SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां प्रायस्त्रिंशकनिरूपणम् १२१ रीत्यैव यावत्-नायमर्थः समर्थः, हे गौतम ! बलेश्च वैरोचनेन्द्रस्य वैरोचनराजस्य प्रायस्त्रिंशकानां देवानां शाश्वतं नामधेयं प्रज्ञप्तम् , यत् न कदापि नासीत , न कदापिन भवति, न कदापि न भविष्यति, वम् शाश्वतं नित्यम् , अव्युच्छित्तिनथार्थतया अनादिनचाहतया अन्ये केचन नायस्त्रिंशकदेवाश्चयवन्ति, अन्ये अपरे केचित् उपपद्यन्ते नतु सर्वे सर्वथा उच्छिद्यन्ते । गौतमः पृच्छति-'अस्थि णं भते ! धरणस्स णागकुमारिंदस्स णागकुमाररन्नो तायत्तीसगा देवा तायत्तीसं सहाया ?' हे भदन्त ! सन्ति खलु धरणस्य नागकुमारेन्द्र स्य, नागकुमारराजस्य त्रायस्त्रिंशकादेवाः प्रयस्त्रिंशत् सहायाः १ भगदानाह-'हता, अस्थि' हे गौतम! हन्त, सत्यम् , सन्ति तावत् धरणस्य प्रायस्सिका देवाः त्रयस्त्रिंशत् सहायाः। गौतमः पृच्छति-' से केणद्वेणं जाव तायनीसगा देवा तायत्तीतं सहाया?' हे भदन्त ! बलि के त्रायस्त्रिंशक देवोंका नाम शाश्वत कहा है क्योंकि वह कभी पहिले नहीं था ऐसा नहीं है, अब भी वह नहीं है ऐसा नहीं है, और भविष्यत् में भी वह नहीं रहेगा ऐसा भी नहीं है. यह ध्रुथ शाश्वत नित्य कहा गया है। द्रव्याथिकलयकी विवक्षा से इनका सबका सर्वथा विच्छेद नहीं होता है । इसलिये अन्यका विच्छेद होने पर और अन्य की उत्पत्ति होने पर भी इनका सबका सर्वथा अभाव नहीं माना गया है। अथ गौतम प्रभु से ऐसा पूछते हैं-'अस्थिणं भंते ! धरणस्स णाग कुमारिंदस्स णागकुमाररणो तात्तीसगा देवा तायत्तीस सहाया' हे भदन्त ! नागकुमारेन्द्र नागकुमारराज धरण के सहायकभूत ते तीस ३३ त्रायशिक देव हैं क्या? इसके उत्तर में प्रभु कहते हैं-'हंता, अस्थि' हाँ, गौतम! हैं। अब गौत्तम प्रभु से ऐप्ता पूछते हैं-'सेकेणष्टेणं વૈચિનેન્દ્ર બલિના સહાયકારી ત્રાયશ્ચિંશક દેવેનું અસ્તિત્વ કાયમી-શાશ્વત કહ્યું છે. ભૂતકાળમાં પણ તેમનું અસ્તિત્વ હતું, વર્તમાનમાં પણ તેમનું અસ્તિત્વ છે અને ભવિષ્યમાં પણ તેમનું અસ્તિત્વ રહેશે. તેમનું (અસ્તિત્વ) ધ્રુવ શાશ્વત અને નિત્ય કહ્યું છે દ્રવ્યાર્થિક નયની અપેક્ષાએ તેમને સર્વથા વિચછેદ થતું નથી. તેમ થી કોઈનું ચ્યવન થાય છે અને તેમાં કેઈની ઉત્પત્તિ પણ થતી રહે છે, છતાં પણ તેમને સર્વથા અભાવ તે કદી થતા નથી. ' गौतम स्वामीना प्रश्न-"अस्थिण भते! धरणस्स णागकुमारिदस्स णागकुमाररण्णो तायत्तीसगा देवा तायत्तीस सहाया ? " भगवन् I नागभारेन्द्र, નાગકુમારરાજ ધણના સહાયભૂત ૩૩ ત્રાયસ્ત્રિ શક દે હેય છે ખરાં? मडावीर प्रसुना त्तर- "हता अस्थि" , गौतम! ५२३-द्रना सहाय , ભૂત ત્રાયશિક દેવો હોય છે ખરાં. भ० १६
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy