SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे तत्-अथ केनार्थेन कथं तावत् , यावत्-एवमुच्यते-धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य त्रायस्त्रिंशकाः देवाः त्रयस्त्रिंशत् सहायाः इति, भगवानाह'गोयमा धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेज्जे पण्णत्ते' हे गौतम ! धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य पायस्त्रिंशकानां देवानां शाश्वतं नामधेयं प्रज्ञप्तम् , 'जं न कयाइ नासी, जाव अन्ने चयंति, अन्ने उववज्जति' यत्-त्रायस्त्रिंशकानां नामधेयं न कदापि नासीत् अपितु अवश्यम् आसीत् , यावत्-न कदापि न भवति, अपितु सर्वदा भवति, न कदापि न भविष्यति, अपितु अवश्यं भविष्यति, अथच ध्रुवं शाश्वतं नित्यम् अव्यु: च्छित्तिनयार्थतया अनादिप्रवाहतया द्रव्यार्थिकनयेन अन्ये केचन धरणस्य प्रायजीव तायत्तीसगा देवा तायत्तीसं सहाया' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि नागकुमारेन्द्र नागकुमारराज धरण के सहायकभूत ३३ नायस्त्रिंशक देव हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! धरणस्त नागकुमारिंदस्स नागकुमाररन्नोतायत्तीसगाणं देवाणं सासए नामधेज्जे पणत्ते' हे गौतम ! नागकुमारेन्द्र नागकुमारराज धरण के जो ३३ सहायकभूत प्रायस्त्रिंशक देव हैं उनका नाम शाश्वत कहा है। 'जं न कयाइ नासी, जाव अन्ने चयंति, अन्ने उववज्जंति' यह इनका नाम भूतकाल में नहीं था-ऐसा नहीं है, वर्तमान में भी नहीं है ऐसा भी नहीं है और भविष्यकाल में वह नहीं रहेगा ऐसा भी नहीं है। किन्तु यह नाम पहिले भी था, अब भी है, और भविष्यत् में भी रहेगा। यह नाम ध्रुव है, शाश्वत है और नित्य है। अनादिप्रवाह रूप गौतम स्वाभाना प्रश्न-" से केणट्टेण" 3 मावन् ! मा५ ॥ ४॥२ એવું કહે છે કે નાગકુમારેદ્ર, નાગકુમારરાય ધરણેન્દ્રને સહાયભૂત થનારા 33 प्रायशि हे ? महावीर प्रभुन। उत्तर-"गोयमा!" 3 गौतम | "धरणस्स नागकुमारिदस्स नागकुमाररन्नो तायत्तीसगाण देवाण सोसए नामधेजे पण्णत" नामકુમારેન્દ્ર, નાગકુમારરાજ ધરણ સહાયક જે ૩૩ત્રાયઅિંશક દેવો છે, તેમનું નામ (अस्तित्व ) शश्वत यु छ "जं न कयाइ नासी, जाव अन्ने चयति, अन्ने उववज्ज ति" भर्नु नाम (मस्तित्व) भूतभ न तु, म ४४ी शाय તેમ નથી. વર્તમાનમાં તેમનું અસ્તિત્વ નથી, એવી વાત પણ નથી, ભવિષ્યમાં તેમનું અસ્તિત્વ નહી હોય, એવું પણ માની શકાય તેમ નથી. તેમનું નામ પહલાં હતું, વર્તમાનમાં છે અને ભવિષ્યમાં પણ રહેશે. તેમનું નામ કૃવ છે,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy