SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भवभावना-४८२ १३९ [अव] यस्य जिनधर्मस्य बहिः पृथग्भूमौ बहुजनो मिथ्यादृष्टिरूपोऽनन्तो जीवराशिर्वर्तते। यश्च जिनधर्मस्त्वया हे! जीव! बहुमनन्तं कालं भवे भ्रमतः न लब्धः, तस्मिन्नप्येवंविधे धर्मे कथं कथमपि लब्धे किं प्रमाद्यसि? नष्टस्यास्य पुनरतिदुर्लभत्वान्न युक्तस्तत्र तव प्रमाद इत्यर्थः॥४७६॥ निवृत्तप्रमादोभवोद्भ्रान्तः पुनरप्यात्मानं शिक्षयितुमाह[v] उवलद्धो जिणधम्मो, न य अणुचिन्नो पमायदोसेणं। हा जीव ! अप्पवेरिअ !, सुबहुं पुरओ विसूरिहिसि॥४७७॥ [उपलब्धो जिनधर्मो न चानुचीर्णः प्रमाददोषेण। हा जीव ! आत्मवैरिक ! सुबहु पुरतो विषत्स्यसि॥४७७||] [अव] स्पष्टा॥४७७॥ [मू] दुलओ पुणरवि धम्मो, तुमं पमायाउरो सुहेसी य। दुसहं च नरयदुक्खं, किं होहिसि ? तं न याणामो॥४७८॥ दुर्लभः पुनरपि धर्मः त्वं प्रमादातुरः सुखैषी च। दुःसहं च नरकदुःखं किं भविष्यसि ? तन्न जानीमः॥४७८॥] [म लद्धम्मि वि जिणधम्मे, जेहिं पमाओ कओ सुहेसीहिं। पत्तो वि हु पडिपुन्नो, रयणनिही हारिओ तेहिं॥४७९॥ [लब्धेऽपि जिनधर्मे यैः प्रमादः कृतः सुखैषिभिः। प्राप्तोऽपि खलु प्रतिपूर्णा रत्ननिधिः हारितस्तैः॥४७९॥] [म जस्स य कुसुमोग्गमुच्चिय, सुरनररिद्धी फलं तु सिद्धिसुहं। तं चिय जिणधम्मतरुं, सिंचसु सुहभावसलिलेहिं॥४८०॥ ___ [यस्य च कुसुमोद्गम एव सुरनरर्द्धिः फलं तु सिद्धिसुखम्। तमेव जिनधर्मतरुं सिञ्च शुभभावसलिलैः॥४८०॥] [मू] जिणधम्मं कुव्वंतो, जं मन्नसि दुक्करं अणुट्ठाणं। तं ओसहं व परिणामसुंदरं मुणसु सुहहेउं॥४८१॥ [जिनधर्मं कुर्वन् यद् मन्यसे दुष्करमनुष्ठानम्। तदौषधमिव परिणामसुन्दरं जानीहि शुभहेतुम्॥४८१॥] [म] इच्छंतो रिद्धीओ, धम्मफलाओ वि कुणसि पावाइं। कवलेसि कालकूडं, मूढो चिरजीवियत्थी वि॥४८२॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy