SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ४८६ तथा - घृतोदः - घृत मित्रोदकं यत्र स तथा ४ कालोद - पुष्करोद - स्वयम्भू रमणाख्यास्त्रयः समुद्रा उद्करलाः, शेषास्तु इक्षुरला इति, उक्तञ्च -- " वारुणिवरतीरवरो घयवरलवणीय होति पत्तेया । कालो पुनरउदही सयंरमणो य उदगरसा ॥१॥" छाया -" वारुणीवर- क्षीरवरी घृतवर-कणौ च भवन्ति प्रत्येकम् । कालः पुष्करउदधिः स्वयम्भूरमणथ उदकरसाः || १॥ ४८ ॥ पूर्व समुद्रा उक्ताः, ते च साऽऽवर्त्ता भवन्तीत्यावर्तान् दष्टान्तान् प्रदर्शयस्त दान्तिक पायानिरूपयितुं द्विसूत्रीमाह- मूलम् - चन्तारि आवत्ता पण्णत्ता, तं जहा खराव १, उन्नयावत् २, गूढावते ३, आमिसा ४। एवमेव वारि कसाया पण्णत्ता, तं जहा - खरावतसमाणे कोहे १, उन्नयावन्तमाणे माणे २, गूढाचमाणा माया ३, आमिसान्तमा लोहे ४, खरावन्तमाणे कोहं अणुष्पविट्टे जीवे कालं करेइ णेरइएस उववज्जइ, उन्नयावत्ततमाणं माणं एवं व गूढावन्तमाणं मायं, एवं चेव आभिसावत्समाणं लोहमणुप्पविट्टे जीवे कालं करेइ नेरइएसु उववजेइ ॥ सू० ४९ ॥ छाया -- चत्वार आवतीः शप्ताः, तद्यथा-खरावर्तः १, उन्नताssवर्तः २, गृहावर्तः ३, आभिपावर्तः । एवमेव चत्वारः कपायाः प्रज्ञप्ताः, तद्यथाऔर छतोद समुद्रका जल घृत के जैसे रखवाला है अर्थात् घृत जैसे पानीबाला है ' कालोद, पुष्करोद और स्वयंसूरमण ये तीन समुद्र पानीफा जैसा रस होता है वैसे रसयुक्त पानवाले हैं और फीके सब समुद्र इक्षु के जैसे रससे युक्त पानीवाले है | कहानी है "वारुणिवर वीरवरो " इत्यादि । सू० ४८ ॥ ઘીના જેવા આ ગ્રુ ખાકીના કહ્યું પણ ઘૂનેદ સમુદ્રતુ' જળ ઘીના જેવા રસવાળુ હાય છે-એટલે કે પાણીથી તે સમુદ્ર ભરપૂર છે. કાલેાદ, પુષ્કરાદ અને સ્વયંભૂરણ, સમુદ્રો જે પાણીને રસ હોય છે એવા રસયુક્ત પાણીવાળા છે બધા સમુદ્રો ઇતુ (શેરડી ) ના જેવા રસથી યુક્ત પાણીવાળા છે छे" वारुणिवरवीरवरो " इत्यादि ॥ सू. ४८ ॥
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy