SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भवभावना-१३६ [म] सोहग्गेण य नडिओ, कूडविलासे य कुणसि ताहिं समं। इण्हिं तु तत्ततंबयढिउल्लियाणं पलाएसि॥१३६॥ [सौभाग्येन च नटितः कूटविलासांश्च करोषि ताभिः समम्। अत्र तु तप्तताम्रपुत्तलिकाभ्यः पलायसे॥१३६॥] [अव] ढिउल्लियाणं ति। पुत्तलिकानाम्, दुःशीलस्त्रीणां तु नरकगतानां तेऽपि द्रष्टव्याः पुत्तलकाः॥१३६॥ अत्रापि प्रत्युत्तरं करोषि। तदाह[] परकीयच्चिय भज्जा, जुज्जइ निययाइ माइभगिणीओ। एवं च दुव्वियड्ढत्तगव्विओ वयसि सिक्खविओ॥१३७॥ परकीया चैव भार्या युज्यते निजका मातृभगिन्यः। एवं दुर्विदग्धत्वगर्वितो वदसि शिक्षितः॥१३७॥] [अव] स्पष्टा॥१३७॥ अथ परिग्रहमाह[म] पिंडेसि असंतुट्ठो, बहुपावपरिग्गहं तया मूढो। आरंभेहि य तूससि, रूससि किं एत्थ दुक्खेहिं ?॥१३८॥ [पिण्डयसि असन्तुष्टः बहुपापपरिग्रहं तदा मूढः।। __ आरम्भैश्च तुष्यसि रुष्यसि किमत्र दुःखैः ?॥१३८॥] [अव] बहुपापहेतुभूतः परिग्रहो बहुपापपरिग्रहस्तम्॥१३८॥ अथ रात्रिभोजनमाह[मू] आरंभपरिग्गहवज्जियाण निव्वहइ अम्ह न कुटुंब। इय भणियं जस्स कए, आणसु तं दुहविभागत्थं॥१३९॥ [आरम्भपरिग्रहवर्जितानां निर्वहति अस्माकं न कुटुम्बम्। ____ इति भणितं यस्य कृते आनय तद् दुःखविभागार्थम्॥१३९||] [] भरिउं पिपीलियाईण सीवियं जइ मुहं तुहऽम्हेहिं। तो होसि पराहुत्तो, भुंजसि रयणीई पुण मिटुं॥१४०॥ [भृत्वा पिपीलिकानां सीवितं यदि मुखं तवास्माभिः। ततो भवसि पराङ्मुखः भुझे रजन्यां पुनः मृष्टम्॥१४०॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy