SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ बुधा टीका स्था०४ उ० सू० ४८ समुद्रसपक्षेत्रनिरूपणम् ४८५ ___ पूर्व कल्पा उक्ताः, तेच देवलोकाः क्षेत्रभूता इति क्षेत्रपस्तावात्समुद्ररूपक्षेत्रं निरूपयितुमाइ-- मूलम्-बत्तारि समुद्दा पत्तेयरसा पण्णत्ता, तं जहा-लव. णोदे १, वरुणोदे २, खीरोदे ३, धंयोदे ४ ॥ सू० ४८ ।। छाया--चत्वारः समुद्राः प्रत्येकरसाः प्रज्ञप्ताः, तद्यथा-लवणोदः १, वारुणोदः २, क्षीरोदः ३, घृतोदः ४ ॥४८॥ टीका--" चत्तारि समुद्दा” इत्यादि--चत्वारः समुद्राः प्रत्येकरसा:भिन्नरससम्पन्नाः प्रज्ञप्ताः, तद्यथा-लवणोदः-लवणं-क्षारमुदकं-जलं यस्मिन् यस्य वा स लवणोदः, लवणरसोदकत्वात् १, तथा-वारुणोदः-वारुणी मदिराविशेष-, तद्वदुदकं यत्र स तथा २, क्षीरोदः-क्षीरमित्रोदकं यत्र स तथा ३, माके आकार जैसे आकारवाले हैं, उनके नाम ये हैं-आनत १, प्राणत, २ आरण ३ और अच्युत ४॥ ४० ४७॥ उक्त ये कल्प देवलोक रूप होते हैं और देवलोक क्षेत्र भूत हैं। अतः क्षेत्रके सन्धसे अब सूत्रकार समुद्ररूप क्षेत्रका निरूपण करते हैं टीकार्थ-" चत्तारि सनुदा पत्तेपरसा" इत्यादि-- चार समुद्र भिन्न भिन्न रसवाले कहे गये हैं, उनके नाम ये हैं-- लवणोद १, थारूगोद २, क्षीरोद ३, और धृतोद ४ । लवण सद्रका जल जसे रूषण का रस होता है वैसा है। वारुणोदका जल मदिराका जैसा रस होता है वैला है। अर्थात् मदिरा तुल्य जलवाला है। क्षीरोद का जल क्षीरके जैसा रसवाला है-अर्थात् क्षीरके जैसा पानीवाला है માના જેવા આકારવાળા છે તેમના નામ આ પ્રમાણે છે–આનત, પ્રાકૃત, भा२भने भयुत, ॥ सू. ४७ ॥ પૂર્વોક્ત કલ્પ દેવલેક રૂપ હોય છે અને દેવલોક ક્ષેત્રભૂત હોય છે, તેથી હવે સૂત્રકાર ક્ષેત્રના સંબંધને લીધે સમુદ્રરૂપ ક્ષેત્રનું નિરૂપણ કરે છે टी-" चत्तारि समुद्दा पण्णत्ता " त्या ચાર સમુદ્ર જુદા જુદા રસવાળા કહ્યા છે, તે ચાર સમુદ્રોનાં નામ નીચે प्रभार छ-(1) Aqt, (२) पारा, (3) क्षीरो मन (४) ता. લવણ સમુદ્રના જળને સ્વાદ લવણ-મીઠાના સ્વાદ જે હેાય છે. વારુણેદના જળને સ્વાદ મદિરાના સ્વાદ જેવો હોય છે. એટલે કે તે મદિરા સમાન જળવાળે સમુદ્ર છે. ક્ષીરાદનું જળ ક્ષીરના (દૂધના) જેવું હોય છે, અને
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy