SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २५७ इओं' स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं' केनाऽपि आदानेन-कुरिसताऽनपदानेन 'अदुवा' अथवा 'मुराथालएणं' सुरास्थालकेन-अभीष्टसिद्धयभावेन गाहावईण-वा' गाथापतीनां वा 'गाहावइपुत्ताण वा' गाथापतिपुत्राणां वा 'कुंडलं वा-मणि वा-मोनियं वा कुण्डलं वा-मणि वा मौक्तिकं वा अलङ्कारादिकम्, 'सयमेव अवहरई' स्वयमेवाऽपहरति, 'अन्नेण वि अवहरावेई' अन्येनाऽपि अपहारयतिअन्यद्वारा अपहरणं कारयति 'अवहरंतं वि अन्ने समणुजाणई' अपहरन्तमपि अन्य समनुजानाति-अनुमोदते 'इइ से महया जाव भाइ' इति स महदमिविदर्भवतिमेहंदुभिः पापैः कर्मभिर्युक्तः स्वाऽपत्ति लोके विस्तारयति । 'से एगइयों से एकतयः कोऽपि पुरुष: 'केणइ -आयाणेणं केनापि आदानेन किमपि - कारण मासाय 'विरुज्झे समाणे' विरुद्धः सन्-विरोधमुपगतः सन् 'अदुवा' अथवा 'खळदाणेण अदुवा सुराथालएणं अथवा खलंदानेन कुत्सितान महानेन -अथवा सुसंस्था लकेन-अभिलषितवस्तुनोऽलाभेन साधनामुपरि क्रोध कुर्वनराधमः कोऽपि जना तेषां विशुद्धभावानाम्, समणाण वा माहणाण वा' श्रमणानां वा माहनानां वा वक्ष्यमाणवस्तूनि स्वयमेवाहरति । 'छत्तगं वा-दंडगं वा-भंडर्ग वा-भत्तगं वाकट्टि वा-भिसिगं वा-चेलगं वा-चिलिमिलिगं वा-चम्मयं वा छेयणगं वा-चममा कोसियं वा-सयमेव अवहरह जाव समणुजाणइ इइ से महया- जाव उवक्खाइत्ता मवई छत्रकं वा-दण्ड कं वा-भाण्डकं वा-अमत्रकं वा-यष्टिकां वा-वृसीम् वाआसनम्, चेलकं वा-मच्छादनपटी वा, चमकं वा-छेदनकं वा-शस्त्रादि, चर्म कोशिका वा चर्मपुटकम् 'थैलीति' प्रसिद्धम् 'स्वयमेव अपहरति स दुष्पुरुषः स्तेनादि वृत्या 'जाव समणुजाणई' यावत् समनुजानाति, स्वयमपहरति अन्ये - नापि अपहारयति, अपहरन्तमन्यं समनुजानाति-तदनुमोदनां करोति-इत्येव - कोई पुरुष खराब भन्न देने से सुरास्थालक से अथवा किसी अभीष्ट वस्तु की प्राप्ति न होने से श्रमणों या ब्राह्मगों पर क्रुद्ध होकर उनके छाते, डंडे, भांड, पात्र, लाठी, आसन, वस्त्र, पर्दा, चर्म, छेदनक (वनस्पति काटने के शस्त्र), चर्म कोशिका या चर्मपुटक (थैली) आदि उप. करणों को स्वयं हर लेता है, दूसरे से हरण करवा लेता है या हरण • કઈ પુરૂષ ખરાબ અન્ન આપવાથી, સુરાઘાલકથી અથવા કેઈ ઈષ્ટ વરતુની પ્રાપ્તિ ન થવાથી શ્રમણે અથવા બ્રા પર કોલ કરીને તેઓની छत्रीया आमा, पास।, दया, सासन, पक्ष, पायांमा, छेदन (વનસપતિ કાપવાનું શસ્ત્ર વિશેષ) ચિમકેશિકા અથવાચર્મ પુટ થેલી) विगेरे - ७५४२ ने स्वय छे, मीन्तनी - पांस - २६ ४ी छे. અથવા હરણ કરવાવાળાનું અનુમોદન કરે છે, તે કારણે તે મહોન પાપ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy