SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४० भवभावना-४८३ [इच्छन् ऋद्धीः धर्मफलादपि करोषि पापानि। कवलयसि कालकूटं मूढश्चिरजीवितार्थ्यपि॥४८२॥] [अव] कश्चिच्चिरकालजीवितार्थ्यपि मूढो = विपर्यस्तः सद्यो मरणहेतुकालकूटं कवलयत्येवं भवानपि हे! जीव! धर्मस्य फलभूता ऋद्धीर्वाञ्छसि तदा दारिद्र्यादिहेतुभूतानि पापानि किं करोषि?॥४८२॥ [मू] भवभमणपरिस्संतो, जिणधम्ममहातरुम्मि वीसमिओ। मा जीव ! तम्मि वि तुमं, पमायवणहुयवहं देसु॥४८३॥ [भवभ्रमणपरिश्रान्तो जिनधर्ममहातरौ विश्रम्य। मा जीव ! तस्मिन्नपि त्वं प्रमादवनहुतवहं देहि॥४८३॥] [मू] अणवरयभवमहापहपयट्टपहिएहिं धम्मसंबलयं। जेहि न गहियं ते पाविहिति दीणत्तणं पुरओ॥४८४॥ [अनवरतभवमहापथप्रवृत्तपथिकैः धर्मशम्बलम्। यैः न गृहीतं ते प्राप्स्यन्ति दीनत्वं पुरतः॥४८४॥] [v] जिणधम्मरिद्धिरहिओ, रंक्को च्चिय नूण चक्कवट्टी वि। तस्स वि जेण न अन्नो, सरणं नरए पडंतस्स॥४८५॥ [जिनधर्मर्द्धिरहितः रङ्क एव नूनं चक्रवर्त्यपि। तस्यापि येन नान्यः शरणं नरके पततः॥४८५॥] [मू] धम्मफलमणुहवंतो, वि बुद्धिजसरूवरिद्धिमाईय। तं पि हुन कुणइ धम्मं, अहह कहं सो न मूढप्पा ?॥४८६॥ __ [धर्मफलमनुभवन्नपि बुद्धियशोरूपर्दध्यादिकम्। तदपि खलु न करोति धर्ममहह कथं स न मूढात्मा ?॥४८६॥] [म्] जेण चिय जिणधम्मेण, गमिओ रंको वि रज्जसंपत्तिं। तम्मि वि जस्स अवन्ना, सो भन्नइ किं कुलीणो त्ति ?॥४८७॥ येनैव धर्मेण गमिता रङ्कोऽपि राज्यसम्पदम्। तस्मिन्नपि यस्यावज्ञा स भण्यते किं कुलीन इति ?॥४८७॥] [] जिणधम्मसत्थवाहो, न सहाओ जाण भवमहारन्ने। किह विसयभोलियाणं, निव्वुइपुरसंगमो ताणं ?॥४८८॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy