SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४८४ - स्थानाङ्गसूत्रे उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणंठिया पण्णत्ता, तं जहा-आणए १, पाणए २, आरणे ३, अच्चुए ४ ।। सू०४७॥ छाया–अधस्तनाश्चत्वारः कल्पा अर्द्धचन्द्रसंस्थानसंस्थिताः प्रज्ञताः, तद्यथा-सौधर्मः १, ईशानः २, सनत्कुमारः ३. माहेन्द्रः ।। मध्यमाश्चत्वारः कल्पाः परिपूर्णचन्द्र संस्थानसंस्थिताः प्रज्ञप्ताः, तपथाब्रह्मलोकः १, लान्तकः २, महाशुक्रः ३, सहस्रारः ।। उपरितनाश्चत्वार. कल्पा अर्द्धचन्द्रसंस्थानसंस्थिताः प्रज्ञप्ताः, तद्यथा-आनतः १, माणतः २, आरणः ३, अच्युतः ४ ॥१० ४७|| ____टीका--" हेहिला" इत्यादि--कल्पसूत्रचतुष्टयं सुगमम् , नवरम्अर्दचन्द्रसंस्थानसंस्थिताः-अर्द्धचन्द्राकारस्थिताः सौधर्मादयश्चत्वारः कल्पाः सन्ति पूर्वपश्चिमतो मध्यभागे सीमा सत्वादिति । सू० ४७॥ चतुर्दश पूर्वधारी कहे ये कल्पों में उत्पन्न होते हैं । अतः अप सूत्रकार कल्पों की प्ररूपणा करते हैं-" हेहिल्ला चत्तारि कप्पा" इत्यादिटीकार्थ-नीचेके ये चार कल्प सौधर्म १, ईशान २, सनत्कुमार ३ और माहेन्द्र ४ । अर्द्धचन्द्र के आकार जैसे-आकारवाले हैं, क्योंकि इनकी सीमाका सद्भाव पूर्वसे पश्चिम तक मध्यभाग में है, इस तरह से इनको आकार अर्द्धचन्द्रमा के आकार जैसा हो जाता है। ___"मझिल्ला चसारि " इत्यादि-मध्य चार कल्प परिपूर्ण चन्द्रमा के आकार जैसे-आकारवाले हैं, उनके नाम इस प्रकारसे हैं । ब्रह्म लोक १, लान्तक २, महाशुक्र ३, और सहस्रार ४। . " उपरिल्ला चत्तारि" इत्यादि-नुपरितन चार कल्प अर्ध चन्द्र ચૌદ પૂર્વ ધારિએ કલ્પમાં ઉત્પન્ન થાય છે, તેથી હવે સૂત્રકાર કોની ३३५५। ४रे छे. " हेडिल्ला चत्तारि कप्पा" त्याટીકાર્થ–સૌધર્મ, ઇશાન, સનકુમાર અને માદ્ર, આ નીચેના ચાર કલ્પ અર્ધ ચન્દ્રાકારના છે, કારણ કે તેમની સીમાને સદૂભાવ પૂર્વથી પશ્ચિમ સુધી મધ્યભાગમાં છે. આ રીતે તેમને આકાર અર્ધચન્દ્રમાના આકાર જેવું છે. “ ममिल्ला चत्तारि' त्याहि-मध्यना या२ ४८ पूर्ण यन्द्रभाना જેવા આકારવાળાં છે તે ચાર કલ્પનાં નામ આ પ્રમાણે છે. બ્રહ્મલોક, aldz, भाशु, भने सहसा२. " उपरिल्ला चत्तारि" त्याहि-सीथी 6५२ना या२ ४८ अ अन्द्र
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy