SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३६ भवभावना-१२८ [नास्ति वा पुण्यं पापं भूताभ्यधिकश्च दृश्यते न जीवः। इत्यादि भणसि तदा वाचालत्वेन परितुष्टः॥१२७॥] [अव] नास्ति जगति सर्वज्ञ इत्यादि भट्टाभिप्रायेणोक्तम्। अहवा वीत्यादि नास्तिकमतेनाभिहितम्। आह–ननु ते परमाधार्मिकाः किं सम्यग्दृष्टयो येनेदृशानि वचनानि वक्ष्यमाणानि च मांसभक्षणजीवघातादिपापानि नारकाणां नरकदुःखहेतुत्वेन कथयन्ति? नैतदेवम्, किन्तु तेषामयं कल्पो यदीदृशं सर्वं तैस्तेषां कथनीयम्। न च स्वयं मिथ्यादृष्टिरीदृशं न प्ररूपयति, अभव्याङ्गारमर्दकाचार्यादिषु तथा श्रवणादिति॥१२७॥ अन्यदपि पूर्वचेष्टितं यत्तेषां ते स्मारयन्ति तदाह[] मंसरसम्मि य गिद्धो, जइया मारेसि निग्विणो जीवे। भणसि तया अम्हाणं, भक्खमियं निम्मियं विहिणा॥१२८॥ [मांसरसे च गृद्धो यदा मारयसि निघृणो जीवान्। भणसि तदास्माकं भक्ष्यमिदं निर्मितं विधिना।।१२८॥] [म] वेयविहिया न दोसं, जणेइ हिंस त्ति अहव जंपेसि। चरचरचरस्स तो फालिऊण खाएसि परमंसं॥१२९॥ वेदविहिता न दोषं जनयति हिंसेति अथवा जल्पसि। चरचरचरयतः ततः पाटयित्वा खादसि परमांसम्॥१२९॥] [म] लावयतित्तिरअंडयरसवसमाईणि पियसि अइगिद्धो। इण्डिं पुण पोक्कारसि, अइदुसहं दुक्खमेयंति॥१३०॥ लावकतित्तिराण्डकरसवसादीनि पिबसि अतिगद्धः। ___ इदानीं पुनः पूत्करोषि अतिदुःसहं दुखमेतदिति॥१३०॥] [अव] अस्माकमिदं भक्ष्यमिति सामान्यजनपदोक्तिः। वेदविहितहिंसादोषान्न जनयतीत्यादिकं तु यज्ञेषु पशुघातिनां जल्पिनाम्। अक्षरार्थस्तु प्रकट एव॥१३०॥ स्मारितो लेशतः प्राणातिपातो। अथ मृषावादमाह[मू] अलिएहि वंचसि तया कूडक्कयमाइएहि मुद्धजणं। पेसुन्नाईणि करेसि हरिसिओ पलवसि इयाणिं॥१३१॥ १. जया इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy