SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ २४२ अनिकायेन शस्यानि धमति अन्येनापि अग्निकायेन शस्यानि ध्मापयति अन्तिकायेन शस्यानि धमन्तमप्यन्यं समनुजानाति इति सः महद्भिः पापैः कर्मभिः मात्मानमुपख्यापयिता भवति । स एकतयः केनाऽप्यादानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा उष्ट्राणां वा गवां वा घोटकानां वा गर्दभानां वा सत्यमेव अङ्गादीन् कल्पते अन्येनाऽपि फैल्पयति कल्पमानमपि अन्यं समनुजानाति इति महद्भिर्यावद् भवति । स एक तयः केनापि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाया पतीनां वा गाथापतिपुत्राणां वा उष्ट्रशाला वा गोशाला वा घोटकशाला वा गर्दभशाला वा कण्टकशाखामिः परिपिधाय स्वयमेवाग्निकायेन धमति अन्येनाऽपि ध्मापयति धमन्तमपि अन्यं समनुजानाति, इति स महद्भिर्यावद् भवति । स एकत्यः केनाऽपि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थान गाथापतीनां वा गाथापतिपुत्राणां वा कुण्डलं वा मणि वा मौक्तिकं वा स्वयमेव अपहरति अन्येनापि अपहारयति अपहरन्तमपि अन्यं समनुजानाति इति. स महभियविद् भवति । स एकतयः केनाऽपि आदानेन विरुद्धः सन् अथवा, खळदानेन अथवा मुरास्थालकेन श्रमणानां वा माहनानां वा छत्र वा दण्डकं वा भाण्डकं वा मात्रकं वा यष्टिकां वा वृक्षी वा चेलक वा प्रच्छादनपटी वा चर्मकं वा छेदनकं वा चर्मकोशिकां वा स्वयमेव अपहरति यावत् समनुजानाति इति स महभिर्याचद् उपख्यापयिता भवति, स एकतयः नो विमर्ष ति, तथा गायापतीनां वा गाथापतिपुत्राणां वा स्वयमेवाऽग्निकायेन ओषधी धमति यांचंद धमन्तमपि अन्यं समनुजानाति इति स महद्भिर्यावद् उपख्यापर्यिता भवति । स. एकतयः नो विमर्पति-तद्यथा-गायापतीनां वा गाथापतिपुत्राणां वा उष्ट्राणां वा गवां वा घोटकानां वा गर्दभानां वा स्वयमेव अवयवान् कल्पते अन्येनाऽपि कल्पयति अन्यमपि कल्पमानं समनुजानाति । स एकतयः नो विमर्पति, तद्यथा-गाथापांतीनां वा-गाथापतिपुत्राणां वा उष्टूशाला वा यावद् गर्दभशाला वा कण्टकशाखाभिः परिपिधाय स्वयमेव अग्निकायेन धमति यावत् समनुजानाति । स एकतयः नो विमर्पति, तद्यथा-गाथापतीनां वा गाथापतिपुत्राणां वा यावद् मौक्तिक वा स्वयं मेवापहरति यावत् समनु नानाति । स एकतयः नो विमर्पति तद्यथा-श्रमणानां वा माइनानां वा छत्रकं वा दण्डकं वा यावच्चमच्छेदकं वा स्वयमेव अपहरतिसावत् समनुजाति इति स महद्भिर्यावद् उपस्थापयिता भवतिः। स एकतया भ्रमणचा माहनं वा दृष्ट्वा नानाविधैः पापकर्मभिरात्मानमुपस्थापयिता, भवति अथवा:खह
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy