SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ यः संस्तुतः सकल-वाङ्मय-तत्त्व-बोधा-दुद्भूत-बुद्धि-पटुभिः-सुर-लोकनाथैः। स्तोत्रैर्जगत्रितय-चित्त-हरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्।।2। ॐ ह्रीं नानामरसंस्तुताय सकलरोगहराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अयं निर्वपामीति स्वाहा।।2। बुद्धया विनापि विबुधार्चित-पाद-पीठ स्तोतुं समुद्यत-मतिर्विगत-त्रयोऽहम्। बालं विहाय जल-संस्थितमिन्दु-बिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम्।।3।। ऊँ ह्रीं मत्यादि-सुज्ञानप्रकाशनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।3। वक्तुं गुणान्गुण-समुद्र शशाङ्क-कान्तान् कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्धया। कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं को वा तरीतुमलमम्बुनिधि भुजाभ्याम्।।4।। ऊँ ह्रीं नानादुःखसमुद्रतारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।4।। सोऽहं तथापि तव भक्ति वशान्मुनीश कर्तुस्तवं विगत शक्तिरपि प्रवृत्तः। प्रीत्यात्म वीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निज शिशोः परिपालनार्थम्।।5।। ऊँ ह्रीं सकलकार्यसिद्धिकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।5।। अल्प श्रुतं श्रुतवतां परिहास-धाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्। यत्कोकिलः किल मधौमधुर विरौति तच्चारु चाम्र-कलिका-निकरैक-हेत्।।6।। ऊँ ह्रीं याचितार्थप्रतिपादनशक्तिसहिताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।6।। 40
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy