ-दिव्य भोग भोगों को भोगने के लिये समर्थ नहीं है। किन्तु-'पभूणं अज्जो चमरे असुरिंदे असुरकुमारराया चमरचंत्राए रायहाणीए सभाए सुहम्माए, चमरंसि सिंहासणंसि, चउसठ्ठीए सामाणियसाहस्सीहि सायतीसाए जाव' हे आर्यो ! वह असुरेन्द्र असुरकुमारराज चमर चमरचंचाराजधानी में सुधर्मा सभा में चमरसिंहासन पर बैठकर ६४ हजार सामानिक देवों के साथ गुरुस्थानीय प्रायस्त्रिंशक देवों के साथ સમર્થ હોતો નથી આ વિષયને ઉપસહાર કરતા મહાવીર પ્રભુ કહે છે કે "से तेणट्रेणं अजो! एवं वुच इ, नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए" हे मायो ! ते २णे मे मे ४यु छ है मसुरेन्द्र, ससुरકુમારરાજ ચમર પિતાની ચંમરચંચા રાજધાનીની સુધર્માસભામાં અમર નામના સિંહાસન પર બેસીને ત્રુટિતની સાથે (૪૦ હજાર દેવીઓની સાથે) દિવ્ય सोसावी श४वाने समय हाती नथी. ५२न्तु “पभूणं अजो! चमरे असुरिंदै असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए, चमरंसि सिंहासणंसि, चउसवीए सामाणियसाहस्सीहिं तायत्तीसाए जाव" 3 भार्या ! ते અસુરેન્દ્ર, અસુરકુમારરાજ ચમર તેની ચમરચંચા રાજધાનીની સુધર્માસભામાં ચમર નામના સિંહાસન પર બેસીને ૬૪ હજાર સામાનિક દેવની સાથે, ગુરુ સ્થાનીય ૩૩ ત્રાયસ્ત્રિ શક દેવ સાથે, ચાર લોકપાલની સાથે, પાચ અગ્રમ
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy