________________
बोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
२४३.
1
sudan on
अप्सरसः - आस्कालरता भवति अथवा पुरुष वदिता भरति कालेनाऽपि तस्याऽनु प्रविष्टस्य अशनं वा पानं वा यावन्नो दापयिता भवति । ये इमें भवन्ति व्युन्नमन्तो भाराक्रान्ता: अलसकाः वृषलकाः कृपणकाः श्रमणकाः पव्रजन्ति । ते इदमेव जीवितं धिग्जीवितं सम्मति बृंहन्ति । नाऽपि ते परलोकस्य अर्थाय किञ्चिदपि विष्यन्ति ते दुःख्यन्ति - ते शोचन्ति ते जूरयन्ति ते विप्यन्ति ते विहन्ति ते.. परितप्यन्ति ते दुःखनजूरणशोचन तेपनविनपरितापन धवन्धपरिक्लेशेभ्योऽमति विरता भवन्ति, ते महता आरम्भेण महता समारम्भेण ते महद्भयामारम्भसमारम् म्माभ्यां विरूपरूपैः पापकर्मकृत्यैः उदाराणां मानुष्यकाणां भोग भोगानां भोक्तारो भवन्ति तद्यथा - अन्नमन्नकाले पानं पानकाले वस्त्रं वस्त्रकाले लयनं लयनकाले' शयने शयनकाले स पूर्वापरं च स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शिरसो स्नीतः कण्ठे मालाकृत् आविद्धमणिसुवर्णः कल्पितमालामुकुटी प्रतिबद्धशरीरः प्रति लम्बित श्रोणिसूत्रक माल्यदामकलापः अहतत्रत्र परिहितः चन्दनौक्षित गात्रशरीर। महवि महत्या [विस्तीर्णीयां कूटागारशालायां महति विस्तीर्णे सिंहासने स्त्रीगुल्म संपरिवृतः सार्वत्रेिण ज्योतिषा ध्मायमानेन महताहतनाट्यगीतवादित्रतन्त्रीतलतालत्रुटिकधन मृदङ्गषटुपवदितरवेण उदारान् मानुष्कान् भोगभोगान् भुञ्जानो विहरति । तस्ये कर्मपि आज्ञापयतः यावच्चत्वारः पञ्च वा अनुक्ताश्चैव पुरुषा अभ्युत्तिष्ठन्ति । भगव देवोभयाः, किं कुर्मः किमाहरामः किमुपनयामः किमातिष्ठामः किं युष्माक तिमिष्टं किं युष्माकम् आस्यस्य स्वदते । तमेव दृष्ट्वा आनार्याः एवं वदन्ति देवः खलु अयं पुरुषः देवस्नातकः खलु अयं पुरुषः देवजीवनीयः खलु अयं पुरुषः, अन्येऽपि एनमुपजीवन्ति । तमेव दृष्ट्वा आर्याः वदन्ति, अभिक्रान्त क्रूरकर्मा खलु अयं पुरुषः अतिधूर्तः अस्यात्मरक्षा दक्षिणगामी नैरयिकः कृष्णपाक्षिकः आगमि - यति दुर्लभ वोधिकचापि भविष्यति । इत्येतस्य स्थानस्य उत्थिता एके अभिगृध्यन्ति अनुत्थिता के अभिगृध्यन्ति अभिशंशाकुलाः एके अभिगृध्यन्ति । एतत् स्थानम् अनार्यम् अकेवलम् अपतिपूर्णम् अनैयायिकम् असंयुद्धम् अशल्यकर्त्तनम् असिद्धिमार्गम् अमुक्तिमार्गम् अनिर्वाणमार्गम् अनिर्याणमार्गम् असर्वदुःखमदीण मार्गम् एकान्तमिथ्या असाधु एषखलु मयमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः एवमा ख्यातः ॥ मु०१७ = ३२ ॥
टीका- 'से एगइओ' स एकतयः कोऽपि पुरुषः 'परिसामज्झाओ' वर्ष मध्यात्यत्र वचन सम्मिलितसभातः 'उट्ठित्ता' उत्थाय 'अहमेणं हणामिति कट्टु' अह