SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां त्रायस्त्रिंशकनिरूपणम् १२३ स्त्रिंशका: देवाच्यवन्ति, अन्ये केचन त्रायस्त्रिंशकाः देवाः उपपद्यन्ते नतु सर्वे सर्वथा च्यवन्ति एवं भूयाणदस्स वि । एवं जाव महाघोसस्स' एवं पूर्वोक्तरीत्या चमरादिवदेवभूतानन्दस्यापि, एवं यावत् वेणुदेवस्य, वेणुदाले, हरेः, हरिषहस्य, अग्निशिखस्य अग्निमाणवस्य, पूर्णस्य, वशिष्ठरय, जलकान्तस्य, जलप्रभस्य, अमितगतेः, अमितवाहनस्य, वेलम्बस्य, प्रसञ्जनस्य, घोपस्य महाघोषस्यापि च त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः स्वयमूहनीयाः। गौतमः पृच्छति'अस्थि णं भंते ! सकस्स देविंदस्स देवरको पुच्छा' हे भदन्त | सन्ति खल्लु शक्रस्य देवेन्द्रस्य देवराजस्य त्रायविंशका देवाः त्रयस्त्रिंशत् सहायाः ? इति-पृच्छा-- 'प्रश्नः, भगवानाह-'हंता, अत्थि' हे गौतम ! हन्त, सत्यम् सन्ति खलु शक्रस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः। गौतमः पृच्छति-' से केणढणं जाव तायत्तीसे द्रव्यार्थिक नय से धरण के अन्य कितनेक त्रायस्त्रिंशक देव चवते हैं और अन्य कितनेक उत्पन्न होते हैं-ऐसा नहीं है कि सघ सर्वथा रूप से चध जाते हो। 'एवं भूयाणंदस्स वि, एवं जाव महाघोसस्स' चमरादिकोंकी तरह ही भूतानन्द के भी, यावत् वेणुदेव, वेणुदालि, हरि, हरिषह, अग्निशिख, अग्निमाणव, पूर्ण, वशिष्ठ, जलकान्त, जलप्रभ, असितगति, अमितवाहन, वेलम्ब, प्रभञ्जन, घोष और महाघोप इनके भी त्रायस्त्रिंशक देव ३३ होते हैं ऐसा स्वतः जान लेना चाहिये । अब गौतम प्रभु से ऐसा पूछते हैं-'अत्थिणं भंते ! सकारस देविंदस्स देवरण्णा पुच्छा' हे भदन्त । देवेन्द्र देवराज शक्रके सहायकभूत ३३ प्रायस्त्रिंशक देव होते हैं क्या? इसके उत्तर में प्रसु कहते हैं-हंता, अस्थि' हां, गौतम ! देवेन्द्र देवराज शक के सहायकभूत ३३ त्रायस्त्रिंशक देव होते हैं। अब गौतम प्रभु से पुनः ऐसा पूछते हैं-'सेकेणटेणं શાશ્વત છે અને નિત્ય છે અનાદિ પ્રવાહ રૂપે આમ ચાલ્યા કરે છે. દ્રવ્યાર્થિક નયની અપેક્ષાએ ધરણના કેટલાક ત્રાયઅિંશક દેવેનુ ચવન થતું રહે છે અને કેટલાક ત્રાયઅિશક દેવની પર્યાયે ઉત્પન્ન પણ થતા રહે છે. બધાનું એક સાથે ચ્યવન થઈ જાય એવું કદી બનતું નથી. ___"एव भूयाण दस्स वि, एवं जाव महाघोसस्स वि" यमहिना त्राय: શિક દેના કથન જેવું જ કથન ભૂતાનન્દ, વેણુદેવ, વેણુદાલિ, હરિ, હરિષહ, અગ્નિશિખ, અગ્નિમાણા, પૂર્ણ, વશિષ્ઠ, જલકાન્ત, જલપ્રલ, અમિતગતિ અમિતવાહન, વેલમ્બ, પ્રભંજન, ઘોષ અને મહાષના ત્રાયસ્વિંશક દેવેને વિષે પણ સમજવું તે દરેકના ૩૩ ય િશક દેવેનું અસ્તિત્વ પણ શાશ્વત સમજવું.
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy