SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१० उ०५९०१ चमरेन्द्रादीनाम् अग्रमहिषोनिरूपणम् १४५ राजस्य चमरचञ्चायां राजधान्यां, सभायां सुधर्मायां माणवके नाम्नि चैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्केषु गोलकाकाराः वृत्तसमुद्गकाः गोलवृत्तसमुद्कास्तेषु वहूनि अनेकानि जिनसक्थीनि-जिनास्थीनि संनिक्षिप्तानि-स्थापितानि तिष्ठन्तिवर्तन्ते, 'जाओणं चमरस्स अमरिंदस्स असुरकुमाररन्नो अन्नेसिंच बहूणं असुरकुमाराणं देवाणय, देवीणय अच्चणिज्जा भो, वंदणिज्जाओ, नमंसणिज्जाओ, पूणिज्जाओ, सकारणिज्जाओ, सम्माणणिज्जाओ' यानि खलु जिनसक्यीनि चमरस्य अनुरेन्द्रस्य असुरकुमारराजस्य, अन्येषां च बहूनाम् असुरकुमाराणां देवानां च, देवीनां च अर्चनीयानि, वन्दनीयानि, नमस्करणीयानि, पूजनीयानि, सत्कर णीयानि, सम्माननीयानि, तथा ' कल्लाणं मगलं देवयं चेइयं पज्जुवासणिज्जाओ भवंति' कल्याणं मङ्गलं दैवतं चैत्य पर्युपासनीयानि भवन्ति । तेसिं पणिहाए नो पभू!, तेषां प्रणिधया-अपेक्षया तेषां सान्निध्ये नेत्यर्थः नो प्रभुः-न समर्थः देवीभिः सह भोगभोगान् भुञ्जानो विहर्तुमित्यन्वयः। सभा में माणवक चैत्यस्तम्भ में वज्र निर्मित गोलवृत्तसमुद्गको-गोलाकार डिव्यों में अनेक जिनेन्द्र अस्थियां स्थापित हैं 'जाओ णं चमरस्स असुरिंदस्स असुरकुमाररणो अन्नेसिंच बहूणं असुरकुमाराण देवाण य, देवीण य अच्चणिज्जाओ, वंदणिज्जाओ, नमंसणिज्जाओ, पूयणिज्जाओ, सकारणिज्जाओ, सम्माणणिज्जाओ' जो जिनेन्द्र की ये अस्थियां असुरेन्द्र असुरकुमारराज चमर को अनेक दूसरे असुरकुमार देवों को एवं देवियों को अर्चनीय, बन्दनीय, नमस्करणीय, पूजनीय, सत्करणीय और सन्माननीय हैं, तथा 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ भवंति कल्याणरूप एवं मंगलरूप चैत्य की तरह सेवनीय हैं 'तेसिं पणिहाए नो पभू' अनः उनके समीप में वह धमर देवियों के साथ भोग भोगोंको भोगने के लिये समर्थ नहीं होता है । માણવક ચિત્ય સ્તંભમાં વા નિર્મિત ગળાકારની ડબ્બીઓમાં અનેક જિનેન્દ્ર मस्थित छे. "जाओणं चमरस्स असुरि दस्स असुरकुमाररन्नो अन्नेसि च बहूणं असुरकुमाराणं देवाण य, देवीण य अच्चणिज्जाओ, वदणिज्जाओ नमसणिज्जाओ, पूयणिज्जाओ, सकारणिज्जाओ, सम्माणणिज्जाओ" मिनेन्द्र भगवानना ते मस्थियान અસુરેન્દ્ર, અસુરકુમારરાજ ચમર તથા બીજા અસુરકુમાર દેવ અને દેવીએ અર્ચનીય, વન્દનીય, નમસ્કરણય, પૂજનીય અને સન્માનનીય ગણે છે, તથા “कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ भवति" तेस तेन या३५ भने भ६३५ येत्याना समान सेवनाय भान छ “तेसिं पणिहाए नो पभ" તેથી તેમની સમીપમાં તે ચમરેન્દ્ર દેવીઓની સાથે ભેગવિલાસને ભોગવવાને भ० १९
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy