SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था०४ ४० ४ ०४६ भगवतो महावीरस्य पूर्वधरनिरूपणम् ४८३. पूर्वमरिष्टनेमे चतुर्दशपूर्वराः परिगणिता उक्ताः सम्प्रति भगवतो महावीरस्य तान् प्रतिपादयितुमाह मूलम् - समणस्स णं भगवओ महावीरस्त वत्तारि सयावाणं सदेवमणुयासुराए परिसाए अपराजियाणं उक्कोसियावाहसंपया होत्था || सू० ४६ ॥ छाया - श्रमणस्य खलु भगवतो महावीरस्य चत्वारि शतानि वादिनां सदेवमनुजासुराणां परिषदि अपराजितानामुत्कृष्टा वादिसम्पद् वभूवुः || ४६ ॥ टीका - समणस्स णं भगवओ ' इत्यादि -- स्पष्टम्, नवरं सदेवमनुजासुराणं- देवाच मनुजावासुराचैवामितरेतरयोगे देवमनुजासुरास्तैः सह देवमनुजासुराः, तस्यां तथाभूतायां परिषदि अपराजितानां वादिनां चत्वारि शतानि बभूवुः तान्येव उत्कृष्टा वादिसम्पन् बभूवुः | | ० ४६ ॥ पूर्वं चतुर्दशपूर्विण उक्ताः, तेच कल्पेषु सम्भवन्तीति कल्पान्निरूपयितुमाहमूलम् - हेटिल्ला चन्तारि कप्पा अद्धबंदसंठाणसंठिया पण्णत्ता, तं जहा- सोहम्मे १, ईसाणे २, लणंकूमारे ३, माहिदे ४ मझिला बत्तारि कप्पा पडिपुण्णचंद संठाणसंठिया पण्णत्ता, तं जहा -- बभलोगे १, लंतए २, महासुक्के ३, सहस्सारे ४| इस तरह अरिष्टनेमिके- चतुर्दश पूर्वधारियों की संख्या प्रकट कर अथ सूत्रकार भगवान महावीर के चतुर्दशपूर्वधारियों की संख्या प्रकट करते हैं - समणस्स णं भगवओ महावीरस्स " इत्यादि -- टीकार्थ श्रमण भगवान महावार की देव मनुष्य एवं असुरोंसे युक्त सभामें ४०० चारसो अपराजित वादियों की उत्कृष्टवादि सम्पत्ति थीं । ० ४६ । (6 આ રીતે અરિષ્ટનેમિના ચૌદ પૂર્વાધારીએની સખ્યા પ્રકટ કરીને હુંવે સૂત્રકાર મહાવીર પ્રભુના ચૌદ પૂર્વધારીએાની સખ્યા પ્રકટ કરે છે समणस्स णं भगवओ महावीरस्स " इत्यादि - ટીકા શ્રમજી ભગવાન મહાવીરની દેવ, અસુર અને મનુષ્યાથી યુક્ત સભામાં અપરાજિત વારીઓની ઉત્કૃષ્ટ સ'પત્તિ ૪૦૦ ચારસેાની હતી એટલે કે તેમના ૪૦૦ચારસે। શિષ્યા એવી શ્રુતલબ્ધિ સ‘પન્ન હતા કે તેમને વાદવિવાદમાં પરાજિત देवाने अर्थ समर्थ न तु ॥ सू. ४६ ॥ 66
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy