SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ સુર सूत्रकृताङ्गसूत्रे 'जाणयाए तिपणयाए पिट्टणयार परितप्यणयाए' जूरणतया तेपनतया पितया 'परितापनतया ' ने दुकवणसोयण जात्र परितपण वहबंत्रणपरिकिले साओ' ते दुःखनझोचन यावसरितापनवधवन्धन परिक्लेशेयः तत्र- वधो मरणम्, बन्धनं रज्ज्वादिना 'अप डिविया भवेति' अतिविरता भवन्ति, दुःखतया मरणदुःखरूपे शोचनंदैन्यमापणम्, जूणं- शोकातिरेकान्छी रजीर्णतामायणम्, तेपनं शोकातिरेकाद कालादि क्षरणपापणम् परितेपनं शरीरसन्तापः, यद्यपि अर्सझिजीवेषु मनोव तथापि सर्वानेव जीवान शोचयन्ति परितापयन्ति। यद्वा-सदैव शोक परितापपीडन धन्नादिकं कुर्वन्तः पापकर्मभ्यो न निवृत्ताः, अपितु पाव कर्मनिरता एव भरन्तीति । 'इइ खल से अभियो वि सत्ता अहो नि पाणाइवाए उक्वाइज्जति' इति पूर्वोक्तप्रकारेण खलु तेऽसंज्ञिनोऽपि संज्ञाप्रज्ञादिरहिता अपि सत्राः प्राणिनः पृथिवीकायिकादयः, अहर्निशम् - रात्रिदिवम्, प्राणातियाते - जीवहिंसाकर्मणि विद्यमानाः प्राणातिपाते कर्तव्ये तद्योग्यतया तद संप्राप्तावपि ग्रामघातकचदुपाख्यायन्ते । 'जात्र अहोनिसिं परिग्गहे उवक्वाइ ज्जति' यात्रदहर्निश परिग्रहे विद्यमानाः उपाख्यायन्ते यावद्मिथ्यादर्शनशल्पे उपाख्यान्ते-ते | संज्ञारहित अपि दूरवर्त्तिनोऽपि सूक्ष्मतरा अपि माणाफिर भी वे प्राणियों, भूतों, जीवों और सत्त्वों को दुःख पहुंचाने, शोक उत्पन्न करने, झुगने, रुलाने, वधकरने, परिताप देने, या उन्हें एक ही साथ दुःख, शोक संताप पीड़न वध, बंधन आदि करने के पापकर्म से विरत नहीं होते हैं, परन्तु पापकर्म में निरत (तत्पर) ही रहते हैं । इस प्रकार वे असंज्ञी एवं संज्ञी प्रज्ञा आदि से रहित भी पृथ्वीकायिक आदि प्राणी रातदिन प्राणातिगत में वर्तते है । वे चाहे दुसरे प्राणियों को न जानते हों तो भी ग्रामघातक के समानहिंसक कहलाते हैं। वे परिग्रह में यावत् मिथ्यादर्शनशल्य में अर्थात् सभी पापों में वर्तमान होते हैं । તા પણ તેઓ પ્રથ્રિયા, ભૂતા, જીવેા અને સર્વે ને દુ.ખ પડેાંચાડવા માટે શાક ઉત્પન્ન કરવા, ઝુરાવવા, રડાવવા, વધ કરવા, પરિતાપ પહેાંચાડવા અથવા તેમને એકી સાથે જ દુઃખ શાક, સંતાપ, પીડન, મધન વિગેરે કરવાના પાપકર્મથી વિરત થતા નથી પર ંતુ પાપકમ`માં નિરત-તપર જ રહે છે. આ રીતે તે અસી અને સત્તા પ્રજ્ઞા વિગેરેથી મહિનપશુ પૃથ્વીકાયિક વિગેરે પ્રાણી દિવસરાત પ્રાણાતિપ તમાં વર્તતા રડે છે તેઓ ચાહે બીજા પ્રાણિ ચેાને ન જાણુતા હોય, તે પણ ગામઘાતક પ્રમાણે જ હિંસક કહેવાય છે. તે પરિશ્રહમાં ચાવતા મિથ્યાઇશ નશલ્યમાં અર્થાત્ સઘળા પાપેમાં વર્તમાન હોય છે,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy