SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भवभावना-१४४ [अव] पराङ्मुखो रजन्यां = निशीथे मण्डके हरिद्रादिकम् आ! मृष्टमिदम्, वञ्चिता ये निशि न भुञ्जते, न बुद्धो हि तैस्तदास्वाद इत्येवं प्रशस्य भुझे त्वम्॥१४०॥ पूर्वभवसुरापायिनोऽधिकृत्याह[] पियसि सुरं गायतो, वक्खाणंतो भुयाहिं नच्चंतो। इह तत्ततेलतंबयतऊणि किं पियसि न ? हयास !॥१४१॥ [पिबसि सुरां गायन् व्याख्यानयन् भुजाभ्यां नृत्यन्। ___ इह तप्ततैलताम्रपूणि किं पिबसि न ? हताश !॥१४१॥] [अव] स्पष्टा॥१४१॥ अमात्यादिराजनियोगे तलारादिकर्मणि च कृतपापस्मरणार्थमाह[] सूलारोवणनेत्तावहारकरचरणछेयमाईणि। रायनिओए कुंढत्तणेण लंचाइगहणाइं॥१४२॥ [शूलारोपणनेत्रापहारकरचरणच्छेदादीनि। राजनियोगे कुण्ढत्वेन लञ्चादिग्रहणानि॥१४२॥] म| नयरारक्खियभावे, य बंधवहहणणजायणाईहिं। नाणाविहपावाइं, काउं कि कंदसि इयाणिं ?॥१४३॥ [नगरारक्षिकभावे च बन्धवधघातनयातनादिभिः।। नानाविधपापानि कृत्वा किं क्रन्दसीदानीम् ?॥१४३॥] [अव] राजनियोगेऽमात्यादिके पदे स्थितः शूलारोपणनेत्रोद्धारादीनि नानाविधानि पापानि कृत्वा कुण्ठत्वेन तत्रैव लञ्चादिपरिग्रहं कृत्वेति भावः। नगरारक्षकभावे च वधबन्धादिभिर्नानाविधानि पापानि कृत्वा क्रन्दसीदानीम्, ननु सहस्व निभृतो भूत्वा स्वकृतकर्मफलभूतानि दुःखानीति भावः॥१४३॥ अथोपहासपूर्वकमात्मनिर्दोषतां ख्यापयन्तः प्राहुः[] गुरुदेवाणुवहासो, विहिया आसायणा वयं भग्गं। लोओ य गामकूडत्तणाइभावेसु संतविओ॥१४४॥ [गुरुदेवानामुपहासो विहिताशातना व्रतं भग्नम्। लोकश्च ग्रामकूटत्वादिभावेषु सन्तापितः॥१४४||]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy