SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ मयार्थबोधिनी टोका द्वि श्र. अ. २ क्रियास्थाननिरूपणम् ૪૧ 1 अन्यद्वारा 'अगणिकारणं सहमाई झामावेई' अग्निकायेन शस्यानि ध्मापयति - दाहयति ततश्च तेषाम् 'अगणिकाएं गं सहसाई झामतं वि अन्नं समणुजाणई' अग्निकायेन शस्यानि धमन्तदध्यन्यं नरान्तरम् समनुजानाति - अनुमोदते, 'इइ से ' इति सः 'महया पावेहिं कस्मेहिं महदभिः पापैः कर्मभिः 'अत्ताणं' आत्मानम् 'उवक्ख इत्ता भवइ' उपरूनापयिता भवति, पुरुषाणां तेषां शस्यादिकमग्निकायेन स्वयं धमन् अन्यद्वारा ध्मापयन् वा तज्जनितपापेन लिप्तः सन् स्वात्मनः पापिष्ठतया उपख्ययिता - प्रसिद्धिकारको भवति, 'से एगइओ' स एकतयः कोऽपि पुरुषः 'के आयाणेणं विरुद्धे समाणे' केनाऽपि आदानेन कारणविशेषेग विरुद्ध:क्रुद्धः सन् 'अदुवा' अथवा 'खलदाणेणं' कुत्सितान्नप्रदानेन 'अदुवा' अथवा 'सुराधालपणं वा' सुरास्थाल केन - अभीष्टसिद्धयभावेन वा प्रकुपितः सन् 'गाहा वईण वा गाइवइपुत्ताण वा' गाथापतीनां वा गाथापतिपुत्राणां वा 'उद्याणं वागोणाण-घोडगाणं वा गदभाणं वा उष्ट्राणां वा गवां वा-घोटकानां वा-गर्द भाणां वा 'सयमेव' स्वयमेव 'छुराओ' अङ्गानि - अवयवान् हस्तपादादीन् 'कप्प ' करपते - कल्पनमत्र कर्त्तनम् खण्डशः करोति कृन्तति-इत्यर्थः ' अन्नेण वि' अन्येनाऽपि 'कप्पावे।' कल्पयति - कर्त्तयतीति 'कष्पतं वि अन्नं' कल्पमानमपि - कृन्तन्तमपि खण्डशः कुर्वन्तमपि अन्यम् 'समणुजाण३' समनुजानाति - अनुमोदते, 'इइ से' इति सः 'महया जाव भव' महद्भिः पापैः कर्मभिः युक्तो भवन स्वात्मनोऽपकीर्त्ति वाकर जलवा देता है और जला देने वाले का अनुमोदन करता है । ऐसा करके वह महान् पाप से लिप्त होकर अपने को पापिष्ठ के रूप में प्रख्यात करता है । कोई पुरुष किसी कारण से विरुद्ध होकर सड़ा-गला अन्न देने से या मद्य स्थालक से या अन्य किसी कारण से कुपित होकर गाथापति के अथवा गाथापति के पुत्रों के, ऊंटों के गायों के, अश्चों के या गधों के हाथ-पैर आदि अंगों को स्वयं काट देता है, किसी दूसरे से कटवा લગાડાવીને ખાળી નખાવે છે, અને ખાળવા વાળાનું અનુમેદન કરે છે. એવુ' કરીને તે મેટા પાપથી લિપ્ત થઇને પેાતાને પાપિ પણાથી પ્રખ્યાત કરે છે. કોઇ પુરૂષ કઈ કારણથી વિરૂદ્ધ થઈને સડેલું' કે બગડી ગયેલુ અનાજ આપવાથી અથવા મદ્ય-દારૂથી અથત્રા ખીજા કોઈ કારણથી ક્રોધાય માન થઈને ગાથાપતિના અથવા ગાથાપતિના પુત્રાના, ટોના, કે ગાયાના, ઘેાડાઓના કે ગધેડાઓના હાથ-પગ વિગેરે અ'ગાને સ્વય' કાપી નાખે છે. કેઈ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy