SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भवभावना- १३५ [अलीकैर्वञ्चयसि तदा कूटक्रयादिकैर्मुग्धजनम्। पैशुन्यादीनि करोषि हृष्टः प्रलपसि इदानीम्॥१३१॥] [ अव] अलिकैर्वञ्चयसि तदा पूर्वभवे मुग्धजनम् । कथम्भूतैरित्याहकूटक्रियादिभिरादिशब्दात् कूटसाक्षादिपरिग्रहः । शेषं गतार्थम्॥१३१॥ अदत्तादानमाह [मू] तइया खणेसि खत्तं, घायसि वीसंभियं मुससि लोयं। परधणलुद्धो बहुदेसगामनगराइं भंजेसि॥१३२॥ [तदा खनसि क्षत्रं घातयसि विश्रब्धं मुष्णासि लोकम्। परधनलुब्धो बहुदेशग्रामनगराणि भनक्षि॥१३२॥] [अव] सुगमार्थारि(इ)ति॥१३२॥ [मू| तेणावि' पुरिसयारेण विणडिओ मुणसि तणसमं भुवणं। परदव्वाण विणासे, य कुणसि पोक्करसि पुण इहिं॥१३३॥ [तेनापि पुरुषकारेण विनटितो जानासि तृणसमं भुवनम्। परद्रव्याणां विनाशान् च करोषि पूत्करोषि पुनरिदानीम्॥१३३॥] [मू] मा हरसु परधणाइं, ति चोइओ भणसि धिट्टयाए य। सव्वस्स वि परकीयं, सहोयरं कस्सइ न दव्वं॥१३४॥ ३७ [मा हर परधनानीति चोदितो भणसि धृष्टतया च। सर्वस्यापि परकीयं सहोदरं कस्यचिन्न द्रव्यम् ॥१३४॥] [अव] मा गृहाण परधनानीति गुर्वादिना प्रेरितो धृष्टतयोत्तरं करोषि । कथम्भूतमित्याह–सर्वस्यापि परकीयमेव भवति, न तु जायमानेन सह द्रव्यं केनापि जायते येन तत्तस्यात्मीयं भण्यते, अन्यस्य तु परकीयम्। शेषं सुबोधम्॥१३४॥ मैथुनमाह [मू] तझ्या परजुवईणं, चोरिय' रमियाई मुणसि सुहियाई । अइरत्तो वि य तासिं, मारसि भत्तारपमुहे य ॥ १३५॥ [तदा परयुवतीनां चौर्यरतानि जानासि सुखितानि। अतिरक्तोऽपि च तासां मारयसि भर्तृप्रमुखाँश्च॥१३५॥] १. तेण वि य इति पा. प्रतौ।, २. तरदव्वेण विलासे इति पा. प्रतौ।, ३. चौइय इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy