SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ 1 १ ૪૬૨ समयार्थबोधिनी टीका द्वि. थु. अ. ४ प्रत्याख्यान क्रियोपदेशः नो तर्क इति वा संज्ञे'त वा प्रज्ञेति वा मन इति वा वाग्वा स्वयं वा कर्तुम् अन्यै व कारयितुं कुर्वन्तं वा समनुज्ञातुम्, तत्र तर्कः - ऊहा - किमिदं कर्त्तव्यम कर्त्तव्यं वेत्येवमात्मकः संज्ञानं संज्ञा - पूर्वीपष्टब्धायें उत्तरकाले पर्यालोचना, मज्ञानं प्रज्ञा- खबुद्धयोत्पेक्षणम्, मननं मनो मतिः- सा चावग्रहादिरूपा मनः - अन्तः कर स्, प्रशस्यवर्णा वाक्, एतानि न विद्यन्ते येषाम्, येषां जीवानां तर्कादयो न सन्ति ते विणं बाला सन्वेसिं पाणाणं जाच सव्वेसि सत्ताणं तेऽपि बाला:अज्ञानिनो जीवाः येषां तर्कादयो न भवन्ति, सर्वेषां प्राणवतां सुनानां जीवानां सानाम् 'दिया वा राओ वा सुत्ता वा जागरमाणा वा' दिवा वा रात्रौ वा सुप्ता वा जाग्रतो वा 'अमितभूषा मिच्छासंठिया' अमित्रभूतामिवासंस्थिताः-असत्यबुद्धियुक्ताः 'निच्चं पढविउवाय चित्तदंडा' नित्यं प्रशठव्यतिपातचितदण्डाःधूर्तता पूर्वक वधवृत्तिमन्तः । 'तं जहा ' रथया - 'पाणाइवाए जाव मिच्छादंसणसल्ले' प्राणातिपाते- प्राणिनां हिमा वर्मणि यावद् मिथ्यादर्शनशल्ये, 'इच्चेवं जाव णो चेव मणो णो वई पाणाणं जाव सत्ताणं दुक्खणयाए' इत्येवं यावत् नो चैव मनो नो चैत्र वाक् प्राणानां यावत्सत्त्वानां दु खनतया 'सोयणयाए' शोचनतया नहीं कर सकते, जिनमें प्रज्ञा नहीं है अर्थात् अपनी बुद्धि से सोचने की शक्ति नहीं है, जिनमें मनन करने का सामर्थ्य नहीं है, वाणी नहीं है, जो न स्वयं कुछ कर सकते हैं और न दूसरों से करवा सकते हैं और न करने वाले का अनुमोदन कर सकते हैं, ऐसे तर्क एवं संज्ञा आदि से रहित प्राणी भी समस्त प्राणियों, भूतों, जीवों और सच्चों के दिन रात सोते जागते सदैव शत्रु बने रहते हैं, उन्हें धोखा देते हैं और अत्यन्त शठता पूर्वक घात करने में संलग्न रहते हैं । वे प्राणातिपान से लेकर मिथ्यादर्शन शल्य पर्यन्त अठारहों पापों का सेवन करते रहते हैं । यद्यपि उनको मन तथा वाणी होते नहीं हैं, પર્યાલાચના કરી શકતા નથી. જેમનામાં પ્રજ્ઞા નથી અર્થાત પેાતાની બુદ્ધિથી વિચારવાની શક્તિ નથી, જેમનામાં શ્નન કરવાનું સામર્થ્ય નથી, વાણી તથા મીજાએ પાંસે કેાઈ કરાવી નથી. જે સ્વયં ઈ કરીશ તા નથી શકતા નથી. એવા તર્ક અને સ જ્ઞા વિગેરેથી રહિત પ્રણી પણુ સઘળા પ્રાણિયા, ભૂતા, જવા અને સર્વેના રાદિવસ સૂતાં કે જાગતાં હમેશાં શત્રુ બન્યા રહે છે. તેને દગે દે છે. અને અત્યત શઠતા પૂર્વક ઘાત કર્મેવામાં લાગ્યા રહે છે તે પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શલ્ય સુધી અઢારે પાપાનું સેવન કરતા કહે છે. જો કે તેમને મન તથાવાણી લેતા નથી,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy