SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेश तिपातादि परिग्रहमिथयादर्शनशल्यान्ते पापकर्मणि ओतमोता इत्येव कथ्यते। (एवं भूतवादी) 'सव्वजोणिया वि' सर्वयोनिका अपि 'खल सत्ताः संनिणो हुचा असंनिणो हुँति असंनिणो हुचा संनिगो होति' खलु-इति निश्चवार्थकः समाःमाणिनः संझिनो भूत्वाऽसंज्ञिनो भवन्ति । असंज्ञिनो भूत्वा संज्ञिनो भवन्ति, कम पराधीना हि जीवा।। ते च जीवा यथाकर्म संज्ञिनोऽपि संज्ञामनुप्रयन्तोऽपि कर्म बलाद् असंझिनो भवन्ति ! असंज्ञिनो जीवाः कर्मवलात् कालान्तरे संझिनो भान्ति । 'होच्चा संनी अदुवा असन्नी' भूत्या संज्ञिनः अथवाऽसंज्ञिना 'वस्थ से अविविचित्ता अवि धुणिता असमुच्छिता अणणुताबित्ता असंनिकायाओ वा संकमंति संनिकायाओ वा असंनिकार्य संमंति' तत्र-तत्तयोनौ अविविच्य-वस्मात् पापं कर्म अपृथक्कृत्य, अविधूय पापम्-पापमप्रक्षाल्य, असमुच्छिद्य-पापमच्छि वा, अननुता. प्य-पश्चातापमकृत्या, तदा-नाशकर्मवलात् अमंज्ञिकायात् संज्ञिकाय संक्रामन्ति । गच्छन्ति ताशस्य कर्मणः फलोपभोगाय। यद्वा-संज्ञकायाद असंज्ञिकायं संक्रा - मन्ति-संज्ञिशरीराद सज्ञिशरीरे आगच्छन्ति । असंज्ञिशरीरात संज्ञिशरीरे समागच्छन्तीति । 'संनिकायाओ वा संनिकायं संकर्मति असं निकायाओ वा असंनिकायं संकमंति' अथवा-संज्ञिकायात संज्ञिकायमेव संक्रामन्ति । असंज्ञिकायात्-असंज्ञि. सभी योनियों के प्राणी निश्चय से संज्ञी होकर (भवान्तर में) असंज्ञी हो जाते हैं और असंज्ञी होकर संज्ञी हो जाते हैं, क्योंकि संसारी जीव कर्म के अधीन हैं, अतएव कर्म के उदय के अनुमार विभिन्न पर्यायों को धारण करते रहते हैं। जो जीव विभिन्न (अनेक) योनियों में रहकर पारकर्म को दूर नहीं करते, पाप का प्रक्षालन नहीं करते, वे कर्मोदय के वशीभूत होकर असंज्ञी पर्याय से संज्ञी पर्याय में उत्पन्न हो जाते हैं, संज्ञीपर्याय से असंज्ञीपर्याय में जन्म लेते हैं । अथवा संज्ञी पर्याय से संजोपर्याय में और असंज्ञीपर्याय से असंज्ञीपर्याय સઘળી નિના પ્રાણ નિશ્ચયથી સ શી થઈને (ભવાન્તરમાં) અસંજ્ઞી થઈ જાય છે અને અસ ઝી થઈને સ ઝી થઈ જાય છે. કેમકે-સંસારી જીવ કમને આધીન છે, તેથી જ કર્મને ઉદય પ્રમાણે જુદા જુદા પર્યાયે ને ધારણ કરે છે. જે જીવ જુદી જુદી અનેક ચેનિયામાં રહીને પાપકર્મને દૂર કરતા નથી પાપને જોઈ નાખતા નથી, તેઓ કર્મના ઉદયને વશ થઈને અસ ગ્રી પર્યાયથી સજ્ઞી પર્યાયમાં ઉત્પન્ન થઈ જાય છે. સંજ્ઞી પર્યાયધી અસંશી પર્યા. યમાં જન્મ લે છે અથવા સંજ્ઞા પર્યાયથી સંસી પર્યાયમાં અને અસંસી - પર્યાયથી અણી પર્યાયમાં પણ ઉત્પન્ન થઈ જાય છે. એ કેઈ નિયમ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy