Page #1
--------------------------------------------------------------------------
________________ परस्परोपग्रहो जीवानाम् विधान ID:45 EUR
Page #2
--------------------------------------------------------------------------
________________ विषय-सूची 1. श्रुतस्कन्धपूजा विधान (आचार्य श्री श्रुतसागर जी विरचित) 2. श्री भक्तामर विधान (आचार्य श्री सोमसेन कृत) 3. श्री शान्तिनाथ विधान (श्री ताराचंद्र जी रिवार्3I कृत) 4. श्री वृहत् निर्वाण विधान (कविवर जगतराम जी कृत). 5. सम्मेद शिखर विधान (श्री कविवर जवाहरलाल छतरपुर म.प्र. कृत). 6. पञ्चमेरु पूजन विधान (कवि श्री टेकचंद्र जी कृत). 7. कर्मदहन विधान (कवि श्री चंद्रजी कृत). 8. श्री नन्दीश्वर द्वीप पूजन विधान (कवि श्री रविलाल जी कृत) 9. नवग्रह अरिष्टनिवारक विधान (श्री मनसुख सागर जी रचित) 10. रत्नत्रय विधान (कविवर पण्डित टेकचन्द जी विरचित) 11.महामृत्युञ्जय पूजा विधान (श्री पण्डित प्रवर आशाधर जी कृत) 12. श्री यागमण्डल विधान पूजन (ब्र. सीतलप्रसाद जी कृत). 13. पंच कल्याणक विधान (ब्र सीतल प्रसाद जी कृत ) 14. चउसठ ऋद्धि विधान (पण्डित श्री स्वरूपचन्द्र जी कृत) 15. श्री दशलक्षण विधान (कवि श्री टेकचन्द जी) 16. श्री लब्धि विधान (श्री कवि चन्द्र कृत). 17. णमोकार पैतीसी पूजन विधान (श्री अभयनंदि गुरुभ्यो नमः) 18. श्री रविव्रत विधान (श्री कल्याण कुमार जैन 'शशि' ) 19. णमोकार महामंत्र विधान (श्री पन्नालाल शास्त्री) 20. गणधर वलय पूजा (श्री शुभचन्द्राचार्य विरचिता) 21.सोलह कारण विधान (कविवर श्री टेकचन्द कृत) 22.समुच्चय नव देवता पूजा ( रचयिता ब्र. सूरजमल जी ). 23.वर्तमान चतुर्विंशति जिनपूजा ( काशी निवासी स्वर्गीय कविवर वृन्दावनजी कृत). 24. श्री समवसरण विधान (स्व. कविवर ku~varalAla जी कृत). 25. श्री पंचपरमेष्ठी विधान (श्री कविवर पं. टेकचंदजी कृत ) 26. श्री वास्तु विधान ( रचयिता - पं. विमलकुमार सोंरया) 3 33 .56 .99 134 158 197 210 227 265 342 424 472 518 587 654 701 738 764 807 830 942 1047 1187 1313 1359 2
Page #3
--------------------------------------------------------------------------
________________ श्रुतस्कन्धपूजा विधान (आचार्य श्री श्रुतसागर जी विरचित) सदङ्गपूर्वैः सकलैः प्रपूर्णं, प्रकीर्णकैः saptavidhaizca bhnggH| पूज्यं श्रुतस्कन्धमिहार्चनाय, संस्थापये ज्ञ्यान्स्म्स्त्बीज्॥ (एतत् पठित्वा श्रुतस्कन्धस्थापनार्थं स्वस्तिकोपरि पुष्पाणि क्षिपेत्) नरामरेन्द्र संसेव्यं श्री जिनेन्द्र्मुखोद्-ग्त्। स्वर्गादिदं गुणाधानं संस्थापयामि स्च्छ्रुत्॥ U~ ह्रीं श्रुतस्कन्ध! अत्रावतर अवतर संवौषट् आह्वान्। OM ह्रीं श्रुतस्कन्ध! अत्र तिष्ठौ तिष्ठौ ठः ठः स्थाप्न्म्। OM ह्रीं श्रुतस्कन्ध! अत्र मम सन्निहितौ भव भव वषट् स्न्निधाप्न्। अष्टक छन्द क्षीरोदगङ्गादिसुनीरजातैः धाराव्रजैः स्वच्छतरैः सुग्न्धैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।1। U~ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय जलं निर्वपामीति स्वाहा। श्री खण्डकर्पूरसुकुङ्कुमादि द्रव्योद्भवेश्चारु विलेप्नाद्यैः। यजे श्रुतस्कन्धमहं त्रिशुदध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।2। U~ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय चंदनं निर्वपामीति स्वाहा। श्रीशालिपुजैर्बरमौक्तिकाभैः दिव्यैर्ख्न्न्द्दैर्भुपुन्न्य्कारैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।3। U~ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय अक्षतं निर्वपामीति स्वाहा।
Page #4
--------------------------------------------------------------------------
________________ श्रीहेमरूपादिमयैः सुवर्णैः, सत्केतकी कुन्द्सुच्म्प्काद्यैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।4। U~ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय पुष्पं निर्वपामीति स्वाहा। पक्वान्नक्षीरान्नसुमोदकाद्यैः, नैवेद्य्सारैर्व्र्भोग्मूलैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।5। OM ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय नैवेद्यं निर्वपामीति स्वाहा। श्रीरत्नदीपैश्चघृतादिजातैः, कर्पूरजैः मोहित मोह्रूपैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्।6। U~ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय दीपं निर्वपामीति स्वाहा। कर्पूरकृष्णागरुचन्दनादि, shriisaarvstuudbhvdhuupvrgH| यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।7। OM ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय धूपं निर्वपामीति स्वाहा। श्रीमातुलिङ्गाम्रसुनालिकेर, पूगादिभिर्दिव्यफलैः र्साद्ध्यैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।8। OM ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय फलं निर्वपामीति स्वाहा। प्रपूज्य भक्त्याष्टविधार्चनैश्च, स्वर्पण वाद्यादि म्होत्स्वाद्यैः। यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिज्ग्त्प्र्दीप्ण्।9। OM ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय अध्यं निर्वपामीति स्वाहा।
Page #5
--------------------------------------------------------------------------
________________ अथ श्रुतलक्षणं भेदं चाह मतिपूर्वं श्रुतज्ञानं pryaadibhedviNshti| द्वयनेकं द्वादशं ज्ञेयं श्रुतं त्रिधा न्माम्य्ह्म्। पुस्स्पान्य्ज्लिण्। अथपीठबन्धमाह अष्ट सप्त नभस्त्रिकं अष्टौ चतुस्त्रिकं ssssN। एकं मध्यपदं वर्ण अक्षरं न पुनः क्थ्म्। 16348307888 एकावण कोडीउ लक्ख अद्वैव shsculsiidii। सयछक्कं णायव्वं साढा एकवीस पय ग्ण्त्था।510884621| शतैकाद्वादशकोटिं लक्षत्र्यशीतिमेव c। सहस्रमष्टपञ्चाशत् पञ्चपादाङ्ग सार्व्क्म्|11283358005 द्वादशांगानां सर्वपदानि प्राहपञ्चसप्तैकचाष्टौ च दशाशीति स्म्क्स्स्र्म्। अङ्गबाह्यश्रुतं ज्ञेयं चतुर्दश प्र्कीर्न्न्क्म्॥ 80108175 ॥ अष्टकोटिएकलक्षाष्टसहस्रएकशतपंचसत्तरि प्दैकार्क्स्स्रान्नि॥ अङ्गबाह्यस्याक्षराणि सन्ति सिद्धान्तस्थानकं नाम, एक pnycaashduttmm। तस्यपूजामहं कुर्वे, केव्ल्ज्ञ्यान्सिद्ध्ये॥ 11 अङ्ग, 5 परिकर्म, 1 सूत्र, 1 प्रथमानुयोग, 14 पूर्व, 5 चूलिका, 14 प्रकीर्णक एवं सर्वस्थानकम् 51 / इति पीठत्रयबन्धप्रकाशनाय पुष्पाञ्जलिं kssipet।
Page #6
--------------------------------------------------------------------------
________________ अथांगपूजा चतुष्कोटिस्मृतं लक्षं pnycdshshsrkm। द्वितयैकादशाङ्गानि प्द्स्ण्ख्यास्तुम्ध्य्मा|415020001 इति एकादशाङ्गानां सर्वपदेषु पुष्पाञ्जलिं क्स्सिपेत्। अथ पृथक् पूजा यस्यप्रसादतः पान्ति मुनीन्द्रा सव्रतानि वै। तदाचाराख्यकं नित्यं यजेऽहं स्ज्ज्लादिभिः। 1 / U~ ह्रीं अष्टादशसहस्रपदप्रमाणाय आचाराङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। विनयादिक्रियामेति, सूत्र्कृतान्ग्ग्पात्थ्त्ः। भव्यौघतारकाङ्ग तं, यजेऽहं स्ज्ज्लादिभिः। 2 / U~ ह्रीं षट्-त्रिं शत् सहस्रपदप्रमाणाय सूत्रकृताङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। जीवादिसप्तपदार्थानां स्वरूपस्य निरूप्क्म्। स्थानाङ्ग श्रमणानां तत् यजेऽहं स्ज्ज्लादिभिः। 3 / OM ह्रीं द्विचत्वारिंशत्सहस्रपदप्रमाणाय स्थानाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। कौघशातने दक्षं, svpraarthprkaashkm| गुणाढ्यं समवायाङ्गं, यजेऽहं स्ज्ज्लादिभिः। 4 / OM ह्रीं एकलक्षचतुःषष्टिसहस्रपदप्रमाणाय समवायाङ्गाय केवलज्ञानादि विभूतये अध्यं निर्वपामीति स्वाहा। कृतप्रश्नमुनीन्द्राणां prshnottrsudaapkm| व्याख्याप्रज्ञप्तिनामाङ्ग, यजेऽहं स्ज्ज्लादिभिः।5। U~ ह्रीं द्विलक्ष अष्टाविंशति सहस्रपदप्रमाणाय व्याख्याप्रज्ञप्तिनामाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।
Page #7
--------------------------------------------------------------------------
________________ तीर्थंकरगणेद्राणां विभूति ख्यापकं स्दा। ज्ञातृकथासदगं तं, यजेऽहं स्ज्ज्लादिभिः। 6 / OM ह्रीं पञ्चलक्ष षट् पञ्चाशत्सहस्रपदप्रमाणाय ज्ञातृकथाङ्गाय केवलज्ञानादि विभूतये अयं निर्वपामीति स्वाहा। श्रावकसव्रतानां च, फलादीनां प्र्रूप्क्म्। अङ्गमुपासकाख्यं तं, यजेऽहं स्ज्ज्लादिभिः। 7 / U~ ह्रीं एकादशलक्षसप्ततिसहस्रपदप्रमाणाय उपासकाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। सदंतकृद्दशाङ्गं तत् गुन्नौघ्प्र्तिपाद्क्म्। द्विपञ्चयतिनाथानां, यजेऽहं स्ज्ज्लादिभिः। 8 / U~ ह्रीं त्रयोविंशतिलक्ष अष्टाविंशति सहस्रपदप्रमाणाय अन्तकृद्दशाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। द्विप्न्य्च्ग्न्न्नाथाना-मुप्स्र्गादिव्र्न्न्क्ण्। तदनुत्तरधेयाङ्ग, यजेऽहं स्ज्ज्लादिभिः। 9 / U~ ह्रीं द्विनवतिलक्षचतुः चत्वारिंशत्सहस्रपदप्रमाणाय अनुत्तरधेयाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। प्रश्नवयाकरणाङ्गं तं, नष्टाद्यर्थ प्र्सूच्क्म्। जिनेंद्रमुखजं सारं, यजेऽहं स्ज्ज्लादिभिः। 10 / U~ ह्रीं त्रिनवतिलक्षषोडशसहस्रपदप्रमाणाय प्रश्नव्याकरणाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। विपाकसूत्रनामाङ्गं सातासातादिक्र्म्न्नां। सूचयति विपाकं तं, यजेऽहं स्ज्ज्लादिभिः। 11 / OM ह्रीं एककोटिचतुरशीतिलक्षपदप्रमाणाय विपाकसूत्राङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।
Page #8
--------------------------------------------------------------------------
________________ दृष्टिवयाख्याननामांग, पञ्चस्थानं निवेद्क्म्। सारं तदुर्जि ___ तं नित्यं, यजेऽहं स्ज्ज्लादिभिः। 12 / U~ ह्रीं अष्टोत्तरशतकोट्यष्टाषष्टिलक्ष षट्पञ्चाशतसहस्रं तथा पञ्चपदप्रमाणाय दृष्टिव्याख्यानाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। द्वादशांगं श्रुतं नित्यं मोक्स्स्मार्ग्प्र्दीप्क्म्। सम्मानयामि चार्येण नित्यान्ण्द्प्दाय्वै॥13। OM ह्रीं द्वादशांगाय श्रुतज्ञानाय महाध्य निर्वपामीति स्वाहा॥ अथपरिकर्म पञ्चपूजा चन्द्रप्रज्ञप्तिनामाख्यमादिमं परिकर्म c। वर्णकं चन्द्रयानादेर्यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं षट्तिशल्लक्ष पञ्चसहस्रपदप्रमाणाय चन्द्रप्रज्ञप्तिपरिकर्मणे केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।1। सूर्यप्रज्ञप्तिनामाख्यं प्रिक्र्म्द्वितीय्क्ण्। कथकं सूर्यलक्ष्मादि यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं पञ्चलक्षत्रिसहस्रपदप्रमाणाय सूर्यप्रज्ञप्ति परिकर्मणे केवलज्ञानादि विभूतये जलगन्धादिकं निर्वपामीति स्वाहा।2। जम्बूद्वीप प्रज्ञप्त्याख्यं, प्रिक्र्म्तृतीय्क्ण्। वर्णनं जम्बूद्वीपस्य, यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं त्रिलक्षपञ्चविंशतिसहस्रपदप्रमाणाय जम्बूद्वीप प्रज्ञप्ति परिकर्मणे केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।3। द्वीपार्णव प्रज्ञप्त्याख्यं प्रिक्र्म्च्तुर्थ्क्। वर्णनं लवणादीनां यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं द्विपञ्चाशल्लक्ष षट्-त्रिंशत्सहस्रपदप्रमाणाय असंख्यातद्वीप सागर प्रज्ञप्ति परिकर्मणे केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।4।
Page #9
--------------------------------------------------------------------------
________________ व्याख्याप्रज्ञप्ति नामाख्यं परिकर्म च प्न्य्च्म्। ज्ञापकं भव्यभेदादर्यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं चतुशीतिलक्ष् षट्-त्रिंशत्सहस्रपदप्रमाणाय व्याख्याप्रज्ञप्ति परिकर्मणे केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।5। अथ सूत्रपूजा सूत्राख्यं सुष्ठुसिद्धान्तं कुदृष्टिचिन्हसूचका दृष्टिवादाङ्गकं ज्ञेयं यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं अष्टाशीतिलक्षपदप्रमाणाय सूत्रसिद्धान्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। अथ प्रथमानुयोग पूजा आद्यानुयोगनामाख्यं दृष्टिवादाङ्गकं shubhN। ख्यापकं श्रयादिदेवादेर्यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं पञ्चसहस्रपद प्रथमानुयोगसिद्धान्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। अथ चतुर्दशपूर्व पूजा उत्पादनामपूर्वं त्दुत्पादादिनिवेद्क्ण्। जीवाद्यर्थसमस्तानां यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं एककोटिपदप्रमाणाय उत्पादपूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा||| पृथ्व्यादिषु च जातानां पूर्व्म्ग्राय्न्नीय्क्। भेदं करोति जन्तूनां, यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं षण्णवति लक्षपदप्रमाणाय अग्रायणी पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।2। वीर्यानुवादपूर्वाङ्गं वीर्यादिज्ञापकं व्र्ण्। चक्रायुधादिमानां, यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं सप्ततिलक्षपदप्रमाणाय वीर्यानुवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।3।
Page #10
--------------------------------------------------------------------------
________________ अस्तिनास्ति सुपूर्वं तत् अस्ति नास्तिप्र्सूच्क्ण्। जीवाद्यर्थ समूहानां यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं षष्टिलक्षपदप्रमाणाय अस्तिनास्ति पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।4। ज्ञानप्रवादपूर्वं तत् मत्यादीनां प्र्भेद्क्म्। प्रपञ्चयति तन्नाथं, यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं एकोनकोटिपदप्रमाणाय ज्ञानप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा|51 सत्यप्रवादपूर्वं तत् सज्जातानां च ज्ञ्तुस्सु। प्रभेदकं सुशब्दानां, यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं षष्ठोत्तरैककोटिपदप्रमाणाय सत्यप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अयं निर्वपामीति स्वाहा।6। आत्मप्रवादपूर्वं तत् आत्म्स्व्रूप्बोध्क्म्। दृव्यादिसप्ततत्त्वानां, यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय आत्मप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।7। कर्मप्रवादपूर्वं तत् कर्मोदयादिसूचका पठन्ति ज्ञानिनो नित्यं यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं एककोटि अशीतिलक्षपदप्रमाणाय कम्मप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।8। प्रत्याख्यान सुपूर्वं तत् प्रत्याख्यानं muniishvraaH। यज्ज्ञात्वा च प्रकुर्वन्ति यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं चतुरशीति लक्षपदप्रमाणाय प्रत्याख्यान पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।9। 10
Page #11
--------------------------------------------------------------------------
________________ विद्यानुवादपूर्वं तत् अष्टाङ्सूचकं परं । विद्यामंत्र निमित्तं यत् यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं एकं कोटिदलक्षपदप्रमाणाय विद्यानुवाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।10। कल्याणनामपूर्वं तत् कल्याणस्य प्रपञ्चकं । त्रिषष्टिपुरुषाणां च यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय कल्याणनामपूर्वाङ्गाय केवलज्ञानादि विभूतये अघ्यं निर्वपामीति स्वाहा।11। प्राणावादं च पूर्वं तत् प्रान्नापानादिबोध्क्ण्। यत् बोधयति मंत्रादि यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं त्रयोदशकोटिपदप्रमाणाय प्राणावाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।12। क्रियाविशालपूर्वं तत् अलङ्कारादिकं वरं । ज्ञात्वा जानन्ति भव्यायं यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं नवकोटिपदप्रमाणाय क्रियाविशालपूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।13। लोकप्रवादपूर्वं t मुक्तात्मानां प्रकाशकं । कैवल्य सौख्यभाजां च यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं द्वादशकोटिपञ्चाशल्लक्षपदप्रमाणाय लोकप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।14। अथ पञ्चचूलिका पूजा चूलिकाञ्जलजातां च जलादिरोधदेशकां । दृष्टिवादाङ्गिकां चाद्यां यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं द्विकोटिनवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय जलगतचूलिकायै केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।1। 11
Page #12
--------------------------------------------------------------------------
________________ भूम्यादिषु प्रवेशादि म्ण्त्र्त्ण्त्रादिवाचिकां। चूलिकां स्थलजातां वै यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं द्विकोटि नवलक्षनवाशीति सहस्र द्विशतपदप्रमाणाय स्थलगतचूलिकायै केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।2। मायारूपेन्द्रजालादि मंत्रतंत्रादि बोधिकां। मायाख्यां चूलिकां सारां यजेऽहं स्ज्ज्लादिभिः॥ ___U~ ह्रीं द्विकोटि नवलक्षनवाशीतिसहस्रद्विशतपदप्रमाणाय मायागतचूलिकायै केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।3। सिंहव्याघ्रादिरूपाणां mNtrtNtraadideshikaaN| चूलिकां रूपजातां च यजेऽहं स्ज्ज्लादिभिः॥ U~ ह्रीं द्विकोटि नवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय रूपगतचूलिकायै केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।4। आकाशयानमंत्रादि सूचिकाख्यगतां व्रां। चूलिकां दृष्टिवादाङ्गां यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं द्विकोटि नवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय आकाशगतचूलिकायै केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।5। दृष्टिवादं वरं चाङ्गं षट्-विंशति सुभेद्ग्ण्। तीर्थनाथमुखोत्पन्नं भव्याय चास्तु सौख्य्द्॥ U~ ह्रीं जलगत मायागत रूपगताकाशगत पञ्चचूलिकाभ्यः पूर्णाय~ निर्वपामीति स्वाहा।6। अथ अंगबाह्य प्रकीर्णक पूजा अङ्गबाह्यं श्रुतं शेषं सामायिकादिसूच्क्म्। समतादिकरं ग्रन्थ, यजेऽहं स्ज्ज्लादिभिः॥ OM ह्रीं अष्टकोट्यै कलक्षाष्टसहस्रै कशतपञ्चसप्ततिवर्ण प्रमाणाय अंगबाह्य श्रुतज्ञानाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। 12
Page #13
--------------------------------------------------------------------------
________________ अथ प्रत्येकपूजा आद्यं प्रकीर्णकं सारं सामायिकाभिधान्क्ण्। यति श्रावकभेदानां स्म्ताकाल्सूच्क्।1। U~ ह्रीं प्रथमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा||| द्वादशस्तवनं नाम द्वितीयं च प्र्कीर्न्न्क्। वर्णातिशयचिन्हादि कथकं च jineshinaa।2। U~ ह्रीं द्वितीयप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अयं निर्वपामीति स्वाहा।2। __वन्दनाशब्दसंयुक्तं तृतीयं च प्र्कीर्न्न्क्ण्। अर्हदादिकपूज्यानां व्न्द्नाभेद्दीप्क्ण्॥ OM ह्रीं तृतीयप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।3। प्रतिक्रमणसंज्ञं च चतुर्थं च प्र्कीर्न्न्क्। दिनादि सप्तभेदानां prtikrmnndeshk॥ U~ ह्रीं चतुर्थप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।4। वैनेयिकाभिधं ज्ञेयं पञ्चमं च प्र्कीर्न्न्क्ण्। दर्शनज्ञानचारित्र तपसां विन्याख्य्क्॥ U~ ह्रीं पञ्चमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।5। कृतिकाभिधं ज्ञेयं षष्ठं सुष्ठु प्र्कीर्न्न्क्ण्। दीक्स्सान्ग्गीकार्भेदादिक्रियासूच्न्त्त्प्र्ण्॥ U~ ह्रीं षष्ठप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।6। दशवैकालिकं नाम सप्तमं वै प्र्कीर्न्न्क्ण्। जिनोक्तपिण्डशुद्ध्यादि पुन्न्याच्र्न्न्सूच्क्॥ U~ ह्रीं सप्तमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।7। उत्तराध्ययनमाख्यं हि चाष्टमं सुप्र्कीर्न्न्क्। नानोपसर्गदुःखादेः shnphlbhaasskN॥ U~ ह्रीं अष्ठमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।8। व्यवहारान्तकल्पादि नामकं नवमं भिः। प्रकीर्णकस्यत्यादेः praayshcittprruupkN|| U~ ह्रीं नवमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा। 13
Page #14
--------------------------------------------------------------------------
________________ कल्पाकल्पं च नामानं दशम च प्रकीर्णकं । यतिसागारभेदानां kaalaashritniruupkN| U~ ह्रीं दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।10। प्रकीर्णकं mhaaklpmekaadshmsNkhykN| दीक्षाशिक्षादिषट्कालं भेदाच्र्न्न्भेद्क्ण्॥ U~ ह्रीं एकादशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।11। द्विषट्संख्याप्रमं श्रेष्ठं पुण्डरीकं प्रकीर्णकम् । च्तुर्न्निकाय्देवानामुत्प्त्त्यादिक्व्र्न्न्न्म्॥ U~ ह्रीं द्वादशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा। 12 / महादिपुण्डरीकान्तं त्रयोदशं प्रकीर्णकं । इन्द्राण्यादिषु देवीषु जन्महेतुः प्र्रूप्क्ण्॥ U~ ह्रीं त्रयोदशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा। 13 / अशीतिकाभिधं शुद्धं चान्तिमं सुप्रकीर्णकं । सत्वाद्यपेक्षयापेक्षं praayshcittprbhaasskN|| U~ ह्रीं चतुर्दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।14। प्रकीर्णकं शुभं चाये श्रुतं shriijinbhaassitm| केवलज्ञानसम्प्राप्ति lokaalokprkaashkN|| U~ ह्रीं चतुर्दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा॥ अथ वास्तूप्राभृतादि पूजा दश च चतुर्दश चाष्टावष्टादश च द्वयोर्द्वि षट्कं c। षोडशविंशतिं च त्रिंशत्मपि पञ्चदश च त्था। 1 / वस्तूनि दशदशान्येष्वनुपूर्वं भाषितानि पूर्वाणां । प्रतिवस्तूप्राभृतकानि विंशतिं विंशतिं नौमि। 2 / चतुर्दशपूर्वाणि तेषां वस्तूनि 195; तेषां प्राभृतकानि 3900 / तस्य dvidvaadshaanuyogkN| तेषां प्राभृतिकानि 93600 तेषां अनुयोगाः। 2246400 / इति वस्तुप्राभृतकानुयोगेषु पुष्पाञ्जलिं kssipet। 14
Page #15
--------------------------------------------------------------------------
________________ श्रुतपूजापराभक्त्या अवध्याकूतपर्ययकेवलज्ञानमाप्नोति यत्रभावेषु र्न्य्जिताः॥ इतित्रिषु ज्ञानेषु पुष्पाञ्जलिं क्स्सिपेत्॥ एवं स्तुतं श्रुतं नित्यं त्रैलोक्य्सौख्य्साग्र्ण्। ज्ञानायाऽस्तु च भव्यानां त्रिभुव्नादिकीर्त्त्ये॥ U~ ह्रीं वस्तुप्राभृतकानुयोगेभ्यः पूर्णाय~ निर्वपामीति स्वाहा। अथ जाप्यमंत्र OM ह्रीं श्रीद्वादशाङ्गश्रुताय न्म्ः। जाप्य 108 दीय्ते॥ U~ ह्री वदवद वाग्वादिनि! भगवति! सरस्वति! ह्रीं न्म्ः। अथ जयमाला नानानन्दमयं प्रमोदसुकरं चिद्रूप्भावोद्ध्र्ण्। ज्ञानं विश्वशरीरिभावकथकं क्र्म्रिनिर्वाह्क्म्॥ श्री सर्वज्ञ विकासितं ग्न्न्ध्रै। सेव्यं परं मुक्तिद्म्। भक्त्या संविभजामि तत् त्रिभुवने कीर्ति प्र्मोदाव्ह्म्॥ विकासित भव्यसुयोगिचरित्र ! क्रियाभरभूषितपुण्यपवित्र ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिद पापविनाश ! सुजीवपदार्थ विकाशनचण्ड ! परोन्नतकर्म सुरूपकदण्ड ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुभावपदार्थविकाशनचण्ड ! परोन्नति कर्मसुरूपकरण्ड ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! मुनीशसुपर्य्यनुयोगसुभोग ! जिनेशविभूति विवादनयोग ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! उपासकमार्गसमुज्ज्वलचन्द्र ! द्विपञ्चयतीश्वरवाद महेन्द्र !! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिद पापविनाश!! 15
Page #16
--------------------------------------------------------------------------
________________ दशान्तसुकेवलिनिर्णयकार ! निमित्तनिरूपमनिर्भरभार ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुखासुखकारणरूपतरङ्ग ! प्रकाशितबोधसुचन्द्रतरण्ड ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुजीवहिताहितकर्मविपाक ! नरेन्द्र ! महेन्द्र ! विभूतिपताक ! जयामरसेवित बोध विकाश ! समुज्ज्वल मुक्तिद पाप विनाश!! अबोधतमोभरवारणसूर ! सुमुक्तिसुखामृतजीरधिपूर ! जयामरसेवित बोध विकाश ! समुज्ज्वल मुक्तिद पाप विनाश!! धत्ता अखिलनृपति सेव्यं mohmaatnggsiNh। परमपदविकाशं, बोधनं चिद्स्व्रूप्ण्॥ त्रिभुवनयशसे तत् क्र्म्दावाग्निमेथ्ण्। भजतिशिवपदं यः सेव्यते shaastrsaa॥ गुणैर्गरिष्ठं भवनं गुणानां, स्वर्गादिदाने विदधाति द्क्स्स्य्। करोतु बोधो भवतां नितान्तं, सारं च सौख्यं भ्व्दुःख्पार्ण्॥ (इत्याशीर्वादः) इयं पूजा जगत्सारा तेज्पुन्य्ज्सुपूरिता। ये पठन्ति श्रुताचार्यैस्तेषां स्यात् ज्ञ्यान्प्न्य्च्क्म्॥ एषापूजा प्रमादेन वर्द्धमानेन व्र्द्धिता। कृष्णादिवीरदासत्वं करोत्वह्ल सुभ्क्तित्ः॥ श्रुतसकलगुणाब्धिं ये श्रुतस्कन्धसारभिममपगतदोषं प्रार्थयन्तेऽतिभक्त्याः । नृसुरजिनगणेशाद्यैः पदैः सार्धमाशु, सकलविमलकी ते ल्भ्न्तेऽखिलार्थान्। एतद् भणित्वां श्रुतस्कन्धोपरि पुष्पाणिक्षिप्य पञ्चाङ्गं प्रणामं कुर्यात्। इति श्रुतस्कन्ध पूजा स्म्पूर्न्ना। (सम्वत् 1830 वर्षे मिति मृग शिरवदि द्वादशी रूपनगरे लिखि ता) 16
Page #17
--------------------------------------------------------------------------
________________ अथ श्री धवल ग्रन्थ पूजा स्थापना - गीता छन्द जय जय धवल तुम हो धवल कर दो धवल इस दास को। जिनवाणि के तुम अंश हो मुझ वास दो निज पास को॥ ___ तुम ज्ञान अरु विज्ञान के दाता हरो सन्ताप को। ये भाव भर अति भक्ति से करते नमन हम आप्को॥ U~ ह्रीं श्रीजिनमुखोदूतमहाकर्मप्रकृतिप्राभृतधवलश्रुतज्ञान ! अत्र अवतरावतर स्ण्वउस्स्त्त्। (आह्वानं) OM ह्रीं श्रीजिनमुखोद्भूतमहाकर्मप्रकृतिप्राभृतधवलश्रुतज्ञान ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीजिनमुखोद्भूतमहाकर्मप्रकृतिप्राभृतधवलश्रुतज्ञान ! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) सुरसरिता को जल सार, निर्मल भावन सों। कञ्चनझारी की धार, ढारूं उमङ्गन सों॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ OM हीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा||| मलयागिरि चन्दनसार, शीतल मुनिचित सों। तुम आगे दूं यह धार, छूटू भव दुख सों॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा।2। ते तन्दुल उज्ज्वल सार, चोखे अनियारे। दीने तुम चरणन डार, उत्तम दृघारे॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ OM ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।3। 17
Page #18
--------------------------------------------------------------------------
________________ le sumana sugandhita सार, सुन्दर सुरतरु के। तुमको अर्चत मदहार, शिवसुन्दरि वर के॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय कामबाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। नेवज नानाविधि सार, मिष्ट सुरम्य ब्ने। मेटन को क्षुधा प्रहार गौघृत मांहि स्ने॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। यह दीपज्योति तम खोय, शिवमग drshaave|प्द् जजत भगत तम मोह, उत्तम पद पावे॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा।6। यह अगरु तगर ले सार, सुरभित मनभावनापूजों धूपायन डारं, तसु मिस विधि जार्न्॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय अष्टकर्मविध्वंसनाय धूपं निर्वपामीति स्वाहा।7। बादाम छुहारे लाय, पिस्ता दाखन सों। पूजत तुमको हरषाय, शिवफल पावन सों॥ ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।8। जल आदिक द्रव्य car3हाय, शुभ गुणसिद्धन से पूजों बहुचित हुलसाय, मम भव फन्द न्से। ये प्राभृत के अधिकार, चौबीसों भारी। मैं धवल नमों सुखकार, चिरचित अघ्हारी॥ U~ ह्रीं श्रीजिनमुखोद्भूतधवलश्रुतज्ञानाय अनर्घ्य पद प्राप्तये अर्घ निर्वपामीति स्वाहा।9। 18
Page #19
--------------------------------------------------------------------------
________________ अथ जयमाला- दोहा जिनवाणी को नमन कर, भक्ति हृदय में धार । गाऊं आरति धवल की, अल्पबुद्धि अनुसार (राग - चैबाला) हे धवल तुम्हारे शब्दों में कैसा माधुर्य भरा भारी। तेरी प्राकृतमय रचना से स्वाभाविकता दिखती सारी|त्तेक्। धरसे गुरु के शिष्यों ने, की सूत्रों में रचना सारी। उन भूतबली अरु पुष्पदंत की, कृतियां हैं अति सुख्कारी॥ सहसा स्मृति सुश्रुत पंचमि की, हो आती है अति सुख्कारी। पावन दिन की पुण्य स्मृति से, करमन प्राभृत रचना भारी॥ जिनवाणी सागर की कणिका, अकलंक इंदु सी त्म्हारी। 3 / कर्मों का फंदा दिखलाकर, उलझन सुलझादी दुख्कारी। सुन सुन श्रद्धा dRr3ह हो जाती, भय भाग गये भारी भारी। 4 / विज्ञान का गहन खजाना है, वैज्ञानिक जानत यह सारी । रेडियो विचारा कुछ नहिं है, जब शब्दपति सुन ली भारी । 5 / श्री वीरसेन स्वामी ने इसकी, टीका की है अति भारी। श्री आर्यनन्दि अरु चन्द्रसेन भी, हुए मुनि सब सुखकारी । 6 / सूर्यनन्दि अरु वीरनन्दि से, हुए यतीश्वर म्न्हारी। गुणनन्दि और वसुनन्दी से, हो गए मुनीश्वर अघहारी । 7 / सूरनन्दि सिद्धान्त देव के चरणों की है ब्लिहारी। शुभचंद्र आर्य गुणसागर थे, जिन दिग्दिगंत कीरति धारी।8। नेमिचन्द्र सिद्धान्तचक्रि ने गाई इसकी बलिहारी । इससे शुभ सार खींच करके, वह गोम्मटसार रचा भारी। 9 / इसकी महिमा कैसे गावें, हैं थक जाते ज्ञानी भारी । हम सबकी श्रद्धा है तुम में, तेरी गोदी की बलिहारी । 10 19
Page #20
--------------------------------------------------------------------------
________________ हे धवल तुम्हारे शब्दों में कैसा माधुर्य भरा भारी। तेरी प्राकृतमय रचना से स्वाभाविकता दिखती सारी।11। OM ह्रीं श्रीजिनमुखोद्भूत महाकर्मप्रकृतिप्राभृतधवलज्ञानाय जयमाला पूर्णाय~ निर्वपामीति स्वाहा। दोहा पूजन जो इस धवल की, पढे सुने दे कान्। भरे पुण्य भण्डार बहु, अनुक्रम से निर्वान्॥ इत्याशीर्वादः, इति धवल पूजा। अथ श्री जयधवल पूजा (स्थापना) जय धवल परम प्रकाश से अरि मोहतिमिर vinaashiyaa। गुणधरवदनशशिकिरण निरखत mokssmaargprkaashiyaa|| __ यतिवृषभ ने शुभसूत्रचूर्णि सहस्रष्ट रचना क्री। जयधवल टीका अति मनोहर शेष ऋषिवर विस्त्री।1। दोहा पूरब ज्ञान प्रवाद के दशम वस्तु अधिकार्। नाम पेज्ज पाहुड त्रितय, सार खींच निर्धार्।2। अस्सी शत गाथा सुगम, श्रीगुणधर मुनि iish। रच पन्द्रह अधिकार में, जो भाखी gnndhiish।3। ऐसो निर्मल ज्ञान मम, हृदय विराजो आय्। आह्वानन सन्निधिकरण, करूं हर्ष उर लाय्।4। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादाङ्कित जयधवलश्रुतज्ञान ! अत्रावतरावतर स्ण्वउस्स्त्त्। (आह्वान) U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादाङ्कित जयधवलश्रुतज्ञान ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादाङ्कित जयधवलश्रुतज्ञान! atra mama sannihito bhava bhava vsstt| (sannidhikaraNam) 20
Page #21
--------------------------------------------------------------------------
________________ अष्टक नीर प्रासुक निर्मल लीजिये, धार श्रीश्रुतसन्मुख दीजिये। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय जलं निर्वपामीति स्वाहा||| कुंकुमादिक मिश्रित चन्दनैः, त्रिविधताप nshaavnshaantkaiH| पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय चंदनं निर्वपामीति स्वाहा।2। धवल अक्षत धोय धरीजिये, पुंज श्रीश्रुत सन्मुख दीजिये। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि सम्यक्ज्ञान को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय अक्षतान् निर्वपामीति स्वाहा|31 पुष्प सुन्दर नयन सुहावने, गंध लुब्ध अली म्न्भाव्ने। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय पुष्पं निर्वपामीति स्वाहा।4। सरस मोदक आदि बनाय के, क्षधहरण श्रुतचरण cddh'aayke। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय नैवेद्यं निर्वपामीति स्वाहा।5। दीप उत्तम ज्योति जगावने, मोह अंध नशावन कार्ने। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय दीपं निर्वपामीति स्वाहा॥ 21
Page #22
--------------------------------------------------------------------------
________________ धूप दशविधि गंध सुलेयके, कर्मनाशक सन्मुख खेय्के। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादाङ्कितजयधवल श्रुतज्ञानाय धूपं निर्वपामीति स्वाहा।7। फल मनोहर चक्षु सुहावने, गंध रसयुत मन ल्ल्चाव्ने। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय फलं निर्वपामीति स्वाहा।8। अष्ट द्रव्य सजों गुण गायके, पूजिहों वसु अंग नवाय के। पूजिये श्रुतज्ञान प्रवाद को, जयधवल जजि स्म्य्क्ज्ञ्यान्को॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय अध्यं निर्वपामीति स्वाहा।9। अथ जयमाला जय जय श्रुतसागर ज्ञान उजागर, विश्व विमल क्ल्यान्न्क्रा। स्यात्पद कर चिन्हित स्वपर विभाजित, दरशावत प्द्मोक्स्स्ध्रा॥ जयधवल तुम्हारे शासन ने मिथ्यातम दूर भगाया है। सदज्ञान प्रकाश किया जगमें, भवि जीवन को समझाया है।1। चैतन्य स्वरूप अनूपधरे दृग ज्ञान रूप दरशाया हे। पर काल अनादि से मोह लगा, संग नाना वेष बनाया है।2। नर नारक पशु पर्याय दिखाकर देवपुरी पहुंचाया है। गति चार चौरासी लक्ष स्वांग धरि बहुविधि नृत्य कराया है।3। काल अनन्त निगोद मांहि बसि जन्म मरण करवाया है। इक श्वांस मात्र में बार अठाहर मर मर ज्ञान घटाया है।4। फिर काल लब्धि बल निकसि तहां से त्रस थावर तन पाया है। 22
Page #23
--------------------------------------------------------------------------
________________ शुभ पुण्य उदय से मानुषकुल लहि जिन मारग रुचि लाया है। 5 / व्रत धार दिगम्बर मोह निबलकर उपशम भाव कराया है। निर्ग्रथ अवस्था के बल से झट अमर पुरी को धाया है।6। फिर निकसि तहां तैं त्रस थावर में बहुत काल भटकाया है। यों मोह कर्मवश जीव अनन्ते नाना संकट पाया है। 7 / नित्य निगोद मांहि तैं कढि लहि मानुष भव मग पाया है। वसु वर्ष बिताकर सम्यक्त गहि दर्शन मोह खिपाया है।8। धर ध्यान शुक्लवर क्षपक श्रेणि चढ घाति चतुष्क नशाया है। फिर केवल बोध प्रकाशि चराचर भवि शिवपथ लगाया है।9। जयधवल तुम्हारे शासन ने मिथ्यातम दूर भगाया है। सद्ज्ञान प्रकाश किया जगमें भवि जीवन को समझाया है।10। कर्म अघाती चूर अनन्तर, सिद्ध स्वरूप लहराया है। शुद्धस्वरूप में लीन भये तब आवागमन मिटाया है।11। यति वृषभ सूरि ने मोह कर्म के भेद बहुत दरशाये हैं। चउबिस अनुयोग प्ररूपण कर शुभ ओघादेश रचाये हैं।12। इत्यादिक वर्णन बहुत किया एकाग्र ध्यान उर लाया है। सब साठ हजार श्लोकनि में जयधवल नाम शुभ पाया है। 13 / इनका संक्षेप स्वरूप ग्रहण कर गोमटसार रचाया है। श्री नेमिचन्द्र सिद्धांत चक्रि ने जग का भर्म मिटाया है।14। फिर नय प्रमाण निक्षेप विवक्षा भेद समझ मन लाया है। त्रय योग शुद्ध कर श्रवण मनन से पाप समूह नशाया है। 15 / 23
Page #24
--------------------------------------------------------------------------
________________ (धत्ता छन्द) जय श्रुत गुणमाला धवल रसाला बुद्धि विशाला मम दीजे। वसु अंग नवाऊं गुणगण गाऊं ज्ञान बढाऊं दुख छीजे।16। OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल श्रुतज्ञानाय अनध्यपद प्राप्तये अध्यं निर्वपामीति स्वाहा॥ इत्याशीर्वादः श्री महाधवल पूजा महामोहनाशक प्रबल महाधवल विख्यात्। महाबन्ध प्रणम् तुम्हें करहु मुझे अव्दात्।1। भूतवली आचार्यकृत बन्धतत्त्व का ज्ञ्यान्। दुर्भयहारि सुयनकरी हृदय विराजो आन्।2। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितजयधवल ग्रन्थ! अत्र अवतरावतर संवौषट् आह्वान्न्ण्। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कित जयधवल ग्रन्थ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कित जयधवल ग्रन्थ अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (चालः करले करले तू नित प्राणी पूजन करले जिनवानी) निर्मल सलिल लेय कर में निर्मल भाव सों भाऊं। जन्म जरा मृतु नाश करन को महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय जलं निर्वपामीति स्वाहा। 24
Page #25
--------------------------------------------------------------------------
________________ मुनिचितसम शीतल चन्दन ले साम्यभाव को अप्नाऊं। भव आताप मिटावन कारण महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय चंदनं निर्वपामीति स्वाहा। चंद्रोज्जवल सम उज्जवल अक्षत लेकर निज गुण मन भाऊ । अक्षयपद प्राप्ति के हेतु मैं महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी॥ U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय अक्षतान् निर्वपामीति स्वाहा। सुमन सुगन्धित लेकर कर में चिदवदनी तुम गुण गाऊं। समय शूल निर्मूल करन को महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी। U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय पुष्पं निर्वपामीति स्वाहा। मोदक खाजे गझा ताजे श्रुतचरण में लाय च्द्धाऊं। क्षुधा निवारण कारण अग मैं महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी। OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय नैवेद्यं निर्वपामीति स्वाहा। 25
Page #26
--------------------------------------------------------------------------
________________ सम्यक्दीप रत्नत्रय से अब निज परिणति को विक्साऊं। भक्ति भाव से दीप car3हाकर महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय दीपं निर्वपामीति स्वाहा। धूपायन में पावक धर कर धूप सुगन्धित प्र्ज्ज्व्लाऊं। अष्ट करम के नाश हेतु मैं महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी॥ U~ ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय धूपं निर्वपामीति स्वाहा। बादाम छुहारी लौंग सुपारी श्रीफल भारी ले आऊं। आवागमन निवारण कारण महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय फलं निर्वपामीति स्वाहा। करम मरम का भरम न जाने बहुविध जग में भ्र्माऊं। हरन भ्रमण थिरता पद कारन महाधवल हृदय लाऊं। आगम वाणी मुक्ति निशानी महापावनी भवि मानी। पुण्यपापविच्छेदकृपानी, चिदानन्द की र्ज्धानी॥ OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय अध्यं निर्वपामीति स्वाहा। 26
Page #27
--------------------------------------------------------------------------
________________ जयमाला प्रकृति प्रदेश रु स्थि ति, और रसोदय ब्न्ध्। गणधर गूंथित से रच्यो भूतवली म्हाब्न्ध्। ___ करम बन्ध होता यह आत्मा से कैसे, महाबन्ध में जो बताया है जैसे। इसी जीव का भाव कुछ निमित्त पाक्र्। बदल जाता पुद्गल करम रूप आक्र्।1। परस्पर इसी भांति रद्दोबदल यह, वैभाव शक्ति से होती सदा yh। ___ milAvaTa हुई एक की दसरे में, तज असलियत बंध गए पर गुणों meN॥2॥ to भी तत्त्व दृष्टि से निज गुण न छोर्3A, यह नाता विलक्षण निमित्त बस ही jodd'aa। परस्पर बंधे दोनों एक दूसरे से, चले चाल दोनों ही एक दूसरे से।3। पराधीन बनकर नचा नाच किसने, बताओ ये दुखर्3e उठाये है किस्ने। अरे सच्चिदानन्द! मिटा भूल भाई, महाबन्ध में श्री गुरु ने जो ब्ताई।4। OM ह्रीं श्रीजिनमुखोद्भूतस्याद्वादमुद्राङ्कितधवलग्रन्थाय अयं निर्वपामीति स्वाहा। स्तुति परम दिव्यवानी जु गुणधर ने मानी, नमों लोकमाता श्री जैन्वानी॥त्तेक्॥ करम मोहिनी हो अखय मोक्षदानी, अनेकान्तधा द्वादशाङ्गी प्र्मानी। द्रव्य भाव नो कर्म भंजनि बखानी, नमों लोकमाता श्री जैन्वानी।1। परम पण्डिता हो सुनीता पुनीता, कनयखण्डिता निष्कलंका अजीता। __ दुरितहारिणी सुन्दरी भव्यमानी, नमों लोकमाता श्री जैन्वानी।2। सुबोधा उधरनी भविक ताप हरनी, मिथ्यात्व बन्धन को हो dRr3ह क्त्र्नी। दुःखित प्राणियों को सुबुद्धिनिधानी, नमों लोकमाता श्री जैन्वानी।3। सुधा सम यह कथनी भवाताप हरनी, विषय मोचनी भव्य जन की सुम्र्नी। दुराचार विध्वंसिनी सौख्य खानी, नमों लोकमाता श्री जैन्वानी।4। 27
Page #28
--------------------------------------------------------------------------
________________ (दोहा) आगमरुचि सौं जो par3हे, और गहे updesh। सत्चि त आनन्द प्राप्त हो, नश जाये sNklesh॥ ityaashiirvaadH| साधुपरमेष्ठि पूजा तेरह विधि चारित्र गुरु पाते सही, रूप दिगम्बर धरत गुणन के है म्ही। तिन चरणन सिर नाय अरज इक मैं क्रूं। आवो तिष्ठो यहा~ पूज दुःख को ह्रूं॥ U~ ह्रीं साधुपरमेष्ठि ! अत्रागच्छ आगच्छ स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं साधुपरमेष्ठि ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्। (स्थापनम्) U~ ह्रीं साधुपरमेष्ठि ! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक निर्मल जल की भर कर झारी गुरु सन्मुख मैं लाऊं। जलधारा दे श्रीगुरु पूजएं कर्मकलंक भाऊं॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ U~ ह्रीं साधुपरमेष्ठिने जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा। चन्दन केसर जल में घिसकर और कपूर मिलाऊं। भव आताप निवारण कारण श्रीगुरुचरण cddh'aauuN॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ U~ ह्रीं साधुपरमेष्ठिने संसारताप विनाशनाय चन्दनं निर्वपामीति स्वाहा। 28
Page #29
--------------------------------------------------------------------------
________________ तन्दल शशिसम धवल अनुपम भर कर थारी लाऊं। मन वच तन से गुरु पद पून~ महा अखय पद पाऊं॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ U~ ह्रीं साधुपरमेष्ठिने अक्षये पद प्राप्तये अक्षतान् निर्वपामीति स्वाहा। परिजात मन्दार कल्पतरु पुष्प अनेक सुहाई। सो ले तुम पद पूज करत ही कामव्याधि मिट जाई॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ U~ ह्रीं साधुपरमेष्ठिने कामवाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा। लाडू घेवर और कलाकन्द फेणी आदि म्ण्गाई। क्षुधारोग के दूरकरण को लाकर तुरत cddh'aaii॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ OM ह्रीं साधुपरमेष्ठिने क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। रत्नदीप मणिज्योति ललितवर कञ्चन थाल ध्रीजै। सो ले तुम पद पूज करत ही मोहमहातम छीजे॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ U~ ह्रीं साधुपरमेष्ठिने मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। 29
Page #30
--------------------------------------------------------------------------
________________ अगर तगर कृष्णागरु चन्दन धूप दशांग ब्नाई। ___ भर धूपायन आगे खेऊ~ दुष्ट कर्म जर जाई॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ OM ह्रीं साधुपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। श्रीफल पिस्ता लौंग सुपारी केला आम म्ण्गाऊं। सो ले तुम पद पूज करत ही मोक्ष महाफल पाऊं॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ U~ ह्रीं साधुपरमेष्ठिने मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। जलचन्दन इत्यादिक लेकर सुन्दर अध्य ब्नाऊं। सो ले तुम पद पूज करत ही शिव रमणी वर पाऊं॥ श्रीगुरु यह मुनिराज दिगम्बर इन चरणन चित लाऊं। भव की त्रास मिटे अब तासौं मनवाञ्छित फल पाऊं॥ OM ह्रीं साधुपरमेष्ठिने अनर्घ पद प्राप्तये अध्यं निर्वपामीति स्वाहा। जयमाला सफल मुनीश्वर, नमित सुरासुर, अनुदिन चरण कमल n॥ तुम परसादे मन आल्हादे स्तवन करि भवदुःख ग्पूं॥ श्री एक आत्मध्यान सहित नमो, दोय रागद्वेष परिरहित न्मो। तीन रयण मण्डित बरकाय नमो, चौकषाय रहित जति पाय न्मो॥ पञ्चाचार चरण विचार नमो, पञ्चास्रव आस्रव रहित न्मो। पञ्चेन्द्रिय शोषित गात्र नमो, पञ्चम गति साधित तत्व न्मो॥ षट्काय दया कर वीर नमो, षड्द्रव्य प्रकाशन धीर न्मो। 30
Page #31
--------------------------------------------------------------------------
________________ षट्षट्मनि चिन्तित देव नमो, षट्काल बखानित सेव न्मो॥ भय सात रहित गुणवन्त नमो, गुणस्थान सात जयवन्त न्मो। अष्टध्यान सहित मुनि पाय नमो, मद अष्टरहित गुरु पांय न्मो॥ नव नयकलित गम्भीर नमो, नव विधिशील पालित वीर न्मो। दशलक्षणधर्मप्रकाश नमो, दशधर्मध्यान आवास न्मो||| दशएकपडिम उपदेश नमो, दश दुविध तपस्वी ईश न्मो। दह तीन चरण पालित धीर नमो दश चार मल टालित वीर न्मो॥ दह पञ्च परमाद विरहित नमो दह षट परिभावना भावित न्मो। दह सात संयम गुणधरण नमो दह आठ दोष दूरिकरण न्मो॥ दह आठ सहस्रशीलचरण नमो दह नव समास जीव कहण न्मो। दह दहवर मार्गण कथित नमो दह दह एक चतुर्गुण लक्ष्य न्मो॥ दह दह दु परीषह सहण नमो, दह दह तीन स्थानक कलित न्मो। दह दह चतुर्जिनवर पाय नमो दह दह पञ्च भावना भावित न्मो। __ एह गुण आदि गुणवन्त नमो, निर्ग्रन्थ मुनि जयवन्त न्मो॥ गुणधर पतिवर गुरु पाय नमो, मन वचन सफल करू~ काय न्मो॥ त्रिभुवन जन पूजित चरण नमो त्रिभुवन भवियण उद्धरण न्मो। ते तारण तरण भवतरण्ड नमो, करुणारस गुणवन्त न्मो॥ श्री धर्मशुक्लध्यानधरण नमो, गुणस्थान श्रेण्यारूर्3ह न्मो। श्री केवलज्ञान उद्योत नमो, श्री मुक्ति रमणी दशएकपडिम उपदेश नमो, दशएकपडिम उपदेश नमो, वर कन्त न्मो॥ 31
Page #32
--------------------------------------------------------------------------
________________ धत्ता मुनिवर स्वामी, न। सिरनामी, दुय कर jor3i विन्य्क्री। दीक्षा अति निर्मल देउ मुझ उजली ब्र्ह्म्जिन्न्दास्भ्न्नौकृपाक्री॥ U~ ह्रीं साधु परमेष्ठिने अध्यं निर्वपामीति स्वाहा। जय जय जगतारी shivhitkaarii। अनिवारी वसुकर्म हो। मम अजर सुनीजे ढील न कीजे। शिवसुख दीजे दया क्रो॥ ityaashiirvaadH| 32
Page #33
--------------------------------------------------------------------------
________________ श्री भक्तामर विधान (आचार्य श्री सोमसेन कृत) पूर्व पीठिका श्रीमन्त-मानभ्य जिनेन्द्रदेवं, परं पवित्रं वृषभं gnneshN। स्याद्वादवारां निधिचन्द्रबिम्ब, भ्क्ताम्र्स्याच्ण्न्मात्म्सिद्ध्यै॥ वक्ष्ये सुवीरं करुणार्णवं, च, श्रीभूषणं केव्ल्ज्ञ्यान्रूप्ण्। अलक्ष्यलक्ष्यं प्रणमाम्यलं वै, भक्तामरं सिद्धवधूप्रियं वै॥ आदौ भव्यजने नैवं, गत्वा चैत्यालयं प्र्ति। नन्तव्यः परया भक्त्या, सर्वज्ञः शुद्ध ल्क्स्स्न्न्ः॥ ततः सद्गुरु-मानम्य, विन्यान्त्-चेत्सा। प्रार्थना च कार्या भव्यैः, पूजायै bhaavshuddhitH॥ दीयतां सुगुरो ! आज्ञा, पूजां कर्तुशुभां व्र्ण्। इत्युक्ते गुरुणाभाणि, विधिर्भक्तामरस्य वै॥ श्रीखण्डागुरुःकर्पूर, नारिकेल-फलानि c। प्र्चुराक्स्स्स्-पुस्स्पउद्या-न्क्स्स्तान्य्च्रुस्न्य्च्यान्॥ मेलयित्वा प्रमोदेन, च्न्द्रोप्म्ध्व्जादिकान्। दीपान् धूपान् महावाद्य, गीतराव विराजितान्॥ तोरणैर्मणि-सन्नद्धे, rujjvlaishcaamraistthaa| मण्डपैः पञ्चवर्णेश्च, द्र्व्यैर्म्न्ग्ग्ल्सूच्कैः॥ वसुदेव-मिते कोष्ठे, व्र्तुलाकार्-म्न्न्द्दिते। रचयेद् वेदिकां तत्र, shriijinaarcn-हेत्वे॥ 33
Page #34
--------------------------------------------------------------------------
________________ नातिवृद्धो न हीनाङ्गो, दुष्कुलो न च बाल्क्ः। मलिनो न न मूर्खश्च, सर्वव्यसन व्र्जित्ः॥ कलाविज्ञान-सम्पूर्णो, वाचालः shaastrvaakpttuH| पण्डितो मृज्यते तत्र, क्रुन्नार्स्पूरित्ः॥ सर्वाङ्गसुन्दरो वाग्मी, स्क्लीक्र्न्न्क्स्स्म्ः। स्पष्टाक्षरश्च मन्ज्ञो, गुरुभक्तो vishesstH॥ श्रावकान् श्राविकाश्चैव, yoginshcryikaastthaa| चतुर्विधं पर संघ, समाह्वयेत् सुभ्क्तित्ः॥ पूजा करणशुद्धेन, कार्या srvjnysdmni। ततोऽर्चनं श्रुतस्यापि, गुरोः पादार्च त्त्ः। कार्य सर्वज्ञ-पूजायाः, प्रारम्भे स्र्व्सिद्धिद्म्। अनेन विधिना भव्यैः, पूजा कार्या निर्न्त्र्म्॥ रच-यन्नर्हतां पूजा-पीठिकां पुन्न्य्माप्युयात्। फलन्ति सर्व-कार्याणि, विघ्नराशिः क्षयं ब्र्जेत्॥ ॥इति पीठिका स्माप्ता॥ श्री वृषभदेवस्तुतिः (स्रगधरा-वृत्तम्) श्री मद्देवेन्द्रवन्द्यौ, जिनवरचरणौ, jnyaandiipprkaashau| लोकालोकावकाशौ, भवजलधिहरौ, संततं भ्व्य्पूज्यौ॥ नत्वा वक्ष्ये सुपूजां, वृषभ जिनपतेः प्राणिनां मुक्तिहेतुण्। यम्मात्संसारपारं, श्रयति स मनुजे, भक्तियुक्तः sdaaptH॥ 34
Page #35
--------------------------------------------------------------------------
________________ (वसन्ततिलका-वृत्तम्) श्रीनाभिराजतनुर्ज शुभमिष्टिनाथं, पापापहं mnujnaagsuresh-सेव्य्म्। संसार-सागर-सुपोतसमं पवित्रं, वन्दामि भव्यसुखदं वृषभ jineshm॥2॥ यस्यात्र नाम जपतः पुरुषस्य लोके, पापं प्रयाति विलयं क्षणमात्रतो हि। सूर्योदये सति यथा तिमिरस्तयान्तं, वन्दामि भव्यसुखदं वृषभं jineshmN॥3॥ सर्वार्थसिद्धिनिलयाद्भुवि यस्य पुण्यात्, ग्र्भाव्तार्-क्र्न्नेऽम्र्-कोत्तिव्र्गैः। वृष्टिः कृता मणिमयी पुरुदेशतस्तं, वन्दामि भव्यसुखद वृषभं jineshm॥4॥ जन्मावतारसमये सुरवृन्द-वंद्यैः, भक्त्यागतैः परमदृष्टितया न्त्स्तैः। नीत्वा सुमेरुमभिवन्द्य सुपूजितस्तं, वन्दामि भव्यसुखदं वृषभं jineshm॥5॥ षट्कर्मः युक्तिमवदर्श्य दयां विधाय, सर्वाः प्रजाः जिनधुरेण वरेण येन । संजीविताः सविधिना विधिनायकं तं, वन्दामि भव्यसुखद वृषभं jineshm॥6॥ दृष्ट्वा सकारणमरं शुभदीक्षिताङ्गं, कृत्वा तपः परममोक्षपदाप्ति हेतुम्। कर्मक्षयः परिकृतः भुवि येन तहि वन्दामि भव्यसुखद वृषभं jineshm॥7॥ ज्ञानेन येन कथितं सकलं सुतत्त्वं दृष्ट्वा स्वरूपमखिल परमार्थ सत्यं । तद्दर्शितं तदपि येन समं जनेभ्यो, वन्दामि भव्यसुखदं वृषभं जिनेशम् ॥ 8 ॥ इन्द्रादिभिः रचितमिष्टिविधिं यथोक्तं, सत्प्रातिहार्यममलं सुखिनं म्नोज्ञ्य्ण्। यस्योपदेशवशतः सुखता नरस्य, वन्दामि भव्यसुखदं वृषभं jineshm॥9॥ पञ्चास्तिकाय षड्द्रव्यक सप्ततत्त्व, त्रैयोक्यकादि - विविधानि विकासतानि । स्याद्वादरूप-कुसुमानि हि येन तं च, वन्दामि भव्यसुखदं वृषभं jineshm॥10॥ कृत्वोपदेशमखिलं जिनवीतरागो, मोक्षं गतो गतविकारः प्र्-स्व्रूप्ः। सम्यकत्वः मुख्यगुणकाष्टक सिद्धकस्त्वं, वन्दामि भव्यसुखद वृषभं जिनेशम् ॥ 11 ॥ विविध-विभव-कर्ता, पाप-सन्ताप- हर्ता, शिवपद सुख-भोक्ता, स्वर्ग- ल्क्स्स्म्यादि-दाता। -मुनि-सेव्यः, "सोमसेनेन " पूज्यः, वृषभजनपतिः श्रीं, वाञ्छितां मे प्र्द्द्यात्॥12॥ इदं स्तोत्रं पठित्वा हृदयस्थितः सिंहासनस्योपरि पुष्पाञ्जलिं क्स्सिपेत्। गणधर - 35
Page #36
--------------------------------------------------------------------------
________________ यह स्तोत्र par3हकर हृदय स्थित सिंहासन के ऊपर पुष्पांजलि क्षेपण क्रें। अथ स्थापना मोक्ष सौख्यस्थ कर्तृणां, भोक्तृणां shivsmpdaam। आह्वाननम् prakuMrva'haM, ज्ग्च्छान्ति-विधायिनाम्॥ U~ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न! श्री वृषभजिनेन्द्रदेव! मम हृदये अत्र अवतर अवतर संवौषट् आह्वान्म्। देवाधिदेवं वृषभं जिनेन्द्र, इक्ष्वाकुवंशस्य परं प्वित्र्ण्। संस्थापयामीह पुरः प्रसिद्ध, जगत्सुपूज्यं जगतां पतिं c॥ OM ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न श्री वृषभजिनेन्द्रदेव! मम हृदये तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। कल्याणकर्ता, शिवसौख्यभोक्ता, मुक्तेः सुदाता, प्र्मार्थ्युक्त्ः। यो वीतरागो, गतरोषदोषः, तमादिनाथं निकटं क्रोमि॥ U~ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न श्री वृषभजिनेन्द्रदेव मम हृदय समीपे sannihito bhava bhava vsstt| snnidhikrnnm| अथाष्टकर्म (मन्दाक्रान्ता वृत्तम्) गाङ्गेया यमुना हरित्सुसरिताम्, सीता-नदीया त्था। क्षीराब्धि प्रमुखाब्धि-तीर्थ महिता, वीरस्य हैमस्य c॥ अम्भोजीय-पराग-वासित-महद्गन्धस्य धारा स्ती। देया श्री जिनवाद-पीठ-कमलस्याग्रे सदा पुन्न्य्दा॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय जलम् निर्वपामीति स्वाहा। श्रीखण्डाद्रिगिरौ भवेन गहने, ऋक्षैः सुवृक्स्सैर्घ्नैः। 36
Page #37
--------------------------------------------------------------------------
________________ श्रीखण्डेन सुगन्धिना भवभृतां, स्न्ताप्-विच्छेदिना॥ काश्मीरप्रभवैश्च कुङ्कुमरसे:, घुष्टेन नीरेण वै। श्रीमाहेन्द्र-नरेन्द्र-सेवितपदं, सर्वज्ञदेवं यजे ॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय चन्दनम् निर्वपामीति स्वाहा। श्रीशाल्युद्भवतन्दुलैः सुविलसद्-गन्धैर्जलल्लोभकैः । श्रीदेवाब्धि - सरूप- हार-धवलैः नेत्रैर्मनोहारिभिः । / सौधौतै-रतिशक्ति-जातिमणिभिः, पुण्यस्य भाग्रिव्। चन्द्रादित्य-सम-प्रभं प्रभुमहो, सञ्चर्चयामो व्य्म्॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय अक्षतं निर्वपामीति स्वाहा। मन्दाराब्ज-सुवर्णजाति-कुसुमैः, सेन्द्रीय्वृक्स्सोद्भ्वैः। येषां गन्धविलुब्ध-मत्त-मधुपैः, प्राप्त प्र्मोदास्प्द्म्॥ मालाभिः प्रविराजिभिः जिन ! विभोर्देवाधिदेवस्य ते। सञ्चर्चे चरणारविन्द युगलं, मोक्षार्थिनां मुक्तिद्म्॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय पुष्पम् निर्वपामीति स्वाहा। शाल्यन्नं घृतपूर्ण सर्पिसहितं, च्क्स्सुर्म्नोर्न्य्ज्क्म्। सुस्वादु त्वरितोद्भवं मृदुतरं, क्षीराज्यपक्वं व्र्म्॥ क्षुद्रोगादिहरं सुबुद्धिजनकं, स्व्र्गाप्व्र्ग्प्र्द्म्। नैवेद्यं जिन-पाद-पद्मपुरतः, संस्थापयेऽहं मुदा ॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय नैवेद्यम् निर्वपामीति स्वाहा। 37
Page #38
--------------------------------------------------------------------------
________________ अज्ञानादि-तमोविनाशन करैः, कर्पूरदीप्तैवरैः । कार्पासस्य विवर्तिकाग्रहि वहितैः, दीपैः प्रभाभासुरैः । विद्युत्कान्ति विशेष संशय करैः, क्ल्यान्न्स्म्पाद्कैः। कुर्यादार्तिहरार्तिकां जिन! विभो! पादाग्रतो युक्तित्ः॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय दीपम् निर्वपामीति स्वाहा। श्रीकृष्णागरु देवदारु जनितैः, धूप ध्व्जोद्व्र्तिभिः। आकाशं प्रति व्याप्तमधूपटलैः, आह्वानितैः स्स्त्त्प्दैः॥ यः शुद्धात्मविवृद्धकर्मपटलोच्छेदेन जातो जिन्ः। तस्यैव क्रमपद्मयुग्मपुरतः, सन्धूपयामो व्य्म्। ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय धूपम् निर्वपामीति स्वाहा। नारिङ्गाम-कपित्थ-पूग-कदली- द्राक्षादि-जातैः फ्लैः। चक्षुश्चित्तहरैः प्रमोदजनकैः पापाफैर्देहिनाम्॥ चर्णाद्यैः मधुरैः सुरंशतरुजैः, ख्र्जूर्पिन्न्द्दैस्त्था। देवाधीश-जिनेश-पाद-युगलं, सम्पूजयामि क्र्मात्। ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय फलम् निर्वपामीति स्वाहा। नीरैश्चन्दनः तन्दुलैः सुसघनैः पुष्पैः प्र्मोदास्प्दैः। नैवेद्यैः नवरत्नदीपनिकरैः, धूमैस्तथा धूपजैः ॥ अघ्यं चारुफलैश्च मुक्तिफलदं, कृत्वा जिनान्ग्घ्रिद्व्ये। भक्त्या श्रीमुनि-सोमसेनगणिना, मोक्षो मया प्रार्थित्ः॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय अघ्यं निर्वपामीति स्वाहा। 38
Page #39
--------------------------------------------------------------------------
________________ jinendrapAdAbjayugasya bhaktyA, jinendramArgasya surksspaalN| सम्यक्त्वयुक्तं गुणरश्मिपूर्णं, गोवक्त्रयक्षं प्रिपूज्यामि॥ ओं ह्रीं वृषभदेवः पादारविन्दसेवक गोवक्त्रयक्षाय आगतविघ्ननिवारकाय अयं निर्वपामीति स्वाहा। चक्रेश्वरी जैनपदारविन्द-सहानुरक्तां jinshaasnsthaaN| विघ्नौघहन्त्री सुखधामकीं, भक्त्या यजे तां सुख्कार्य्क्र्तीम्॥ ओं ह्रीं जिनमार्गरक्षिकायै दारिद्रयनिवारिकार्यै चक्रेश्वर्यै अध्यं निर्वपामीति स्वाहा। अब संस्कृत के भक्तामर से पाठ शुरू करें और उसके अन्त में निम्नलिखित मन्त्र बोलकर अर्घ car3hAveMOM ह्रीं क्लीं श्रीं अह~ श्री वृषभनाथ-तीर्थंकराय नमः अर्घम् निर्वपामीति स्वाहा। इसके पश्चात् निर्धारित समय तक संस्कृत व हिन्दी का पाठ मधुर वाणी में शुद्ध उच्चारण से करते र्हें। अगले दिन निर्धारित समय समाप्त होने पर निम्नलिखित मन्त्र 108 बार बोलकर हर मन्त्र के पश्चात् एक एक लौंग cddh'aaveN। मन्त्रः - U~ ह्रीं क्लीं श्रीं अह~ श्री वृषभनाथ तीर्थंकराय नमः स्वाहा। भक्तामर स्तोत्र (अष्टदल कमल पूजा) भक्तामर-प्रणत-मौलि-मणि-प्रभाणा- मुद्योतकं द्लित्-पाप्-त्मो-वितान्म्। सम्यक्-प्रणम्य जिन-पाद-युगं युगादा- वालम्बनं भव-जले पततां ज्ञानाम्॥1॥ U~ ह्रीं विश्वविघ्नहराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अयं निर्वपामीति स्वाहा॥1॥ 39
Page #40
--------------------------------------------------------------------------
________________ यः संस्तुतः स्क्ल्-वान्ग्म्य्-त्त्त्व्-बोधा-दुद्भूत्-बुद्धि-प्त्तुभिः-सुर्-लोक्नाथैः। स्तोत्रैर्जगत्रितय-चित्त-हरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्र्म्॥2। OM ह्रीं नानामरसंस्तुताय सकलरोगहराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अयं निर्वपामीति स्वाहा॥2। बुद्धया विनापि विबुधार्चित-पाद-पीठ स्तोतुं smudyt-mtirvigt-tryo'hm| बालं विहाय जल-संस्थितमिन्दु-बिम्ब मन्यः क इच्छति जनः सहसा ग्र्हीतुम्॥3॥ U~ ह्रीं मत्यादि-सुज्ञानप्रकाशनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥3। वक्तुं गुणान्गुण-समुद्र शशाङ्क-कान्तान् कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्ध्या। कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं को वा तरीतुमलमम्बुनिधि भुजाभ्याम्॥4॥ U~ ह्रीं नानादुःखसमुद्रतारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥4॥ सोऽहं तथापि तव भक्ति वशान्मुनीश कर्तुस्तवं विगत शक्तिरपि प्र्वृत्त्ः। प्रीत्यात्म वीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निज शिशोः प्रिपाल्नार्थ्म्॥5॥ U~ ह्रीं सकलकार्यसिद्धिकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥5॥ अल्प श्रुतं श्रुतवतां परिहास-धाम त्वद्भक्तिरेव मुखरीकुरुते ब्लान्माम्। यत्कोकिलः किल मधौमधुर विरौति तच्चारु चाम्र्-क्लिका-निक्रैक्-हेत्॥6॥ U~ ह्रीं याचितार्थप्रतिपादनशक्तिसहिताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥6॥ 40
Page #41
--------------------------------------------------------------------------
________________ त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं पापं क्षणात्क्षयमुपैति shriirbhaajaam। आक्रान्त-लोकमलि-नीलमशेषमाशु सूर्यांश-भिन्नमिव shaarvrmndhkaarm||7| U~ ह्रीं सकलपापकुष्टनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥7। मत्त्वेति नाथ तव संस्तवनं मयेद मारभ्यते तनु-धियापि तव प्र्भावात्। चेतो हरिष्यति सतां नलिनी-दलेषु मुक्ता-फलद्युतिमुपैति न्नूद्-बिन्दुः॥8॥ U~ ह्रीं अनेकसंकट संसारदुःख-निवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥8। जलकुसुम सुगन्धे-रक्षतैः दीप्धूपैः। विविध-फलनिवेद्यैः-रर्चयामीह देव्म्। सुरनरवरसेव्यं दोहदानां vreshN। शिवसुखपदधामं प्राणिनां प्रान्न्नाथ्म्। U~ ह्रीं अष्टदल-कमलाधिपतये श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥ भक्तामर स्तोत्र (षोडस दलकमलपूजा) आस्तां तव स्तवनमस्त-समस्त-दोषं त्वत्सङ्कथापि जगतां दुरितानि ह्न्ति। दरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥ 9 ॥ OM ह्रीं सकलमनोवांछितफलदात्रे क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥9। नात्यद्भुतं भुवन-भूषण भूत-नाथ भूतैर्गुणैर्भुवि bhvntmbhissttuvntH| तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं क्रोति॥10। U~ ह्रीं अर्हज्जिन-स्मरण-जिनसम्भूताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥10॥
Page #42
--------------------------------------------------------------------------
________________ दृष्ट्वा भवन्तमनिमेष-विलोकनीयं नान्यत्र तोषमुपयाति जनस्य च्क्स्सुः। पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः क्षारं जलं जल-निधेरसितुं क इच्छेत्॥11। U~ हीं सकलतुष्टि-पुष्टिकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥11॥ यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापित्स्त्रिभुव्नैक्-ल्लाम्-भूत्। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूप्म्स्ति॥12॥ OM ह्रीं वांछितरूपफलशक्तये क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय ___अध्यं निर्वपामीति स्वाहा॥12॥ वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि niHshess-निर्जित्-ज्ग्त्रित्योप्मान्म्। बिम्बं कलङ्क-मलिनं क्व निशाकरस्य यद्ववासरे भवति पान्न्द्दु-plaash-क्ल्प्म्॥13॥ OM ह्रीं लक्ष्मीसुख-विधायकाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥13॥ सम्पूर्ण-मण्डल-शशाङ्क-कला-कलाप शुभ्रा गुणास्त्रिभुवनं tava lngghynti। ye संश्रितास्त्रिजगदीश्वर-नाथमेकं कस्तान्निवारयति संचरतो ythessttm॥14॥ OM ह्रीं भूतप्रेतादि-भयनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥14। चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिर्नीतं मनागपि मनो न विकार्-मार्ग्म्। कल्पान्त-काल-मरुता चलिताचलेन किं मन्दराद्रि-शिखरं चलितं क्दाचित्॥15॥ ओं ह्रीं मेरुवन्मनोवकरणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अयं निर्वपामीति स्वाहा॥15। 42
Page #43
--------------------------------------------------------------------------
________________ निर्धूम-वर्तिरपवर्जित तैल-पूरः कृत्स्नं जगत्त्रयमिदं प्रकटीः करोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ jgtprkaashH॥16|| ओं ह्रीं त्रैलोक्य-लोक-वशङ्कराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा॥16॥ नास्तं कदाचिदुपयासि न राहु-गम्यः स्पष्टीकरोषि सहसा युग्प्ज्ज्ग्न्ति। नाम्भोधरोदर-निरुद्ध-महा-प्रभावः सूर्यातिशायि-महिमासि मुनीन्द्र लोके॥17॥ ओं ह्रीं पापान्धकार-निवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा॥17॥ नित्योदयं दलितमोह-महान्धकारं गम्यं न राहु वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योत्य्ज्ज्ग्द्पूर्व्-shshaangk-बिम्ब्॥18॥ ओं ह्रीं चन्द्रवत्-सर्वलोकोद्योतनकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा॥18॥ किं शर्वरीषु शशिनाह्नि विवस्वता वा युष्मन्मुखेन्दु-दलितेषु तमः सु नाथ्। निष्पन्न-शालि-वन-शालिनि जीव-लोके । कार्यं किय्ज्ज्ल्ध्रैर्ज्ल्-भार्-न्म्रैः॥19॥ ओं ह्रीं सकल- कालुष्य-दोषनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अयं निर्वपामीति स्वाहा॥19॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरि-हरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्वं नैवं तु काच शकले किर्न्नाकुलेऽपि॥20॥ ओं ह्रीं केवलज्ञान-प्रकाशित-लोकालोकस्वरूपाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा॥20॥ 43
Page #44
--------------------------------------------------------------------------
________________ मन्ये वरं हरि-हरादय एव दृष्टा दृष्टेषु युषे हृदयं त्वयि तोस्स्मेति। किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो-हरति नाथ भ्व्न्त्रेऽपि||।21॥ ओं ह्रीं सर्वदोषहर-शुभदर्शनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥21॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्यां सुतं त्वदुपमं जननी प्र्सूता। सर्वा दिशो दधति भानि सहस्र-रश्मिं प्राच्येव दिग्जनयति sphurdNshujaalm||22|| ओं ह्रीं अद्भुतगुणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥22॥ त्वामामनन्ति मुनयः परमं पुमांस- मादित्य वर्णममलं तमसः पुर्स्तात्। त्वामेव सम्यगुपलभ्य जयति मृत्यु। नान्यः शिवः शिवपदस्य मुनीन्द्र प्न्थाः॥23॥ ओं ह्रीं सहस्र-नामाधीश्वराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥23॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं brhmaann-miishvr-mnnt-mnngg-ketum| योगीश्वरं विदित योगमनेकमेकं ज्ञान-स्वरूपममलं प्रवदन्ति स्न्त्ः॥24॥ ओं ह्रीं मनोवांछित-फलदायकाय क्लीं महाबीजाक्षर सहिताय वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥24॥ हत्वा कर्मरिपून बहून् कटुतरान् प्राप्तं परं केव्ल्ण्। ज्ञानं येन जिनेन मोक्षफलदं, प्राप्तं द्रुतं ध्र्म्ज्म्॥ अर्पणात्र सुपूजयामि जिनपं श्री somsenstvhN। mukti श्रीष्वभिलाषया जिन विभो! देहि प्रभो वाण्छित्म्॥ ओं ह्रीं हृदयस्थित-षोडसदल-कमलाधिपतये श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा। 44
Page #45
--------------------------------------------------------------------------
________________ भक्तामर-स्तोत्र (चतुर्विंशति दलकमल पूजा) बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात् त्वं शंकरोऽसि bhuvn-try-shNkrtvaat| धातासि धीर शिव-मार्ग-विधेर्विधानात् व्यक्तं त्वमेव भ्ग्व्न्पुरुस्सोत्त्मोऽसि॥25॥ ओं ह्रीं षड्दर्शन-पारङ्गताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥25॥ तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ तुभ्यं नमः क्स्सिति-त्लाम्ल्-भूस्स्न्नाय्। तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भ्वोद्धि-shossnnaay॥26॥ ओं ह्रीं नानादुःखविलीनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥26॥ को विस्मयोऽत्र यदि नाम गुणैरशेषै- स्त्वं संश्रितो निरवकाशतया muniish। दोषैरुपात्तविविधाश्रय-जात-गर्वैः स्वप्नान्तरेऽपि न क्दाचिद्पीक्स्सितोऽसि॥27॥ ओं ह्रीं सकलदोष-निर्मुक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥27॥ श्री उच्चैरशोक-तरुसंश्रितमुन्मयूख-माभाति रूपममलं भवतो नितान्त्म्। स्पष्टोल्लसत्किरणमस्त-तमो-वितानं बिम्बं रवेरिव प्योध्र्-paashvvti॥28॥ ओं ह्रीं अशोकतरु-विराजमानाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥28॥
Page #46
--------------------------------------------------------------------------
________________ सिंहासने मणि-मयूख-शिखा-विचित्रे विभ्राजते तव वपु क्न्काव्दात्म्। बिम्बं वियद्विलसदंशुलता-वितानं तुङ्गोदयाद्रिशिरसीव shsr-rshmeH॥29|| ओं ह्रीं मणिमुक्ता-खचित-सिंहासन-प्रातिहार्य-युक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥29॥ कुन्दावदात-चल-चामर-चारु-शोभं विभ्राजते तव वपुः kldhaut-kaantm। उद्यच्छशाङ्क-शुचि-निर्झर-वारि-धार- मुच्चैस्तटं सुरगिरेरिव shaatkaumbhm॥30|| ओं ह्रीं चतुःषष्टि-चामर-प्रातिहार्ययुक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥300 छत्र-त्रयं तव विभाति शशाङ्क-कान्त-मुच्चै स्थितं स्थ्गित्-भानु-क्र्-प्र्ताप्म्। मुक्ता-फल-प्रकर-जाल-विवृद्धशोभं प्रख्यापयत्रि जगतः prmeshvrtvm॥31|| ओं ह्रीं क्षत्रत्रय प्रातिहार्य-युक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥31॥ गम्भीर-तार-रव-पूरित-दिग्विभाग- trailoky-lok-shubh-snggm-bhuuti-द्क्स्स्ः। सद्धर्मराज-जय-घोषण-घोषकः सन् खे दुन्दुभिर्ध्वनति ते यशसः प्र्वादी॥32॥ ओं ह्रीं त्रैलोक्याज्ञाविधायिने क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥32॥ म्न्दार्-सुन्द्र्-न्मेरु-सुपारिजात्-स्न्तान्कादि-कुसुमोत्क्र्-वृस्स्त्ति-रुद्धा। गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता दिव्या दिवः पतति ते वचसां त्तिर्वा॥33॥ ओं ही समस्त-पुष्पांजलि-वृष्टि-प्रातिहार्याय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥33॥ 46
Page #47
--------------------------------------------------------------------------
________________ शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्स्सिप्न्ति। प्रोद्यद्दिवाकर-निरन्तर-भूरि-संख्या दीप्त्या जयत्यपि निशामपि सोम्-सौम्याम्॥34॥ ओं ह्रीं कोटिभास्कर-प्रभामंडित-भामण्डलप्रातिहार्ययुक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥34॥ स्वर्गापवर्ग-गम-मार्ग विमार्गणेष्टः सद्धर्भं-तत्व-कथनैक-पटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थ-सर्व भास्सा-स्व्भाव्-प्रिन्नाम्-गुन्नैः-प्र्योज्य्ः॥35॥ ओं ह्रीं जलधर-पटलगर्जित-सर्वभाषात्मक योजनप्रमाणदिव्यध्वनि प्रातिहार्ययुक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥ 35 / / उन्निद्र-हेम-नव-पङ्कज-पुञ्ज-कान्ती पर्युल्लसन्नख-मयूख shikhaabhiraamau| पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधाः प्रिक्ल्प्य्न्ति॥36॥ ओं ह्रीं पादन्यासे पद्मश्रीयुक्ताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥36॥ इत्थं यथा तव विभूतिर-भूज्जिनेन्द्र धर्मोपदेशन - विधौ न तथा प्र्स्य्। यादृक्प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रह- गणस्य vikaashino'pi॥37|| ओं ह्रीं धर्मोपदेशसमये समवशरणादि-लक्ष्मीविभूति विराजमानाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥37॥ श्च्योतन्मदाविल-विलोल - कपोल - मूल मत्त-भ्रमद्-भ्रमर-नाद- -विवृद्ध्-कोप्म्। ऐरावताभ-मिभ-मुद्धत-मापतन्तं दृष्ट्वा भयंभवति नो bhvdaashritaanaam||38|| ओं ह्रीं हस्त्यादि-गर्वदुद्धर-भयनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥38॥ 47
Page #48
--------------------------------------------------------------------------
________________ भिन्नेभ-कुम्भ-गलदुज्जवल-शोणिताक्त- मुक्ता-फ्ल्-प्र्क्र्-भूस्सित्-भूमि-भाग्ः। बद्ध-क्रमःक्रमगतं हरिणाधिपोऽपि नाक्रामति क्रम-युगाचल-संश्रितं ते॥39॥ ओं ह्रीं युगादिदेवनाम-प्रसादात् केशरिभय-विनाशकाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥39॥ कल्पान्त-काल-पवनोद्धत-वन्हि-कल्पं दावानलं ज्व्लित्-मुज्ज्व्ल्-मुत्स्फुलिन्ग्ग्म्। विश्वं जिघित्सुमिव सम्मुखमातन्तं त्वन्नाम-कीर्तन-जलं shmytyshessm॥40|| ओं ह्रीं संसाराग्नि-तापनिवारणाय क्लीं महाबीजाक्षर सहिताय वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥400 रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं क्रोधोद्धतं फ्न्निन्-मुत्फ्न्न्-माप्त्न्त्म्। आक्रामति क्रम-युगेण निरस्त-शङ्क-स्त्वन्नाम-नाग-दमनी हृदि yasya puNsH॥41|| oM ह्रीं त्वन्नाम-नागदमनी-शक्तिसम्पन्नाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥41॥ बल्गत्तुरङ्ग-गज-गर्जित-भीमनाद- माजौ बलं बलवतामपि भूप्तीनाम्। उद्यद्दिवाकर-मयूख-शिखापविद्धं त्वत्कीर्तनात्तम इवाश् भिदामुपैति॥42॥ ओं ह्रीं संग्राममध्ये क्षेमकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥42॥ कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह- वेगाव्तार्-त्र्न्नातुर्-योध्-भीमे। युद्धे जयं विजित-दुर्जय-जेय-पक्षा- स्त्वत्पाद-पंकज-वनाश्रयिणो ल्भ्न्ते॥43॥ ओं ह्रीं वनगजादि-भयनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा॥43॥ 48
Page #49
--------------------------------------------------------------------------
________________ अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-पाठीन- piitth-bhy-dolvnn-vaaddvaagnau| रङ्गत्तरङ्ग-शिखर-स्थित-यान-पात्रा-स्त्रासं विहाय भवतः स्मरणाद् व्र्ज्ञ्ति॥44॥ ओं ह्रीं संसाराब्धितारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥ 44 उद्भूत-भीषण-जलोधर-भार-भुग्नाः शोच्यां दशामुपगताश्च्युत jiivitaashaaH। त्वत्पाद-पंकज-रजोमृत-दिग्ध - देहा मर्त्या भवन्ति मकर- ध्वज - तुल्यरूपाः ॥ 45 ओं ह्रीं दाहताप-जलोदर-अष्ट-दशकुष्टसन्निपातादि- रोगहराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥ 45 ॥ आपाद-कण्ठमुरु श्रृङ्खल - वेष्टिताङ्गा गाढं बृहन्निगड-कोटि-निघृष्ट-जङ्घाः । त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत-बन्ध-भया भ्व्न्ति॥46॥ ओं ह्रीं नानाविध कठिनबन्धनदूरकरणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥46॥ मत्तद्विपेन्द्र-मृगराजदवानलाहि - सङ्ग्राम वारिधि-म्होद्र्-ब्न्ध्नोत्थ्म्। तस्याशु नाशमुपयाति भय भियेव यस्तावकं स्तवमिमं म्तिमान्-धीते॥47॥ ओं ह्रीं बहुविध विघ्नविनाशनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥47॥ स्तोत्र-स्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिर्-व्र्न्न्-विचित्र्-पुस्स्पाम्। धत्ते जनो य इह कण्ठ-गतामजस्रं तं 'मानतुङ्ग' मवशा समुपैति ल्क्स्स्मीः॥48॥ ओं ह्रीं सकलकार्य-साधनसमर्थाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥48॥ 49
Page #50
--------------------------------------------------------------------------
________________ नानाविघ्नहर प्रतापजनकं, स्ण्सार्पार्प्र्द्ण्। संस्तुत्यं श्रीदं करोमि सततं, shriisomseno'pyhm|| पूर्णार्येण मुदा सुभव्यसुखदं, aadiishvraakhyaaprN| हीरापण्डितसूपरोधवशतः, स्तोत्रस्य पूजाविधिम्॥49॥ ओं ह्रीं हृदयस्थिताय चतुर्विंशति-दलकमलाधिपतये क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥49॥ वसरसुगन्ध-सुतन्दुल-पुष्पकैः, प्र्व्र्मोद्क्-दीप्क्-धूप्कैः। फलभरै परमात्म-प्रदायकं, प्रवियजे जयदं धनदं जिन्म्॥50॥ ओं ह्रीं हृदयस्थिताय अष्टचत्वारिंशद्-दलकमलाधिपतये क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥4॥ जलगन्धाष्टभिर्द्रव्यै-युगादिपुरुषं य्जे। सोमसेनेन संसेव्यं, tiirth-saagr-crcitm|| Rddhi adhya oM ह्रीं अह~ णमो जिणाणं अर्घ निर्वपामीति स्वाहा॥1॥ ओं ह्रीं अर्ह णमो ओहि-जिणाणं अर्घ निर्वपामीति स्वाहा॥2। ओं ह्रीं अह~ णमो परमोहि-जिणाणं अर्घ निर्वपामीति स्वाहा॥3॥ ओं ह्रीं अह~ णमो सव्वोहि-जिणाणं अर्घ निर्वपामीति स्वाहा॥4॥ ओं ह्रीं अर्ह णमो अणंतोहि-जिणाणं अर्घ निर्वपामीति स्वाहा॥5॥ ओं ह्रीं अह~ णमो कुट्ठबुद्धीणं अर्घ निर्वपामीति स्वाहा॥6॥ ओं हीं अह~ णमो बीजबुद्धीणं अर्घ निर्वपामीति स्वाहा॥7। ओं ह्रीं अह~ णमो पादानुसारीणं अर्घ निर्वपामीति स्वाहा॥8। ओं ह्रीं अह~ णमो संभिन्नसोदराणं अर्घ निर्वपामीति स्वाहा॥9॥ 50
Page #51
--------------------------------------------------------------------------
________________ ओं ह्रीं अर्हं णमो सयंबुद्धीणं अर्घं निर्वपामीति स्वाहा॥10॥ ओं ह्रीं अर्हं णमो पत्तेय-बुद्धीणं अर्धं निर्वपामीति स्वाहा॥11॥ ओं ह्रीं अर्हं णमो बोहिय-बुद्धीणं अर्घं निर्वपामीति स्वाहा॥12॥ ओं ह्रीं अर्हं णमो ऋजुमदीणं अर्घं निर्वपामीति स्वाहा॥ 13 / / ओं ह्रीं अर्हं णमो विउलमदीणं अर्धं निर्वपामीति स्वाहा॥14॥ ओं ह्रीं अर्हं णमो दसपुव्वीणं अर्धं निर्वपामीति स्वाहा॥ 15 ॥ ओं ह्रीं अर्हं णमो चौदसपुव्वीणं अर्घं निर्वपामीति स्वाहा॥16॥ ओं ह्रीं अर्हं णमो अट्टांग-महानिमित्त-कुशलाणं अर्घं निर्वपामीति स्वाहा॥17॥ ओं ह्रीं अर्हं णमो विउयण-यट्ठिपत्ताणं अर्धं निर्वपामीति स्वाहा॥18॥ ओं ह्रीं अर्हं णमो विज्जाहराणं अर्धं निर्वपामीति स्वाहा॥19॥ ओं ह्रीं अर्हं णमो चारणाणं अर्धं निर्वपामीति स्वाहा॥20॥ ओं ह्रीं अर्हं णमो पण्ण समणाणं अर्घं निर्वपामीति स्वाहा॥21॥ ओं ह्रीं अर्हं णमो आगास-गामिणं अर्धं निर्वपामीति स्वाहा॥22॥ ओं ह्रीं अर्हं णमो आसी-विसाणं अर्धं निर्वपामीति स्वाहा॥23॥ ओं ह्रीं अर्हं णमो दिट्ठ-विसाणं अर्धं निर्वपामीति स्वाहा॥24॥ ओं ह्रीं अर्हं णमो उग्ग-तवाणं अर्धं निर्वपामीति स्वाहा ॥ 25 ॥ ओं ह्रीं अर्हं णमो दित्त-तवाणं अर्धं निर्वपामीति स्वाहा॥26॥ ओं ह्रीं अर्हं णमो तत्त-तवाणं अर्धं निर्वपामीति स्वाहा॥27॥ ओं ह्रीं अर्हं णमो महा-तवाणं अर्धं निर्वपामीति स्वाहा॥28॥ ओं ह्रीं अर्हं णमो घोर-तवाणं अर्धं निर्वपामीति स्वाहा॥29॥ ओं ह्रीं अर्हं णमो घोरगुणाणं अर्धं निर्वपामीति स्वाहा॥ 30 ॥ ओं ह्रीं अर्हं णमो घोरगुण-परक्कमाणं अर्धं निर्वपामीति स्वाहा॥31॥ ओं ह्रीं अर्हं णमो घोर गुण-बंभचारिणं अर्धं निर्वपामीति स्वाहा॥32॥ 51
Page #52
--------------------------------------------------------------------------
________________ ओं ह्रीं अर्हं णमो सव्वोसहि पत्ताणं अर्घं निर्वपामीति स्वाहा॥33॥ ओं ह्रीं अर्हं णमो खिल्लोसहि पत्ताणं अर्धं निर्वपामीति स्वाहा ॥ 34 ॥ ओं ह्रीं अर्हं णमो जल्लोसहि पत्ताणं अर्धं निर्वपामीति स्वाहा॥35॥ ओं ह्रीं अर्हं णमो विप्पोसहि पत्ताणं अर्धं निर्वपामीति स्वाहा॥36॥ ओं ह्रीं अर्हं णमो सव्वोसहि पत्ताणं अर्धं निर्वपामीति स्वाहा ॥ 37 ॥ ओं ह्रीं अर्हं णमो मणबलीयं अर्घं निर्वपामीति स्वाहा ॥ 38 ॥ ओं ह्रीं अर्हं णमो वयल-वलीणं अर्धं निर्वपामीति स्वाहा॥39॥ ओं ह्रीं अर्हं णमो कायबलीणं अर्धं निर्वपामीति स्वाहा॥40॥ ओं ह्रीं अर्हं णमो खीर-सवीणं अर्धं निर्वपामीति स्वाहा॥41॥ ओं ह्रीं अर्हं णमो सप्पि सवाणं अर्धं निर्वपामीति स्वाहा॥42॥ ओं ह्रीं अर्हं णमो महुर-सवाणं अर्घं निर्वपामीति स्वाहा॥ 43 ॥ ओं ह्रीं अर्हं णमो अमिय-सवाणं अर्घं निर्वपामीति स्वाहा॥44॥ ओं ह्रीं अर्हं णमो अक्खीण- महाणसाणं अर्धं निर्वपामीति स्वाहा॥451 ओं ह्रीं अर्हं णमो वड्ढमाणाणं अर्घं निर्वपामीति स्वाहा॥46॥ ओं ह्रीं अर्हं णमो सिद्धि-दायाणं वडढमाणाणं अर्धं निर्वपामीति स्वाहा॥47॥ ओं ह्रीं अर्हं णमो सव्वसाहूणं अर्धं निर्वपामीति स्वाहा॥ 48 ॥ इसके पश्चात् निम्नलिखित मंत्र की एक माला फेरें और धूप से आहुति देवें:ओं ह्रीं क्लीं श्री अर्हं श्री वृषभनाथतीर्थंकराय नमः स्वाहा। 52
Page #53
--------------------------------------------------------------------------
________________ भक्तामर महामण्डल पूजा जयमाल ( त्रोटक वृत्तम्) शुभदेश- शुभंकर-कौशलकं, पुरुपट्टन-madhya sroj-smN| नृप-नाभि-नरेन्द्र-सुतं सुधियं, प्रणमामि सदा वृषभादि जिनं । / कृत-कारित-मोदन-मोदधरं, मनसा वचसा शुभकार्य - प्र्ण्। दुरिता पहरं चामोद-करं, प्रणमामि सदा वृषभादि जिन्ण्॥ तव देव सुजन्म-दिने परमं, vrnirmit-mNgl-drvyshubhN| कनकाद्रिसु-पांडुक-पीठगतिं, प्रणमामि सदा वृषभादि जिनं । / व्रतभूषण-भूरि-विशेष-तनुं, करकंकण- kjjl-नेत्र्च्न्न्ण्। मुकुटाब्ज-विराजित-चारुमुखं, प्रणमामि सदा वृस्स्भादि-जिन्ण्॥ ललितास्य-सुराजित-चारुमुखं, मरुदेवि - समुद्भव - जात्सुख्ण्। सुरनाथ-सुताण्डव-नृत्यधरं, प्रणमामि सदा वृषभादि जिनं । / वर-वस्त्र-सरोज-गजाश्वपदं, रथ-भृत्यदल cturNgjdN। ziva-भीरु-सुभोग-सुयोगधनं, प्रणमामि सदा वृषभादि जिनं । / गतराग- - सुदोष-विराग-कृतिं, सुत्पोब्ल्-साधित्मुक्तिग्तिण्॥ सुख-सागर मध्य-सदानिलयं, प्रणमामि सदा वृषभादि जिनं । / सु-समोसरणे रति-रोगहर, prisdRsh-yugm-sudivy-dhvniN| कृत-केवलज्ञान-विकाशतनं, प्रणमामि सदा वृषभादि जिनं । / उपदेश-सुतत्त्व-विकाशकर, कमलाकर - लक्षण-पूर्ण भरं । भवित्रासित-कर्म कलंकहरं, प्रणमामि सदा वृषभादि जिनं । / जिन ! देहि सुमोक्षपदं सुखदं, घनघाति - घनाघन - वायुपदं । परमोत्सव-कारित-जन्म - दिनं, प्रणमामि सदा वृषभादि जिनं । / संसार-सागरोत्तीर्णं, moksssaukhy-pdprdN| नमामि सोमसेनार्च्यम्, आदिनाथ jineshvrm॥ U~ ह्रीं पूजाकर्तुः कर्म नाशनाय आगत विघ्न भय निवारणाय अध्यम् निर्वपामीति स्वाहा। 53
Page #54
--------------------------------------------------------------------------
________________ स भवति जिनदेवः पञ्चकल्याणनाथः, कलिल-मल-सुहर्त्ता, vishv-vighnaugh-hntaa|| zivapada-सुखहेतुः नाभि राजस्य सूनुः, भव-जलनिधि-पोतो विश्वमोक्षाय नाथ्ः॥ दीर्घायुरस्तु शुभमस्तु, सुकीर्तिरस्तु सद्बुद्धिरस्तु धनधान्य-समृद्धि र्स्तु। आरोग्यमस्तु विजयोऽस्तु महोऽस्तु पुत्र- पौत्राद्भवोऽस्तु तव सिद्ध्प्ति-प्र्सादात्॥ इत्याशीर्वादः (पुष्पांजलिं क्षिपेत्) शान्ति - पाठ शान्तिजिनं शशि-निर्मल-वक्त्रं shiil-gunn-vrt-sNym-paatrm| अष्टशतार्चित-लक्षण-गात्रं नौमि जिनोत्तममम्बुज - नेत्र्म्॥ पञ्चमभीप्सित-चक्रधराणां puujitmindr-nrendr-gnnaishc| शान्तिकरं गण-शान्तिमभीप्सुः षोडस तीर्थकरं प्रणमामि । / दिव्य-तरुः सुर-पुष्प सुवृष्टिदुन्दुभिरासन-योजन घोस्सौ। आतपवारण-चामर-युग्मे यस्य विभाति ca mnnddltejH॥ तं जगदर्चित-शन्ति-जिनेन्द्रं शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्तिं मह्यमरं पठते परमां c॥ येऽभ्यर्चिता mukutt-kunnddl-haar-र्त्नैः। शक्रादिभिः सुरगणैः स्तुत्-पाद्-प्द्माः॥ ते मे जिनाः प्रवर-वंश-जगतप्रदीपा - स्तीर्थंकराः सततशान्तिकरा भवन्तुः । संपूजकानां प्रतिपालकानां य्तीन्द्र्-सामान्य्-त्पोध्नानाम्। देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवाञ्जिनेन्द्रः । क्षेमं सर्व-प्रजानां प्रभवतु बलवान्धार्मिको भूमिपाल्ः। काले काले च सम्यग्वर्षतु मधवा व्याधवी यान्तु naashm। दुर्भिक्षं चौर-मारी क्षणमपि जगतां मास्म भूज्जीव्लोके। जैनेन्दं धर्मचक्रं प्रभवतु सततं srv-saukhy-prdaayi|| 54
Page #55
--------------------------------------------------------------------------
________________ प्रध्वस्त घाति कर्माणः केवलज्ञान भास्क्राः। कुर्वन्तु जगतां शान्ति वृषभाद्या jineshvraaH॥ इष्ट प्रार्थना प्रथमं करणं चरणं द्रव्यं नमः शास्त्राभ्यासो जिनपति-नुतिः संगतिः स्र्व्दार्यैः। सद्वृत्तानां गुण-गण-कथा दोष-वादे व मौन्म्॥ सर्वस्यापि प्रिय-हित-वचो भावना चात्म्त्त्त्वे। सम्पद्यन्तां मम भव-भवे यावेदेऽप्व्र्ग्ः॥ तव पादौ मम हृदये मम हृदयं तव पद-द्वये लीन्म्। तिष्ठतु जिनेन्द्र ताव्द्याव्न्निर्वान्न्-स्म्प्राप्तिः॥ अकखर-पयत्थ-हीणं मत्ता-हीणं च जं मए भ्न्निय्ण्। तं खमौ णाणदेव य मज्झ वि दुक्ख-क्खयं दिण्तु॥ दक्ख-खओ कम्म-खओ समाहिमरणं च बोहि-लाहो y। मम हौ जगद्-बंधव तव जिणवर crnn-srnnenn॥ 55
Page #56
--------------------------------------------------------------------------
________________ श्री शान्तिनाथ विधान (श्री ताराचंद्र जी रिवार्3I कृत) प्रस्तावना अरिहंत जिनेश्वर की अनुपम छवि, शान्तिसुधा धरके उर्में। शिवनाथ निरंजन कर्मजयी बन, जाय बसे प्रभु शिवपुर में । 1 / मुनिनाथ तपोनिधि, सूरि सुधी, तपलीन रहें नितही वन में। श्रुत-ज्ञान-सुधा बरसावत हैं, गुरु पाठकवृन्द सुभव्यन में।2। रत्नत्रय की चिर ज्योति जगे, तप-ज्वाल में कर्मविनाश करें । / भव-भोग-शरीर विरक्त सदा, इन्द्रियसुख की नहिं आश क्रें। 31 गन्धकुटी में विरजित नाथ हैं, दिव्यध्वनि उनकी जौ खिरी। गणराजने गूंथ के ज्ञान-प्रसून की, द्वादश अंग की माल व्री।4। मंगलमय लोक जिनोत्तम हैं, मंगलमय सिद्ध सनातन हैं मंगलमय सूरि सुबृत धनी, मंगलमय पाठक के गन हैं। 5 / मंगलमय हैं साधु जन, ज्ञान सुधारस लीन्। जिन प्रणीत वर धर्म है, मंगलमय स्वाधीन ।6। सब द्वीपों के मध्य में, जम्बूद्वीप अनूप लवण नीर-निधि सर्वतः, जहा~ खातिका रूप्। 7 / पीछे धातिक द्वीप है, द्वितिय द्वीप श्रुतिसार । कालोदधि है सर्वतः परिखाके उन्हार्।8। पुष्कर नामक द्वीप है, कालोदधि के पार । ताको आधा भाग ले, ढाई द्वीप सम्हार।9। 9 56
Page #57
--------------------------------------------------------------------------
________________ ढाई द्वीप में तीन काल के, असंख्यात जिन्राज्। वन्दनीय जो तीन लोक के, वन्दं धर्म झाज्।10। चन्द्रकलासम ज्योति मनोहर, अंग जिनेश को राजत है। पद्म पुनीत प्रभा सम उज्ज्वल, देह प्रभु की विराजत है। कन्ठ-मयूर, सुकंचन नीरद, तुल्य जिनेन्द्र की अंग प्र्भा। तीर्थेश्वर चौबीस अलौकिक, रूप-विमुग्ध है देव स्भा॥11। दोहा भूत भविष्यत वर्तमान के, चौबीसों जिन्राज्। रत्नत्रय से भूषित जग में, अनुपम रहे विराज्।12। अरिहन्त सिद्ध त्रिलोक पूजित, धर्मध्वज आचार्य को। मुनिवृन्द के शिक्षा-प्रदायक, पूज्य पाठक आर्य को॥ उन साधुओं को जो निरन्तर, ज्ञान ध्यान प्रवीण हैं। तप शान्ति की शुचि साधना में, जो सदा तल्लीन हैं।13। कर के प्रणाम त्रियोग से, मैं शान्तिनाथ विधान को। प्रारम्भ करता हू~ bar3हाने, भक्ति श्रद्धा ज्ञान को॥ लोक के सब गणधरों को, भक्ति श्रद्धा भाव से। कुन्द-कुन्दा दि दिगम्बर, मुनिवरों को चाव से।14। करता प्रणाम इसीलिये कि, धर्म की ही नित विज्य्। निर्विघ्न हो यह पाठ पूरा, है यही मेरी viny।15। 57
Page #58
--------------------------------------------------------------------------
________________ दोहा शान्तिनाथ भगवान के, गुण हैं अप्र्म्पार्। वाचस्पति वर्णन करें, तो भी पांय न पार्। 16 / माहात्म्य या फल यह शान्तिनाथ विधान किसने, कब कहां क्यों कर किया। फलप्राप्ति जो उसको हुई, नरभव सफल उसने किया । 1 / वृत्तान्त उसका मैं प्रसंग, सहित यहां वर्णन क्रूं। कल्याण हो, सुनकर जगत का, ध्यान यह मन में ध्रूं।2। भरत क्षेत्र के आर्य खण्ड में, भारतभू विख्यात सुदेश । मथुरा प्रान्त, वहां का शासक, सूर्यवंश का तिलक नरेश । 3 / राजनीति में निपुण न्यायप्रिय, वीर प्रजा का पालक था। साम, दाम वा दण्ड भेद युत, शासन का संचालक था।4। एक बार जब दैवयोग से, दुर्विपाक ने किया प्रकोप । ग्रामदेवता ने क्रोधित हो, किया उपद्रव, शान्ति - विलोप । 5 / महा भयंकर व्याधि विषम अति, फैलाई जब किन्नर ने । दिन प्रतिदिन अति प्रबलवेग से, लोग लगे तब मरने । 6 / रोग प्रपीर्3i त जनता, नृप ने, छोर्3I मथुरा न्ग्री। काल-कृपाण लिए लख भारी, जनता भागी स्ग्री। 7 / शुक्ल त्रयोदशि के दिन सहसा, सेठ सुमति तंह आए। मेघ सुवर्षा देख मनोरथ, मन में अति ह्र्स्साए।8। मथुरा नगरी में प्रवेश कर, देखे नहिं नर नारी। सूनी नगरी देख सुमति तब, मन व्याकुल भारी।9। देख जिनालय, पूज जिनेश्वर, मुनिनायक yuga vnde। darzana vandana bhakti vinayayuta, kara ura ati Anande / 10 58
Page #59
--------------------------------------------------------------------------
________________ प्रश्न किया तब सेठ सुमति ने, नाथ उपाय ब्ताएं। होगी शान्ति मुनीश्वर कैसे ?, व्याधिविघन नश जाएं।11। चारण ऋद्धीधारी मुनिवर, कहे वचन सुख्दाई। शान्तिनाथ जिन शान्ति विधायक, पूज रचों ह्र्स्साई।12। मन्त्र ओं नमोऽर्हते भगवते सकलविघ्नहराय श्री शान्तिनाथाय न्म्ः। ओं ह्रां ह्रीं हू~ ह्रौं ह्रः अ सि आ उ सा सर्वोपद्रवशान्ति कुरु कुरु स्वाहा। इस मन्त्रराज के जपने से, मन शुद्ध शान्त हो जाता है। विघ्न सभी होते विनष्ट हैं, पुण्यकोष भर जाता है।1। धन-सम्पत्ति अधिकार का मिलना, यह तो है साधारण बात्। उर मन्दिर में ज्ञान सूर्य का, होता उज्ज्वल दिव्य प्र्भात्।2। विधान का समय इसका विधि विधान है भव्यो, सुनो चित्त को कर अम्लान्। सोलह दिवशी शुक्ल पक्ष में, प्रथम दिवस से करो विधान्।3। जिनपूजा के पूर्व यन्त्र की, पूजा संस्थापन शुभ कार्य्। सहसमन्त्र का जाप करो नित, षोडश दिन तक सुविधि सुआर्य्।4। पूजा के मंगल विधान में, दीप धूप फल पुष्प सुग्न्ध्। भक्तिभाव युत करो समर्पित, अशुभ कर्म का होय न ब्न्ध्।5। 59
Page #60
--------------------------------------------------------------------------
________________ श्री शान्तिनाथ स्तवन संसार सागर में भटकते, प्राणियों को हे प्र्भो। आप के युगचरण ही तो, शरण दे सकते विभो॥ दावाग्नि दुख-सन्तान की, सर्वत्र ही तो जल र्ही। मम मोह-माया ही निजातम, को यहां पर छल र्ही।1। क्रोधित भुजंगम के डसे, वहु प्राणियों के गात्र में। गारुर्3I विद्या प्रशम करती, यथा क्षणमात्र में। प्रभु आपके चरणाम्बुजों का, ध्यान करते भक्ति से। सब विघ्न बाधाए~ विलय, होतीं निजातम शक्ति से।2। तप्तस्वर्ण के तुल्य आप के, दिव्यचरण का निर्मल ध्यान्। भव-सागर में par3e प्राणियों, के सुपार हित बनता यान्॥ ज्यों यामिनी के घन-तिमिर में, लुप्त भू आलोक हो। प्रोद्यद्दिवाकर रश्मियां, करतीं प्रकाशित लोक को।3। जब तक नहीं होता उदय, रविरश्मि का संसार में। तबतक कमलश्री सुप्त रहती, है सतत का सार में। जब तक नहीं होती कृपा, भगवान के युग चरण की। तब तक नहीं है टूटती, जंजीर जीवन-मरण की।4। लोक आलोक विलोकन में, परिपूर्ण समर्थ जिनेन्द्र प्र्भो। त्रयछत्रछटा रवितुल्य अनूप, विराजित ज्ञान के पुंज विभो॥ पद-पंकज के गुणगान पुनीत से, पाप पलायन हो क्षण में। दर्पान्ध मृगेन्द्र के भीमनिनाद से, वन्य गजेन्द्र भगे रण में।5। प्रत्यूष बेला के ललित उज्ज्वल, दिवाकर सा विम्ल्। नाथ का भामण्डलम् ज्यों, सोहता स्वर्णिम क्म्ल्॥ दिव्यांगनाओं के प्रफुल्लित, नयन मन को मोह्ता। 60
Page #61
--------------------------------------------------------------------------
________________ trailokya ke tama-toma ko, करता विदूरित सोह्ता।6। बाधारहित शाश्वत निराकुल, अन्यतम सुख स्म्प्दा। नाथ के चरणाविन्दों, के समागम में स्दा॥ प्राप्त करते भक्तजन हैं, भक्ति के आधार से। आश्चर्य क्या यदि पार हों, संसार पारावार से।7। हे शान्तिनाथ जिनेन्द्र तव, चरणारविन्दों की कृपा। भव दुःख से सन्तप्त जनके, हेतु बन जाती प्र्पा॥ दूर होते दुःख-दारुण, नाथ की शुभभक्ति से। ज्यो घनतिमिर है दूर होता, रविकिरण की शक्ति से।8। श्री शान्तिनाथ जिनेन्द्र के, इस संस्तवन को भाव से। जो भव्यजन par3हते निरन्तर, हैं विनय से चाव से॥ परिणाम उनके हों विमल, सब विघ्न बाधाएं ttleN। kalyANa maMdira ke pathika ve, mukti ke patha para cleN|9| 61
Page #62
--------------------------------------------------------------------------
________________ विधान प्रारम्भ स्थापना शान्तिप्रभो ! हे शान्तिप्रभो, मेरे मन मन्दिर में आओ। अघवर्ग-विनाशन-हेतु प्रभो, निज शान्त छवि शुभ drshaao॥ 1 / / कर्मो के बन्धन खुलते हैं, प्रभु नाम तुम्हारा जपने से। भव-भोग-शरीर नश्वर तब, क्षणभंगुर लगते सपने से॥2॥ नरजन्म सफल यह होता है, जब ध्यान तुम्हारा आता है। निजरूप में लीन हुआ, प्रभु ! वह, भव-सागर से तर जाता है॥ 3 ॥ ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! पंचम चक्रेश्वर ! श्रीशान्तिनाथ भगवन अत्रावतर अवतर सम्वौषट् आह्वान्न्म्। ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! द्वादशकामदेव ! श्री शान्तिनाथ भगवान ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! षोढष तीर्थंकर ! श्रीशान्तिनाथ भगवन अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अष्टकम् स्वर्णकलश में जल ले जो नित, जिनपद पूजन करते हैं। वे निश्चय ही राजतिलक की, अतुल सम्पदा वरते हैं॥ U~ ह्रां ह्रीं हू~ ह्रौं ह्रः जगदापद्विनाशनाय श्री शान्तिनाथाय जलम् निर्वपामीति स्वाहा। केशर चन्दन अरु कपूर से, श्रीजिन चरणों का अर्च्न्। करते हैं जो भव्य स्वर्ग में, सुरभित होते उनके त्न्॥ OM भ्रां भ्रीं भू~ भ्रौं भ्रः जगदापद्विनाशनाय श्री शान्तिनाथाय चंदनम् निर्वपामीति स्वाहा। 62
Page #63
--------------------------------------------------------------------------
________________ प्रभु के चरणकमल की पूजा, निर्मल अक्षत से क्र्ते। कामदेवसा रूप निरोगी, दीर्घ आयु जीवन ध्र्ते॥ OM प्रां प्रीं प्रौं : जगदापविनाशनाय श्री शान्तिनाथाय अक्षतान् निर्वपामीति स्वाहा। बकुल चमेली कुन्द मल्लिका, से प्रभुपद पंकज पूज्ञ्। करते, पुष्पोत्तर विमान में, लेकर जन्म सफल जीव्न्॥ U~ रां. रीं रूं रौं र: जगदापविनाशनाय श्री शान्तिनाथाय पुष्पम् निर्वपामीति स्वाहा। उज्ज्वल स्वर्णपात्र में लेकर, जो आज्यपक्व नैवेद्य विम्ल्। अर्पित करते प्रभुपद में वे, पाते कल्पवृक्ष के फ्ल्॥ U~ घ्रां प्रीं धूं ध्रौं घ्रः जगदापविनाशनाय श्री शान्तिनाथाय नैवेद्यम् निर्वपामीति स्वाहा। कर्पूर निर्मित समुज्ज्वल दीपधारा, भगवज्जिनेन्द्र प्रभु की शुभ आरती से। होता विभूषित सुजन्म परत्र उसका, कैवल्यज्योति उद्भाषित भारती से। U~ झां झीं यू~ झौं झः जगदापद्विनाशनाय श्री शान्तिनाथाय दीपम् निर्वपामीति स्वाहा। कर्पर चन्दन विनिर्मित धूप द्वारा, अर्हज्जिनेन्द्र प्रभु की शुभ अर्चना से। सौन्दर्य भूषित शरीर निरोग उनको, मिलता अवश्य प्रभुपद वन्दना से॥ U~ श्रां श्रीं यू~ श्रौं श्रः जगदापविनाशनाय श्री शान्तिनाथाय धूपम् निर्वपामीति स्वाहा। श्रीफल कदलीफल रसाल ले, श्रीजिनचरणों की पूज्ञ्। मनवांछित फल दिव्य स्वर्ग के, पाते जो करते भ्विज्ञ्॥ OM ह्रां ह्रीं खू ख्रौ ख्र: जगदापविनाशनाय श्री शान्तिनाथाय फलम् निर्वपामीति स्वाहा। 63
Page #64
--------------------------------------------------------------------------
________________ अष्टद्रव्यमय अध्य विमल ले, शान्तिनाथ प्रभु का पूज्ञ्। करते हैं जो भव्य शतेन्द्रों, से वन्दित हों दिव्य्च्र्न्न्॥ U~ अ ह्रां सि ह्रीं आ # उ ह्रौं सा ह्रः जगदापविनाशनाय श्री शान्तिनाथाय aya'm निर्वपामीति स्वाहा। जयमाल ज्ञानरूप ओंकार नमस्ते, ह्रीं मध्ये प्रभु शान्ति न्म्स्ते। स्थावरांगि अरिहन्त नमस्ते, दयाधर्म परिपूर्ण न्म्स्ते।1। एकानेक स्वरूप नमस्ते, श्रीमच्चक्राधीश न्म्स्ते। शान्तिदीप्ति शिवरूप नमस्ते, ज्ञानगर्भ निजरूप न्म्स्ते।2। नानाभाषाबोध नमस्ते, आशापास विहीन न्म्स्ते। पावन गुनगणगीत नमस्ते, अष्टकर्म विध्वस्त न्म्स्ते।3। तीर्थंकरपदपूत नमस्ते, पर-संकल्प-विहीन न्म्स्ते। मुक्तिवधू के कन्त नमस्ते, सम्यक्चारितदक्ष न्म्स्ते।4। आत्मस्वभावे लीन नमस्ते, रत्नत्रय-संयुक्त न्म्स्ते। आत्मबोधिपरिपूर्ण नमस्ते, इह परत्र सुखदाय न्म्स्ते।5। करुणासागर नाथ नमस्ते, वाणी विश्वहिताय न्म्स्ते। शान्तिनाथ परमेश नमस्ते, तीव्रगरल हर दक्ष न्म्स्ते।6। कुरुवंशे शवतंस नमस्ते, ऋषिचित हर्षितकरण न्म्स्ते। कुलक्रमकारि जिनेन्द्र नमस्ते, सदा विचित्र स्वरूप न्म्स्ते।7। __ ह्रीं बीजे वरशायि नमस्ते, धीर वीर भुवनेन्द्र न्म्स्ते। विघ्नविनाशक शान्त नमस्ते, प्राणिनाथ तव नाम न्म्स्ते।8। भयहर्ता निर्भीक नमस्ते, दिव्यधुनी शिवरूप न्म्स्ते। धर्मधुराधर धीर नमस्ते, निजचैतन्ये लीन nmste।9। 64
Page #65
--------------------------------------------------------------------------
________________ शान्ति जिनाष्टकको जो भविजन, धारें नित्य हृदय में। सुख सम्पति ऐश्वर्य सहित हो, संशय नांहिं विजय में।10। ओं ह्रीं जगच्छांतिकराय श्रीशान्तिनाथाय नमः अध्यं निर्वपामीति स्वाहा। प्रथम बलय पूजा प्रारम्भ (स्थापना) हे शान्तिप्रभो ! हे शान्तिप्रभो, मेरे मन-मन्दिर में आओ। अघवर्ग-विनाशन-हेतु प्रभो, निज शान्त छवि शुभ drshaao॥1॥ कर्मो के बन्धन खुलते हैं, प्रभु नाम तुम्हारा जपने से। भव-भोग-शरीर विनश्वर तब, क्षणभंगुर लगते सपने से॥2॥ नरजन्म सफल यह होता है, जब ध्यान तुम्हारा आता है। निजरूप में लीन हुआ, प्रभु ! वह, भव-सागर से तर जाता है॥3॥ ओं श्री ह्रीं सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! पंचम चक्रेश्वर ! द्वादशकामदेव! षोडशतीर्थंकर! अष्टप्रातिहार्य संयुक्त ! श्रीशान्तिनाथ भगवन ! अत्र अवतर अवतर, अत्र तिष्ठ तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् सन्निधापनम्! इति प्रथमवलयाष्टकोष्ठोपरि पुष्पाञ्जलिं क्स्सिपेत्। स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। हंबीजेन प्रहूः स्वघ्नं, शान्तिनाथ म्हाम्य्ह्म्।1। ओं ह्रीं अशोकतरुसत्प्रातिहार्य मण्डिताय अशोकतरुयुक्त शोभनपदप्रदाय हम्- बीजाय सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 65
Page #66
--------------------------------------------------------------------------
________________ स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। भ्रंबीजेन प्रहूः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्।2। ओं ह्रीं सुरपुष्टवृष्टिसत्प्रातिहार्यमण्डिताय सुरपुष्पवृष्टि शोभनपदप्रदाय भय्यूं बीजाय सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। मंबीजेन प्रहूः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्॥ ओं ह्रीं दिव्यध्वनिसत्प्रातिहार्यमण्डिताय दिव्यध्वनिशोभनपदप्रदाय भल्यू~ बीजाय सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। रंबीजेन प्रहः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्।4। ओं ह्रीं चामरोज्ज्वलसत्प्रातिहार्यमण्डिताय चामरोज्ज्वल शोभनपदप्रदाय रभ्ल्यू~ बीजाय सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। घंबीजेन प्रहः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्।5। ओं ह्रीं सिंहासनसत्प्रातिहार्यमण्डिताय सिंहासनप्रातिहार्य शोभनपदप्रदाय भ्यूं बीजाय सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। झंबीजेन प्रहः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्।6। ओं ह्रीं भामण्डलसत्प्रातिहार्यमण्डिताय भामण्डलप्रातिहार्य शोभनपदप्रदाय झभ्ल्यू~ सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। बीजाय 66
Page #67
--------------------------------------------------------------------------
________________ स्ववर्गोपगतां पीडां, क्षराग्निं बिन्द षट् स्व्र्म्। संबीजेन प्रहूः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्।7। ओं ह्रीं दुन्दुभिसत्प्रातिहार्यमण्डिताय दुन्दुभिप्रातिहार्य शोभनपदप्रदाय स्भ्ल्यूं बीजाय सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। स्ववर्गोपगतां पीडां, क्षराग्निं बिन्दु षट् स्व्र्म्। खंबीजेन प्रहः स्वघ्नं, शान्तिनाथं म्हाम्य्ह्म्।8। ओं ह्रीं छत्रत्रयसत्प्रातिहार्यमण्डिताय छत्रत्रयशोभनपदप्रदाय सर्वविघ्नहराय ख्भ्यूं सर्वोपद्रवशान्तिकराय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। बीजाय हभमर्धझसखान् बीज, वर्णान् विधान्त्ः। प्रलयं यान्तुं विघ्नौघाः, स्तोत्रेणार्येण स्ण्य्जे॥ ओं ह्रीं अष्टप्रातिहार्यसहिताय अष्टबीजमण्डनमण्डिताय सर्वविघ्नशान्तिकराय श्री शान्तिनाथाय प्रथमबलयमध्ये pUrNAya'm निर्वपामीति स्वाहा। द्वितीय बलय पूजा प्रारम्भ स्थापना हे शान्तिप्रभो ! हे शान्तिप्रभो, मेरे मन मन्दिर में आओ। अघवर्ग-विनाशन-हेतु प्रभो, निज शान्त छवि शुभ drshaao॥1॥ कर्मो के बन्धन खुलते हैं, प्रभु नाम तुम्हारा जपने से। भव-भोग-शरीर विनश्वर तब, क्षणभंगुर लगते सपने से॥2॥ नरजन्म सफल यह होता है, जब ध्यान तुम्हारा आता है। निजरूप में लीन हुआ, प्रभु ! वह, भव-सागर से तर जाता है॥3॥ ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! पंचम चक्रेश्वर ! श्रीशान्तिनाथ भगवन ! अत्रावतर अवतर सम्वौषट् (इत्याह्वाननम्) 67
Page #68
--------------------------------------------------------------------------
________________ ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त सकलविघ्नशान्तिकर ! मंगलप्रद द्वादशकामदेव ! श्रीशान्तिनाथ भगवन ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! षोडशतीर्थंकर ! श्रीशान्तिनाथ भगवन अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। इति षोडशदलात्मकद्वितीयवलयोपरि पुष्पाञ्जलिं क्स्सिपेत्। भक्तिभावयुत प्रभुपूजन को, इन्द्र जिनालय आवें। तीर्थंकर पदवी के कारण, श्री जिन के गुण गावें॥ श्री जिनप्रभु के पद-पंकज की, पूजा इन्द्र र्चावें। दर्शन ज्ञान अनन्त सुखामृत, बल विक्रम वे पावें॥1। ओं ह्रीं श्री जगदापद्विनाशनहेतवे विदेहादिशतैकसप्ततिक्षेत्रार्यखण्डे भूत भविष्यद् वर्तमानार्हत्परमेष्ठिपदपंकजे सन्मतिसद्भक्त्युपेतामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अष्टकर्म से मुक्त निरंजन, सिद्धस्वरूपी राजें। क्षायिकसम्यक आदि गुणोत्तम, सीमातीत विराजे॥ भूत भविष्यत् वर्तमान के, सिद्ध अनन्त निर्ण्ज्ञ्। निजस्वरूप में लीन प्रभु की, करता पूजन vndn॥2॥ oM ह्रीं श्री जगदापविनाशनहेतवे भरतैरावतविदेहादिशतैकसप्ततिक्षेत्रार्यखण्डे भूत भविष्यद्वर्तमानसिद्धपरमेष्ठिपदपंकजे सन्मतिसद्भक्त्युपेतामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 68
Page #69
--------------------------------------------------------------------------
________________ पंचाचार-विभूषित गुरुवर, आतम-ज्योति ज्गावे। ज्ञान तपोनिधि कर्मदलन को, उठावें ॥ ध्यान कुठार शान्तिसुधाकर की शुचिशीतल, रश्मिप्रकाश प्सारें। संघ चतुर्विध के अधिनायक, काममहारिपु मारें॥3॥ ओं ह्रीं श्री जगदापद्विनाशनहेतवे भरतैरावतविदेहादिशतैकसप्ततिक्षेत्रार्यखण्डे भूत भविष्यद्वर्तमानसर्वआचार्यपरमेष्ठिपदपंकजे सन्मतिसद्भक्त्युपेतामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। द्वादश अंगविभूषित मुनिवर, पाठक साधु सुधी के। मानविमर्दन करते निर्मद, गर्वित वादि कुधी के ध्यानाध्ययन निरन्तर जिनके, शिवसाधन drshaaveN। इष्टानिष्ट-संयोग वियोगे, हर्षविषाद न लावें॥4॥ ओं ह्रीं श्री जगदापद्विनाशनहेतवे भरतैरावतविदेहादिशतैकसप्ततिक्षेत्रार्यखण्डे भूत भविष्यद्वर्तमानपाठकपरमेष्ठिपदपंकजे सन्मतिसद्भक्त्युपेतामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। ज्ञानध्यानतप लीन निरन्तर, समता स्वादक योगी । विषयातीत-स्वरूप जितेन्द्रिय, आतमरस के भोगी। ध्यानकृपाण लिये मुनियोगी, कर्म महारिपु मारें। गुणश्रेणीयुत कर्म निर्जरा, निजगुण रूप विचारें॥5॥ ओं ह्रीं श्री जगदापद्विनाशनहेतवे भरतैरावतविदेहादिशतैकसप्ततिक्षेत्रार्यखण्डे भूत भविष्यद्वर्तमानसर्वसाधुपरमेष्ठिपदपंकजे सन्मतिसद्भक्त्युपेतामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 69
Page #70
--------------------------------------------------------------------------
________________ पच्चीस दोषों से रहित, अष्टांग smygdrshnm। अर्हन्त आगम गुरुवरों का, मैं करों नित अर्च्न्म्॥6॥ ओं ह्रीं श्री जगदापविनाशनहेतवे शुद्धसम्यक्त्वामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। द्वादशांग जिनेन्द्रवाणी, jnyaan-doss-vivrjitm| सम्यगविभूषित आत्मज्योति, को करों मैं व्न्द्न्म्॥7॥ ओं ह्रीं श्री जगदापविनाशनहेतवे सम्यग्ज्ञानामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। गुप्तिया~ त्रय समिति पांचों, और पंच म्हाव्र्त्म्। तेरह प्रकार चरित्र सम्यक्, का करों मैं पूज्ञ्म्॥8। ओं ह्रीं श्री जगदापविनाशनहेतवे सम्यक्चारित्रामलतरखण्डोज्झितनिदानबन्धनाय कृतेज्याय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। ज्ञानावारक पंचप्रकृति हैं, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥9॥ ओं ह्रीं ज्ञानावरणमहाबन्धबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। दर्शनावारक कर्म प्रकृति नव, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥10॥ ओं ह्रीं दर्शनावरणकर्मबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 70
Page #71
--------------------------------------------------------------------------
________________ वंदनीयविधि सुख दुःख द्वे विध, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥11। ओं ह्रीं वेदनीयकर्मबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अष्टाविंशति प्रकृति मोह की, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥12। ओं ह्रीं श्री प्रचण्डमोहनीयकर्मबन्धबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय शान्तिनाथाय अयम् निर्वपामीति स्वाहा। आयुकर्म की प्रकृति चार हैं, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥13। ओं ह्रीं श्री आयुकर्मबन्धबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। नामकर्म की प्रकृति नवति त्रय, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥14॥ ओं ह्रीं श्री नामकर्मबन्धबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। गोत्रकर्म की प्रकृति शुभाशुभ, प्रभु ने उभय vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥15॥ ओं ह्रीं श्री गोत्रकर्मबन्धबन्धनकृते सति तत्कर्मविपाकोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 71
Page #72
--------------------------------------------------------------------------
________________ अन्तरायविधि पंचप्रकृति हैं, प्रभु ने सर्व vinaashii। शान्तिजिनेश दया के सागर, पूजों पद avinaashii॥16॥ ओं ह्रीं श्री अन्तरायकर्मबन्धबन्धनकृते सति तत्कर्मविपाकोद्रवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। दर्शन ज्ञान चरण से भूषित, पंच परमपद पाऊं। शान्तिनाथ जिन के चरणों में नितप्रति अध्य च्द्धाऊं॥17॥ ओं ह्रीं श्री पंचपरमेष्ठिपदप्रदाय दर्शनज्ञानचारित्रकारकाय अष्टकर्मनिवारकाय श्री शान्तिनाथाय द्वितीयबलयमध्ये पूर्णाध्यम् निर्वपामीति स्वाहा। तृतीय बलय पूजा प्रारम्भ स्थापना हे शान्तिप्रभो ! हे शान्तिप्रभो, मेरे मन-मन्दिर में आओ। अघवर्ग-विनाशन-हेतु प्रभो, निज शान्त छवि शुभ drshaao॥1॥ कर्मो के बन्धन खुलते हैं, प्रभु नाम तुम्हारा जपने से। भव-भोग-शरीर विनश्वर तब, क्षणभंगुर लगते सपने से॥2॥ नरजन्म सफल यह होता है, जब ध्यान तुम्हारा आता है। निजरूप में लीन हुआ, प्रभु ! वह, भव-सागर से तर जाता है॥3॥ ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! पंचम चक्रेश्वर ! श्रीशान्तिनाथ भगवन ! अत्रावतर अवतर सम्वौषट् (इत्याह्वननम्) ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! द्वादशकामदेव ! श्रीशान्तिनाथ भगवन ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। ओं ह्रीं श्री सर्वकर्मबन्धनविमुक्त ! सकलविघ्नशान्तिकर ! मंगलप्रद ! षोडशतीर्थंकर ! श्रीशान्तिनाथ भगवान ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। इति तृतीयवलयोपरि पुष्पांजलिं kssipet। 72
Page #73
--------------------------------------------------------------------------
________________ निजपरिवार सहित असुरों के, इन्द्र जिनालय आवें। शांति प्रभु के पद पंकज की, पूजा नित्य रचावें ॥ 1 ॥ ओं ह्रीं श्री असुरकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निजपरिवार सहित नागों के, इन्द्र जिनालय आवें। शांति प्रभु के पद पंकज की, पूजा नित्य र्चावें॥2॥ ओं ह्रीं श्री नागकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अघ्यम् निर्वपामीति स्वाहा। निजपरिवार सहित विद्युत के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य रचावें ॥ 3 ॥ ओं ह्रीं श्री विद्युतकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निजपरिवार सहित सुपर्ण के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥4॥ ओं ह्रीं श्री सुपर्णकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निजपरिवार सहित पावक के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य रचावें ॥ 5 ॥ ओं ह्रीं श्री अग्निकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदा श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 73
Page #74
--------------------------------------------------------------------------
________________ निजपरिवार सहित मारुत के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥6॥ ओं ह्रीं श्री वातकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अयम निर्वपामीति स्वाहा। निजपरिवार सहित स्तनितों के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥7। ओं ह्रीं श्री स्तनितकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निजपरिवार सहित सागर के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥8। ओं ह्रीं श्री उदधिकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निजपरिवार सहित द्वीपों के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥9। ओं ह्रीं श्री द्वीपकुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥10। ओं ह्रीं श्री दिक्कुमारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 74
Page #75
--------------------------------------------------------------------------
________________ निजपरिवार सहित किन्नर के, इन्द्र जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥11। ओं ह्रीं श्री किन्नरेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। किम्पुरुषों के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥12। ओं ह्रीं श्री किम्पुरुषेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। महोरगों के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥13॥ ओं ह्रीं श्री महोरगेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। गन्धर्षों के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभ के पद-पंकज की, पूजा नित्य र्चावें॥14॥ ओं ह्रीं श्री गन्धर्वेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। यक्षसुरों के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥15॥ ओं ह्रीं श्री यक्षेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 75
Page #76
--------------------------------------------------------------------------
________________ राक्षसगण के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥16॥ ओं ह्रीं श्री राक्षसेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अयम निर्वपामीति स्वाहा। भूतसुरों के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥17। ओं ह्रीं श्री भूतेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। सुरपिशाच के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥18॥ ओं ह्रीं श्री पिशाचेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। ज्योतिषियों के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥19॥ ओं ह्रीं श्री चन्द्रनामकेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। ज्योतिष देव-प्रतीन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥20। ओं ह्रीं श्री भास्करेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 76
Page #77
--------------------------------------------------------------------------
________________ सौधर्म स्वर्ग के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥21॥ ओं ह्रीं श्री सौधर्मेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। ईशानस्वर्ग के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥22॥ ओं ह्रीं श्री ईशानेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। सनतस्वर्ग के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पजा नित्य र्चावें॥23॥ ओं ह्रीं श्री सनतकुमारेन्द्रण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। माहेन्द्रस्वर्ग के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥24॥ ओं ह्रीं श्री माहेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। ब्रह्मस्वर्ग के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥25॥ ओं ह्रीं श्री ब्रह्मेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 77
Page #78
--------------------------------------------------------------------------
________________ लान्तवनामा इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥26॥ ओं ह्रीं श्री लावन्तवेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। शुक्रस्वर्ग के इन्द्र सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥27। ओं ह्रीं श्री शुक्रेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। शतारेन्द्र शुभभाव सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥28॥ ओं ह्रीं श्री शतारेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। आनतेन्द्र शुभभाव सहित, परिवार जिनालय आवें। शांति प्रभ के पद-पंकज की, पूजा नित्य र्चावें॥29॥ ओं ह्रीं श्री आनतेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। प्राणतेन्द्र शुभभाव सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥30॥ ओं ह्रीं श्री प्राणतेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 78
Page #79
--------------------------------------------------------------------------
________________ अरणेन्द्र शुभभाव सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥31॥ ओं ह्रीं श्री अरणेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम निर्वपामीति स्वाहा। अच्युतेन्द्र शुभभाव सहित, परिवार जिनालय आवें। शांति प्रभु के पद-पंकज की, पूजा नित्य र्चावें॥32॥ ओं ह्रीं श्री अच्युतेन्द्रेण स्वपरिवारसहितेन पादपद्मार्चिताय जिननाथाय तथैव वरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। बत्तीस इन्द्रों से प्रपूजित, शान्तिनाथ जिनेश को। परिपूर्ण अध्य car3हाय pAU~he प्रभो शिवलोक को॥ 33 ॥ ओं ह्रीं श्री चतुर्णिकायदेवेन्द्रपूजिताय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। चतुर्थ बलय पूजा प्रारम्भ (स्थापना) हे शान्तिप्रभो ! हे शान्तिप्रभो, मेरे मन-मन्दिर में आओ। अघवर्ग-विनाशन-हेतु प्रभो, निज शान्त छवि शुभ drshaao॥1॥ कर्मों के बन्धन खुलते हैं, प्रभु नाम तुम्हारा जपने से। भव-भोग-शरीर विनश्वर तब, क्षणभंगुर लगते सपने से॥2॥ नरजन्म सफल यह होता है, जब ध्यान तुम्हारा आता है। निजरूप में लीन हुआ, प्रभु ! वह, भव-सागर से तर जाता है॥3॥ ओं ही श्री सर्वकर्मबन्धनविमुक्त सकलविघ्नविनाशक ! पंचम चक्रेश्वर द्वादशकामदेव ! षोडशतीर्थंकर! अष्टप्रातिहार्यसंयुक्त ! श्रीशान्तिनाथ भगवन ! अत्र अवतर अवतर अत्र 79
Page #80
--------------------------------------------------------------------------
________________ तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। इति चतुर्थवलयचतुःषष्टि कोष्ठोपरि पुष्पांजलिं क्स्सिपेत्। मन के विकार सब नाशन हेतु तेरी, पूजा प्रशान्ति करती लगती न देरी। हे शान्तिनाथ भगवन ! भवतापहारी, करता प्रणाम तुमको अघ्-naash-कारी॥1॥ ओं ह्रीं मानसिकपापोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। वाचा प्रयत्नकृत दोष निवारने को, पूजा समर्थ भवि जन्म सुधारने को। हे शान्तिनाथ भगवन ! भवतापहारी, करता प्रणाम तुमको अघ्-naash-कारी॥2॥ ओं ह्रीं वाचनिकपापोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। कायाकुठार-कृत पाप-प्रणाश-कारी, अर्चन सशक्त तव नाथ prdosshaarii। हे शान्तिनाथ भगवन ! भवतापहारी, करता प्रणाम तुमको अघ्-naash-कारी॥3॥ ओं ह्रीं कायिकपापोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। राज्यश्री, पुर, गेह, त्याग सों, होय उपद्रव भारी। उनके नाशन हेतु प्रभु की, पूजा मैं विस्तारी॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥4॥ ओं ह्रीं राजलक्ष्मीपुरराज्यगेहपद भ्रष्टोद्भवोपद्रव निवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 80
Page #81
--------------------------------------------------------------------------
________________ पूर्वोपार्जित कर्म उदय सों, घोर दरिद्य स्तावें। लक्ष्मीहीन विमोही नर नित, तीव्र महादुःख पावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥5॥ ओं ह्रीं दारिद्योद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वामीति स्वाहा। भीमभगन्दर कुष्ठ जलोदर, आदिक रोग घ्नेरे। व्याधि उपद्रव कर्म-विनाशन, हेतु जजों पद तेरे॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥6॥ ओं ह्रीं भीमभगन्दरगलितकुष्ठगुल्मरक्त पित्तवातकफस्फोटकाधु पद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। इष्ट वियोग अनिष्टसंयोगे, जीव महादःख पावे। निजपरिणति को भूले मोही, आरत रौद्र स्तावे॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें।7॥ ओं ह्रीं इष्टवियोगानिष्टसंयोगोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निजसेना वा परसेना कृत, घोर उपद्रव आवे। धर्माराधन-ध्यान-विमुखजो, प्राणि महादःख पावे॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥8। ओं ह्रीं स्वचक्रपरचक्रोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 81
Page #82
--------------------------------------------------------------------------
________________ नानाआयुध देह विनाशक, घोर उपद्रव आवे। आर्तरौद्र की परिणति व्यापै, कोई न आन बचावे ॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥9॥ ओं ह्रीं विविधायुधोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। जलचर प्राणी दुष्ट नक्र औ, मत्स्य भयंकर भारी । कर्म उदयजल बीच सतावें, व्याकुल हों नर नारी । / शान्तिनाथ के पद पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥10॥ ओं ह्रीं दुष्टजलचरजीवाद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अघ्यम् निर्वपामीति स्वाहा। वन पर्वत के मध्य चतुष्पद, सिंह गजादिक प्रानी। आक्रामक बन दुष्ट सतावें, होय दुःखी अज्ञानी । / शान्तिनाथ के पद पंकज जो, मन-मन्दिर में धारें। मुक्तिधू के कन्त जिनेश्वर, लोकालोक निहारें । / 11 ॥ ओं ह्रीं व्याघ्रसिंहगजादिवनपर्वतवासिश्वापदाद्युपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। भूचर खेचर क्रूर जीव-कृत, तीव्र उपद्रव आवे। आशापास ba~dhA यह प्राणी, परपरणति लपटावे ॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिधू के कन्त जिनेश्वर, लोकालोक निहारें । / 12 / / ओं ह्रीं भूचरगगनचरक्रूरजीवोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 82
Page #83
--------------------------------------------------------------------------
________________ भीम भुजंगम वृश्चिक भीषण, घोर विषैले प्रान्नी। हालाहल विष दन्त वदन से, पीडित हों ज्ग्प्रान्नी॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥13। ओं ह्रीं व्यालवृश्चिकादिविषदुर्द्धरोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। नख श्रृंगादिक तीक्ष्ण विषैले, जीवों के दुःख भारी। कर्म असाता प्रेरित प्राणी, भुगते दःख अतिभारी॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥14॥ ओं ह्रीं दुष्टजीवापदकरनखोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। वन पशुओं के dAr3ह सीग नख, अति विकराल स्तावें। चंचु तुंड दन्तादिक कृत दुःख, घोर असाता लावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥15। ओं ह्रीं चच्चुतुण्डदाढाकण्टकोन्द्रवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। दावानल वन मध्य भयंकर, खग मृग वृक्ष ज्लावे। कर्म असात उदय यह प्राणी, घोर महादुःख पावे॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥16॥ 83
Page #84
--------------------------------------------------------------------------
________________ ओं ह्रीं दावानलोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। घोर प्रचण्ड पवन का दुर्जय वेग भयंकर आवे। सागर मध्य प्रचण्ड लहर की, भीम bha~vara ल्ह्रावे॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥17॥ ओं ह्रीं प्रचण्डपतनोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। नौका पोत स्फोट उदधि में, दारुण दुःख्-प्र्दाता। सागर मध्य पतन जब होवे, कर्म विपाक असाता॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥ 18 ॥ ओं ह्रीं नौकास्फुटितपतनोद्भवोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। वन पर्वत भू-मण्डल मध्ये, भीम उपद्रव भारी। प्रभु पूजा से दर सभी हों, जिनपद धोक ह्मारी॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥19॥ ओं ह्रीं वनगमनेदिनीभयंकरोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। सरिता सागर कूप सरोवर, वापी झील jlaashy। इन मध्ये उपसर्ग भयंकर, करता कर्म duraashy॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥20॥ ओं ह्रीं नदीसरोवराब्धिकूपह्रदोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 84
Page #85
--------------------------------------------------------------------------
________________ विद्युत्पाद भयंकर वर्षा, ओला पाला भारी। दैवविवाक अनेक उपद्रव, से pIr3i त न्र्नारी॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥21॥ ओं ह्रीं विद्युत्पातादिभीमाम्बुवृष्युपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। युद्धस्थल के मध्य शत्रुदल, शस्त्र अनेक च्लावें। कर्म असात अकालमरण दुःख, जीव संसारी पावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥22॥ ओं ह्रीं संग्रामस्थलारिनिकटोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। डाकिनी शाकिनी भूतप्रेत अरु, चोर पिशाच घ्नेरे। कर्मों के परिपाक विषय सों, आय रहें नित घेरे॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥23॥ ओं ह्रीं डाकिनीशाकिनी भूतप्रेत पिशाचादिभयनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 85
Page #86
--------------------------------------------------------------------------
________________ उच्चाटन मोहन थम्भन कृत, घोर उपद्रव आवें। विद्या दुष्ट अनेक प्रकारी, आकर नित स्तावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥24॥ ओं ह्रीं मोहनस्तम्भनोच्चाटनप्रमुखदुष्टविद्योपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। दुष्ट नवग्रह कृत pIr3A जब, कर्म उदय से आवे। अज्ञानी नर मूढ मिथ्यात्वी, कुगुरु कुदेव म्नावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥25॥ ओं ह्रीं दुष्टग्रहाद्युपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। लोह श्रृंखला के dRr3ह बन्धन, अंग प्रत्यंग दुखावें। pIr3i त प्राणी महादुःख पावें, हाहाकार म्चावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मक्तिवध के कन्त जिनेश्वर, लोकालोक निहारें॥26॥ ओं ह्रीं श्रृंखलाद्युपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अल्पं आयु कृत कर्म संयोगे, होय मरण दुःख भारी। मन में होय प्रचण्ड विकलता, दुखिया सब स्ण्सारी॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥27। ओं ह्रीं अल्पमृत्युपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 86
Page #87
--------------------------------------------------------------------------
________________ कर्म उदय दुर्भिक्ष उपद्रव, अन्न अभाव स्तावे। जठरानल की भीषण ज्वाला, से प्राणी विल्खावे॥ शान्तिनाथ के पद पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥ 284/ ओं ह्रीं दुर्भिक्षोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अन्तराय यह लाभ विरोधी, कर्म उदय जब आवे । व्यापारादिक वृद्धि न होवे, धन उद्योग nshaave॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें ॥ 29 4/ ओं ह्रीं व्यापारवृद्धिराहित्योपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। सम्बन्धी परिवार सगे सुत, भ्राता होय विरोधी । घोर उपद्रव आय करें अरु, होवें कार्य - विरोधी शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें ॥ 30 ॥ ओं ह्रीं बन्धुत्वोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अकुटुम्बी सन्तान बिना नित, अति संक्लेशित होवें। मिथ्यामोह उदय से प्रेरित, प्राणी रोवें धोवें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें । मुक्तिधू के कन्त जिनेश्वर, लोकालोक निहारें ॥ 31 ॥ ओं ह्रीं अकुटुम्बोपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 87
Page #88
--------------------------------------------------------------------------
________________ पाप उदय अपकीरति भारी, आकुलता उप्जावें। मनसंताप महादुःख ज्वाला, सबसुख शान्ति ज्लावें॥ शान्तिनाथ के पद-पंकज जो, मन-मन्दिर में धारें। मुक्तिवधू के कन्त जिनेश्वर, लोकालोक निहारें॥32॥ ओं ह्रीं अपकीर्युपद्रवनिवारकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। विश्व के कल्याण की, मंगलमयी shubhkaamnaa। ज्ञान दर्शन चरित तप हो, मोक्ष की प्र्स्ताव्ना॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥33॥ ओं ह्रीं सम्पूर्णकल्याणमंगलप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। चिन्तामणि के तुल्य फलप्रद, शान्तिप्रभु की भाव से। अर्चना मैं नित करों, सानन्द अतिशय चाव से॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥34॥ ओं ह्रीं चिन्तामणिसमानचिन्तितफलप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। कल्पद्रुम-समफल-प्रदात्री, पाप-ताप vinaashinii। आराधना श्री शान्तिजिन की, सतत म्ण्ग्ल्कारिन्नी॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥35॥ ओं ह्रीं कल्पवृक्षोपमकल्पितार्थफलप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 88
Page #89
--------------------------------------------------------------------------
________________ कामधेनू तुल्य अनुपम, सब म्नोर्थ्-सारिन्नी। आनन्द दायक अर्चना, प्रभु-की, सदा हित्कारिन्नी॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥36॥ ओं ह्रीं कामधेनूपमकामनापूर्णफलप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। परम उज्ज्वल धर्म ध्याना-राधना की कारिन्नी। बाधा-रहित प्रभू अर्चना, aannt-mNgl-daaynii|| तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥37॥ ओं ह्रीं परमोज्ज्वलधर्मध्यानबाधारहिताय अनवद्यबोधप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। त्रैलोक्य के सब प्राणियों को, नेत्र का उत्सव क्रे। मनसिज-सदृश-सौन्दर्य पावे, जो प्रभू की पूजा क्रे॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥38॥ ओं ह्रीं कामदेवस्वरूपप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। कर्पूर चन्दन अगुरु पंकज, तुल्य सुरभित देह हो। यदि शान्तिजिन की अर्चना में, अमल निश्चल नेह हो॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥39॥ ओं ह्रीं सुगन्धितशरीरप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 89
Page #90
--------------------------------------------------------------------------
________________ भव्याम्बुजों को नित प्रफुल्लित, नाथ का भाम्न्न्द्द्ल्म्। रविरश्मिवत् करता प्रकाशित, शान्ति जिन - गुन्न्म्न्न्द्द्ल्म्। तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥40॥ ओं ह्रीं त्रैलोक्यनाथाह्लादकारकपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। क्षीरसागर की समुज्ज्वल, अमल लहरों से ध्व्ल्। देवता गाते निरन्तर, आपके हैं गुण विमल तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥41॥ ओं ह्रीं परमोज्ज्वलगुणसहितपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। वाचस्पती के तुल्य निर्मल, विशद-प्रतिभादायनी । आपकी है अर्चना ज्यों, पूर्णिमा की चांदनी । / तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥42॥ ओं ह्रीं वाचस्पतिसमानपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। नवनिधि चतुर्दश रत्न का, स्वामित्व जो चक्रेश को । खग देव नर द्वारा समर्चित, पूजता तीर्थेश को तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराधना ॥ 43 ॥ ओं ह्रीं चक्रवर्तिपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 90
Page #91
--------------------------------------------------------------------------
________________ दोनों कुलों की शान्ति को निज, गुण विभूषित जो क्रें। रमणीयता वरती उन्हें जो, शान्ति जिन पूजा क्रें। तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥44॥ ओं ह्रीं उभयकुलकमलविकासन सूर्याशुसमाचरण प्रतिष्ठितगुणमण्डिताय अत्यन्त सुन्दराकृतिपुत्रवन्तिगेहमण्डनपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अर्चना शुभ भाव से, अरिहन्त की जो नित क्रें। श्रावकोत्तम व्रतधरन, सद्बुद्धि को वे नर व्रें॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥45॥ ओं ह्रीं श्रावकसद्वृत्तकरणबुद्धिपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। शारदी नव ज्योत्स्ना-सग, कीर्ति का विस्तार हो। प्रभु अर्चना हो मात्र शुभ, जिनके लिये आधार हो॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥46॥ ओं ह्रीं परमोज्ज्वलकीर्तिपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। कल्याणकी, राजलक्ष्मी, धनदसम वे नर व्रें। जिनराज की शुभ भावना से, जो नर सतत पूजा क्रें॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। __श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥47॥ ओं ह्रीं कल्याणकरराजधनदसमलक्ष्मीपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 91
Page #92
--------------------------------------------------------------------------
________________ तिर्यंच नारक भव कभी, जिन भक्त को मिलता न्हीं। नर देव भव शुभ लोक में, पाते प्रभू के भक्त ही॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥48॥ ओं ह्रीं नरकर्तिर्यग्गतिरहित नरसुरगतिसहित भवप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। भावना षोडश विमल प्रभ, अर्चना से प्राप्त हों। तीर्थंकर पदवी मिले, जिससे कि निश्चय आप्त हो॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥49॥ ओं ह्रीं षोडशकारणभावनासाधनबलपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। लोकदुर्लभ स्वप्न सोलह, नाथ माता देख्ती। एकजननी पद प्रसव, निजपूज से अव्लोक्ती॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥50॥ ओं ह्रीं जिनजननीतुल्यैकजननीपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। तीर्थेश वन सुरशैल पर, होता विशद अभिषेक है। जिन अर्चना का हृदय जिनके, प्रकट विमल विवेक है॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥51॥ ओं ह्रीं मेरुशिखरे स्नानयुक्तपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा 92
Page #93
--------------------------------------------------------------------------
________________ संसार भोग शरीर से, निर्वेद दीक्स्सा-दाय्क्म्। नरजन्म प्रभु की अर्चना से, शुभ मिले shivkaarkm॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराधना ॥ 52 ॥ ओं ह्रीं सिद्धसाक्षिदीक्षाकारिभवप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। जिनचन्द्र के निर्मल सुशासन, के असीम प्रभाव से। वज्रवृषभ नाराच संहनन, प्राप्त पूजन-भाव से । / तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराधना ॥ 53 ॥ ओं ह्रीं वज्रवृषभनाराचसंहननमुक्तिप्रदाय श्री शान्तिनाथाय अघ्यम् निर्वपामीति स्वाहा। रत्नत्रयामृत से विभूषित, ध्यान के उपयोग से। निर्मल यथा विख्यात हो, जिन अर्चना के योग से । / तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥54॥ ओं ह्रीं यथाख्यातरत्न त्रयाचरणयुक्तबलप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निज ध्यान में तल्लीन, आतमस्वाद अम्मृत चख स्के। तीर्थेश शान्ति जिनेश पूजन से, निजातम लख स्के। तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥ 55 ॥ ओं ह्रीं स्वात्मध्यानामृत स्वादसहितभवप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 93
Page #94
--------------------------------------------------------------------------
________________ राजती बारह सभा जिन, समवसरणे स्र्व्दा। त्रैलोक्यपति की अर्चना से, प्राप्त होती सुख्प्र्दा॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥56॥ ओं ह्रीं समवसरणविभूतिपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। भगवान को दिव्य-ध्वनी, दिनरात में चतुवार हो। जिननाथ पूजन से मिले, कैवल्य, ber3a पार हो॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥57॥ ओं ह्रीं सत्केवलज्ञानविभूषिपदप्रदाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अष्टकर्मों से रहित, गुण अष्ट युत प्र्मात्मा। निर्भय निरंजन सिद्धपद, पाता सुधी ध्र्मात्मा॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥58॥ ओं ह्रीं निरंजनपदप्रदाय श्री शान्तिनाथाय अयम् निर्वपामीति स्वाहा। चित्त को आनन्द देती, नाथ की दिव्यार्च्ना। सम्यक्त्या प्रभु के पुजारी, की करें सुर व्न्द्ना॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥59॥ ओं ह्रीं चिदानन्दकरणसमर्थाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 94
Page #95
--------------------------------------------------------------------------
________________ जिनके विमल मुखचन्द्र से, अम्मृत वचन अनुपम झ्रें। त्रैलोक्य की सम्पत्तिया~, प्रभु के पुजारी को व्रें॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥60॥ ओं ह्रीं वचनानन्दकरणसमर्थाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। जिननाथ के तन की अलौकिक, दिव्य प्र्मान्नु-प्र्भा। देखकर होती प्रफुल्लित, देव नर पशु की स्भा॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥61॥ ओं ह्रीं कायानन्दकरणसमर्थाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। सर्वार्थवर्गों का प्रसाधक, नाथ मनसा चिन्त्न्म्। तीर्थेश की दिव्यार्चना का, है महत् अतिशय फ्ल्म्॥ ___ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना॥ श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥62॥ ओं ह्रीं अर्थवर्गसिद्धसाधनकरणसमर्थाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। प्रभु के गुणों का संस्तवन, निज वाणि-वीणा से क्रें। वे काम-वर्ग-प्रसाधिनी, उत्कृष्ट महिमा को व्रें॥ तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्च्ना। श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥63॥ ओं ह्रीं कामवर्गसाधनकरणसमर्थाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। 95
Page #96
--------------------------------------------------------------------------
________________ जिननाथ पूजा से सफल, निजदेह को जो नर क्रें। आश्चर्य क्या यदि मोक्ष-लक्ष्मी, को सहज ही वे व्रें। तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना । श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराध्ना॥64॥ ओं ह्रीं मोक्षवर्गसाधनसिद्धकरणसमर्थाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। निर्लिप्त श्री जिनराज चौंसठ, ऋद्धियों के नाथ हैं। झुक रहे शत इन्द्र के पद, पंकजों के माथ हैं। तीर्थेश चक्रि अनंग पद, भूषित प्रभू की अर्चना श्री शान्तिनाथ जिनेश की मैं, नित करू~ आराधना ॥ 65 ॥ ओं ह्रीं चतुःषष्टिऋद्धिसमानांगाय श्री शान्तिनाथाय अघ्यम् निर्वपामीति स्वाहा। शत एक विंशति तीर्थंकर, जिनचन्द्र की पूजा क्रें। विघ्नौघ के शान्त्यर्थ मैं, पूणाघ्य चरणों में ध्रों॥66। ओं ह्रीं शतैकविंशतिकोष्ठात्मकाय श्री शान्तिनाथाय अध्यम् निर्वपामीति स्वाहा। अरिहन्त के अतिरिक्त कोई, है नहीं जग में शरण । संसार सागर में सुनौका, मात्र हैं प्रभु के चरण । / इतीष्टप्रार्थनां कृत्वा पुष्पांजलिं क्स्सिपेत्। ओं ह्रीं अर्हंजगच्छान्तिकराय श्री शान्तिनाथाय नमः सर्वोपद्रवशान्तिं कुरु कुरु स्वाहा। (जातिपुष्प या लवंग से 108 बार जाप देवें) 96
Page #97
--------------------------------------------------------------------------
________________ जयमाल शान्तिनाथ भगवान के, गुण हैं अप्र्म्पार्। निराधार संसार में, हैं सबके आधार्॥ पंचम श्री चक्रीश हैं, द्वादशवें र्तिनाथ्। षोडशवें तीर्थेश को, सदा नवाऊं माथ्॥ जय शान्तिप्रभो चिद्रूपराज, जगजलनिधि में अद्भुत झाज्। जय कर्मविनाशक शान्तिनाथ, जय विघ्नविनाशक shaantinaath॥ गुणवारिधि जय हे शान्तिनाथ, जय मुक्तिवधू के प्रान्न्नाथ्। जय आत्महितंकर शान्तिनाथ, जय कामविनाशक shaantinaath॥ जय पाप क्षयंकर शान्तिनाथ, भुवनत्रय-कीर्तित shaantinaath। जय सम्यक्दर्शन हेतु नाथ, शिवमार्ग-विधायक shaantinaath। जय भवगृह-अर्गल शान्तिनाथ, भवदुख-विध्वंशक shaantinaath। जय मातृ शुभे जय शान्तिनाथ, त्रिभुवन त्राता पितु shaantinaath॥ जय शान्तिनाथ शिवनाथ प्रभो! जय हित-सन्देशक नाथ विभो। जित जन्म जरा औ मृत्यु जयी, जय रोग-शोक-हर क्र्म्ज्यी॥ शिवसुख के साधन शान्तिनाथ, भवभय के हारी shaantinaath। जय मानवली के मदमर्दक, जय शान्तिनाथ गुन्न्गुन्न्व्र्ध्क्। तस्करकृतदुःख-विनाशक हे ! भय भूत पिशाच विदारक हे। नवग्रह कृत बाधा दूर करो, व्यालादि विपति चकचूर क्रो। जय भव्य-सरोज-दिवाकर हो, जय शिवसुख-पद्म-प्रभाकर हो॥ ओं ह्रीं जगच्छांतिकराय श्री शान्तिनाथाय नमः जयमाला पूर्णाय~ निर्वपामीति स्वाहा। 97)
Page #98
--------------------------------------------------------------------------
________________ पाप-पंक में मग्न, विश्व के हैं सब प्राणी । मल-प्रक्षालन..... . हेतु, नाथ की मंगल वान्नी॥ प्रभु-पद-पंकज में जलधारा, अर्पित करते जो प्रान्नी॥ हो निश्चय नित्य विश्व में, शान्तिसुधा वह क्ल्यान्नी॥ ॥ शांतये शान्तिधारा ॥ श्री शान्तिनाथ भगवान को, जो पूजे मन लाय्। स्वर्गों में संशय नहीं, निश्चय शिवपुर जाय्॥ इत्याशीर्वादः 98
Page #99
--------------------------------------------------------------------------
________________ श्री निर्वाण विधान (कविवर जगतराम जी कृत ) वृहत् श्री वर्धमान निर्वाण पूजा दोहा त्रिशला सिद्धारथ तनुज, नाथवंश वर पाय । महावीर जिन चरणयुग, मोकों होहु shaay॥1॥ महावीर ने जा समै, गमन कियो शिवखेत । सोई समय विचारकें, पूजें सुधी स्वहेत ॥ 2 ॥ ओं ह्रीं श्री महावीरातिवीरसन्मतिवर्धमानादिकानेकनामसंयुक्त भगवज्जिनेन्द्र ! अत्रावतर avatara smvausstt| atra तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् स्न्निध्क्र्न्न्म्। (चउपाई) मंगल निर्वाणक, महावीर, प्रात समै पूजो भवि धीर्। दस अतिशय जनमत जिनपाय, केवलज्ञान माहिं दसगाय । / तिनि जिनवर प्रति चरनन ओर, वे जलधार जुगल कर जोर्। मंगल निर्वाणक महावीर, प्रातः समय पूजो भविधीर ॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय जलम् निर्वपामीति स्वाहा। जिनके कृ 'चौदह सार, ये अतिशय चौंतीस चितार्। तिन जिनवर प्रति पूजनधारि, भ्रमरलुब्ध वरचन्दन गार्॥ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय चन्दनम् निर्वपामीति स्वाहा। 99
Page #100
--------------------------------------------------------------------------
________________ अष्ट प्रातहारजजुत देव, जिनकी करें इन्द्रशत सेव्। तिनजिनवर प्रतिमा अवलोक, लेवर शालि अख्न्न्द्दित्पोख्॥ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय अक्षतम् निर्वपामीति स्वाहा। चार अनन्त चतुष्टय सार, ये गुण छयालीस हैं ज्ग्तार्। श्री जिनप्रतिमा पूजों सार, ले वर सुमन विविध प्र्कार्॥ __ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय पुष्पम् निर्वपामीति स्वाहा। क्षुधातृषादि आठ-दश-दोष, हरत शिवगवर भवदधि सोस्। तिनि जिनवर प्रतिबिम्ब निहार, पूजनको भरिनेवज थार्॥ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय नैवेद्यम् निर्वपामीति स्वाहा। लोकालोक भेद जिनगाय, जीव अजीव तत्त्व द्र्साय्। तिन प्रतिबिम्ब निरख निजहेत, दीपक ले निर्मल अतिचेत्॥ __ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय दीपम् निर्वपामीति स्वाहा। मिथ्याभ्रमकर भ्रमे अनादि, जगतजीव जग में बहु बादि। तिनको शिवगति सार बताय, तिनप्रति धूप दशांग cddh'aay॥ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय धूपम् निर्वपामीति स्वाहा। 100
Page #101
--------------------------------------------------------------------------
________________ जिनवृष उपदेशो हितकार, चलो जात अब ताई सार्। परमत खण्डन-मण्डन लोक, तिनप्रति लेफल चरणन द्धोक्॥ मंगल निर्वाणक महावीर, प्रातः समय पूजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय फलम् निर्वपामीति स्वाहा। जिनके समोशरण में साध, चौदह सहश एकदश बाध्। ऐसे जगत प्रभु पद पाय, ले जलादि पूजों जिन्राय्॥ मंगल निर्वाणक महावीर, प्रातः समय पजो भ्विधीर्॥ U~ ह्रीं श्री निर्वाणकल्याणप्राप्ताय श्री महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। (अडिल्ल) पुष्पोत्तर तजि धवल, जु छट्ट अषार्3ह की। उत्तर फाल्गुन माहिं, बसे वर माय्की॥ अवधि अमरपति जान, रतन ब्र्साइयो। कुन्दनपुर हरि आय, सु मंगल गाइयो॥ U~ ह्रीं आषार्3हशुक्लषष्ठीदिने गर्भमंगलमण्डिताय महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। दोहा दिवस पंचदस मास वसु, बरस पचत्तर सार्। रहे जु चौथे काल के, वीर लियो अव्तार्॥ (सुन्दरी छन्द) शुक्लचैत्र चतुर्दशि के दिना, नखत उत्तराफाल्गुन सुन ग्ना। सजिगजेन्द्र गिरीन्द्र न्हवाइयो, लखि जिनेन्द्र सुमंगल गाइयो॥ दोहा मृगपति का पगचिन्ह तसु, तन उतुंग कर सात्। हेमवरण जिनबिम्ब नित, पूजहु~ भव्य प्र्मात्॥ U~ ह्रीं चैत्रशुक्लत्रयोदशीदिने जन्ममंगलप्राप्ताय महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। 101
Page #102
--------------------------------------------------------------------------
________________ (अडिल्ल) आयु बहत्तर बरस, कुंवरपद तीस जू। सो लखि अथिर उदास, भये जगदीश जू॥ करि लौकान्तिक देव, सुथिर निज थल ग्ये। रचि शिविका झठ नव्य, प्रभू तामें ल्ये॥ पुरतें निकट न दूर, मनोहर बन ग्ये। चन्द्रकान्ति मणिमयी, शिलालखि सुर त्थ्ये॥ शिविकाते, पधराय, तहा~ सुरगण khdd'e। दुविध परिग्रह त्याग, प्रभु समरस bddh'e॥ प्राची दिशि सन्मुख, पद्मासन mA~r3i के। नमः सिद्ध कहि, पञ्चमुष्टि कच kAr3हि के॥ निज आतम समदेव, सिद्ध सब साख दे। त्र्योदश विध चारित्र, धरयो अभिलाख दे॥ मगसिर मास दसें सुदि, जनम नखत प्रो। ता दिन परम दिगम्बर, पद प्रभु जी ध्रो॥ साल विटप तर बैठि, बेर अप्राहिनी। दीक्षा गही मिलाय, शीघ्र शिव भामिनी॥ दोहा जिन शिरकेश पवित्र अति, रतन पिटारे धार्। क्षीरोदधि पधराय हरि, निजथल गये नृत्कार्॥ U~ ह्रीं मार्गशीर्षकृष्णदशम्यां तपोमंगलमण्डिताय महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। दोहा तन ममत्व तजि विश्वपति, शिलापट्ट वर पाय्। आरूर्3हे तप धरत ही, चौथो ज्ञान उपाय्॥ अजर अमर अव्यक्त जो, अजपा ताको ध्याय्। ध्यानसिद्धि के अर्थ प्रभु, अचल मेरुसम थाय्॥ गुप्ति तीन gar3ह तुल्य भये तिनके म्हा। संजम बख्तर तुल्य भये कहना खा॥ कर्म-शत्र जीतन की रुचि लागी त्ब्। गण अनेक सेना भट होत भए त्ब्॥ अनशनादि तप धारिजु द्वादश भाति जी। ध्यान विर्षे सुविशेष शुद्धता पाय जी॥ अट्ठावीस मूलगुण अग्रेसुर kddh'e। कर्म प्रवल अरि तिनहिं जीतने प्रभु bddh'e। 102
Page #103
--------------------------------------------------------------------------
________________ (गीतिका छन्द) लेश्याशुकल गजराज car3हि के, भूप अनुप्रेक्षा द्धुके। धाय धर्म-कृपाण गहि अरि, महि-सेना पर झुके॥ उत्कृष्ट जिन परिणाम, कटकतनी सुरक्षा कार्नै। वर ज्ञानरूप प्रधान, अग्रेसर कियो ज्ग्तार्ने॥ (अडिल्ल) अति विशुद्ध परिणाम सैन्यपति छाइयो। रागादिक अरि हनन प्रबल उद्यम कियो॥ ध्यान जतन कर मूल प्रगट कर तन्त्र के। करे चलाचल वीर जिनेश्वर सत्र के॥ अधःकरन के भाव जो प्रथमहिं भाय के। हो परिणाम न अन्य क्षपक दिश जाय के॥ शुकल ध्यान असि प्रथम ध्याय ता करम ले। प्रबलमोह करि घात, जाय बारम थ्ले॥ (गीतिका छन्द) ता थलैं दूजे शुकल बल त्रय, घातिया हनि जय ल्यो। car3हि तेर में गुणस्थान श्रीजिन, समोसरन विभो त्थ्यो॥ रचि कोट वेदी भूमि पर मध, थंम तूपादिक्(?)झीं। जोजन प्रमान जु सोभगी, निरवार पद पूजत थीं॥ OM ह्रीं वैशाखशुक्लदशम्यां ज्ञानकल्याणकप्राप्ताय महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। करत विहार जिनेश भविक updeshte। सकल संघ कर युक्त चरम तीर्थेश ते॥ नाना विध अतिशय कर युक्त प्रभू थां। आनि विराजे विपुलाचल पर्वत झां॥ जह~ दिव्यधुनि प्रतिशब्द जय जय सभामण्डप भवन में। धर्मोपदेश सो आइयो, तिन निकट निर्वानक स्मै॥ तब सुर असुर इन्द्र करि, अर्चित सवकार जान्कें। 103
Page #104
--------------------------------------------------------------------------
________________ पावापुरी उद्यान सार, तहा~ पधारें आन के॥ U~ ह्रीं कार्तिककृष्णामावस्यायां मोक्षमंगलमण्डिताय महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। इत्युच्चार्य कर्णिकायां पुष्पांजलि क्स्सिपेत्। (रागविलावल) प्रकृति सात महावीर प्रभू, जिन प्रथम विदारी। तीन आठ जे भानि के, नव छत्तीस सिधारी॥ दस में लोभ द्वादशें, सोलह तहा~ जुत्तारी। त्रेसठ प्रकृति खिपाइयो, तिन जिन की ब्लिहारी॥1॥ दोहा सैतालिस प्रकृति हनी, कर्म घातिया वीर्। नाम तीनदश आयु त्रय, नाशि भये म्हावीर्॥2॥ U~ ह्रीं निर्वाणकल्याणप्राप्ताय महावीरजिनेन्द्राय अर्घ्यम निर्वपामीति स्वाहा। जयमाला - दोहा पंच नामधर ते सुगुरु, पावापुर वन आय्। शेष करम रिपु जीतने, शिवमग चलन उपाय्। (छन्द मात्रिक) आये जह~ त्रिजगपति, ध्यान कीनो म्हा। तृतिय पद शुकल mAr3o, सुहानो थां॥ तब प्रभू दिव्यध्वनि, शब्द-रहिते भ्ये। अन्त के दिवस वा-की, चतुर्दश र्हे॥ प्रभु गये उल्लङ्घि कर, तेर गुन्न्स्थान्ते। car3ह अजोगे शुकल, तुरिये पद ध्यान्ते॥ जोग सु निरोध करि, चरम-जुग समय जे। हनि बहत्तर चरम, समय त्र्योदश ज्जे॥ 104
Page #105
--------------------------------------------------------------------------
________________ चौद में अन्त सु अघातिया जय lii। चेतना शक्ति वर ज्योति परगट भी॥ भांति यों अष्ट अरि कर्मदल हनि ग्ये। उर्ध्व जिन गमन कर शिवपुरी थिर ग्ये॥ पक्षवर भ्रमर, कार्तिक अमाबस दिना। स्वातिवर नखत परभात समया गिना॥ लोक के शिखर जिनदेव आरूर्3हि यो। सुख अनन्तो निरन्तर जहा~ पूरियो॥ मोह अरि बीस वसु प्रकृति जुत क्षय कियो। प्रथम क्षायिक सम्यक्त्व गुन प्र्ग्त्तियो॥ पंच भट सहित ज्ञानावरन चूरियो। तब अनन्तो दुतिय ज्ञानगुन पूरियो। दर्शनावरण नव प्रकृति जुत द्ल्म्लो। तब अनन्तो सुदर्शन तृतिय गुन मिलो॥ अन्तराय कराय जा पंच भटन जुत ह्नो। तब तुरिय वीर्य गुन जिन अनन्तो ब्नो॥ (पद्धरी छन्द) तेरानव भट जुत नाम मार, पंचम सूक्षम गुण प्रगट सार्। चवकटक सहितकर आयुनाश, छटवा~ अवगाहन गुन prkaash॥ हनि गोत्र करम को जोर ताय, सातम जु अगुरुलघु गुण उपाय्। जिन युगल वेदनी घाति पाय, गुण अष्टम अव्यावाध पाय्॥ इन आदि अनन्तें गुन समाज, पायो प्रभु मुक्तिपुरी स्व्राज्। तबही सुरेश बल अवधि पाय, निजसेन साज सब देव आय्॥ तादिन वह पुरी प्रकाशरूप, दीपन समूह करके अनूप्। धरती आकाश सब दिशनि मांहि, दीपक माला प्रजुलित ल्खाण्हि॥ तब परमौदारिक प्रभु शरीर, मंगल पंचम लखि सुर घीर्। शुभगन्ध पहुप आदिक मनोग, वसु द्रव्यनिकर पूजा नियोग्॥ फिर चन्दन अगरादिक लियाय, तब वर उतुंगसुर सब र्चाय्। जिनतन मंगलमय तह~ सचाय, तब अग्निकुमार सुशीश नाय्॥ तिन मुकुटनि करि ज्वाला उठाय, भस्मीकृत शबसब होत थाय्। सब सुर जय-जय कर तासु ओर, उर आनद परम सुभक्ति सोर्॥ तब प्रथम इन्द्र आदिक सुराय, कर भस्म वन्दना सीस नाय्। 105
Page #106
--------------------------------------------------------------------------
________________ कहते यह पुरुषोत्तम महान, बर धर्म तीर्थनायक सुजान्॥ सो देखो अस्त भयो दिनेश, अब मिथ्यातम भ्रमकर prvesh। ये प्रानी वृषतें विमुख होय, करके निज इच्छा मार्ग सोय्॥ जग में सु प्रवरतेंगे विशाल, इमि पश्चिम (?) सुरगण भ्क्तिमाल्। अपनी पवित्र लखि अमरराय, पुनिकर पूजा निजथान जाय्॥ तादिनतें अब या भरत खेत, दीपावलिका प्रगटी उपेत्। प्रति वर्ष भव्य पूजा कराय, निर्वाण समय उत्सव सु पाय्॥ पीछे सुन नर नारिन समाज, कर मोदक ले परिवार साज्। अति आनन्द मंगल निरतसोय, कीनोंतिन अतिही ख्सुकोय्॥ ते सन्मति मति दे अरज येह, तुम करुणासागर विमल नेः। भटके बहुकाल अनन्त बादि, तुम बिन कृपालु जगमें अनादि॥ (अडिल्ल) या भव-वन के मांहि, बहुत दुख पाइयो। जानो ज्ञान प्रसाद, तुमहिं तट आइयो॥ ताते कहने मांहि, कछू आवे न्हीं। वांछितार्थ पद तुम कर, पाऊ~ प्रभु shii॥ U~ ह्रीं निर्वाणकल्याणकप्राप्ताय महावीरजिनेन्द्राय पूर्णाध्यम् निर्वपामीति स्वाहा। (गीतिका छन्द) या भांति निर्वानक सु पूजन, समय की जो विधि खी। सो नय प्रमाण के न्याय करि, भव्य तुम जानों shii॥ यह समय लखि जिन पूज उत्सव, करन भक्ति जु वश shii। दुर्गतिहरण सुखहेत भवि, करिये परमरुचि कर shii॥ 106
Page #107
--------------------------------------------------------------------------
________________ दोहा तीन बरस वसुमास दिन, पंद्रह रहे सु सार । महावीर शिवपुर गये, चौथे काल म्ण्झार्। U~ ह्रीं निर्वाणकल्याणप्राप्ताय महावीरजिनेन्द्राय अर्घ्यम् निर्वपामीति स्वाहा। निर्वाणकाड विधान के बाद है - (त्रिभंगी छन्द) श्री वीर जिनेसुर, नमत सुरेसुर, वसु विधिकर जुग पद च्र्च्ण्। वहु तूर बजावें जिनगुन गावें, ध्यावें पावें मुक्तिप्द्ण्॥ इत्याशीर्वादः U~ ह्रीं निर्वाणमंगलमण्डितमहावीरजिनेन्द्राय न्म्ः। ( इस मन्त्र का 108 जाप्य देना चाहिए ) वर्तमान चतुर्विंशतिजिन-निर्वाणभूमि पूजा दोहा मंगलकारी सर्व जिन, दाता परम चितारी । फलद रचाकर चित्त हम, पूजत कर सिर धारि॥1॥ (अडिल्ल) दीप ar3हाई माहिं, मेरुपन सोभिते । पंच विदेह सु भूमि, तहा~ मन मोहते । / तिन मधि तीर्थंकर, मंगल सुखदाय जी। रहें सदा जहा~ इन्द्र, जजें शिरनाय जी॥ 107
Page #108
--------------------------------------------------------------------------
________________ (गीतिका छन्द) शिरनाय सुरगण खग नरेश्वर, करें महोत्सव नित नये । परिवार युत भर पुण्यकोष, प्रतच्छ लखि श्री जिन ज्ये॥ विहरंत केवल गणधरादिक, करत वर updeshte। तह~ सुनहिं अति रुचि धारि-भविजन, त्यागगृहतप करहिं ते । / 3 / (अडिल्ल) कालचतुर्थम सार, सदा वरते जहा~ / यति श्रावकद्वय धर्म चले शाश्वत व्हां॥ तीर्थाधिप चक्री, हलिहरि प्रतिहरि घने । उपजे पुरुष अनूप, जहा~ शिवमग ब्ने॥4॥ दोहा जहा~ न मिथ्यामारगी, एक धरम अरिहन्त । इन्द्रादिक आवें जहा~, kare bhakti bhgvNt||5|| भरतैरावत दश विषें, कालचक्र द्वय जोग्। तामधि जम्बूद्वीप यह, दक्षिण भरत म्नोग्॥6॥ (अडिल्ल) अब इस पंचमकाल, पाय इस क्षेत्र सो । विद्यमान तीर्थंकर, मंगल नाहिं सो॥ ताते परम उछाह, सुमन बचसो रचो सिद्धभूमि थल पाय, हरष पूजा सुचो॥7॥ वृषभनाथ जिन आदि, वीर पर्यन्त जी । चउबिस सब इस क्षेत्र, भये भगवन्त जी॥ कल्याणक तिन सर्व, पूज्य हरि कर भये । अब सिद्धालयमाहिं, यहा~ जिन पूजिये॥8॥ U~ ह्रीं वर्तमानचतुर्विंशतितीर्थंकरनिर्वाणक्षेत्राणि ! अत्र अवतरतावतरत sNvaussttN। atra तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधीक्र्न्न्म्। 108
Page #109
--------------------------------------------------------------------------
________________ (अथाष्टकम्) अडिल्ल कनक कलश में छीर, उदक निरमलहि ले। इन्द्र जजें हम शकति, नाहिं वह जल मिल्। तृषा-निवारण-हेतु, जजों हितकरि अदा । कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः जलम् निर्वपामीति स्वाहा। मलयागिरि केशर कुंकुम, जल सोहिलो। परम सुरभि लहि bha~vara, करहिं तापर किलो॥ भव आताप निवारण, कारण आनदा । कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः चन्दनम् निर्वपामीति स्वाहा। शशि मोती सम शालि, अखंडित वीन के परम सुगन्धी उज्ज्वल, उत्सव चीन के॥ अक्षयपद के हित जजों, जिन च्र्न्न्दा। कैलाशादिक थान, ,मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः अक्षतम् निर्वपामीति स्वाहा। सुमनस्वर्णमय सुरतरु, के सम ल्यायके ॥ विविध प्रकार बनाय, सुगन्ध मिलाय्कें॥ मन्मथदाह निवार जजों, जिन पुन्न्य्दा। कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः पुष्पम् निर्वपामीति स्वाहा। बाबरपुरी पिराक, तुरत घृत में kddh'e। बहुत सुगन्ध लखात, हृदय आनन्द bddh'e॥ क्षुधानिवारण कंचन, थार स्म्हार्दा। कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः नैवेद्यम् निर्वपामीति स्वाहा। 109
Page #110
--------------------------------------------------------------------------
________________ मणिमय कंचन जडित, दीप अति सोह्ने। बहु सुगन्ध नहीं धूम, लखत म्न्मोह्ने॥ तिमिरविनाशक दीपक, ले पूजों स्दा। कैलाशादिक थान, मुकति मारन स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः दीपम् निर्वपामीति स्वाहा। चन्दन अगर कपूर, आदि दश कूत्त्कें। सुरभिसार अलि, मत्त जुरे कर त्तूत्त्के॥ धूप दहन में खेत, कर्म अरि हों विदा। कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः धूपम् निर्वपामीति स्वाहा। खारक दाख लवंग, लायची आनिये। श्रीफल वर बादाम, जायफल जानिये॥ ये फल दुषणरहित, मुक्ति-फल हेत्दा। कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः फलम् निर्वपामीति स्वाहा। वारि सुगन्ध सुरत्न, पहुप उरु धोय्के। दीपधूपफल वसु, विधि अर्घ स्ण्जोय्के॥ या विधि अर्घ sa~joya, स्वपर हित ज्ञ्यान्दा। कैलाशादिक थान, मुकति मारग स्दा॥ U~ ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। तत्त वितत घन सुषिर, साजि वाजिन स्वै। मंगलगीत उचारि, नारिनर मिल त्वै॥ शुचिकर सब श्रृंगार, जजों विधि से त्दा। कैलाशादिक थान, मुकति मारग स्दा॥ OM ह्रीं कैलाशादिकनिर्वाणक्षेत्रेभ्यः पूर्णाध्यम् निर्वपामीति स्वाहा। गाथा अट्टावर्याम्म उसहो, चम्पाए वासुपुज्ज्जिन्न्न्नाहो। उज्जते णेमिजिणो, पावाए णिव्वुदी म्हावीरो। 110
Page #111
--------------------------------------------------------------------------
________________ (अडिल्ल) अष्टापद आदीश, ईश जगतार जी। वासुपूज्य चम्पापुर, परम उदार जी॥ नेमिनाथ गिरनार वीर पावापुरी। मुक्ति गमन इन थान, नमन तिन नित्क्री॥ U~ ह्रीं यथाक्रमं सिद्धपदप्राप्तेभ्यः वासुपूज्यनेमिनाथ महावीरजिनेन्द्रभयः अर्घ्यम् निर्वपामीति स्वाहा। गाथा वीसंतु जिणवरिंदा, अमरासुरवंदिदा धुद्किलेसा। सम्मेदे निरिसिंहरे, णिव्वाणपथा णमो तेसिण्॥ अडिल्ल अजितनाथ जिन आदि, जिनेश्वर बीस्जी। अमर असुरगण जिनपद, नावत सीस जी॥ गिरि सम्मेद शिखरते, लोक शिखर ग्ये। तिन जिनवर उर ध्याय, नाय शिर जय ज्ये॥12। U~ ह्रीं सम्मेदाचलान्निर्वाणपदप्राप्ततीर्थंकरेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। जयमाला - दोहा शिवथल प्रापण मास तिथि, नाम सवनि सुख्कार्। वर्णन सुरभि सुलुब्धचित, भयो भ्रमर आकार्॥1। (पद्धरी छन्द) जय ऋषभदेव कैलाशशीश, वदि माघचतुर्दशि मुक्ति iish। चम्पापुर द्वादश में जिनेश, भादों सुदि पंचमितिथि sudesh॥2॥ गिरनारनेमि जिन मुक्तिथान, आषार्3ह सुदी आठे म्हान्। पावापुरतें प्रभु वीरनाथ, कार्तिक वदि चौदश प्रणमि माथ्॥3॥ पुनि शिखर सम्मेद उतंग सीस, तह~ अतिपवित्र वर कूट बीस्। तिनके अब ग्रन्थ प्रमान नाम, भाषों जिन मुक्तिकरन सुत्थाम्॥4॥ 111
Page #112
--------------------------------------------------------------------------
________________ जय सिद्धकूट मन सिद्धि ठाम, जिन अजित लयो शिवनारि धाम । जय चैत्र शुकल पंचमि महेश, सम्मेद शिखर आये सुरेश ॥ 5 ॥ जय धवल दत्त गिरि शोभनीक, जिन संभव shivtiyvriitthiik| जय चैत्र सुदी छठ दिन नरेश, सम्मेद शिखर आये सुरेश ॥ 6 ॥ जय आनंदकूट महामनोग, लहि अभिनंदन शिवनारि जोग । जय छठ वैशाख शुकल सुदेश, सम्मेद शिखर आये सुरेश ॥ 7 ॥ जय अचलनाम इक कूटसार, जिन सुमतिभये भव-उदधि पार्। जय चैत सुदी ग्यारस महेश, सम्मेद शिखर आये सुरेश ॥ 8 ॥ जय मोहन कूट समेद शीश, पदमप्रभ मुक्त भये mhiish। जय फागुन सुदि सातें नरेश, सम्मेद शिखर आये सुरेश॥9। जय वर प्रभासनामा सुकूट, taha~teM सुपाश्वप्रभु करम टूट जय फागुन सुदि सातें सुदेश, सम्मेद शिखर आये सुरेश । / 10 / / जय ललितकूट प्रभु परम ठाम, चंद्रप्रभ लहि तहा~ मुक्तिधाम्। जय भादों सुदि सातें सुदेश, सम्मेद शिखर आये सुरेश । / 11 / / जय सुप्रभकूट पूजें महेश, जय पुष्पदन्त हम हर कलेश जय भादोंसुदि नवमी सुदेश, सम्मेद शिखर आये सुरेश । / 12 ॥ जय विद्युतवर शुभकूट थान, हनिशीतल प्रभु थाण्क्र्म्मान्। जय आश्विनसुदि एकम सुदेश, सम्मेद शिखर आये suresh॥ 13 ॥ जय संकुलनामा कूट तास, श्रेयांस कियो जग shiisvaas। जय श्रावणसुदि बारस तिथेस, सम्मेद शिखर आये सुरेश ॥ 14 ॥ जय वीर सुसंकुलनाम तास, लहि विमलविमल पदताहि पास्। जय सुदि अषार्3ह आठें महेश, सम्मेद शिखर आये suresh॥ 15 ॥ जय नाम स्वयंभू कूट वेश, वरी शिवनारि अनंत जिनेश । 112
Page #113
--------------------------------------------------------------------------
________________ जय द्वादशि चैत्रसुदी सुदेश, सम्मेद शिखर आये suresh॥16॥ जय सीरीदत्त वर कूट जास, पंचमगति श्रीजिन धर्म पास्। जय चैत्र अमावस तह~ नरेश, सम्मेद शिखर आये suresh॥17॥ जय शान्तप्रभासी कूट जेह, प्रभु शान्ति जगत शिवपुर व्सेः। जय ज्येष्ठ भ्रमर भू तिथि सुदेश, सम्मेद शिखर आये suresh॥18॥ जय कूट ज्ञानधरसरस ठौर, प्रभु कुन्थु भये त्रयभुवन मौर्। जय वदि वैशाख प्रथम दिनेश, सम्मेद शिखर आये suresh॥19॥ __जय नाटककूट समेद शीस, जय अरहनाथ हुव मुकति iish। जय चैत्र अमावस तिथि सुदेश, सम्मेद शिखर आये suresh॥20॥ जय संवलकूट पवित्र थान, हनि मल्लि मल्ल कमन अमान्। जय फाल्गुन सुदि पंचमि प्रवेश, सम्मेद शिखर आये suresh॥21॥ जय निर्जरकूट पवित्र गाय, मुनि सुव्रत मुक्ति वधू र्माय्। फाल्गुन वदि बारस सोदिनेश, सम्मेद शिखर आये suresh॥22॥ यह कूट मित्रधर परमठाम, नमिनाथ पधारें मुक्ति धाम्। जय सुदि वैशाख चतुर्दशेश, सम्मेद शिखर आये suresh॥23॥ जय कूट सुवर्ण सुभद्र नाम, प्रभुपारस तजि सब ज्ग्त्काम्। जय श्रावण सुदि सातें खगेश, सम्मेद शिखर आये suresh॥24॥ शिवगमन समय इनको बखान, अनुक्रम लखि अंकहि नाम जान्। जिन प्रथम द्वतिय चौथे गुणेश, पंचम सप्तम अष्टम jinesh॥25॥ एकादश दशम जिनेन्द्र देव, पूर्वान्ह समय शिव मार्ग लेव्। पुनि बारस तेरस चौदमीस, षोडस सत्रम उनईस बीस्॥26॥ वावीसम तेवीसम जिनेश, किये निशासमय शिव में prvesh। तीजे नवमें छठवें jinukta, ye dinake pichale pahara mukt||27| 113
Page #114
--------------------------------------------------------------------------
________________ जय पंद्रम जिनजु अठारमेय, इकईसम वीर जिनेश सेय इनकी अरुणोदय बेलसार, जिन मुक्ति वधू sa~ga मिलन कार्॥28॥ जय ऋषभ नेमि अरुवासुपूज्य, पद्मासन शिवलहि ज्ग्त्पूज्य्। अवशेष ऊर्ध्व आसन प्रवीन, निर्वाण पुरी प्रति गमन की न ॥ 29 (सोरठा) मोह प्रबल gar3ह तोर, सकल करम रिपु मारियो । लोकशिखर की ओर, गमन कियो अविचल भये ॥ 30 ॥ U~ ह्रीं वर्तमानकालसम्बन्धितचतुर्विंशतिजिनेन्द्राय नमः । (108 बार जाप देना) प्रत्येक निर्वाण पूजा दोहा तीर्थंकर भगवान के, वन्दों पंच कल्यान । अतिशय ठाम मनोगसव, वन्दों शिर धरि ध्यान ॥ ढार (ते साधु मेरे उर वसो) साधु जहा~ निजध्यान धरि, पावें सु केवल ज्ञ्यान्। वन्दों सुठौर प्रशस्त जो, तीर्थ प्रधान जहान जा थान सों केवलपुरी, निर्वाण pahu~ce जान पूजों सु थान पुनीत जो, जा सम सु थान न आन्॥ U~ ह्रीं वर्तमानकाल-सम्बन्धि-जिनेन्द्राद्यसंख्यातमनुय अत्र अवतरतावतरत संवौषटं आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधीक्र्न्न्म्। 114
Page #115
--------------------------------------------------------------------------
________________ अष्टक (ढार कार्तिक की) प्रानी उज्ज्वल जल मुनिचित्त सौ, भूस्पर्श बिना करधार हो। प्रानी सुवरण घट भर ल्याइये, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः जलम् निर्वपामीति स्वाहा। प्रानी चन्दन सरसम शीतलो, वीर केशर कुंकुम गार हो। प्रानी भवआताप निवारिकें, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः चंदनम् निर्वपामीति स्वाहा। प्रानी कुन्दकलीसम शालि ले, अरु बीन अखंडित थार हो। प्रानी श्रेष्ठ अखैपद कारने, जिन मुनिगण पूजन कार हो। प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः अक्षतम् निर्वपामीति स्वाहा। 115
Page #116
--------------------------------------------------------------------------
________________ प्रानी परम सुगन्धी फूल ले, पुनि परख प्रछाल सो आन हो। प्रानी कामदहन के कारने, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः पुष्पम् निर्वपामीति स्वाहा। प्रानी मोदक खाजे आदि जे, पकवान विविध मनहार हो। प्रानी कञ्चन थार संजोयके, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः नैवेद्यम् निर्वपामीति स्वाहा। प्रानी दीपक जोति सुहावनी, जिमि रतन अमोलक सार हो। प्रानीकर धरि परम उछाहसों, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ OM ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः दीपम् निर्वपामीति स्वाहा। प्रानी गंध सहित वर धूप ले, पावक ma~ha खेवत सार हो। प्रानी अशुभ करम अरिजारने, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः धूपम् निर्वपामीति स्वाहा। 116
Page #117
--------------------------------------------------------------------------
________________ प्रानी दाख लवंग सु लायची, पिस्तादिक आम अनार हो। प्रानी अजर अमरपद कारने, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः फलम् निर्वपामीति स्वाहा। प्रानी जल फलादि वसु द्रव्यले, कर कनक रकेवी धार हो। प्रानी जिनवांक्षक जिन जोयकें, जिन मुनिगण पूजन कार हो॥ प्रानी सिद्ध-भूमि थल पायकें, अरु अतिशय मंगल ठाम हो। भवि परम उछाह सुधार कें, जिन मुनिपद पूजन कार हो॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। सोरठा उत्तम भाव उपाय, श्री जिन तीरथ व्न्द्ना। कीजे मन वच काय, नय प्रमाण के न्याय क्र्॥ U~ ह्रीं प्रत्येकनिर्वाणातिशयक्षेत्रेभ्यः पूर्णाध्यम् निर्वपामीति स्वाहा। अथ प्रत्येकाध्य गाथा वरदत्तो य वरंगो, सायरदत्तो य तार्व्र्न्न्य्रे। आहुट्टयकोडीओ, णिव्वाणगया णमो तेसि॥ (गीतिका छन्द) वरदत्त और वरङ्ग यतिवर, और सायरदत्त जी। इन आदि sAr3हे तीन kor3I, मुनी हर दखसत्त जी॥ तारबर नगर समीपतें वसु, कर्महर शिवपद ल्यो। 117
Page #118
--------------------------------------------------------------------------
________________ जल आदि अर्घ बनाय नित, उर धार हम पूजन त्थ्यो॥1॥ U~ ह्रीं श्रीवरदत्त-वरांगकुमारसायरदत्तादिपंचाशल्लक्षकोटित्रयमुनीनां निर्वाणस्पदश्रीतारंगा सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा णेमिसामि पज्जण्णो, संबुकुमारो तहेव अन्नुरुद्धो। बाहत्तरि कोडीओ, उज्जन्ते सत्तसया सिद्धा॥ (गीतिका छन्द) श्रीनेमिनाथ प्रद्युम्न जी अरु, सम्बुकुमार दयाल जी। अनुरुद्ध मुनि इत्यादि जे, षट्-काय के रखपाल जी॥ सातसें बहत्तरकोडि मुनि, गिरनार तें शिवपद ल्यो। जल आदि अर्घ बनाय तिन, उर धारि हम पूजन त्थ्यो॥2॥ U~ ह्रीं श्रीं नेमीनाथ प्रद्युम्न-शम्बुकुमारानुरुद्धादिमुनीनां सप्तशतकोत्तरद्वासप्ततिकोटिसंख्याना मुक्तिस्थानेभ्यः श्री गिरनारसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- रामसुदा वेण्णिजणा, लाडणारिदाण प्ण्च्कोद्दीओ। पावागर्3हवरसिंहरे, णिव्वाणगया णमो तेसिण्॥ जुगल रामसुत्त कर्मनि घात, lAr3a देश नृप आदि विख्यात्। पांच कोडि पावागर्3ह शीश, मुकति गये वन्दों तिन iish॥3॥ U~ ह्रीं श्रीरामचन्द्रस्य लाडनरेन्द्रपुत्रयादिमुनीनां पंचकोटिप्रमितानां निर्वाणास्यपदेभ्यः श्रीपावागर्3ह सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। 118
Page #119
--------------------------------------------------------------------------
________________ गाथा- पंडुसुआ तिण्णिजणा, दविडणारिदाण अत्त्त्त्कोद्दीओ। सेत्तुजयधिरिसिंहरे, णिव्वाण गया णमों तेसिण्॥ (छन्द मात्रा 20) पाण्डुसुत तीन नृप सो, देश द्राविर्3a त्ने। आदि वसु कोडि मुनि तरणतारण भ्ने॥ शीश सेत्तुञ्जयगिरि-तें परमपद ल्यो। तिनहिं हम मन वचन, कर सु पूजन त्थ्यो॥4॥ OM ह्रीं श्रीयुधिष्ठिर-भीमार्जुनादिमुनीनां वसुकोटिप्रमितानां निर्वाणास्पदेभ्यः श्री शत्रुजय __सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- सत्ता जे बलभद्दा, जवणारिदाण अत्त्त्त्कोद्दीओ। गजपंथे गिरिसिहरे, णिव्वाणगया णमो तेसिण्॥ (छन्द मात्रा 20) सात वल भद्र अरु, नृपति jduvNshiye। आदि वसु kor3i मुनि, करम विध्व्ण्सिये। शीस गजपन्थगिरि-तें परमपद ल्यो। तिनहिं हम मन-वचन, काय कर सिर न्यो॥5॥ U~ ह्रीं श्रीवलभद्रादिवसुकोटिप्रमितमुनीनां निर्वाणास्पदेभ्यः श्रीगजपन्थसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- राम हणू सुग्गीओ, गव्यगवाक्खो य न्नील्म्हान्नीलो। णवणवदीकोडीओ, तुंगीगिरि Nivvude vnde॥ (ढार भरथरी को) रामहनू सुग्रीवजी, अरुगवयगवाख्य नील अवर महानील जी। इन आदिक दक्ष, तेगुरु पूजों भावसों जी॥ 119
Page #120
--------------------------------------------------------------------------
________________ निन्यानवे कोडीउ, तुंगीगि रि शिवपद लेइउ। तिनको कर jor3a जी, ते गुरु पूजों भाव सों जी॥6॥ U~ ह्रीं श्रीराम-हनुमन्तकुमार-सुग्रीव-सुडील-गव-गवाख्यनील-महानील-कुमारादि-नवनवतिकोटि- प्रमितमुनीनां निर्वाणास्पदेभ्यः श्रीमांगीतुंगी-सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- णंगाणंगकुमारा, कोडपञ्चद्धमुणिवरा shiyaa। सुवणागिरिवरसिहरे, णिव्वाणगया णमो तेसि॥ नंगानंग ku~vara जुग भास, पांच कोडि अरु लाख प्चास्। सोनागिरि car3i लहि भवतीर, तिनहिं नमन हम करत सुधीर्॥ U~ ह्रीं श्रीनंगानंगकुमारादिसार्धपञ्चकोटिमुनीनां निर्वाणापदेभ्यः श्री सोनागिरि सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- दहमुहरायस्स सुवा, कोडीपञ्चद्धमुणिवरा shiyaa। रेवाउहयतडग्गे, णिव्वाणगया णमो तेसिण्॥ (चउपाई) दसमुखराय तने सुत और, sAr3हे पांच kor3i मुनि जोर्। रेवानदी उभय तट पाय, मुक्ति गये वन्दों shirnaay॥ U~ ह्रीं श्री रावणपुत्रादिसार्धपंचकोटि-प्रमितानां-मुनीनां निर्वाणास्पदेभ्यः श्रीरेवारोधोभ्यः सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- रेवाणइए तीरे, पच्छिमभायम्मि सिद्ध्व्र्कूद्दे। दो चक्की दह कप्पे, आहुट्टयकोडिणिव्वुदे vNde॥ ढार "ते साधु मेरे उर बसो" रेवानदी तट भाग pazcima, siddhivara taha~ kuutt| 120
Page #121
--------------------------------------------------------------------------
________________ दो चक्रवर्ति अनंग दस, taha~te करम अरि छूत्त्॥ इन आदि sAr3e तीन कोडि, मुनीश शिवपद पाय्। जल आदि अर्घ बनाय तिन, उरधार मंगल गाय ॥ U~ ह्रीं श्रीचक्रवर्तिद्वयकामदेवदशकादिसार्धत्रय-कोटिमुनीनां निर्वाणास्पदेभ्यः रेवानदीपश्चिमदिग्भागस्थ- सिद्धवरकूटसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा - बडवाणीवरणयरे, दक्खिणभायम्मि चूल्गिरिसिण्ह्रे। इन्द्रजीद कुम्भयणो, णिव्वाणगया णमो तेसिण्॥ (चउपाई) bar3अवानी bar3अनयर सुहाई, दक्षिणभाग चूलगिरि गाई। इन्द्रजीत घटकर्ण तहा~ ते, मुक्ति गये हम नमत यहा~ ते ॥ U~ ह्रीं श्री इन्द्रजीतकुम्भकर्णयो निर्वाणास्पदेभ्यः bar3अवानी bar3अनगर ग्रामयो दक्षिणदिग्भागस्थचूलगिरिसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा पावागिरिवरसिहरे, सुवण्णभद्दाइ मुणिवरा चुरो। चेलणाणईतडम्मे, णिव्वाणगया णमो तेसिण्॥ (गीतिका छन्द) वरनगर निकट उत्तंग परवत, नाम पावागिरि परो । ताके समीप नदी जु चेलना, नाम तट ताको धरो ॥ वर ध्यान मुनिवर चार सुवरण, भद्र आदि महान जो। 121
Page #122
--------------------------------------------------------------------------
________________ लहि मुक्तिथान अनन्तसुख, तिनको त्रिकाल प्रणाम जो॥11। U~ ह्रीं श्रीसुर्णभद्रादिचतुर्णा मुनीनां निर्वाणास्पदेभ्यः पावागिरिशिख रेभ्यः अथवा चेलनानदीतटेभ्यः सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- फलहोर्3I वरग्रामे, पच्छिमभायम्गि द्रोन्न्गिरिसिह्रे। गुरुदत्ताइमुणिदा, णिव्वाणगया णमो तेसि॥ (ढार परमादी की) फलहोर्3I वर ग्राम, पश्चिम दिशि के माहीं। द्रोणगिरिवर नाम, पर्वत के सिर ताण्हीं॥ गुरुदत्तादि मुनीश, पंचमगति तह~ पाई। तिनि मुनिकों कर जोर, पूजत अर्घ ब्नाई॥12॥ U~ ह्रीं श्री गुरुदत्तादिमुनीनां निर्वाणास्पदेभ्यः श्री फलहोर्3ईबर्3अग्राम पश्चिम दिग्भागस्थद्रोणगिरिसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा णायकुयारमुणिदो, बालि महाबालि छेय अच्छेया। अट्ठावय गिरिसिहरे, णिव्वाणगया णमो तेसिण्। (ढार परमादी की) नागकुमार मुनीन्द्र, बाल महाबाल जी। छेद अभेद ऋषीन्द्र, तिगुन-माल सुधार जी॥ गिरि कैलाश महान, जु शिखरतें प्र्नी। शिविरमणी सुखकार, वन्दन तिननित क्र्नी॥ U~ ह्रीं श्रीबाल-महाबाल-नागकुमारादिमुनीनां निर्वाणास्पदेभ्यः श्री कैलाशगिरिसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- अच्चलपुर वरणयरे, ईसाणे भाए meddhgirisihre। सोहुट्ठयकोडीओ, णिव्वाणगया णमो तेसिण्॥ 122
Page #123
--------------------------------------------------------------------------
________________ (पद्धरि छन्द) अचलापुर की दिशि ईशान, गिरिमेरु शिखर धर परम ध्यान । आहूठकोडि मुनि मोक्ष पाय, तिनकों, त्रिकाल हम शीश नाय । / U~ ह्रीं श्री सार्धत्रयकोटिमुनीनां निर्वाणास्पदेभ्यः अचलापुरग्रामस्य ईशान दिग्भागस्थ श्री मुक्तागिरिसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा वसस्थलवरणियरे, पच्छिमभायम्मि कुण्थुगिरिसिह्रे। कुलदेसभूसणमुणी, णिव्वाणगयाणमो तेसिण्॥ (ढार जउगी रासा की) वनसथलपुर निकट मनोहर, पच्छिम भाग दिशाने । नाम कुन्थुगिरि शिखर तहा~ पर, करम कुलाचल भाने॥ कुलभूषण दिशभूषण स्वामी, वेश दिगम्बर धारी। योगनिरोध परमपद पायो, तिनहिं प्रणाम ह्मारी॥ U~ ह्रीं श्री कुलभूषण-देशभूषणमुनीनां निर्वाणास्पदेभ्यः वंशस्थलगिरिपश्चिमदिग्भागस्थकुन्थलगिरि-सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा- जसरहरायस्य सुआ, पंचसयाई क्लिण्ग्देस्म्भि। कोडिशिलाकोडिमुणी, णिव्वाणगयाणमो तेसिण्॥ 123
Page #124
--------------------------------------------------------------------------
________________ (सुन्दरी छन्द) नृप यशोधर के सुत पांच सौ, सरस देश कलिंग विर्षे सु जे। रूचिर कोटिशिला मुनिकोटि जे, गये मुक्ति तिन्हें कर jor3a में॥ U~ ह्रीं श्री यशोधरपुत्रस्य कलिंगदेशेशीयपंचशतकभूपत्यादिकोटिप्रमितमुनीनां निर्वाणास्पदेभ्यः कोटिशिलासिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा पासस्स समवसरणे, सहिया varadatta muNivarA pNc| ressidIgirisihare, णिव्वाणगयाणमो तेसिण्॥ अडिल्ल समोसरण वर सहित, पाश्वजिनदेव जी। रेसन्दीगिरि पर्वत, आये देव जी॥ श्री वरदत्त आदि मुनि, राज तहां ग्ये। निर्वानक ते साध, पूज्य त्रयजग भ्ये। OM ह्रीं श्री वरदत्तादिपंचर्षीश्वराणां निर्वाणास्पदेभ्यः श्रीरेशन्दीगिरि (नयनागिरि)सिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। (चउपाई) निःबृति जीवन जेह प्रमान, चतुरवीस जिन आदि ब्खान्। दौसै sAr3e चौदा kor3i , द्वादश शतक इक्यासी jor3i ॥ और असंख्य परम ऋषिराज, लोकशिखर लहि तजि ज्ग्काज्। इसही भरतक्षेत्रतें वीर, तिनहिं चितारि जजत हम धीर्॥ U~ ह्रीं चतुर्विंशतितीर्थंकरादिद्वादशशतैकाशीप्युत्तरद्विशतसार्धचतुर्दशकोटिमुख्यमुनीनामन्येषां चासंख्या तमुनिवराणां निर्वाणापदेभ्यः सिद्धक्षेत्रेभ्यः अर्घ्यम निर्वपामीति स्वाहा। 124
Page #125
--------------------------------------------------------------------------
________________ (सुन्दरी छन्द) सरस गाथन के अनुसार जी, परम महालघु बरननकार जी। अवरजिन शासन अनुसारजे, मुनिसमूह जजों उर धार जे॥ दोहा पाटिलपुर के निकट तें, सेठ सुदर्शन सार्। पायो अविचल ठाम जह~, सुख अनन्त अविकार्। U~ ह्रीं श्री सुदर्शनश्रेष्ठिन: निर्वाणास्पदेभ्यः पाटलिपुत्रस्थारामसिद्धक्षेत्रेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। (अडिल्ल) जलगत थलगत सरित उदधिगत जानि ये। परवतगत सिद्धनि के, थोक प्र्मानिये॥ कुल गिरिवर गत नाम, कुधर गत जानिये। कंचनगिरि गत जे, शिवलोक विर्षे त्थ्ये॥ कुन्ड-द्रहनि गत, वन उपवन गत सार ये। गिरि गर्भनतें गत भव, एक सिधार्ये॥ सब नरथल तें, शिवपद पायो सार जू। सिद्धसमूह चितार जजों, उर धार जू॥ U~ ह्रीं श्रीसर्वक्षेत्रसम्बन्ध्यनेकमुनिवराणां सिद्धक्षेत्रेभ्यः पूर्णाध्यम् निर्वपामीति स्वाहा। श्री अतिशय क्षेत्र पूजा गाथा - पासं तह अहिणंदण, णायछहि मंगलाउरे vNde। अस्सारम्भे पट्टणि, मुणिसुव्वओ तहेव व्ण्दामि॥ (गीतिका छन्द) श्री पार्शवनाथ जिनेश को जमि, त्योंहि अभिनन्दनहिं को। आयो समवसृत मंगलापुर, रम्यता कवि कहिय को॥ तातें उभै जिन मंगलापुर, बंदि मन वचन तन थां। 125
Page #126
--------------------------------------------------------------------------
________________ आशारमे पट्टन विर्षे समव-सरण मुनि सुव्रत झां॥ U~ ह्रीं श्री पाश्वनाथभिनन्दनयोः समवसरणास्पदङ्गलापुरक्षेत्राय, मुनिसुव्रतस्य समवसरणास्पदाशारम्यपट्टनक्षेत्राय अर्घ्यम् निर्वपामीति स्वाहा। गाथा- बाहुबलि तह बदंमि, पोयणपूरत्थिणापुरं ब्ण्दे। संती कुंथव अरिहो, वाराणसिए सुपासपासं c॥ (ढाल सीमन्धर जी की वन्दना की) पोदनपुर बाहूबली वंदामी हो, शांति कुन्थु अर्नाथ्। हस्तिनापुर तीन जिन वंदामी हो, अष्टांगै नय माथ्॥ पुनिनगर वाराणसि विर्षे हो, जिन पारस और सुपार्शव जी। वंदहु त्रिविध त्रिकाल भव हो, हरहु पीर कृपाल जी॥ भगवान ईश्वर सुगत विष्णु, श्रीजिन विपुल अपार जी। जिननाम इन्द्र धरणेन्द्र चक्री, भक्ति करहिं महान जी॥ U~ ह्रीं श्री बाहुबलिचरणाश्रितपोदनपुराय, शान्तिकुन्थवरहचरणस्पृष्टहस्तिनागपुराय, सुपार्शवपाश्वपदाश्रित वाराणसीक्षेत्राय अर्घ्यम् निर्वपामीति स्वाहा। गाथा मह्वराये अहिछित्रे, वीर पासं तहेव व्ण्दामि। जंबुमुणिदो वंदे, Nivvuipatobi jNbuvnnghnne|| (पद्धरी छन्द) मथुरा अहिक्षेत्र महाविशाल, महावीर पाश्व वन्दों त्रिकाल्। जामुनके घन तह~ वनसुठान, शिवपाय जम्बु मुनिवर प्र्मान्॥ 126
Page #127
--------------------------------------------------------------------------
________________ OM ह्रीं श्री पार्शवनाथमहावीरचरणस्पृस्टमथुराहिक्षेत्रेभ्यः जम्बुनाम्नोऽन्तिमकेवलिनो निर्वाणस्पदक्षेत्राय मथुरानिकटे यमुनावनाय च अर्घ्यम् निर्वपामीति स्वाहा। गाथापञ्चकल्लाणठाणइं, जाणवि sNjaadmccloymbhi| मणवयकायसुद्धी, सव्वे सिरसा न्न्म्स्सामि॥ (चउपाई) इस वर मनुष लोक के मांहि, पञ्च कल्याण ठाम जे पाहिण्। सर्व तीर्थ मन वचतन ध्याय, ते थल पूजों अर्घ ब्नाय्॥ OM ह्रीं अधद्वितीयद्वीपेषु सप्तत्युत्तरशतार्यक्षेत्रेषु यानि यानि पंचकल्याणकसंयुक्तस्थानानि तेभ्यः सर्वेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। गाथा अग्गलदेवं वंदमि, वरणयरे णियडकुंडली vNde। pAsa sivapuri vaMdami, holagiri sNkhdevmbhi|| (भुजंगी छन्द) वरनगरतीऊनकुंडन विर्षे, अग्गलदेव श्रीआदि देवानके थान हैं। तिनहिं पग बंदिअरु पार्शवजी, वंदिपुनि शिवपुरविर्षे बंदिजोर हाथ हैं। और होल्लयगिरि नाम पर्वतजहा~, संखदेवम्मि कहिये जगन्नाथ हैं। संखवर चिन्हसंजुक्त श्रीनेमि प्रभूतिनहिं पग बंदिकर जोर जुग हाथ हैं॥ U~ ह्रीं आदिनाथपदांकितवरनगरक्षेत्राय, पार्शवनाथपदाश्रितशिवपुरक्षेत्राय शंखचिन्हसंयुक्त नेमिनाथचरणस्पृष्टहोलागिरिक्षेत्राय अर्घ्यम् निर्वपामीति स्वाहा। 127
Page #128
--------------------------------------------------------------------------
________________ गाथा गोम्मटदेवं वंदमि, पञ्चसयं ध्न्नुह्देहुच्च्त्ण्। देवा कुंडति बुट्टी, केसरिकुसुमाण तस्स उब्रिम्भि॥ (चउपाई छन्द) गोम्मटदेवं शरीर U~cAI, धनुष pA~ca सौ, सुर ब्र्साई। ऊपर केशर कुसुम महान, बंदो तिनहिं जोर जुग पान्॥ U~ ह्रीं पञ्चविंशत्युत्तर-पञ्चशतधनुः कायविराजितगोम्मटदेवपदाश्रितगोम्मटक्षेत्राय अर्घ्यम् निर्वपामीति स्वाहा। गाथा णिव्वाणठाण जाणिवि, ऐसयठाणाणि aiseshiyaa। संजादमिच्चलोए, सव्वे सिरसा न्न्म्स्सामि॥ सोरठा जो निर्वान सु ठाम, सुन्दर महा मनोग जे। पुनि अतिशय जुत ठाम, मध्यलोक तीरथ य्जे॥ U~ ह्रीं अस्मिन् मर्त्यलोके यानि निर्वाणक्षेत्राणि अतिशयक्षेत्राणि च सञ्जा-तानि तेभ्यः सर्वेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। pA~ca प्रकार के केवलियों की अर्चना सर्वज्ञ विश्वपदार्थ ज्ञायक, समोसरन जो अवनि तें। चौकाल अथवा इन्द्र गणधर, सभानायक प्रसन तैं॥ उचरन्त दिव्यध्वनि अनक्षर आदि अतिशय जह~ घ्ने। सातिशय केवलि श्रीजिनेश्वर, तिनहिं पूजें हित त्ने। 128
Page #129
--------------------------------------------------------------------------
________________ U~ ह्रीं अनन्तदर्शनसुखवीर्याद्यनन्तगुणमण्डितेभ्यः शातिशयकेवलिजिनेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। (ढाल जोगीरासा की) थिति उतकृष्टी कोटि पूर्व में, आठ बरस घट भाई। बन्ध प्रकृति जे सर्वनाशि इक, सातावेदनि पाई॥ सत्त्व प्रकृति पच्चासी को भनि, उदय बियालिस धारी। लेश्या शुकल ध्यान पद तीजो, परमानंद प्द्कारी॥ आठ लाख पुनि सहस अठानवे, pA~casai दोय ब्खाने। हैं उत्कृष्ट सजोग केवली, तेरहवें गुण त्थाने॥ जह~ नव क्षायिकलब्धि अधिक हों, दोष अठारह भाने। सुरकृत गन्धकुटी निर अतिशय, केवलि जिन सो त्थाने॥ OM ह्रीं अनन्तदर्शनाद्यनन्तगुणमण्डितनिरतिशय केवलिजिनेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। (गीतिका छन्द) सुरनरपशु करके तथा, स्वमेव ही प्रापत भ्यो। अतिघोर वीर महा उपद्रव, जीत केवलि-पद त्थ्यो॥ इक समय में इक बार ही लखि, सकल लोक अलोक्ने। उपसर्ग-केवलि-चरम-तन धर, तिनहिं हम पूजन त्थ्ने॥ U~ ह्रीं उपसर्गप्राप्तकेवलिजिनेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। उपसर्ग दुर्धर पाय अन्तमुहूर्त में कर्म घातिया। कर अन्त केवलज्ञान ले पुनि, शेष कर्म vinaashiyaa॥ लहि मुक्ति ज्ञानै अन्तकृत-केवलि परमगुरु गुन भ्नें। जे एक तीर्थंकर समय जो, होंय दश दश जिन ज्जें॥ U~ ह्रीं अन्तःकृत्केवलिजिनेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। 129
Page #130
--------------------------------------------------------------------------
________________ (गीतिका छन्द) जे ज्ञान पंचम धारि, पइ उपदेश प्रभु नाहीं क्रें। ते मूककेवलि जानि तिन, पूजन सकल भव अघ ह्रें॥ यह कथन सामायिक सुपाटी, देख टीका के विस्से। पुनि और जैन विशेष श्रुत कर, ठीक बुधि इहठा लिखें॥ U~ ह्रीं मूककेवलिजिनेभ्यः अर्घ्यम् निर्वपामीति स्वाहा। जयमाला - दोहा पन परमेष्ठी, जिनगिरा, रत्नत्रय वृष येहि। आचार्यदिक मुनि सबै, इन सबको प्र्न्न्मेहि॥ ये पद सर्व प्रकार ही, पूजित लोक्-म्ण्झार्। इनका विनय विचार कर, पुनि जयमाल उचार्॥ (पद्धरि छन्द) नित नमों परमगुरु आत्मवन्त, जे मूलोत्तर गुण धरण स्न्त्। बाबीस परीषह सहत शूर, गिरिशिर तरुतल सरतीर पूर्॥ लखिजगत अथिर निज निंदमूल, सुखदुख तृणधन अरि मित्र्तूल्। निज आतमलीन विरक्त देह, जे मुक्ति-वधू प्रतिधर स्नेः॥ जे दोविध संयम धरणधीर, जे द्वादश विधतप तपत वीर्। जे त्र्योदश विध चारित्र धारि, ते साधु नमों उर गुण चितारि॥ जे मास दोय चव षट प्रजन्त, केश लोंच करें nijakara mhNt। jinake brata मंत्रनतें सु न्हान, जे धर्म शुकल ध्यावत सुध्यान्॥ जे शास्त्र कमण्डलु मोरपिच्छ, महाकोमल तार खुली जुतुच्छ्। लघुमूल्य शरद लागे न जास, संयम कारण राखें जु पास्॥ जे षटरस त्याग करें अहार, उपशान्त क्षुधा वृषकाज सार्। 130
Page #131
--------------------------------------------------------------------------
________________ __षट् आवश्यक संजम सुपक्ष, वैयावृत पालन प्रान्र्क्स्सा। सिर नाभि प्रमान न द्वार जेह, नहिं करत प्रवेश गृह्स्थ्-गेः। जे अन्तराय मल दोष टार, इकवार असन पख मास्कार्॥ जे करणहेतु ना अशन लेत, बलवृद्धि न काज न स्वाद हेत्। तनुवर्धन काज न देहकान्ति, नहिं आयुवर्धन सदा जु shaanti॥ लखि अति उपसर्ग दयाअभाव, अति रोगविर्षे नहिं अशन चाव्। ब्रह्मचर्यभाव संन्यास mA~hi, इन कारन लघुभोजन क्राहिण्॥ जे वीरासन खड्गासनीय, धनुषासन वज्रासन मुनीय्। गोदोहन पद्मासन जु वीर, नानाविधि आसन ध्र्न्धीर्॥ जिनके पनविधि स्वाध्याय चित्त, स्वाध्याय वाचना mA~hi नित्त्। जे चार सुधाता पाय वेश, स्वाध्याय करें सब ही munesh॥ कर पग जलतें शुचिकर प्रक्षाल, घर पद्मासन कर न्म्स्कार्। ___ जे शास्त्र उच्चार करें हमेश, मरयादापूर्व सवै munesh। / जे अवधि तुरि धर चरमज्ञान, इन धारक मुनि कहिये म्हान्। पुनि राजऋषीश्वर ये चितार, अक्षीण विक्रिया ऋद्धि धार्॥ जे बुद्धि-औषधी ऋद्धिवन्त, ते परम ऋषीश्वर परम स्न्त्। जे देव ऋषीश्वर गगनगामि, जे परम RSI केवलि प्र्मान्॥ दीपक चिरकाल तने जु सोय, मन-बल पुनि ज्ञान विशेष होय्। sa~hanana वर वैराग्य भाव, एकाविहारि मुनगुण ल्खाय्॥ जे द्वादशांग श्रुतज्ञान पाय, ता बल जुगश्रेणि car3हे सु धाय्। जे चार ज्ञानधर पन सु जेहिं, गुरुनिकट न दीक्षा सीख देहि॥ प्राश्चितनामा तप मांहि जेहि, गुरुकहिं तामाफिक द्न्न्द्द्लेहि। जे नानावि धके धारि नेम, ध्यावत, अध्यातम ध्यान jem॥ 131
Page #132
--------------------------------------------------------------------------
________________ जे कारण संघ-कदाच साध, द्वादश योजन ताई न बाधा जावे जो बरषाकाल माहिं, तो दोष लगे तिनको जु नाहिण्॥ जे दोष विशेष लग ज्ञानहानि, प्रायश्चितकर शुद्धि न ताहि जानि। तो संघबाह्य मुनि kAr3हि देहि, ज्यों नागवेलि दल गलत तेहिण्॥ जे तीन वर्ण धर तन निरोग, वासी सुदेस निकषाय जोग्। ___ इन्द्री सुपूर्ण मुनि पूर्णदेह, दीक्षाधर नरबरचिन्ह येः॥ जिनके जिनवचन नसों उछाहिं, सुनिये पुनि धारण ग्रहण ताहिण्। सुविचारत तत्त्वस्वरूप भाव, जे दीक्षाधर नर गुन ल्खाव्॥ कहु~ अवधि ज्ञानविन तुरिय ज्ञान, कहु~ मनपर जयविन अवधि ज्ञ्यान्॥ मनपरचय अवधि विना ऋषीस, लहि केवलज्ञान समस्त दीस्॥ जे car3हि अजोग गुणथल विशाल, लघु पंचाक्षर उच्चरन काल्। लागे जो ता उत काल वास, तहा~ तिष्ठ सकल करि क्म्म्नास्। जे पंडित पंडित मरण पाय, इक समय विर्षे शिवलोक जाय्। ते गुरु गुण उरधर "जगतराय', प्रणमै त्रिकाल निजशीष नाय्। (कवित्त) रत्नत्रय वृष क्षमा धैर्य धर, घने शास्त्र par3हि पायो पार्। कुलवर तन मनोग बहुदिनके, दीक्षित मोक्षाभिलाषी सार्। ज्ञान विराग भावना चौ जुत, इत्यादिक गुण लखि ग्न्न्धार्। तिनको आचारजपद दें सब, सर्व संघ आज्ञा दातार्॥ U~ ह्रीं सम्यग्दर्शनज्ञानचारित्रादिगुणमण्डितेभ्यः ऋषीश्वरेभ्यः pUrNAya'm निर्वपामीति स्वाहा। 132
Page #133
--------------------------------------------------------------------------
________________ गाथा जो जण पढई तियालं, णिव्वुड्कंडवि भाव्सुद्धे। भुंजदि णरसुरसुक्खं, पच्छा सो लहै न्निव्वान्न्॥ (सुन्दरी छन्द) par3हहि जे तिरकाल सुचाव सों, निवृतिकांड मनोहर भाव सों। भुगत सुरनरके सुख तापिछइ, लहें मुक्ति पुरी सुख तें अछ्॥ इत्याशीर्वादः (गीतिका छन्द) श्रुति देब गुरु जिनबिम्ब जिनगृह, द्रव्य तीरथ जे भ्ने। जिनगेह भूथल पंचमंगल, क्षेत्र तीरथ ये ग्ने॥ कल्याणकाल अरु सिद्धचक्र, व्रतादि तीरथ काल ये। जे रत्नत्रय हैं भाव-तीरथ, ताहि नावत भाल ये॥ सोरठा द्रव्य क्षेत्र अरु काल, भाव तीर्थ ये चार हैं। शिथिलाचारहिं टाल, धर्मरूप इनथल र्हो॥ इनथल पुण्य जुबन्ध इमि, जिमि सुवृष्टिको नाज्। अघ इनथल बन्धन कठिन, वज्रलेप न इलाज्॥ (सखी छन्द) निर्वान गिरा नहिंजानी, जिन शारद ना फिचानी। ताविन शब्दारथनाहिं, निशि दीप विना गृह माहिण्। इति निर्वाणभूमिसमुच्चयपूजा स्माप्ता॥ 133
Page #134
--------------------------------------------------------------------------
________________ सम्मेद शिखर विधान (श्री कविवर जवाहरलाल छतरपुर म.प्र. कृत) (दोहा छन्द) सिद्धक्षेत्र तीरथ परम् है उत्कृष्ट सुथान्। शिखरसमेद सदा नमों, होय पाप की हान्॥ अगणित मुनि जएण्हते गये, लोकशिखर के तीर्। तिनके पद-पंकज नमो, नाशे भवकी पीर्॥ (अडिल्ल छन्द) है उज्ज्वल यह क्षेत्र, सु अति-निरमल shii। परम पुनीत सुठौर, महागुण की म्ही॥ सकल-सिद्धि-दातार, महा-रमणीय है। बन्दों निजसुख हेतु अचलपद देत है॥ (सोरठा) शिखरसमेद महान, जग में तीर्थ प्रधान है। महिमा अद्भत जान, अल्पमती मैं किमिक हो॥ (सुन्दरी छन्द) सरस उन्नत क्षेत्र प्रधान है, विपुल उज्ज्वल तीर्थ महान है। करहिं भक्तिसुजे गुणगायके, वरहिं सुरशिव के सुख जाय्के॥ (अडिल्ल छन्द) __ सुर हरि नर इन आदि, और बन्दन क्रें। भवसागर ते तिरें, नहीं भव में प्रें॥ सफल होय तिन जन्म, शिखर दरशन क्रें। जन्म-जन्म के पाप, सकल छिन में त्त्रें॥ श्री तीर्थंकर जिनवर जुबीस, अरु मुनि असंख्य सब गुणन iish। pahu~ce जएण्हते कैवल्य-धाम, तिनको अब मेरो है प्र्न्नाम्। 134
Page #135
--------------------------------------------------------------------------
________________ (गीतिका छन्द) सम्मेदगर्3ह है तीर्थ भारी, सबहि को उज्ज्वल क्रे। चिरकाल के जे कर्म लागे, दर्शतें छिन में त्त्रें। है परमपावन पुण्यदायक, अतुल महिमा जानिये। है अनूप सुरूप गिरिवर, तासु पूजन त्थानिये॥ (दोहा) श्री सम्मेदशिखर सदा, पूजो मन वच काय्। हरत चतुर्गति दुःख को, मनवान्छित फ्ल्दाय्॥ ओं ह्रीं श्री सम्मेदशिखरसिद्धक्षेत्र ! atra avatara avatara smvausstt| atra तिष्ठ तिष्ठ ठः त्थ्ः। atra mama sannihi bhava bhava vsstt| ___ अथाष्टक (अडिल्ल छन्द) क्षीरोदधि सम नीर सु निरमल लीजिये। कनककलश में भरके धारा दीजिये॥ पूजों शिखरसम्मेद सुमन वच काय जी। नरकादिक दुख टलें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः जन्मजरामृत्युविनाशनाय जलम् निर्वपामीति स्वाहा। पयसों घसि मलयागिरि चन्दन लाइये। केसर आदि कपूर सुगन्ध मिलाइये॥ पूजों शिखरसमेद स, मन वच काय जी। नरकादिक दख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः संसारतापविनाशनाय चन्दनम् निर्वपामीति स्वाहा। तन्दुल धवल सुवास सूज्जवल धोय्के। हेमरतन के थार भरों शुचि होय के॥ पूजों शिखरसमेद सु, मन वच काय जी। नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। 135
Page #136
--------------------------------------------------------------------------
________________ सुरतरु के सम पुष्प अनूपम लीजिये । कामदाहदुखहरण चरण प्रभु दीजिये । / पूजों शिखरसमेद सु, मन वच काय जी। नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः कामवाणविध्वंसनाय पुष्पम् निर्वपामीति स्वाहा। कनकथार नैवेद्य सु षटरसतें भ्रें। देखत क्षुधा पलाय सु जिन आगे ध्रे॥ पूजों शिखरसमेद सु, मन वच काय जी। नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः क्षुधारोगविनाशनाय नैवेद्यम् निर्वपामीति स्वाहा। लेकर मणिमय दीप सुज्योति प्रकाश है। पूजत होत सु ज्ञान मोहतम नाश है। पूजों शिखरसमेद सु, मन वच काय जी । नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः मोहान्धकारविनाशनाय दीपम् निर्वपामीति स्वाहा। दशविध धूप अनूप जगनि में खेव्हूं। अष्टकर्म को नाश होत सुख लेव्हूं॥ पूजों शिखरसमेद सु, मन वच काय जी। नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अष्टकर्मदहनाय धूपम् निर्वपामीति स्वाहा। एला लोंग सुपारी श्रीफल लाइये। फल car3हाय मन वांछित शिवफल पाइये॥ पूजों शिखरसमेद सु, मन वच काय जी। नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः मोक्षफलप्राप्तये फलम् निर्वपामीति स्वाहा। 136
Page #137
--------------------------------------------------------------------------
________________ जल गन्धाक्षत पुष्प सु नेवज लीजिये। दीप धूप फल लेकर अघ्य सु कीजिये। पूजों शिखरसमेद सु, मन वच काय जी। नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अनघ्यपदप्राप्तये अध्यम् निर्वपामीति स्वाहा। पद्धरी छन्द श्री विंशति तीर्थंकर जिनेन्द्र, अरु, असंख्यात ja~hateM मुनेन्द्र । तिनकों करजोरिकरों प्रणाम, तिनको पूजों तिस सकल काम्। पूजों शिखरसमेद सु, मन वच काय जी । नरकादिक दुख टरें, अचलपद पाय जी॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः महाघ्यम् निर्वपामीति स्वाहा। अडिल्ल छन्द जे नर परम सुभावन तें पूजा क्रें। हरि हलि चक्री होय राज छह ख्ण्द्द्क्रें। फेरि होय धरणेन्द्र इन्द्रपदवी ध्रें। नानाविध सुखभोगि बहुरि शिवतिय व्रें॥ जोगारासा छन्द श्रीसम्मेदशिखर गिरि उन्नत, शोभा अधिक प्र्मानो। विंशति तिहिं पर कूट मनोहर, अद्भुत रचना जानो॥ श्रीतीर्थंकर बीस जहांतें, शिवपुर pahu~ce जाई । तिनके पद-पंकज जुग पूजों, अघ्य प्रत्येक cddh'aaii॥ ओं ह्रीं विंशतितीर्थंकराद्यसंख्यातमुनि सिद्धप्रदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 137
Page #138
--------------------------------------------------------------------------
________________ 1. श्री अजितनाथ सिद्धिधरकूट प्रथम सिद्धिवरकूट सु जानो, आनंद मंगल दाई। अजितनाथ जएण्हतें शिव pahu~ce पूजों म्न्व्च्काई॥ कोडिजु अस्सी एक अरबमुनि, चउवन लाख जु गाई। कर्मकाटि निर्वाण पधारें, तिनको अध्य cddh'aaii। ओं ह्रीं सिद्धिवरकूटतः श्री अजितनाथ जिनेन्द्रादि एक अरब अस्सीकोटि चउवनलाख मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 2. श्री सम्भवनाथ धवलदत्तकूट धवलदत्त है कूट दूसरो, सब जियको सुख्कारी। श्रीसम्भव प्रभु मुक्ति पधारें, पापतिमिर को त्तारी॥ धवलदत्त दे आदि मुनी नव, kor3आकोर्3I जानो। लाख बहत्तरसहसबि यालिस, pa~cazatakaRSi मानो॥ कर्मनाशकरि शिवपुर pahu~ce, बन्दों शीश न्वाई। तिनकेपदजग जजों भावसों, हरसि हरसि चित्लाई॥ ओं ह्रीं धवलदत्तकूटतः श्रीसंभावनाथजिनेन्द्रादि नौकोर्3आकोर्3I बहत्तरलाख ब्यालीस हजार पांच सौ मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 3. श्री अभिनन्दननाथ, आनन्दकूट (चउपाई छन्द) आनंदकूट महासुखदाय, अभिनन्दन प्रभु शिवपुर जाय्। kor3आकोडि बहत्तर जान, सत्तरकोटि छत्तिस ल्ख्मान्॥ सहस बियालिस शतकजु सात, कहे जिनागम में इह भाण्त्। ये ऋषि कर्म काट शिव गये, तिनके पदयुग पूजत भ्ये॥ 138
Page #139
--------------------------------------------------------------------------
________________ ओं ह्रीं श्री आनन्दकूटतः श्री अभिनन्दनजिनेन्द्रादि बहत्तर kor3A kor3I सत्तरकोर्3I छत्तिसलाख ब्यालिस हजार सात सौ मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अघ्यम् निर्वपामीति स्वाहा। 4. सुमतिनाथ, अविचलकूट (अडिल्ल छन्द) अविचल चौथो कूट महासुखथान जी। ja~hateM सुमतिजिनेश गये निर्वान जी॥ kor3आकोर्3I एक मुनीश्वर जानिये। kor3i चौरासी लाख बहत्तर मानिये॥ सहस इक्यासी और सातसौ गाइये । कर्म काटि शिव गये नमों शिर नाइये। सो थानक मैं पूजों मनवचनकाय जी। पा हो जाय अचलपद पाय जी॥ ओं ह्रीं अविचलकूटतः श्री सुमतिनाथजिनेन्द्रादि एककोर्3आकोर्3I चौरासीकोर्3i बहत्तरलाख इक्यासी हजार सात सौ मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अघ्यम् निर्वपामीति स्वाहा। 5. पद्मप्रभ, मोहनकूट मोहनकूट महान परम सुन्दर कह्यो । पद्मप्रभ जिनराज जहां शिवपुर ल्ह्यो। कोटि निन्यानवे लाख सतासी जानिये। सहस तितालिस और मुनीश्वर मानिये॥ सप्त सैकरा सत्तर ऊपर बीस जू। मोक्षगये मुनि तिनहिं नमों नितशीश जू॥ C कहे "जवाहरलाल" दोय कर जोर के । अनिनाशी पद दे प्रभु कर्मनि तोरि के॥ ओं ह्रीं मोहनकूटतः श्री पद्मप्रभ जिनेन्द्रादि निन्यानवे कोडि सतासी लाख तेतालीस हजार सात सौ नव्वे मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 6. सुपार्शवनाथ, प्रभास कूट ( सोरठा छन्द) कूट प्रभास महान, सुन्दर जनमन मोह्नो। श्रीसुपाश्व भगवान, मुक्ति गये अघनाश के kor3आकोडि उनचास, कोडि चौरासी जानिये । लाख बहत्तर मान, सात सहस है सात सौ॥ और कहे ब्यालीस, ja~hate मुनि शिवको गए । तिनहिं नमें नित शीश, दास जवाहर जोर कर । / 139
Page #140
--------------------------------------------------------------------------
________________ ओं ह्रीं प्रभासकूटतः श्रीसुपार्श्वनाथ जिनेन्द्रादि कोडा कोडि चौरासी कोडि बहत्तर लाख सात हजार सात सौ वियालीस मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 7. श्री चन्द्रप्रभ, ललितकूट (दोहा छन्द) पावन परम उतंग है, ललितकूट है नाम्। चन्द्रप्रभु शिवपुर गये, बन्दों आठों याम्॥ नौसे अर बसु जानिये, चौरासी ऋषि मान्। कोडि बहत्तर यों कहे, अस्सी लाख प्र्मान्॥ सहस चौरासी पंचशत, पचवन कहे मुनिन्द्। वसु करमन को नास कर, पायो sukha ko knd॥ ललितकूटतें शिव गये, बन्दों शीश न्वाय्। तिन पद पूजों भावसों, निजहित अध्य cddh'aay॥ ओं ह्रीं ललितकूटतः श्री चन्द्रप्रभ जिनेन्द्रादि नौसौचौरासी अरब बहत्तर कोडि अस्सी लाख चौरासी हजार पांचसौपचपन मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। ___8. श्री पुष्पदन्त, सुप्रभकूट (पद्धरि छन्द) श्रीसुप्रभकूट सुनाम जान, जंह पुष्पदन्त को मुक्तिथान्। मुनिकोर्3आकोडि कहे जुभाख, नव ऊपर नव धर कहे लाख्॥ शतचार कहे अरु सहस सात, ऋषि अस्सी और कहे विख्यात्। मुनिमोक्ष गये हरि कर्मजाल, वन्दों करजोरिनवाय भाल्॥ ओं ह्रीं सुप्रभकूटतः श्रीपुष्पदन्त जिनेन्द्रादि एककोर्3आकोडि निन्यानवे लाख सात हजार चार सौ अस्सी मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 9. श्री शीतलनाथ, विद्युतकूट (सुन्दरी छन्द) सुभग विद्युत कूट सु जानिये, परम अद्भुतता प्र्मानिये। गये शिवपुर शीतलनाथ जी, नमहुतिनपदकरधर माथ जी॥ मुनिजु kor3आकोडि अठारहू, मुनिजु कोडिवियालिस जान्हू। 140
Page #141
--------------------------------------------------------------------------
________________ कहे और जु लाख बतीस जू, सहस व्यालिस कहेययतीश जू॥ अवर नौ सौ pA~casu जानिये, गये मुनि शिवपुर को मानिये। करहिं जे पूजा मन लायके, धरहिं जन्म न भव में आय्कें॥ ओं ह्रीं विद्युत्प्रभकूटतः श्रीशीतलनाथ जिनेन्द्रादि अठारह kor3आकोडि व्यालिसकोडि बत्तीसलाख व्यालीसहजार नौसौपांच मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः __ अध्यम् निर्वपामीति स्वाहा। 10. श्रेयांसनाथ, संकुलनाथ (जोगीरासा) कूट जु संकुल परम मनोहर, श्री श्रेयांस जिन्राई। कर्मनाश कर शिवपुर pahu~ce, बन्दों म्न्व्च्काई॥ छयानव kor3आकोडि जानो, छयानव कोडि प्र्मानो। लाख छियानवे सहसमुनीश्वर, sAr3हे नव अब जानो॥ ता ऊपर व्यालीस कहे हैं, श्री मुनि के गुण गावें। त्रिविधयोगकरि जो कोई पूजें, सहजानंद पद पावें॥ सिद्ध नमों सुखदायक जग में, आनंद म्ण्ग्ल्दाई। जजों भावसोंचरण जिनेश्वर, हाथ jor3i shirnaaii|| परममनोहर थान सु पावन, देखत विघन प्लाई। तीन काल नित नमत 'जवाहर' मेटो भव भ्त्त्काई॥ जएण्हतें श्री मुनि सिद्ध भये हैं, तिनको शरण घाई। जापद को प्रभु प्राप्त भये हो, सो पद देहु मिलाई॥ ओं ह्रीं संकुलकूटतः श्रीश्रेयांसनाथ जिनेन्द्रादि छयानवे kor3आकोडि छियानवेलाख नौहजार पांचसौव्यालीस मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 141
Page #142
--------------------------------------------------------------------------
________________ 11. विमलनाथ, सुवीरकुलकूट (कुसुमलता छन्द) श्री सुवीरकुल कूट परम सुन्दर सुख्दाई। विमलनाथ भगवान जहा~ पंचमगति पाई॥ कोडि जुसत्तर सात लाख षट्सहस जु गाई|सात् शतक मुनि और वियालीस जानो भाई। दोहाअष्टकर्म को नष्ट कर, मुनि अष्टमक्षिति पाय्। तिनप्रति अध्य car3हावहुं, जनम मरण दुख जाय्। विमलदेव निर्मल करण, सब जीवन सुख्दाय्। मोतीमुख वन्दत चरण, हाथ जोर shirnaay॥ ओं ह्रीं सुवीरकुलकूटतः श्रीविमलनाथ जिनेन्द्रादि सत्तरकोडि सातलाख छह हजार सात सौ व्यालीस मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 12. अनन्तनाथ, स्वयम्भूकूट (अडिल्ल छन्द) कूट स्वयम्भू नाम परम सुन्दर ख्यो। प्रभु अनन्त जिननाथ जहा~ शिवपद ल्ह्यो॥ मुनि जु kor3आकोडि छियानवे जानिये। सत्तर कोडि जु सत्तरलाख प्र्मानिये॥ सत्तर सहस जु और सातसइ गाइये। मुक्ति गये मुनि तिनको शीश न्वाइये॥ कहे 'जवाहरलाल' सुनो, मन लाय्के। गिरिवर को नित पूजों अतिसुख पाय्के॥ सोरठापूजत विघन पलाय, ऋद्धि सिद्धि आनद क्रे। सुरशिवको सुखदाय, जो मनवच पूजा क्रे। ओं ह्रीं स्वयम्भूकूटतः श्री अनन्तनाथ जिनेन्द्रादि छियानवेकोर्3आकोडि सत्तरकोडि सत्तरलाख सत्तरहजारसातसौ मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 142
Page #143
--------------------------------------------------------------------------
________________ ___13. धर्मनाथ, सुदत्तकूट (चउपाई छन्द) कूट सुदत्त महाशुभ जान, श्रीजिन धर्मनाथ को थान्। मुनि kor3आकोडि उनईस, और कहे ऋषि कोडि उनीस्॥ लाख जु नव नौसहस सुजान, सात शतक पंचानव मान्। मोक्ष गये वे कर्मन चूर, निशदिन ताहि नमो भ्र्पूर्॥ महिमा जाकी अतुल अनूप, ध्यावतवर इन्द्रादिक भूप्। शोभित महाअचलपद पाय, पूजों, आनदमंगल दाय्॥ दोहा- परम पुनीत पवित्र अति, पूजत शत सुर्राय्। तिह थानक को देखकर, मोतीसुत गुण गाय्। पावन परम सुहावनों, सब जीवन सुख्दाय्। सेवत सुर हिर नर सकल, मनवांछित फ्ल्दाय्॥ ओं ह्रीं सुदत्तकूटतः श्रीधर्मनाथ जिनेन्द्रादि उन्नीस kor3आकोडि उन्नीसकोडि नौ लाख नौ हजार सातसौ पंचानवे मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 14. शान्तिनाथ शान्तिप्रभ कूट (सुगीतिका छन्द) श्री शांतिप्रभ है कूट सुन्दर, अतिपवित्र सु जानिये। श्री शांतिनाथ जिनेन्द्र जएण्हते, परमधाम प्र्मानिये॥ नव जु kor3आकोडि मुनिवर, लाखनव अब जानिये। नौ सहस नवसइ मुनि निन्यावन, हृदय में धर जानिये॥ 143
Page #144
--------------------------------------------------------------------------
________________ दोहा कर्मनाश शिव को गये, तिन प्रति अघ्य car3हाय । त्रिविधयोगकरि पूज है, मनवांछित फ्ल्दाय्॥ ओं ह्रीं शांतिप्रभकूटतः श्रीशांतिनाथ जिनेन्द्रादि नौकोर्3आकोडि नौ लाख नौ हजार नौ सौ निन्यानवे मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अघ्यम् निर्वपामीति स्वाहा। 15. कुंथुनाथ, ज्ञानधरकूट (गीतिका छन्द) ज्ञानधर शुभकूट सुन्दर, परम मनमोहन shii। ja~hateM श्री प्रभु कुन्थुस्वामी, गये शिवपुर की म्ही॥ kor3A सु kor3I छ्यानवै मुनि, कोडि छ्यानव जानिये। अरुलाखवत्तिससहसछ्यानव, शतकसात प्र्मानिये॥ दोहा और कहे व्यालीस मुनि, सुमरो हिये म्ण्झार्। तिनपद पूजों भावसों, कर भवदधि से पार्॥ ओं ह्रीं ज्ञानधरकूटतः श्रीकुन्थुनाथ जिनेन्द्रादि छ्यानवेकोर्3आकोडि छ्यानवेकोडि बतीसलाख छयानवे हजार सात सौ व्यालीस मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अयम् निर्वपामीति स्वाहा। 16. अरहनाथ, नाटककूट दोहा कूट जु नाटक परम शुभ, शोभा अपरम्पार । ja~hateM अर जिनराज जी, pahu~ce मुक्ति ma~jhAra कोडिनिन्यावजानिमुनि, लाखिनिन्यावन और्। कहे सहस निन्यानवै, बन्दों kara juga jor। 144
Page #145
--------------------------------------------------------------------------
________________ अष्टकर्म को नष्ट करि, मुनि अष्टमक्षिति पाय्। गुरु मम हृदयें वसो, भवदधि पार ल्गाय्। ते सोरठा तारण तरण जहाज, भवसमुद्र के बीच में । मेरी bA~ha, डूबत ते राखो मुझे॥ अष्ट करम दुखदाय, ते तुमने चूरे सबै । केवलज्ञान उपाय, अविनाशी पद पाइयो॥ मोतीसुत गुण गाय, चरणन शीश नवायके । मेटो भव भटकाय, मांगत अब वरदान यों॥ ओं ह्रीं नाटककूटतः श्रीअरहनाथ जिनेन्द्रादि kor3आकोडि निन्यानवेलाख निन्यानवेहजार मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 17. मल्लिनाथ, सम्बलकूट (सुन्दरी छन्द) कूट सम्बल परमपवित्र जू, गये शिवपुर मल्लिजिनेश जू। मुनिजुछ्यानवेकोर्3i प्रमानिये, पदजजत हृदय सुखानिये॥ (मोतीदास छन्द) भजों प्रभुनाम सदा सुखरूप, जजों मन में धर भाव अनूप्। टरें अघपातक जांहि जु दूर, सदा जनकोसुख आनदपूर डरें ज्यों नाग गरुर्3अको देखि, भजेगजजुत्थजु सिंहय पेखि। तुम नाम प्रभु दुखहर्ण सदा, सुखपूर अनूपम होय मुदा तुम देव सदा अशरण शरणं, भटमोहबली प्रभु जी हरणं । तुमशरण गहो हम आय अबै, मुझ कर्मबली dRr3ह चूर सबै । / ओं ह्रीं सम्बलकूटतः श्रीमल्लि नाथजिनेन्द्रादि छ्यानवेकोडिमुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखर सिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 145
Page #146
--------------------------------------------------------------------------
________________ 18. मुनिसुव्रतनाथ (मदाबलिप्तकपोल छन्द) मुनिसुव्रत जिननाथ सदा आनद के दाई। सुन्दर निर्जरकूट जहांतें शिवपुर जाई॥ निन्यानव kor3आकोडि कहे मुनि kor3i स्त्याना। नौ लख jor3a मुनीन्द, कहे नौ से निन्याना॥ सोरठा- कर्मनाश ऋषिराज, पंचमगति के सुख ल्हे। तारणतरण जहाज, मो दुख दूर करो स्क्ल्॥ (भुजंगप्रयात छन्द) बली मोह की फौज प्रभु जी भगाई, जग्योज्ञान पंचममहा सौख्य्दाई। समोसर्ण धरणेन्द ने तब बनायो, तबैदेव सुरपति सभी shiishnaayo॥ जयजय जिनेन्द्रं सुशब्दं उचारी, भए आजदर्शन सबै सउक्ख्कारी। गये सर्वपातक प्रभु मूरहीते, जबै दर्श कीने प्रभ दूर्हीतें॥ सुनीनाथ श्रवनन जु तेरी बढाई, गहो शरण हमने तुम्हारो सुआई। बली कर्म नाशे जबै मुक्तिपाई, तिन्हें हाथ जोरे सदाशीश नाई॥ ओं ह्रीं निर्जरकूटतः श्रीमुनिसुव्रतनाथ जिनेन्द्रादि निन्यानवेकोर्3आकोडि सत्तानवेकोडि नौ लाख नौ सौ निन्यानवे मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 19. नमिनाथ, मित्रधरकूट (जोगीरासा) कूट मित्रधर परम मनोहर, सुन्दर अति छ्विदाई। श्रीनमिनाथ जनेश्वर जएण्हतें, अविनाशी पद पाई। नौसे kor3आकोडि मुनिवर, एक अरब युत जानों। लाख पइंतालिस सातसहसारु, नौसैव्यालिस मानो॥ 146
Page #147
--------------------------------------------------------------------------
________________ दोहावसु करमन को नाश कर, अविनाशी पद पाय्। पूजों चरण सरोज को, मनवांछित फ्ल्दाय्॥ ओं ह्रीं मित्रधरकूटतः श्रीनमिनाथ जिनेन्द्रादि नौसौकोर्3आकोडि एकारब पइंतालिसलाख सात हजार नौसौ व्यालीस मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 20. पार्शवनाथ, सुवर्णभद्रकूट दोहासुवरणभद्र जु कूट पइ, श्री प्रभु पारसनाथा जएण्हते शिवपुर को गये, नमों जोरि युग हाथ्॥ (त्रिभंगी छन्द) मुनि kor3i वियासी, लाख चौरासी, शिवपुरवासी, सुख्दाई। सहसपइंतालिस, सातसौव्यालिस तजि के आलस गुन्न्गाई॥ भवदधितें, तारण, पतितौधारण, भवदुखहारण, सुख्कीजे। यह अरज हमारी सुन त्रिपुरारी, शिवपद भारी, मोहिदीजे। (पद्धरि छन्द) यह दर्शनकूट अनन्त लह्यो, फल षोडशकोटि उपास खो। जग में यह तीर्थ कह्यो भारी, दर्शन तें पाप कटें सारी॥ (मोतीदास छन्द) टरें गति बंदत नर्क तिर्यंच, कबहु दुख को नहि पावें र्ण्च्। यही शिवका जग में है द्वार, are nara bando kahata 'jbaar'|| 147
Page #148
--------------------------------------------------------------------------
________________ दोहापारसप्रभु के नामतें, विघन दूर टरि जाय्। ऋद्धिसिद्धि निधिआनिकें, मिलि है निशदिन आय्॥ ओं ह्रीं सुवर्णभद्रकूटतः श्रीपाश्वनाथ जिनेन्द्रादि व्यालीस करोर्3a चौरासीलाख पइंतीसहजार सात सौ व्यालीस मुनि सिद्धपदप्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। (अडिल्ल छन्द) जे नर परम सुभावनसों पूजा क्रें। हरि हलि चक्री होय राज्य षट्खंड क्रें॥ फेरि होंय धरणेन्द्र इन्द्रपदवी ध्रें। नानाविध सुख भोगि बहुरि शिवतिय ध्रें॥ इत्याशीर्वादः अथ समुच्चयपूजा दोहा या विध बीस जिनेश के, बीसों शिखर म्हान्। और असंख्य मुनीश a~ha, pahu~ce शिवपद थान्॥ ओं ह्रीं श्री सम्मेदशिखर सिद्धक्षेत्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधीक्र्न्न्म्। (गीतिका छन्द) पदमद्रह को नीर निरमल, हेमझारी में भ्रों। तृषारोग निवारने को, चरणतर धारा क्रों॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तासु phala puni sNcye|| 148
Page #149
--------------------------------------------------------------------------
________________ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः जलम् निर्वपामीति स्वाहा। चंदन कपूर मिलाय केसर, नीरसों घसि लाइये। जिनराज पाप विनाश हमरे, भवाताप मित्ताइये॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तासु फल पुनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः चन्दनम् निर्वपामीति स्वाहा। चन्द्र के सम ल्याय तन्दुल, कनकथारन में भ्रों। अक्षय सु पद के कारणं, जिनराजपद पूजा क्रों॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तासु फल पुनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अक्षतान् निर्वपामीति स्वाहा। कुन्द कमला दिक चमेली, गन्ध पर मधुकर फिरें। ___ मदनबाण विनाशवे को प्रभुचरण आगे ध्रें॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तास फल पुनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः पुष्पम् निर्वपामीति स्वाहा। 149
Page #150
--------------------------------------------------------------------------
________________ नेवज मनोहर थाल में भर, हरष कर ले आव्नें। करहु पूजा भाव सों, नर क्षुधारोग मित्ताव्नें॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तासु फल पुनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः नैवेद्यम् निर्वपामीति स्वाहा। दीप ज्योति प्रकाश करके, प्रभु के गुण गाव्नें। मोहतिमिर विनाश करके, ज्ञानभानु prkaashneN॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तास फल पुनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः दीपम् निर्वपामीति स्वाहा। वर धूप सुन्दर ले दशांगी, ज्वलन माहिं सु खेइये। वसु कर्मनाशन के सु कारण, पूज प्रभु की कीजिए॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तास फल पनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः धूपम् निर्वपामीति स्वाहा। उत्कृष्ट फल जग माहि जेते, DhU~Dha कर ले आइये। जों नेत्र रसना लगें सुन्दर, फल अनूप cddh'aaiye॥ सम्मेदगढतें मुनि असंख्ये, कर्म हर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तासु phala puni sNcye|| 150
Page #151
--------------------------------------------------------------------------
________________ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः फलम् निर्वपामीति स्वाहा। वसुद्रव्ययुत शुभ अध्य लेकर, मन प्रफुल्लित कीजिये। तबु दास यह वरदान मांगे, मोक्षलक्ष्मी दीजिये॥ सम्मेदगढतें मुनि असंख्ये, कर्महर शिवपुर ग्ये। सो थान परमपवित्र पूजों, तासु फल पुनि स्ण्च्ये॥ ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। नित करें जो नरनारि पूजा, भक्तिभाव सु लाय्के। तिनको सुजस यह कहें 'जवाहर' हरष मनमें धार्के॥ ते हों सुरेश नरेश खगपति, समझ पूजाफल य्ही। सम्मेदगिरि की करहु~ पूजा, पाय हो शिवपुर म्ही||| ओं ह्रीं असंख्यातमुनि सिद्धपद प्राप्तेभ्यः श्रीसम्मेदशिखरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। कवित्त परम शिखरसम्मेद, सबहि को हैं सुख क्र्ता। बन्दे जे नरनारि, तिन्हों के अघ सब ह्र्ता॥ नरकपशु गति टरे, सौख्य जग के बहु पावें। नरपति सुरपति होय, फेरि शिवपुर को जावें॥ दोहा जे तीरथ बन्दे नहीं, सुने धर्म नहिं सार्। ते भववन में भ्रमहिंगे, कबहु~ न पावें पार्॥ नरभव उत्तम पाय के, श्रावककुल अव्तार्। पूजा जिनवर की करें, ते उतरें भ्व्पार्॥ सबविध जोग जुपायजे, शिखर न बंदे सार्। रतन पदारथ पाय ते, देत समुद्र में द्दार्॥ 151
Page #152
--------------------------------------------------------------------------
________________ श्री आदिनाथ, सर्वसिद्धवरकूट (कैलाशगिरि) प्राणी हो आदीश्वर महाराज जी, अष्टापद शिवनाथ हो। पूजत सुर हरि नर सकल, सो पावे पद निर्वान हो। प्राणी हम पूजत इतही सदा, यह नाशे भवभव भीतिहो। प्राणी पूजों मनवचकाय कर, अष्टापद से निर्वान हो॥ ओं ह्रीं श्री ऋषभनाथ जिनेन्द्रादि दशसहस्र मुनि सिद्धपदप्राप्तेभ्यः श्री कैलाशगरि सिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। श्री वासुपूज्य (मन्दारगिरि) सोरठा वासुपूज्य जिनराज, चम्पापुर" शिव ग्ये। मनवचजोग लगाय, पूजों पदजुग अध्य ले॥ ओं हीं श्री वासुपूज्य जिनेन्द्रादि एकसहस्र मुनि सिद्धपदप्राप्तेभ्यः श्रीचम्पापुरसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। श्री नेमिनाथ, ऊर्जयन्तकूट (गिरनार) दोहा नेमीश्वर तजि राजमति, लीनो दीक्षा जाय्। सिद्ध भये गिरिनारतें, पूजों अध्य cddh'aay। ओं ह्रीं श्रीनेमिनाथ जिनेन्द्रादि दिसम्बुप्रद्युम्नानिरुद्धेत्यादि बहत्तरकोडि सात सौ मुनि सिद्धपदप्राप्तेभ्यः श्री गिरनार सिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। श्रीमहावीर स्वामी (सुन्दरी छन्द) वर्धमान जिनेश्वर पूजिये, सकल पातक दर सु कीजिए। गये पावापरतें मक्ति को, तिनहि पूजत अर्घसंयुक्ति सों॥ ओं ह्रीं श्री महावीर जिनेन्द्रादि षटत्रिंशन्मुनि सिद्धपदप्राप्तेभ्यः पावापुरस्थ पद्मसरोवरस्थ सिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 152
Page #153
--------------------------------------------------------------------------
________________ श्री चौबीसगणधर, प्रथम टोक दोहा तीर्थंकर चौबीस के, गणनायक हैं जेः। तिनकों पूजों अध्य ले, मनवच धारि स्नेः॥ ओं ह्रीं चतुर्विंशति जिनगणधरचरणकमलेभ्यः अयम् निर्वपामीति स्वाहा। सिद्धक्षेत्र जे और हैं, भरतक्षेत्र के त्थाहि। और जु अतिशयक्षेत्र हैं, कहे जिनागम माण्हि॥ तिनके नाम सु लेत ही, पाप दूर हो जाय्। ते सब पूजों अध्य ले, भव भव में सुख्दाय्॥ ओं ह्रीं भरतक्षेत्रसम्बन्धि सिद्धक्षेत्रातिशयक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। दीप ar3हाई मांय, सिद्धक्षेत्र जे और हैं। पूजों अध्य car3हाय, भवभव के अघ नाश हैं॥ ओं ह्रीं सार्धद्वीपद्वये विद्यमानसिद्धक्षेत्रेभ्यः अध्यम् निर्वपामीति स्वाहा। (अडिल्ल छन्द) पूजों तीस चौबीस परमसुखदाय जु। भूत भविष्यत् वर्तमान गुणगाय जू॥ कहे विदेह के बीस नमों शिर नाय जू। a) अध्य बनाय सुविघन पलाय जू॥ ओं ह्रीं श्रीभूतभविष्यवर्तमानकाल सम्बन्धित्रिंशच्चतुविंशतिजिनेन्द्रेभ्यः विदेहक्षेत्र विद्यमान विंशतितीर्थंकरेभ्यश्च अध्यम् निर्वपामीति स्वाहा। दोहा चैत्य अकृत्रिम जे कहे, तीन लोक के माण्य्। ते सब पूजों अध्य ले, हाथ jor3a shirnaay॥ ओं ह्रीं त्रिलोकसम्बन्ध्यकृत्रिमजिनालयजिनबिंबेभ्यः अध्यम् निर्वपामीति स्वाहा। जयमाला (लोलतरंग छन्द) मनमोहन तीरथ शुभ जानो, पावरपरम सुक्षेत्र प्र्मानो। उन्नत शिखर अनूपमसोहे, देखत ताहि सुरासुर्मोहे॥ 153
Page #154
--------------------------------------------------------------------------
________________ दोहा तीरथ परम सुहावनो, शिखरसमेद vishaal। कहत अल्पबुधि उक्तिसों, सुखदायक ज्य्माल्। (चउपाई छन्द) सिद्धक्षेत्र तीरथ सुखदाई, वन्दत पाप दर हो जाई। शिखर शीशपर कूट मनोग्य, कहे बीस अति shobhaayogy॥ प्रथम सिद्धिवरकूट सुजान, अजितनाथ को मुक्तिसुथान्। कूट तनों दर्शन फल एह, कोटि बतीस उपास गिनेः॥ दूजो धवल कूट है नाम, सम्भवप्रभु जहते shivdhaam। दरश कोटि प्रोषध फलजान, लाख वियालिसकहो ब्खान्॥ आनदकूट महा सुखदाय, जहते अभिनन्दन शिव जाय्। कूट तनो दरशन यों जान, लाख उपास तनो फ्ल्मान्। अविचल कूट महासुख देश, मुक्ति गये a~ha sumtijinesh| कूटभाव धरि पूजे कोय, एक कोटि प्रोषध फल होय्॥ ___मोहनकूट मनोहर जान, पद्मप्रभ जैहते निर्वान्। कूटपूजफल लेहु सुजान, कोटि उपास कहो भ्ग्वान्॥ मनमोहन है कूट प्रभास, मुक्ति गये a~ha नाथ सुपास्। पूजें कूट महाफल होय, कोटि बतीस उपासजु सोय्॥ चन्द्रप्रभ को मुक्ति सुधाम, परमविशाल ललित घ्त्त्नाम्। कूट तनो दर्शनफल जान, प्रोषध सोलह लाख ब्खान्॥ सुप्रभ कूट महासुखदाय, जहतें पुष्पदन्त शिव पाय्। पूजे कूट महाफल लेव, कोटि उपास कहो जिन्देव्॥ श्री विद्युतवर कूट महान, मोक्ष गये शीतल ध्रिध्यान्। 154
Page #155
--------------------------------------------------------------------------
________________ पूजें त्रिविधयोग कर कोय, कोटि उपासतनो फल होय्॥ संकुलकूट महाशुभ जान, श्रीश्रेयांस गये शिव थान्। कूट तनो दर्शन फल सुनो, कोटि उपास जिनेश्वर भ्नो॥ कूट सुवीर परमसुखदाय, विमलजिनेश जहां shivpaay। मनवच दरश करे जो कोय, कोटि उपासतनो फ्ल्होय्॥ कूट स्वयम्भू सुभग सु नाम, गये अनन्त अमरपुर धाम्। यही कूट को दर्शन करे, कोटि उपास तनो फल ध्रे॥ है सुदत्तवर कूट महान, जएण्हते धर्मनाथ निर्वान्। परमविशाल कूट है सोय, कोटि उपासदरशफल होय्॥ कूट शान्तिप्रभ सुन्दर कह्यो, शांतिनाथ जहते shivlhyo। कूट तनो दर्शन है सोय, एककोटिप्रोषधफल होए॥ परम ज्ञानधर है शुभकूट, शिवपुर कुन्थु गये अघ छूत्त्। जाको पूजे जो कर जोडि, फल उपवासकह्यो इककोर्3i ॥ नाटककूट महाशुभ जान, जहतें शिवपुर अर भ्ग्वान्। दर्शन करे कूट जो कोय, छयानव कोद्दिवास्फ्ल्होय्॥ संवलकूट मल्लि जिनराज, जएण्हते मोक्ष भये shubhkaaj। या दरशनफल कहो जिनेश, प्रोषध एक कोटि shubhvesh॥ निर्जरकूट कहो सुखदाय, मुनिसुव्रत जएण्हतें shivpaay। कूट तनो अब दर्शन सोय, एक कोटिप्रोषधफल होय्॥ कूट मित्रधरतें नमि मुक्त, पूजत pA~ya सुरा सुर युक्त्। कूट तनो फल है सुखकन्द, कोटि उपास kaho jincNd। श्री प्रभु पाश्वनाथ जिनराज, cahu~gati से छूटे म्हाराज्। सुवरणभद्र कूट को नाम, तासों मोक्ष गये सुख्धाम्॥ 155
Page #156
--------------------------------------------------------------------------
________________ तीन लोक हितकरन अनूप, बंदत ताहि सुरसुर भूप्। चिंतामणि सुरवृक्ष समान, ऋद्धिसिद्धि मंगल सुख्दान्॥ नवनिधि चित्राबेलि समान, जाते सौख्य अनूपम जान्। पारस और कामसुरधेन, नानाविध आनद को देन्॥ व्याधिविकारजांहिसब भाज, मनचिन्ते पूरे हों काज्। भवदधिरोग विनाशक सोय, औषधि जगमें और न कोय्॥ निर्मल परम थान उत्कृष्ट, बन्दत पाप भजें अरू दुस्स्त्त्। जोनर ध्यावत पुण्य कमाय, जश गावत सब कर्म nshaay॥ कटें अनादिकाल के पाप, भजें सकलछिन में स्न्ताप्। नरपति इन्द्र फणेन्द्रजु सबै, और खगेन्द्र मृगेन्द्र जु न्वै। नित सुरसुरी करें उच्चार, नाचत गावत विविध प्र्कार्। बहुविध भक्तिकरें मन लाय, विविध प्रकार वादिन ब्जाय्॥ दृम दृम दृमता बजे 'मृदंग' घन घन घंट बजे मुह्च्ण्ग्। झुनझुन झुनझुन झुनियां झुने, सर सर सर सारंगी धुने॥ मुरली बीन बजे धुनि मिष्ट, पटहा तूर सुरान्वित पुस्स्त्त्। सब सुरगणथुति गावतसार, सुरगण नाचत बहुत प्र्कार्॥ झननन ननना, नुपूर वान, तननन नना तोरत तान्। ताथी थी थी थेई चाल, सुरनाचत नावत निज्भाल्॥ गावत नाचत नाना-रंग, लेत जहां sura Anada sNg। nita pratisura जंह बंदतजाय, नानाविध के मंगल गाय्॥ अनहदधुनि को मोद जु होय, प्रापति वृषकी अतिही होय्। तातें हमको सुख दे सोय, गिरिवर बंदोकर ध्रिदोय्। मारुत manda sugandha caleya, gandhodaka a~ha nita vrssey| 156
Page #157
--------------------------------------------------------------------------
________________ जियकी जाति विरोध नहोय, गिरिवर बंदो करधरि दोय । / ज्ञान चरण तप साधनसोय, निजानुभव कोध्यानजु होय्। शिवमन्दिर को द्वारो सोय, गिरिवर बंदोकर धरि दोय । / जो भवि वन्दे एकहि वार, नरक निगोद पशु गति टार सुरशिवपद को पावे सोय, गिरिवर बंदोकर धरि दोय्॥ जाकी महिमा अगम अपार, गणधर कहत न पावें पार । तुच्छबुद्धि मैं मतिकर हीन, कही भक्तिवश केवल लीन्॥ ( धत्ता छन्द) श्रीसिधखेतं, अतिसुख-देतं, शीघ्रहिं भवदधि पार क्र्ण्। अरिकर्मविनाशन शिवसुखकारन, जयगिरिवरजगतारवरं । / ओं ह्रीं श्री सम्मेदशिखर सिद्धक्षेत्रेभ्यः पूर्णाघ्यम् निर्वपामीति स्वाहा। (दोहा) शिखर सु पूजे जो सदा, मनवचतन चित लाय्। दास 'जवाहर' यों कही, सो शिवपुर को जाय । / (इत्याशीर्वादः) पूजा विधान समाप्तम् श्री सम्मेदशिखर 157
Page #158
--------------------------------------------------------------------------
________________ पञ्चमेरु पूजन 54. U~ विधान (कवि श्री टेकचंद्र जी कृत ) अथ व्रतमाहात्म्यवर्णन (सर्वदीर्घ वेसरी छन्द) वानी पूजों देवा के । तातैं टूटे मोहा जेरी ॥ साधा ध्याऊ~ सांचा भाऊं। या भौ माही नाहीं AU~ ॥ 1 ॥ सर्वदीर्घ जोगीरासा की चाल देवा सेवा सो या भौ में आवा जावो हारै। आपा तार्यो औरे तारैं ज्यों नावा औतारै । / जाका ध्याना जोगी आना पापा हानाकाजइ । ऐसो नाथो द्योमो साथो भौ-भौ साता साजइ॥2॥ साधा साधो जो या भौ में जाके रागा नाहीं । आपा साधै प्रानी नावा ध्यानाध्येना माहीं ॥ तापा आपै जापा जापै मोको राखै सोही । मेरो सीसा या पावे नाखो दीना होही ॥ 3 ॥ ऐसे देवा याकी वानी साधा तीनो सोही । मीको ज्ञानो ऐसी दीजो मो पइ राजी होही। तातैं नांदी दीपा पांचों मेरा पूजा सारी । पूरी हो जावइं सा कीजौ ऐसी वांछा म्हारी॥4॥ वेस छन्द या पूजा श्रीपाले कीनी । काया रोगा की खय लीनी ॥ या पूजा सो लोका देवैं। जो जीवा नीका hai sevaiN॥5॥ 158
Page #159
--------------------------------------------------------------------------
________________ sarvalaghu dohA varata yaha sukhakarana lkh| samacita kara siva shl|| pahala karama sarva nasa majaya, kara yaha varata jutthl||6| चउपाई यो व्रत मयणा सुन्दर क्रौ। सुभट सातसें को दुख ह्रौ। ताकर जगमैं महिमा पाय्। इस लख भव पूजौ म्न्लाय्॥7॥ अडिल्ल छन्द वरस एक में वार तीन यह व्रत क्रें। कार्तिक फागुन सुदी अषार्3ह विर्षे ध्रै॥ करें वर्ष लग आठ तथा वृष तीन जी। शक्ति bar3ईका धर करें परवीन जी॥8॥ सोरठा शक्ति bar3I धर सोय, करै बहुत दिन भी shii। उद्यापन फिर होय, नाहीं व्रत दूनो क्रइ॥9। गीता छन्द पीछइ जु शक्ति प्रमाण अपनी द्रव्य तें पूजा क्रें। उपकरण सुन्दर छत्र चामर लायकें मंदिर ध्रै॥ पुस्तक लिखावै दान करुणा देय दीन बुलाय जी। इस रीति धर्म उद्योत ठाने जीव सो शिवपाय जी।10॥ पद्धरी छन्द याविध अनेक महिमा निधान्। यह वरतकहों धुनि में प्र्मान्न्॥ 159
Page #160
--------------------------------------------------------------------------
________________ कविकवलों गुणभाषै अपार्। बहु कहिये कहांजग माण्हिसार्॥11॥ (इति व्रतमहिमा समाप्त) समुच्चय पूजा स्थापना (चाल जोगीरासे की) पांचो मेरु महान कनक को, तिन पइ जिनके थानों। गिनत असी तिन माहि बिम्ब हैं, रतन मई पुन खानों॥ देव खगा तौ जाय जजइ वहां, हम यहा~ भावना भावें। ___tA मेरन के जिनबिम्ब सु, थापन थाप ज्जावें॥ U~ ह्रीं पञ्चमेरुसंबंध्यशीतिजिनालयस्थबिम्बसमूह! अत्र अवतर अवतर संवौषट् आह्वननम् OM ह्रीं पञ्चमेरुसंबंध्यशीतिजिनालयस्थबिम्बसमूह! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं पञ्चमेरुसंबंध्यशीतिजिनालयस्थबिम्बसमूह! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। निर्मल मन सो ही जल उज्ज्वल भाजन भाव क्रायो। आय' भाव रस सोही जीवा ता बिन पय धर लायो॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ OM ह्रीं पञ्चमेरुसंबंध्यशीतिजिनालयस्थबिम्बेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। शीतल भाव कियौ शुभ चंदन भक्त गंध को धारी। मंद मोह झारी करता मैं भर लायौ सुख्कारी॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ 160
Page #161
--------------------------------------------------------------------------
________________ U~ ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ बिम्बेभ्यो संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। भाव अखंडित उज्ज्वल सोही अक्षत सभग ब्नाये। नानाभक्त उपाय उक्ततै पुण्य बंधको आये॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ U~ ह्रीं पञ्चमेरु संबंध्य शीति जिनालयस्थ बिम्बेभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा। भाव प्रफुल्लित फूल बनाये बहुविध भक्ति सुर्ण्गा। विनयवान तामें गंध नीकी पुष्पन लायो च्ण्गा॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ OM ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ जिन बिम्बेभ्यो काम वाण विनाशनाय पुष्पं निर्वपामीति स्वाहा। परणत परम मनोज्ञ तने मैं शुभ नैवेद्य ब्नायौ। नानारस नयद्वार घनी यह भक्तभाव कर आयौ॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ OM ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ जिन बिम्बेभ्यो क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। सम्यक्ज्ञान प्रकाश सकल तत्वनको दीप ब्नाई। धर्म ध्यान बहुतेज अगनि में जारी प्रीति bddh'aaii॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ 161
Page #162
--------------------------------------------------------------------------
________________ U~ ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ जिन बिम्बेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। अष्टकरम शुभ चंदन पीस्यौ ताकी धूप ब्नाई। धर्म ध्यान बहुतेज अगनि में जारी प्रीति bddh'aaii॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ OM ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ जिन बिम्बेभ्यो अष्टकर्म दहनाय धूपं निर्वामीति स्वाहा। पाप रहत परणाम किए फल समता थाल भ्राये। आनंद होत सुलेय हाथ में बहुविध जिन गुन गाये॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ U~ ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ जिन बिम्बेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। ऐसे आठों द्रव्य मनोहर ताको अरघ ब्नाई। निर्मल भाव बनाय रकेवी ता धर शीश न्वाई॥ वीसी चार सवै जिन मन्दिर pA~ca मेरु के जानौं। सो मैं मन वच काय जजत हों करन पाप को हानौं॥ U~ ह्रीं पञ्चमेरुसंबंध्य शीति जिनालयस्थ जिन बिम्बेभ्यो अनध्य पद प्राप्तये अर्घ निर्वपामीति स्वाहा। pA~coM मेरु असी जिन धाम्। हैविन किये ध्रुव तिस त्थाम्। तिन मध बिम्ब देव जिन्राय्। सो मैं पूजो अर्घ cddh'aav। U~ ह्रीं पञ्चमेरुसंबंध्यशीतिजिनालयस्थबिम्बेभ्यो महाघ निर्वपामीति स्वाहा। 162
Page #163
--------------------------------------------------------------------------
________________ अथ प्रथम सुदर्शन मेरु की पूजा अडिल्ल्ल छन्द मेरु सुदरशन जान bar3e विस्तार जी। मानूं स्वर्ग थंभन कू थंभा सार जी॥ जा षोडश धाम जिनेसुर के shii। सो हम थापन थाप जज इस ही म्ही॥ OM ह्रीं सुदर्शनमेरुसंबंधिषोडशजिनालयस्थजिनचैत्यालयस्थबिम्बसमूह! अत्र अवतर अवतर संवौषट् आह्वननम् U~ ह्रीं सुदर्शनमेरुसंबंधिषोडशजिनालयस्थजिनचैत्यालयस्थबिम्बसमूह! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं सुदर्शनमेरुसंबंधिषोडशजिनालयस्थजिनचैत्यालयस्थबिम्बसमूह! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (चउपाई) निरमल नीर गंग को लाय्। झारी मणि मय माहिं ध्राय्॥ मेरु सुदरशन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा। बावन चंदन सो घिस्वाय्। लायो प्रभु पातरमें जाय्॥ मेरु सदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो चंदनं निर्वपामीति स्वाहा। अक्षत मुक्ताफल से लाय्। उज्ज्वल खंडविना सुख्दाय्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो अक्षतं निर्वपामीति स्वाहा। 163
Page #164
--------------------------------------------------------------------------
________________ फूल कलप द्रमके सुख्रूप्। लायो माला गूंथ अनूप्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ OM ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो पुष्पं निर्वपामीति स्वाहा। नानारस नैवेद्य ब्नाय्। मोदक आदिभले सुख्दाय्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ OM ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो नैवेद्यं निर्वपामीति स्वाहा। दीपक रतनमई त्म्हार्। लायो धर पातर मैं सार्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो दीपं निर्वपामीति स्वाहा। सारधूप दशगंध ब्नाय्। खेऊ~ जिन चरनन सुख्दाय्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो धूपं निर्वपामीति स्वाहा। श्रीफलखारक अनिफल और्। लायो भक्त हिये धर जोर्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो फलं निर्वपामीति स्वाहा। जलचंदन अक्षत पुह लेय्। चरू दीपक फल धूप सुखेय्॥ मेरु सुदर्शन जिनके धाम, षोडश पूजों तीरथ त्थाम्॥ U~ ह्रीं सुदर्शनमेरु संबंधि षोडश जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। 164
Page #165
--------------------------------------------------------------------------
________________ प्रत्येक अर्घ (पद्धरि छन्द) वनभद्रसाल जिन थार चार्। विन कीने शाश्वत पुन्न्य्कार्॥ तैं पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥1॥ U~ ह्रीं सुदर्शनमेरुभद्रशालसंबंधिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। नंदन वन चव जिन थान जान्। सों तीर्थ पापहारी सु मान्॥ तैं पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥2॥ U~ ह्रीं सुदर्शनमेरुनंदनवनसंबंधिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। चव जिन थल सोहे मनस थान्। सब रतन खण्ड उपमा निधान्॥ तैं पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥3॥ U~ ह्रीं सुदर्शनमेरुसौमनसवनसंबंधिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। जिन थल चव पांडुक वन म्झार्। खुर खग पूजों तहा~ भक्ति सार्॥ तैं पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥4॥ OM ह्रीं सुदर्शनमेरुपांडुकवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। चव गज दंतो चव जिन सुगेः। महां सुन्दर देखें होय नेः॥ तें पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥5॥ OM ह्रीं सुदर्शनमेरुचतुर्गजदन्तसम्बन्धिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। जंबु वृक्षै जिन थान सोय्। रचना मणि मय तहां बिंब जोय्॥ तैं पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥6॥ U~ ह्रीं सुदर्शनमेरुजम्बूवृक्षस्थजिनालयाय अर्घ निर्वपामीति स्वाहा। 165
Page #166
--------------------------------------------------------------------------
________________ जिन थान शालमलि वृक्ष त्थाण्हि। मुख मकहमा कहते पार नाहिण्॥ तैं पूजों वसु द्रव अर्घ लाय्। संबंध सुदर्शन मेरु पाय्॥7। OM ह्रीं सुदर्शनमेरुशाल्मलिवृक्षस्थजिनालयाय अर्घ निर्वपामीति स्वाहा। सुदरशन मेरुद्क्स्सिन्न्दिसाय्। जिनथान कुलाचल पइजो पाय्॥ तिनमें जिनबिंब मनोज्ञ सोय्। जिनके पद पजों दीन होय्॥8॥ U~ ह्रीं सुदर्शनमेरुसम्बन्धिदक्षिणदिक्कुलाचलस्थजिनालयाय अर्घ निर्वपामीति स्वाहा। उत्तर दिश याही मर जानि। जिन भवन कुलाचल पइ सु थान्॥ तिनमें जिनबिंब मनोज्ञ सोय्। जिनके पद पूजों दीन होय्॥9॥ U~ ह्रीं सुदर्शनमेरुसम्बन्धिउत्तरदिशात्रयकुलाचलस्थजिनालयाय अर्घ निर्वपामीति स्वाहा। सुदरशन मेरु पूरब dishaay। जिन थान वक्ष्यारन सीस पाय्॥ तिनमें जिनबिंब मनोज्ञ सोय्। जिनके पद पूजों दीन होय्॥10। OM ह्रीं सुदर्शनमेरुपूर्वदिशासम्बन्ध्यष्टवक्ष्यारगिरिस्थजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। पच्छिम दिश येही मेरु सार्। विक्ष्यारन पइ जिन भवन धार्॥ तिनमें जिनबिंब मनोज्ञ सोय्। जिनके पद पूजों दीन होय्॥11॥ U~ ह्रीं सुदर्शनमेरुपच्छिमंदिशासम्बन्ध्यष्टवक्षारगिरिस्थजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। इस मेरु सुदरशन पूर्व जाय्। विजयारध पइ जिनभवन पाय्॥ तिनमें जिनबिंब मनोज्ञ सोय्। जिनके पद पूजों दीन होय्॥12। U~ ह्रीं सुदर्शनमेरुसम्बन्धिपूर्वदिशायाः षोडश विजयार्धपर्वतस्थजनालयेभ्यो अर्घ निर्वपामीति स्वाहा। 166
Page #167
--------------------------------------------------------------------------
________________ पच्छिम सुदरशन मेरु ठांहि । वेताडन पइ जिन भवन पांहि । तिनमें जिनबिंब मनोज्ञ सोय । जिनके पद पूजों दीन होय ॥ 13 ॥ U~ ह्रीं सुदर्शनमेरुसम्बन्धिपश्चिमदिशि विजयार्धपर्वतस्थजनालयाय अर्घं निर्वपामीति स्वाहा। इस मेरु सुदरशन दछन जानि । रूपाचल पइ इक जिन सुथानि । / तिनमें जिनबिंब मनोज्ञ सोय । जिनके पद पूजों दीन होय्॥ 14 ॥ U~ ह्रीं सुदर्शनमेरुदक्षिणदिशि एक रूपाचलस्थैकजिनालयाय अर्घं निर्वपामीति स्वाहा। उत्तर दिश इसही मेरु जान । विजयारध पइ जिन भवन मान । / तिनमें जिनबिंब मनोज्ञ सोय । जिनके पद पूजों दीन होय । / 15 ॥ U~ ह्रीं सुदर्शनमेरूत्तरदिशिरूपाचलस्थैकजिनालयाय अर्घं निर्वपामीति स्वाहा। तीस चाश्र वैतार्3ह सोल वक्ष्यार जी । दोय विरछ षट कुलाचला लख सार जी॥ षोडश वनके थान चार गज दंत है। ह्या इक इक जिन भवन जजों ते संत हैं॥16॥ U~ ह्रीं सुदर्शनमेरुसम्बन्ध्यष्टसप्ततिजिनालयेभ्यो महार्घं निर्वपामीति स्वाहा। अथ जयमाला दोहा मेरु सुभग थानक भलौ, तीरथ पातक नास्। जजौ थान इस संग के, मन वच तन ह्वै दास्॥1। चाल - गुरु की मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥त्तेक्॥ U~co जोजन लाख है, सब कनक स्व्रूप्। नीचै की मणि तेज है, बहु घेर अनूप्॥ सुदरशन सोहनौ, तीरथ पद सुखदाय ॥ 2 ॥ मेरु 167
Page #168
--------------------------------------------------------------------------
________________ भद्रसाल वन मेरु की, jar3a भौम म्झार्। ता ऊपर फिर जाइये, वन नन्दन सार्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥3॥ ता ऊपर वन सोम है, तीजौ वन सोय्। ऊपर पांडुक वन कहो, चौथो अव्लोय्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥4॥ इस वन वन, चव जानिये, श्रीजिनवर त्थाम्। कनक रतन जडिये सही, सब करो प्र्न्नाम्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥5॥ ठाम ठाम सर बावर्3I, शुभ महल अनूप्। देव तहां क्रीर्3A करें, वापक गुन रूप्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥6॥ कै चारन मुनि जाय हैं, जिन वंदन काज्। ध्यान धरै शुभ थानमें, पावै shivraaj॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥7॥ पांडुक वन में जानिये, मघ चूलक त्थाम्। वैडूरक मणिमय सही, रंग हरत सुधाम्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥8॥ जोजन तुंग चालीस है, तिस ऊपर जोय्। केस अन्तरै स्वर्ग है, सौधर्म जुग सोय्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥9॥ इत्यादिक महिमा-घनी, कवलों व्र्नाय्। सहस जीमत कीजिये, तोहु पार न पाय्॥ 168
Page #169
--------------------------------------------------------------------------
________________ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥10। सब गिरि में परधान है, यह मेरु म्हान्। याके अन परवार है, तहां जिनके थान्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥11॥ तीस चार वैताढ हैं, षोडश व्क्स्स्यार्। और कुलाचल षट सही, गजदंत वृक्ष सार्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥12॥ एक एक जिन थान हैं, मैं पूजों सार्। ___ मेरु सुदरशन है सही, केचन वरन अपार्॥ मेरु सुदरशन सोहनौ, तीरथ पद सुख्दाय्॥13॥ दोहा मेरु मांहि मन राखिये, तहां अकृत्रिम थान्। जिनके मुनि चारण तहा~, तातै नमि पुनि आनि॥14॥ U~ ह्रीं सुदर्शनमेरुसम्बन्धिजिनालयेभ्यो पूर्णा निर्वपामीति स्वाहा॥ (इति सुदर्शन मेरु पूजा सम्पूर्ण) अथ द्वितीय विजयमेरु पूजा (गीता छन्द) खंड धातकी पूर्व दिशको विजय मेरु सुथान है। तिस ऊपरै जिनधाम षोडश अकीर्तन पुन धाम है॥ इन आदि और कुलाचलादिक मेरु संबंधी shii। जिन थान कू यहा~ थापि पूजू भक्त तै पुनकी म्ही॥1। U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयानि! अत्र अवतर अवतर संवौषट् इत्याह्व्न्न्म्। U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयानि! अत्र तिष्ठत तिष्ठत ठः ठः स्थाप्न्म्। 169
Page #170
--------------------------------------------------------------------------
________________ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयानि ! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (अडिल्ल छन्द) नीर निरमलो गंग धारको लाइये । सुन्दर झारी घालि हरष बहु पाइये॥ जनम-मरण दुख हरन महा थुति गायजी । पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। चंदन बावन अगर गंधले सार जी । निरमल नीर घसाय आप कर धार जी । / भौ तपरोग मिटावनकौ गुन गायजी । पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो चंदनं निर्वपामीति स्वाहा। अक्षत उज्ज्वल खंड विनाही लाइयो । प्राशुक जलतैं धोय शुद्ध करवाइयौ । / थान अखयका लोभ धार मैं आयजी । पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो अक्षतान् निर्वपामीति स्वाहा। फूल कनक चांदी के प्राशुक लेयजी । तिनको हार बनाय शोभजुत जेयजी । कामदहन के काज भक्त धर आयजी । पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो पुष्पं निर्वपामीति स्वाहा। नाना रस नैवेद्य आदि मोदक सही । कीनैं शुभ आचार सहित अब इस म्ही। भूखरोग खय काज आज हम आय्जी। पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो नैवेद्यं निर्वपामीति स्वाहा। 170
Page #171
--------------------------------------------------------------------------
________________ मणिमय दीपक लेय जोत परकाश जी। कंचन पातर धार होय प्रभु दास जी॥ मेटन मिथ्या ध्यांत पूजने आय जी। पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो दीपं निर्वपामीति स्वाहा। धूप मनोज्ञ बनाय बंध दश डार जी। खेवन आयौ अगनि माहि थुति धार्जी॥ कर्म दाह फल चाह और नहीं आय्जी। पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो धपं निर्वपामीति स्वाहा। श्रीफल लौंग बदाम सुपारी सार्जी। खारिक आदि अनेक और फल धार्जी॥ कारण शिव फल लोम आप पे आय्जी। पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ U~ ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो फलं निर्वपामीति स्वाहा। नीर गंध तंदुल पुह चरु ले दीप्जी। धूप फला विध आठ अरघ शुभ त्तीप्जी॥ नाना सुख के काज पाप khydaayjii। पूज्य जिनालय विजयमेरु जुत्पाय्जी॥ OM ह्रीं विजयमेरुसम्बन्धिषोडशजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। प्रत्येक अर्घ (जनजंपि की चाल) विजय मेरु की भौम में बन भद्रसाल सुखदाई जी। च्यार जिनालय मणिमई ते पूजो अर्घ बनाई जी॥ मन वच भक्त लगाय कैं॥1॥ OM ह्रीं विजयमेरुसम्बन्धिभद्रसाल वनस्थचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। नंदन वन या ऊपरै तिस महिमा अधिक विचारो जी। विजयमेरु शुभस्थान है यह तीरथ निर्मल जानोजी॥ मन वच भक्त लगाय कैं॥2॥ U~ ह्रीं विजयमेरुनंदनवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। 171
Page #172
--------------------------------------------------------------------------
________________ इस ऊपर वन सोम है तहां देव विद्याधर जावें जी। चारि जिनालय हैं तहां ते पूजों मैं अघ ढावइं जी॥ विजयमेरु तीरथसही तहां जिनथल मुनिशिव जावै जी ॥ मन वच भक्त लगाय ॥ 3 ॥ U~ ह्रीं विजयमेरु सौमनसवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। पांडुक वन सब ऊपरे जहां रतनमई जिन गेहा जी। चारि जिनालय जिन कहे ते पूजों अरघ समेहा जी॥ विजयमेरु तीरथ सही तहां जिनथल मुनिशव पावइंजी ॥ मन वच भक्त लगाय कैं ॥ 4 | U~ ह्रीं विजयमेरु पांडुकवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। विजय मेरु दक्षिण दिशा जंबू वृक्ष बहु विस्तारो जी। तापैं इक जिन गेह है सो पूजौं अरघ संवारौ जी॥ विजयमेरु तीरथ सही पूजइं सुर खग नित सारो जी॥ मन वच भक्त लगाय कैं॥5॥ U~ ह्रीं विजयमेरु दक्षिणदिशास्थजंबूवृक्षस्यैकजिनालयार्घं निर्वपामीति स्वाहा। उत्तर दिश इस मेरु की शाल्मली वृक्ष जानौं जी। तापै जिन मंदिर सही ते पूजों अरघ car3हानौं जी॥ विजयमेरु तीरथ सही पूजइं सुर खग यह थानौं जी । / मन वच भक्त लगाय कैं॥6॥ U~ ह्रीं विजयमेरूत्तरदिशायाः शाल्मलिवृक्षस्यैक जिनालयार्घं निर्वपामीति स्वाहा। विजयमेरु गजदंत पइ जिन थानक है पुन्य दाईजी। सो चारों थल बंदिये ले अरघ महा हरषाई जीं । विजय मेरु तीरथ सही पूजइं सुर खग यह थानौं जी । / मन वच भक्त लगाय कैं॥7। U~ ह्रीं विजयमेरु चतुर्गजदन्तोपरिचतुर्जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। 172
Page #173
--------------------------------------------------------------------------
________________ विजयमेरु दक्षिणदिशा गिरि जीन कुलाचल सारोजी। तिन पइ जिन थानक सही ते पूजों हरष अपारो जी॥ विजय मेरु तीरथ सही, पूर्जे सुर खग यह थानों जी॥ मन वच भक्त लगाय कैं॥8। U~ ह्रीं विजयमेरु दक्षिणदिशायाः त्रिकुलाचलेषु त्रिजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। उत्तर दिश इस मेरु की गिर कहे कुलाचल तीनौं जी। तिन पइ जिन मन्दिर सही ते पूजो भक्ति नवीनो जी। विजय मेरु तीरथ सही पूजें सुर खग यह थानों जी। मन वच भक्त लगाय कैं॥9॥ OM ह्रीं विजयमेरु संबंध्युत्तरदिशायास्त्रिकुलाचलेषु त्रिजिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। दक्षिण दिस वेताढ है गिरि विजय मेरु तें जानों जी। तिन पइ जिनथल विन किये ते पूजौं हरष bar3हानों जी॥ विजय मेरु तीरथ सही पूजें सुर खग यह थानों जी। मन वच भक्त लगाय कैं।10। OM ह्रीं विजयमेरुदक्षिणदिश्येकविजया|पर्येकजिनालया निर्वपामीति स्वाहा। विजयमहागिरि मेरु की विजयारध पश्चम सोलाजी। तिनपइइक-इक जिनभवनते पूजइ अघहोय खोलाजी॥ विजय मेरु तीरथ सही पूजें सुर खग यह थानों जी। मन वच भक्त लगाय कैं॥11॥ U~ ह्रीं विजयमेरु पश्चिमदिशायांषौडशविजयार्धपर्वतेषु षोडशजिन चैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। विजय मेरु की उत्तरे विजयारध एक सुथानो जी। तापै इक जिन थान है सो पूजों कर सम्मानों जी। विजय मेरु तीरथ सही पूजें सुर खग यह थानों जी। मन वच भक्त लगाय कैं॥12॥ U~ ह्रीं विजयमेरोरुत्तरदिश्येकविजया|पर्येकजिनचैत्यालयाघु निर्वपामीति स्वाहा। 173
Page #174
--------------------------------------------------------------------------
________________ दिस इस मेरु की विजयारध महा गिरिदा जी। पूरब तिन पइ षोडश जिन भवन पूजइं मिट है अघ फंदाजी ॥ विजय मेरु तीरथ सही पूजइं सुर खग यह थानों जी। मन वच भक्त लगाय कैं॥13॥ U~ ह्रीं विजयमेरुपूर्वदिशि षोडशविजयार्थेषुषोडशजिनचैत्यालयेभ्यो अर्घं निर्वपामीति स्वाहा। पूरब दिस इस मेरु की बसु परवत सार विक्ष्यारो जी। तिनपइ जिन थल आठ हैं ते पूजों मन वच धारोजी॥ विजय मेरु तीरथ सही पूजइं सुर खग यह थानों जी। मन वच भक्त लगाय कैं॥14॥ U~ ह्रीं विजयमेरुपूर्वदिश्यष्टवक्ष्यारेष्वष्ट जिनचैत्यालयेभ्यो अर्घं निर्वपामीति स्वाहा। पच्छम विजय सुमेरु की आठ बिक्ष्यार सुजानौ जी। आठ तिनों पइ जिनभवन ते पूजों अरघ सुआनौ जी॥ विजयमेरु तीरथ सही पूजइं सुर खग यह थानों जी। मन वच भक्त लगाय कैं॥15। OM ह्रीं विजयमेरु पश्चिमदिश्यष्टवक्ष्यारेष्वष्ट जिनचैत्यालयेभ्यो अर्घं निर्वपामीति स्वाहा। अडिल्ल छन्द विजय मेरु संग इस प्रकार वन चार जी । गजदंता वृक्षदोय कुलाचल सार जी॥ विजयारध चौंतीस वक्ष्यार सुजानिये। इन पइ जे जिन थान जजौं अर्घ आनिये॥ OM ह्रीं विजयमेरुसम्बन्धिजिनालयेभ्यो महार्घं निर्वपामीति स्वाहा। अथ जयमाला - दोहा विजय मेरु दूजो सही, जान अकिरतन थान्। या संबंध जे जिन भवन, पूजइं सुर खग आन्॥1॥ 174
Page #175
--------------------------------------------------------------------------
________________ मुनियानन्द की चाल मेरु विजया विषै थान जिनके सही । बिम्ब तिनमें जिसे देव जिन छवि कही ॥ 1 ॥ दिष्ट नाशा दिये ध्यान प्द्मास्ना। देखते नाश होय पाप की वास्ना॥2॥ शांति मुद्र 'बिना राग सुख्दाय्जी। मानु अब दिव्य धुनि खिरैगी आय्जी॥ इन्द्र से दीन होय करै अर्दास्ना। देखते नाश होय पाप की वासना ॥ 31 ध्यान में मुनि जिन बिम्ब जे ध्याय है। आपनौ रूप ऐसो कियो चाय हैं। जोय जिन ध्यान नहीं होय जग आस्ना। देखते नाश होय पाप की वास्ना॥4॥ भक्त मन मोहनी देह जिनराय की । देखते bar3हे उर राग सुखदाय जी । / मोक्ष तिय नित चहै रूप तिन भास्ना। देखते नाश होय पाप की वासना ॥ 5 ॥ देखते मूर्ति जिन राय सुध आय है। सोम अति सोहनी काय जिनराय है। लखै शुभ ध्यान दुर ध्यान की वास्ना। देखते नाश होय पाप की वासना ॥ 6 ॥ आदि इनको घनी ऊपमा दायजी । अकिरतम देव जिन बिम्ब में पाय जी॥ तीर्थ मंगल करा और समता स्ना। देखते नाश होय पाप की वास्ना॥7॥ बिम्ब सब रतन मय तजे बहु धारजी । जोति तिनकी कनै दबै shshisaarjii॥ कनक मय गेह जिन धरें परकासना । देखते नाश होय पाप की वास्ना॥8॥ bar3e विस्तार जिन थान को जानिये । कोटि त्रय वेष्टि रचना घनी मानिये । / वाग वन महल वापी सुदुख नाशना । देखते नाश होय पाप की वासना ॥ 9 ॥ दूसरे मेरु विजय तनी विधि खी। वरनतै सोभ पुण्य रास भवयनि ल्ही॥ तीर्थ सिद्ध क्षेत्र मुनि करै कर्म नास्ना। देखते नाश होय पाप की वास्ना॥10॥ विजय यह मेर बहु घेर में जानिये। देव खग गमन तह~ सदा तिस थानिये॥ जजइं ते जाय हम करें यह उपास्ना। देखते नाश होय पाप की वास्ना॥11॥ दोहा विजय मेरु गुनमाल को, जपें जोय भवि कोय्। ताको तीरथ लाभ हैं, दिये भाव फल होय । / 12 ॥ U~ ह्रीं विजयमेरुसंबंधिजिनालयेभ्यो पूर्णार्घं निर्वपामीति स्वाहा। (इति विजय मेरु पूजा समाप्त) 175
Page #176
--------------------------------------------------------------------------
________________ अथ तृतीय अचलमेरु पूजा ॥ वेसरी छ्न्द्॥ मेरु अचल सम्बंधि जिनाला, सो पूजइ सुर खग गुन्माला। हम तौ सकत हीन हैं भाई, तातें यहा~ थपि भावन भाई॥1॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयान्यत्रावतरतावतरत संवौषट् इत्याह्व्न्न्म्। OM ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयान्यत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयान्यत्र मम सन्निहितो भव भव वषट् सन्निधिकरणम । अथाष्टक (अडिल्ल छन्द) नीर निरमलो कनक पात्र धर लाय्जी। उज्ज्वल सार सुगन्ध मनोहर आय्जी। अचल मेरु सम्बन्ध जिते जिन थान्जी। पूजों भक्त bar3हाय फलै भव हान्जी॥1॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। चंदन चारु सुगंध अगर मिलवाय जी। प्राशुक पानी लाय घस्यो थुति गाय्जी॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। पूजों ताफल भव आताप मित्ताव्जी॥2॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो चंदनं निर्वपामीति स्वाहा। अक्षत अखंड अनूप गंध धारी shii। धवल रंग मुकता फलसे पुन की shii॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। पूजों ता फल अक्षय पदकों पाय्जी॥3॥ OM ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो अक्षतान् निर्वपामीति स्वाहा। फूल कलप वृक्ष सार गंध दायक shii। कंचन चांदी फुल आपनै कर म्ही॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। सो पूजों पद मदन तनौं खय जानिजी॥4॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो पुष्पं निर्वपामीति स्वाहा। 176
Page #177
--------------------------------------------------------------------------
________________ नाना रस शुभ लाय कियौ नैवेद्य्जी। मोदक आदि बनाय लिए निरवेद जी॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। सो पूजों फल भूख तनी होय हानिजी||।5॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो नैवेद्यं निर्वपामीति स्वाहा। दीपक मणिमयसार जोति तम नास्ना। कनक पात्र धर लाय करौ धुति भास्ना॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। सो पूजों फल होय मिथ्यातम नास जी॥6॥ OM ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो दीपं निर्वपामीति स्वाहा। अगर चंदन आदि जो दशधा धूप्जी। अगनि मध्य खेऊ~ निज हौन अरूप्जी॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। सो पूजौं फल कर्म दहै शिव जाय्जी॥7॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो धूपं निर्वपामीति स्वाहा। श्री फल लौंग बादाम सुपारी सार्जी। आदि इने अनि आनि फला सुख्कार्जी॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। सो पूजौं फल मोक्ष हौनकी जानिजी॥8॥ U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो फलं निर्वपामीति स्वाहा। जल चंदन अक्षत पुष्प चरु दीपक shii। धूप और फल आठ लेय अरघे त्थी॥ अचल मेरु सम्बन्ध जिते जिन थान्जी। सो पूजौं फल अमल हौन हित आन्जी॥9। U~ ह्रीं अचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। अथ प्रत्येक अर्घ ॥चउपाई॥ अचल मेरु को भौम मझार, भद्रसाल जानौ व्न्सार्। ताके मध चव जिनवर थान, ते हौं पूजों शक्ति प्र्मान्॥1॥ U~ ह्रीं अचलमेरुभद्रशालसम्बन्धिचतुर्जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। 177
Page #178
--------------------------------------------------------------------------
________________ नंदन नाम महा बन सोय, अचल मेरु के ऊपर जोय । ताके मांहिं चार जिनथान, तेऊ पूजों शक्ति प्रमान ॥ 2 / / U~ ह्रीं अचलमेरुनंदनवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु के ऊपर सोय, सोमनस नाम वन अद्भुत जोय्। तामें चार जिनालय जान, ते हों पूजों शक्ति प्रमान ॥ 3 ॥ U~ ह्रीं अचलमेरु सौमनसवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। पांडुक वन सब ऊपर जोय, अचल मेरु सम्बन्धी सोय । ता विच चार जिनालय जानि, ते हू~ पूजों शक्ति प्र्मान्॥4। U~ ह्रीं अचलमेरु पांडुकवनसम्बन्धिचतुर्जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु की दक्खिन दिशा, जंबू वृक्ष ऊपरे ल्सा। एक जिनेसुरजी का थान, सो ही पूजों शक्ति प्रमान ॥ 5 ॥ U~ ह्रीं अचलमेरु दक्षिणदिशस्थजंबूवृक्ष्यैकजिनचैत्यालयेभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु की उत्तर सोय, सालमली वृक्ष मणमय जोय्। तापै एक जिनेसुर थान, सोहू पूजौं शक्ति प्रमान ॥ 6 ॥ U~ ह्रीं अचलमेरुत्तरदिशायाः शाल्मलिवृक्षोपर्य्येक जिनचैत्यालयार्घं निर्वपामीति स्वाहा। अचल मेरु के चार बखान, गजदंता परवत हित दान्। तिनपइ चार जिनालय जान, तेहू पूजौं शक्ति प्रमान ॥ 7 ॥ U~ ह्रीं अचलमेरु चतुर्गजदन्तोपरिचतुजिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। 178
Page #179
--------------------------------------------------------------------------
________________ अचलमेरु की दक्षिण सोय, तीन 'कुलाचल गिर शुभ जोय्। जिन पइ तीन जिनालय जान, ते हू पूजौं शक्ति प्रमान ॥ 8 ॥ U~ ह्रीं अचलमेरु दक्षिणदिशि त्रिकुलाचलेषु त्रिजिनचैत्यालयोभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु उत्तर दिस जाय, तीन कुलाचल परवत पाय्। तिन पइ तीन जिनालय जान, ते हू पूजौं शक्ति प्रमान ॥ 9 ॥ U~ ह्रीं अचलमेरुत्तर दिशि त्रिषुकुलाचलेषु त्रिजिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु की पूरब जोय, आठ वक्ष्यार महा गिर पाय्। तिन इक इक पइ है जिनथान, तेहों पूजौं शक्ति प्रमान ॥ 10 / / U~ ह्रीं अचलमेरु पूर्वदिश्यष्टवक्ष्यारगिरिष्वष्ट जिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। पच्छम अचल मेरु को जोय, आठ बक्ष्यार bar3हे गिर सोय । तिन पइ आठों ही जिन थान, तेहू~ पूजौं शक्ति प्रमान । / 11 / / U~ ह्रीं अचलमेरु पश्चिमदिश्यष्टवक्ष्यारेष्टवष्टजिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु की पूरब जोय, हैं बिजारथ ssoddshsoy। तिन पइ षोडश ही जिन थान, सो हौं पूजौं शक्ति प्रमान । / 12 / / U~ ह्रीं अचलमेरु पूर्वदिशि षोडशविजयार्थेषु षोडशजिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। अचल मेरु की दक्षिण भौम, बिजयारध गिर है इक सोम । ता ऊपर इक जिनको थान, सोहू पूजौं शक्ति प्र्मान्॥13। OM ह्रीं अचलमेरु दक्षिणदिश्येकविजयार्धोपर्येक जिनालयार्घं निर्वपामीति स्वाहा। 179
Page #180
--------------------------------------------------------------------------
________________ मेरु अचल की पश्चिम जेइ, षोडश विजयारध गिर लेइ। तिन सबपइ इक-इक जिनथान, सो हैं पूजौं शक्ति प्र्मान्॥14॥ अचलमेरु की उत्तर धरा एक खगाचल पर्वत प्रा। तापै एक जिनालय जान, सों हौं पूजौं प्र्मान्॥15॥ खंड धातकी दक्षिण जाय, इष्वाकार एक गिर पाय्। ता पइ एक जिनालय मान, सो हौं पूजौं शक्ति प्र्मान्॥16। U~ ह्रीं अचलमेरु पश्चिमदिशि षोडशविजयार्धेषु षोडशचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। OM ह्रीं अचलमेरु उत्तरदिश्येक विजयार्धस्यैकजिनालयाघु निर्वपामीति स्वाहा। OM ह्रीं धातकीखंडदक्षिणदिश्यवक्ष्वाकारपर्वतोपर्यक जिनालयाच~ निर्वपामीति स्वाहा। U~ ह्रीं धातकीखंडस्योत्तरदिश्यि क्ष्वाकारपर्वतोपर्येकजिनालयाच~ निर्वपामीति स्वाहा। U~ ह्रीं अचलमेरुसम्बन्धिजिनालयेभ्यो महाघु निर्वपामीति स्वाहा। अथ जयमाला उत्तर दिश खंड धातकि माहिं, इक्ष्वाकार मध्य में पाहिण्। ता पइ एक जिनालय मान, सोमैं पूजौं शक्ति प्र्मान्।17। ऐसे अचल मेरु विध जोय, सो-सो धरा जिनालय सोय्। ते हौं अरघ लाय हरषाय, पूजौं सब जिन थल थुति गाय्॥18॥ दोहा अचल मेरु पइ जिन न्हवन, होय मुनि शिव जाय्। तातें तीरथ निरमलौ, मैं पूजौं गुन गाय्॥1॥ 180
Page #181
--------------------------------------------------------------------------
________________ // वेसरी छन्द ॥ अचल मेरु सम्बन्धी जानौं, हैं जिन थान स कहौ बखानौ । अरु पर्वत गिर याकी लारा, सुन तैं जीव लहै पुर सारा॥2॥ जहां-जहां जिन मन्दिर होई, सो-सो थान कहौं सुनि सोई। चव्वन षोडश जिन थल धारा, सुन तैं जीव लहै पुन सारा॥3॥ चार कहे गजदंता भाई, इन पइ चव जिन गेह बताई । सो भी रतन मई शुभकारा, सुन तैं जीव लहै पुन सारा॥4॥ जम्बू शाल्मली वृक्ष जानौं, इन जुग पइ जुग जिनथल मानौं। तह~ भी सुर खग का पइ सारा, सुन तैं जीव लहै पुन सारा । / 5 / षोडश गिर वक्ष्यार हैं भाई, तिन पइ षोडश जिन गृह पाई। तहा जाय पूजौं शुभ धारा, सुन तैं जीव लहै पुन सारा॥6॥ विजयारथ चौंतीसा जानौ, ते सब चांदीमय तन थानौ । तिनपइ चउतिस जिनथल भारा, सुन तैं जीव लहै पुन सारा॥7॥ इक्ष्वाकार दोय गिर जानौ, इन पइ दोय जिनालय मानौ । तहां सुरखग पूजइं हितकारा, सुन 'तैं जीव लहै पुन सारा॥8॥ इत्यादिक जिन मंदिर भाई, सबै थान जिय की सुख्दाई। ये सब तीरथ थान अपारा, सुन तैं जीव लहै पुन सारा ॥ 9 ॥ जो पूजइ परतछ तह~ जाई, ताके उदय पुन्य होय भाई। हम परोक्ष गुन गावें प्यारा, सुन तैं जीव है पुन सारा॥10॥ हम यहां पूज्य भावना भावइं, ताही कर भव सफल क्रावैं। गावै राग धार गुन भारा, सुन तैं जीव लहै पुन सारा । / 11 / / 181
Page #182
--------------------------------------------------------------------------
________________ दोहा खंड धातकी पछम दिश, अचल मेरु शुभ धाम्। ता सम्बन्ध तीरथ सवै, जजौं जिनेश्वर त्थाम्॥12॥ U~ ह्रीं धातकीपश्चिमदिश्यचलमेरुसम्बन्धिजिनचैत्यालयेभ्यो पूर्णा निर्वपामीति स्वाहा। इति अलचमेरु पूजा स्माप्त्। अथ चतुर्थ मंदिर मेरु संबंधी जिनालय पूजा (मुनियानन्द की चाल) अर्घ यह कर धरा पूर्व दिशा जानिये। मेरु चैथा भला मंदर सुख मानिये॥ तासम्बन्धी जिते जिन थानका है shii। सो सकल थापि इहां जजौ पुन्य की म्ही॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिन चैत्यालयानि अत्र अवतर अवतर संवौषट् इत्याह्व्न्म्। __U~ ह्रीं मंदिरमेरुसम्बन्धिजिन चैत्यालयानि अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं मंदिरमेरुसम्बन्धिजिन चैत्यालयानि अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (भंजंगप्रयात छन्द) लियानीर प्राशुक भले पात्र माहीं। धरी भक्त उरमें लिये हाथ त्थाहीं॥ करू~ वीनती गुनन की गाय माला। जजौं मेरु मन्दिर सम्बन्धी जिनाला॥1॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। भला अगर चंदन घसा नीर माहीं। धरे गंध बहु भंवर गुंजार लाहीं॥ लिया पात्र माहीं कहं भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥2॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो चंदनं निर्वपामीति स्वाहा। 182
Page #183
--------------------------------------------------------------------------
________________ भले खंडविन तंदुला सोध लाया। घने उज्जला सोभदाई सुहाया॥ धरें पात्र माहीं par3ही भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥3॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो अक्षतान् निर्वपामीति स्वाहा। लिए फूल शुभ वृक्ष के ग्ण्ध्दाई। करी माल नीकी भली जुक्त लाई॥ धरी आपने हाथ कह भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥4॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो पुष्पं निर्वपामीति स्वाहा। नैवेद नाना भरे स्वाद लाया। घने मेलि रस मोदकादिक ब्नाया॥ धरे पात्र करले par3ही भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥5॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो नैवेद्यं निर्वपामीति स्वाहा। लिए दीप मणिमल महा जोति धारी। गया अंध तिनतें जगे छोडि सारी॥ लिए आरती गाय सुख भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥6॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो दीपं निर्वपामीति स्वाहा। करी धूप दशधा लगी गंध आनी। घसी नीरतें जोर बारीक त्थानी॥ धरी अगनि पइ हरष कह भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥7॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो धूपं निर्वपामीति स्वाहा। लिए श्रीफला लौंग बादाम भारी। भले खारका और जानौं सुप्नारी। चले पात्र में धार par3ह भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥8॥ OM ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो फलं निर्वपामीति स्वाहा। 183
Page #184
--------------------------------------------------------------------------
________________ धरै नीर चंदन अक्षत पहुप भारी। नईवेद दीपक भला धूप थारी॥ धरी अर्घ करले भली भक्त माला। जजौं मेरु मन्दिर सम्बन्धि जिनाला॥9॥ U~ ह्रीं मंदिरमेरुसम्बन्धिजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। अर्थ प्रत्येक अर्घ (मुनियानन्द की चाल) मेरु मंदिर तनी भौम में जानिये। महा बन भद्रसाला सुखद मानिये॥ तास मध्य चार जिन थान पुण्य की म्ही। सो जजौं अर्घ तें वीनती मुख खी॥1॥ OM ह्रीं मंदिरमेरुभद्रसालवन सम्बन्धिचतुर्जिनचैत्यालयभ्यो अर्घ निर्वपामीति स्वाहा। ऊपरै मेरु मन्दिर तनो जानिये। नन्दन वन सोभिए महा सुख मानिये॥ ता विर्षे चार जिनराज मन्दिर shii। सो जजौं अर्घ सों वीनती मुख खी॥2॥ U~ ह्रीं मंदिरमेरु नन्दनवनसम्बन्धिचतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। मेरु मन्दिर तने ऊपरे सार्जी। सौमवन है सही सकल सुख कार्जी॥ ता विषे चार जिन देव मंदिर shii। सो जजौं अर्घसों वीनती मुख खी॥3॥ U~ ह्रीं मंदिरमेरु सौमनसवनसम्बन्धिचतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। ऊपरै मेरु मन्दिर तने जानिये। पांड्वन सोहनो तीर्थ सो मानिये। चार जिन थान विन कि तहां हैं shii। सो जजो अर्घतें वीनती मुख खी॥4॥ U~ ह्रीं मंदिरमेरु पांडुकवनसम्बन्धिचतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। मेरु मन्दिर दक्षिण दिशा जोय जी। वृक्ष जंबू कहौ रतन मय सोय्जी॥ ___ तास ऊपर कहौ थान जिनको shii। सो जजौं अर्घ तें वीनती मुख खी॥5। U~ ह्रीं मंदिरमेरु भद्रसालवनसम्बन्धिचतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। 184
Page #185
--------------------------------------------------------------------------
________________ मेरु मन्दिर तनी दिशा उत्तर गिनौ। सालमल वृक्ष सो मणिमई धुनि भ्नौं॥ एक जिन गेह विन कियो तहां है shii। सो जजौं अर्घ तें वीनती मुख खी॥6॥ OM ह्रीं मंदिरमेरुत्तदिशि शाल्मलिवृक्षोपर्येकजिनचैत्यालया निर्वपामीति स्वाहा। मेरु मंदिर तनें चार गजदंत जी। तिन विर्षे चार जिन थान अघ त्ण्त्जी॥ देव खगजाय जिन सेव करहैं shii। सो जजौं अर्घ तें वीनती मुख खी॥7॥ OM ह्रीं मंदिरमेरुश्चतुर्गगजदन्तेषु चतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। मेरु मन्दिर तनें दक्षिन दिश भउम्जी। तीन गिर कुलाचल जान अति सोम्जी॥ तिन विर्षे तीन जिन थान शुभ की म्ही। सो जजौं अर्घ तें वीनती मुख खी॥8॥ U~ ह्रीं मंदिरमेरु दक्षिणदिशि त्रिषु कुलाचलेषु त्रिभ्यः जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। उत्तर दिश मेरु मन्दिर तनी जानिये। तीन परवत भले कुलाचल मानिये॥ तिन विर्षे तीनहीं थान जिनके shii। सो जजौं अर्घ तैं वीनती मुख खी॥9। U~ ह्रीं मंदिरमेरुत्तदिशि त्रिषु कुलाचलेषु त्रिभ्यः जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। मेरु पूरब दिशा मन्दिर की जानिये। आठ वक्ष्यार गिर bar3e शुभ मानिये॥ तिन विर्षे आठ ही जिन भवन है shii। सो जजौं अर्घ नै वीनती मुख खी॥10। U~ ह्रीं मंदिरमेरु पूर्वदिशासम्बन्ध्यष्टवक्षारगिरिष्टाभ्यः जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। पच्छिम दिश मेरु मन्दिर तनी जोइये। आठ वक्षार गिर कनक मय सोइये॥ तिन विषै आठ जिन थान शुभको म्ही। सो जजौं अर्घ तें वीनती मुख खी॥11। U~ ह्रीं मंदिरमेरु पश्चिमदिश्यष्टासु वक्षारगिरिष्वटाभ्यः जिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। 185
Page #186
--------------------------------------------------------------------------
________________ पूरब दिश मेरु मन्दिर तनी सार्जी। जान विजयारधा षोडशा भार्जी। ऊपरै जिन भवन सवन के हैं shii। सो जजौं अर्घ तें वीनती मुख खी॥12। U~ ह्रीं मंदिरमेरु पूर्वदिशासम्बन्धिषौडशविजयाधेषु षोडशजिन चैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। दच्छन दिश मेरु मन्दिर तनी जाय्जी। एक रूपाचला खगन को थाय जी॥ ता विर्षे एक जिनराज मन्दिर shii। सो जजौं अर्घ तें वीनती मुख खी॥13॥ U~ ह्रीं मंदिरमेरु दक्षिणदिशासम्बन्ध्येकविजयार्ध गिरावेकजिनालयाभ्यं अर्घ निर्वपामीति स्वाहा। मेरु मन्दिर तनी पछिम दिश भाय है। षोडशा खगाचल रूप मय पाय है॥ तिन धरै देव जिन भवन षोडश shii। सो जजौं अर्घ तें वीनती मुख खी॥14॥ U~ ह्रीं मंदिरमेरु पश्चिमदिशासम्बन्धिषोडशविजयार्धेषु षोडशजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। मन्दिर शुभ मेरुकी उत्तर दिश जाय्जी। खगाचल एक गिर रूपमय थाय्जी॥ ता विर्षे एक जिनराज थल है shii। सो जजौं अर्घ तैं वीनती मुख खी॥15। ___U~ ह्रीं मंदिरमेरुत्तरदिशासम्बन्धिषोडशविजयार्धेषु षोडशजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। आदि इन मेरु मन्दिर तनी लार्जी। थान बहु सुभग सब अकिरतम सार्जी॥ तिन विषै अकिरतम ठाम जिनजे shii। सो जजौं अर्घ तें वीनती मुख खी॥16॥ U~ ह्रीं मंदिरमेरु सम्बन्धिजिनालयेभ्यो महाघ निर्वपामीति स्वाहा। 186
Page #187
--------------------------------------------------------------------------
________________ अथ जयमाला दोहा मन्दिर मेरु सु सोहनौ, चवथे अचल अनादि। ता सम्बन्धि जिन थान को, नमौ करों अघ वादि॥1॥ ॥प्र्मादी की चाल्॥ पउहकर अर्घ मझार पूरब मेरु कहा जी। मन्दिर ताका नाम जिन धुनि माहि चया जी॥2॥ जाके शीश मझार पांडुक है वन नीका। रचना धरै अपार सुखदायक स्ब्जीका॥3॥ ता बन चार अनूप पांडुक शिला खीजी। अर्धचन्द्र आकार बहु विस्तार लही जी॥4॥ मोटी जोजन आठ लंबी सौ लक्ष भाई। चौर्3I है जो पचास जोजन अति सुख्दाई॥5॥ ता ऊपर सिंहपीठ तीन कहे अति भारी। ता मध कलश हजार आठ रहे shubhkaarii॥6॥ मंगल द्रव वसु ज्ञान धूप घटादि सारे। रचना और अनेक जानि अनादि अपारे॥7॥ ऐसी सिला अनूप ता ऊपर जिन आवै। बैठि सिंहासन ठाम प्रभु असनान क्रावै॥8॥ इस खंड जे जिन होंय तिनकों इन्द्र सुलावें। ह्यां धर सुर अब आय क्षीरोदधि जल भावें॥9॥ कलश सहस वसु आनि सागर से विस्तारा। वसु जोजन त्वंग जानि एते मध्य विचारा॥10। इक जो जन मुख सार ऐसे कलश सुलावें। हाथों हाथ सुदेव हरिके हाथ ध्रावें॥11। इन्द्र तबै कर लेय जय जय शब्द क्रावें। जिन शिर एके साथ धारा कलश द्ध्रावै॥12। कर हरि नृत्य थुति गान जिनको घर फुण्चा। तातै एक गिरिराज जगमें तीरथ gaa3।13॥ तह~ मुनि चारण जाय ध्यान धरै सुध लाई। कर्म काटि शिव लेय तातें तीरथ थाई॥14। इम बहु उपमा धार मंदिर जानौं मेरा। कनक मई सब पीठ त्वंग bar3A बहु फेरा॥15॥ दोहा चौथा मंदिर मेरु जो, सुर खग को आधार्। हम यहां तैं, पूजन तनी, भावना भावें सार्॥16॥ 187
Page #188
--------------------------------------------------------------------------
________________ (इति मन्दिर मेरु पूजा समाप्त) अथ पंचम विद्युन्माली मेरु पूजा ॥ गीता छ्न्द्॥ विद्युन्माली मेरु पञ्चम पच्छम पुष्कर दीप जी। गजदन्त वृक्ष कुलाचला वैताढि पइ शुभ त्तीप्जी॥ इन आदि सकल वक्ष्यार थानक ऊपरें जिन थान्जी। ते जजों थापन आदि मैं यहां भावना शुभ आन्जी॥1॥ OM ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयानि अत्र अत्र अवतर अवतर संवौषट् आह्व्न्न्म्। U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयानि अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयानि अत्र मम सन्निहितो भव-भव वषट् न्धिक्र्न्न्ण्। अथाष्टक (त्रिभंगी छन्द) जल प्राशुक लाया अति हरषाया निरमल पाया सुख्कारी। धर कंचन झारी भक्त उचारी नय शिव धारी गुन भारी॥ यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पण्य म्ही॥1॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। हम चंदन आनी गंध जु थानी घसि शुचि पानी त्यार किया। धर रतनन झारी निज कर धारी भक्त उचारी हर्ष लिया। यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य म्ही॥2॥ OM ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो चंदनं निर्वपामीति स्वाहा। 188
Page #189
--------------------------------------------------------------------------
________________ शुभ अक्षत जानौं खंड न मानौ धवल अघानौ वास ध्रा। तिनकों शुभ धोये पूंज संजोये भव मिलोये पुन्य क्रा॥ यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य म्ही॥3। OM ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो अक्षतान् निर्वपामीति स्वाहा। अब फूल सुलाये गंध धराये सब मन भाये शोभ दी। फलवृक्षनि के हैं हाथ लिए है गूंथ दए हैं माल त्थी॥ यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य म्ही॥4॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो पुष्पं निर्वपामीति स्वाहा। नैवेद्य सुप्यारा बहु रस धारा स्वाद अपारा तुरत किये। धर कंचन थाली भक्त विशाली कह गुन माली हरष हिये॥ यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य म्ही॥5॥ OM ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो नैवेद्यं निर्वपामीति स्वाहा। मणिदीपक आन्या सबतम भान्या ज्ञान उगान्या हम लाये। धर पातर माही उर हरषाही भक्त bar3हाई मुनि गाये॥ यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पण्य म्ही॥6। U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो दीपं निर्वपामीति स्वाहा। 189
Page #190
--------------------------------------------------------------------------
________________ हम धूप बनाए शुभ गंध लाए दश विध भाए मेलि लई । अब भक्त bar3हाई मुख थुति गाई अनि धराई खेय अई । / यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य म्ही॥7॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो धूपं निर्वपामीति स्वाहा। फल लौंग सुपारी श्रीफल भारी खारिक सारी हम लाए। फिर जान बदामा और सुकामा लेकर ठामा शुभ दाए । यह विद्युन्माली मेरु विशाली सब अघ टाली थान shii। इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य म्ही॥8॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो फलं निर्वपामीति स्वाहा। जल चंदन आन्या अक्षत मिलाना पहुप सुजाना गंध धरा । चरु दीप सु धूण फल जु अनूणा अर्घं सरूपा हाथ क्रारा॥ यह विद्युन्माली मेरु विशाली सब अघ टाली थान सही । इनके सम्बन्धी जिन थल संधी मैं सब बन्दौं पुण्य मही॥ 9 ॥ OM ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। अथ प्रत्येक अर्घ (चउपाई) पहुकर अर्घ पछत दिस मेर, विद्युन्माली नाम अति घेर्। ताके भद्रसाल जिन थान, सो हौं जजौं अरघ थुति आन्॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धि भद्रसालवनस्य चतुर्जिनचैत्यालयेभ्यो अर्घं निर्वपामीति स्वाहा। याही विद्युन्माली मेर, ता ऊपरि नन्दन वन हेर्। ता वन में चव जिनके थान, सोहौं जजौं अरघ थुति आन्॥ 190
Page #191
--------------------------------------------------------------------------
________________ OM ह्रीं विद्युन्मालिमेरुसम्बन्धि नंदनवनस्य चतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। इस ही मेरु सोमवन सोय, ताकी महिमा अद्भत होय्। ता वन विषैचार जिन थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं विद्युन्मालिमेरु सौमनसवनसम्बन्धि चतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। मेरु सुविद्युन्माली देख, तिस पइ पांडुक वन है येक्। ताके मध चव जिनके थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं विद्युन्मालिमेरु सम्बन्धिपांडुकवनस्य चतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। विद्युन्माली मेरु सुभाय, ताके चव गजदंते पाय्। तिन इक इक पैहै जिनथान, सोहौं जजौं अरघ थुति आन्॥ OM ह्रीं विद्युन्मालिमेरु सम्बन्धिचतुर्गजदंतेषु चतुर्जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। याही मेर दक्षिण दिश जोय, जंबू नाम वृक्ष इक होय्। ताके मध्य एक जिन थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं विद्युन्मालिमेरु सम्बन्धिदक्षिणदिशि जंबूवृक्षोपर्येक जिनचैत्यालय अर्घ निर्वपामीति स्वाहा। इस ही मेरु उत्तर दिश जोय, सालमली वृक्ष जानो सोय्। ता ऊपर जिनको इक थान, सोहौं जजौं अरघ थुति आन्॥ OM ह्रीं विद्युन्मालिमेरु सम्बन्ध्युत्तदिशि शाल्मलिवृक्षोपर्येक जिनालय अर्घ निर्वपामीति स्वाहा। याही मेरु दक्षिण दिश जाय, तीन कुलाचल गिर shubhpaay। तिन पइ तीन थान जिनराय, सोहौं जजौं अरघ थुति गाय्॥ U~ ह्रीं विद्युन्मालिमेरुसम्बन्धि दक्षिणदिशायां त्रिषु कुलाचलेषुत्रिजिनालयेभ्यो । 191
Page #192
--------------------------------------------------------------------------
________________ अर्घ निर्वपामीति स्वाहा। उत्तर दिश इस मेरु सुजेय, तीन कुलाचल परवत तेय्। तिन पइ तीन देव जिन थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं उत्तरदिशि विद्युन्मालिमेरु त्रिषु कुलाचलेषु त्रिजिनालयेयो अर्घ निर्वपामीति स्वाहा। याही मेरु पूरब दिश सोय, आठ बछार नाम गिर होय्। तिन सबपइ इक इक जिन थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं विद्युन्मालिमेरु पूर्वदिशायामष्टवक्षारपर्वतेष्टवष्टजिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। याही मेरु की पच्छिम सोय, आठ वक्षार नाम गिर होय्। तिन पइ आठ जिनेश्वर थान, सोहौं जजौं अरघ थुति आन्॥ OM ह्रीं विद्युन्मालिमेरुसम्बन्धिपश्चिमदिशायामष्टवक्ष्यारेष्वष्टजिनचैल्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। पूरब इक ही मेरु बताय, षोडश रूपाचल मन लाय्। तिन इक इक पइ हे जि नथान, सोहौं जजौं अरघ थुति आन्। U~ ह्रीं विद्युन्मालिमेरु पूर्वदिशि षोडस विजयार्ध पर्वतेषु षोडस जिनचैत्यालयेभ्यो अर्घ निर्वपामीति स्वाहा। इस ही मेरु दच्छिन दिश जोय, विजयारध इक पर्वत सोय्। ता ऊपर है इक जिन थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं विद्युन्मालिमेरु पूर्वदिशि षोडशविजयार्धपर्वतेषु षोडशजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। 192
Page #193
--------------------------------------------------------------------------
________________ याही मेरु पच्छिम दिश धरा, षोडश गिर बैताढ सु परा । तिन सब पइ जिनजी के थान, सो हौं जजौं अर्घ श्रुति आन्॥ U~ ह्रीं विद्युन्मालिमेरु पश्चिमदिशायां षोडशविजयार्धपर्वतेषु षोडशजिनालयेभ्यो अर्घं निर्वपामीति स्वाहा। उत्तर इस ही मेरु सुजाय, एक रूप गिर परवत पाय्। जाके शीश एक जिन थान, सोहौं जजौं अरघ थुति आन OM ह्रीं विद्युन्मालिमेरुत्तरदिश्येकविजयार्धपर्वतोपर्येक जिनालय अर्घं निर्वपामीति स्वाहा। अर्घ दीप पहुकर के माहिं, दच्छिन इक्ष्याकार कहाहिं । ता ऊपर इक जिनवर थान, सोहौं जजौं अरघ थुति आन्॥ OM ह्रीं विद्युन्मालिमेरु पुष्करार्द्ध दक्षिणदिश्येकेक्ष्वाकारोपर्येक जिनचैत्यालय अर्घं निर्वपामीति स्वाहा। याही दीप उत्तर दिश जाय, इक्ष्वाकार महा गिर पाय । तापै इक है जिनको थान, सोहौं जजौं अरघ थुति आन्॥ U~ ह्रीं पुष्करार्धद्वीपोत्तरदिश्येकेक्ष्वाकारपर्वतसम्बन्धि जिनचैत्यालय अर्घं निर्वपामीति स्वाहा। विद्युनमाला मेरु सुलार, एते थान जान सुख्कार्। जो तीरथ हैं जिनके थान, सो हौं जजौं अर्घ श्रुति आन्॥ U~ ह्रीं विद्युन्मालिमेरुसंबंधि जिनालयेभ्यो महार्घं निर्वपामीति स्वाहा। 193
Page #194
--------------------------------------------------------------------------
________________ अथ जयमाला- दोहा पच्छिम पहुकर द्वीप में, विद्युन्माली मेरु । कनक मई अति सोहनौ, तीरथ निरमल घेर ॥ 1 ॥ ॥वेस्री छन्द । विद्युनमाली मेरु सुथाना, तहां जिन गेह पाप म्ल्हाना। तिनकी उपमा को मुख गावै, सहस जीभ तें पार न पावैं।2॥ रतन बिंब कंचन जेन गेहा, देखत जन मन उपजे नेहा। उदै पुन्य ताके तहां जावै, तुछ पुन धारी दरशन पावै ॥ / 3 ॥ जाय देव खग इन्द्र धनिंदा, तिनमें पूरब भव जिन बंदा । हमसे हीन शक्ति नहीं जावइं, ताते हम यहां भावना भवै ॥ 4 ॥ शची सहित हरि देव मिलाई, जाय मेरु पूजे जिन पाई। गावइं गान भक्त मुख सेती, नटै नाचा नाना गति जेती ॥ 5 ॥ शची नचै हरताल बजावइं, कभू नचै हर शची न्चावैं। हाव भाव सब लाला ठानै, चंचल पग कर तन द्रिग तानै ॥6॥ नचै आकाश भुमक भू जाई, कभूं दीखे कभूं अट्टश थाई । दीरघ तन कबहूं लघु होई, बजइ ताल बैना धुन सोई ॥ 7 ॥ बजइ तार तंदूरे भाई, बजइ मृदंग नफीरी आई। सारंगी संहतार अपारा, बाजे बजे इत्यादिक सारा॥8॥ सबका सुर इकताल बजावइं, मीठे सुर बहु देवा गावैं। हाथन की अंगूरी पइ आवइं, अपसर बहुती निरत क्रावैं॥9॥ ऐसे देव हरी तब जावइं, ऐसे भक्ति करै पुन्य लावै। जइजइ शब्द करै मुख सोई, ताकरि पाए मैल निज धोई ॥ 10 ॥ ऐसे तौर हर सुर तहां जावे, वा खगराज भक्तवश आवैं। सोभी बहु विध सेवा ठानै, भाव समान महा पुन्य आनैं॥11॥ 194
Page #195
--------------------------------------------------------------------------
________________ याविध सुर खगकर नित सेवा, ऐसा मेर थान शुभदेवा । विद्युन्माली मेरु सुथाना, कवलों करों गुनन का गाना॥12॥ तातैं जोभव पुन्य को चाहौ, तौ या मन्दिर कोशिर नाहौ। यह तीरथ शिव साधन ठामा, पुन्य बधनको है भ्व्दामा॥13॥ दोहा विद्युन्माली सेवते, पाप नसे भव खाय । जे भव पूजे भाव सों, ते निहचै शिव जाय्॥14॥ OM ह्रीं विद्युन्मालिमेरुसंबंधिजिनालयेभ्यो महार्घं निर्वपामीति स्वाहा। (इति विद्युन्मालिमेरु पूजा समाप्त) समुच्चय जयमाला दोहा मेरु सुदरशन जानिये, विजय अचल शुभ ठाम मंदिर विद्युन्मालिया, पांचों यह शुभ धाम्॥1। (मुनियानंद की चाल) दीप जबू विषै मेरु सुदरशना । लाख जोजन कहा त्वंग नभ फ्र्स्ना॥ दूसरा धातकी खंड पूरब dishaa। मेरु विजय महाशोभ अतिल्सा॥2॥ धातुकि खंड पश्चिम दिशा जानिये। तीसरा मेरु शुभ अचल सुख मानिये। अर्घ 'हुर विषै पूर्व दिश सार्जी। मेरु मंदर कहा चतुरथा धारजी ॥ 3 ॥ दिशा पच्छम तनी अर्घ पुहकर सही । पांचमा मेरु विद्युन्माली खी। चार यह मेरु त्वंग सहस चौरासिया। कनक के सकल यह तीर्थ अघ्नासिया॥4॥ एक इक मेरु पइ चार बन हैं shii। एक बन मांहि जिन थान चवा धुन खी॥ 195
Page #196
--------------------------------------------------------------------------
________________ चार वन तनै मिलि भये षोडश थ्ला। पांच मेरुन तने चार बीसी फ्ला॥5॥ मेरु इक शैल गजपदंत चव जान्जी। पंच मेरुन तनै बीस सुख थान्जी॥ पंच ही मेरु के वृक्ष दश थाय हैं। सालिमल जंबू वृक्ष नाम शुभ दाय हैं॥6॥ मेरु इक एक षट् कुलाचल सार्जी। पंच के तीस बहु धरें विस्तार्जी॥ जान वैताढ चौंतीस इक मेरु के। एक सत सतर पंच मेरु शुभ घेर के॥7। जानी वक्ष्यार इक मेरु के स्सोद्द्सा। पंच मेरुन तने असी गिन मोद्द्सा॥ इश्वाकार दोइ धातकी ख्ण्द्द्जी। दोइ गिन अर्ध पहुकर धरा म्ण्द्द्जी॥8॥ सकल यह अकीरतम थान जानों shii। इन विर्षे सबन पइ थान जिन शुभ म्ही॥ पंच मेरुन के सनमंध सब गाइये। तीन सत और चोरानवे पाइये||।9॥ जानकों तौ सकत हीन हम हैं shii। भक्त वस भावना करत हैं इस म्ही॥ आठ ही द्रव्यसुध लेय थुत गाय्जी। जजत हों सकल नि गेह ह्र्स्साय्जी॥10। प्रोष पूजा करी राग हिरदें ध्री। तासतें पुन्य की पोट उरमें भ्री॥ तास फल भाव अति निरमले हो जाए। करो तब पाठ यह सुफल मानो भे॥11॥ और सब जगत भ्रमजाल कवि जानियो। एक जिन चरन को सरन स्त्मानियो॥ औ नहीं आस यह चाहि जानों shii। हाथतें जजइ यह थान फिर shivmhii॥12॥ दोहा पंच मेरु की आरती, और अकिरतम थान्। तिन पद 'टेक' नमो सदा, जो चाहो सुध ज्ञ्यान्॥13॥ U~ ह्रीं पंचमेरुसंबन्धिजिनालयेभ्यो अर्घ निर्वपामीति स्वाहा। (इति पंचमेरु विधान समाप्त) 196
Page #197
--------------------------------------------------------------------------
________________ S कर्मदहन विधान (कवि श्री चंद्रजी कृत ) दोहा तीर्थंकर जिनको नमें, सुर नर मुनिगण स्न्त्। जयवंते वरतो सदा, aise siddha mhnt|| 1 / / chappaya ऋषभ अजित संभव जिनेन्द्र अभिनन्दन जानों। सुमति पद्म जिनदेव, सुपारसचन्द्र ब्खानों॥ पुष्पदन्त शीतल श्रेयांस, जिन वासुपूज्य वर विमल अनन्त धर्म शांति, कुंथु jina araha krmhr|| malli munisuvrata su nami nemi, पार्रव महावीर जी। ये चौबीसों वन्दन करों, हरो जगत की पीर जी॥ सोरठा गुरु के लागो पांय, आचारज उवझाय मुनि । शारद माय मनाय, दे सुबुद्धि नाशे कुम्ति॥ सवैया ज्ञानवरणी सु हानि, ज्ञान जिन अनन्त लयो । दरशनावरणी सु घाति अनन्त दरश पायो है॥ मोहनीय कर्म नाशि, सुख अनन्त को प्रकाश । अन्तराय नाशके, अनन्त वीरज पायो है॥ आयु करम नाशा, अवगाहन गुण प्रगट भयो । वेदनीय नाश, अव्यावाध प्रगटायो है । / नाम हनि अमूर्ति हो, गोत्र नाशा अगुरु ल्घु। आत्मविलासी, भये त्रिजग दर्शायो है॥ 197
Page #198
--------------------------------------------------------------------------
________________ दोहा ऐसे सिद्ध महन्त को, पूजों मैं shirnaay। उतर उतर अपवर्ग से, तिष्ठ तिष्ठ इत आय्॥ U~ ह्रीं सिद्धपरमेष्ठिन् स्ण्वउस्स्त्त्। U~ ह्रीं सिद्धपरमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः त्थ्ः। U~ ह्रीं सिद्धपरमेष्ठिन् atra mama sinnihito bhava bhava vsstt| अष्टक (त्रिभंगी छन्द) गंगाजल आनो, निरमल छानो, तप्त करानो शुद्ध म्हा। झारी भर नाचों, तन मन राचों, आनन्द सांचो हृदय ल्हा॥ ते सिद्ध लहन्ता, सब गुणवन्ता, पूजत सन्ता भक्ति क्रों। nijamana haraSAU~, पुण्य कमाऊ~, करम नशाऊ~ मुक्ति व्रों॥ U~ ह्रीं सिद्धपरमेष्ठिने जलं निर्वपामीति स्वाहा|||| केशर रंग पियरा, घिसके नियरा, चन्दन सिपरा गंध म्हा। धर हेम कटोरा, युग का जोरा, षटपद शोरा करत झां॥ U~ ह्रीं सिद्धपरमेष्ठिने चंदनं निर्वपामीति स्वाहा॥2। तंदुल बहु लीने, खंड विहीने, शुद्ध सु बीने धोय लिये। धर मध्यसो थारा, शशि उनिहारा, देखत प्यारा हरष हिये। U~ ह्रीं सिद्धपरमेष्ठिने अक्षतान् निर्वपामीति स्वाहा॥3। ले सुमन घनेरे, ऋतु ऋतु केरे, मन हुलसेरे देखत ही। धर मध्य सु थारा, भाव उजारा, मदन निवारा सेवत ही॥ OM ह्रीं सिद्धपरमेष्ठिने पुष्पं निर्वपामीति स्वाहा॥4॥ 198
Page #199
--------------------------------------------------------------------------
________________ नेवज कर ताजा, लाडू खाजा, अति छवि छाजा मन भाया। षटरस कर मीना, स्वाद नवीना, थाल भरीना ह्र्स्साया॥ OM ह्रीं सिद्धपरमेष्ठिने नैवेद्यं निर्वपामीति स्वाहा॥5॥ दीपक ले नीका, ज्योति जगीका, रतन नहींका पर जालों। धर मध्य सुथारा, विपुल उजारा, मोह निवारा तम त्तालो॥ OM ह्रीं सिद्धपरमेष्ठिने दीपं निर्वपामीति स्वाहा॥6॥ वर गंध कुचरकें, दशविधि करके, उत्तम धरके खेवत हों। तसु धूम ur3आना, मन हरषाना, करम नशाना सेवत हों॥ OM ह्रीं सिद्धपरमेष्ठिने धूपं निर्वपामीति स्वाहा॥7॥ उत्तम फल प्यारा, आम अनारा, श्रीफल भारा ले सु ध्रो। तुशरणें आया, मन हरषाया, सुकृत कमाया पार क्रो॥ U~ ह्रीं सिद्धपरमेष्ठिने फलं निर्वपामीति स्वाहा॥8। जल गंध सुधारें, अक्षत न्यारे, पुष्प सु प्यारे nevjle। dyuti दीप उचारी, धूप सुधारी, फल धर भारी सरस भ्ले॥ U~ ह्रीं सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥9॥ (अडिल्ल) अष्ट करम जे दुष्ट, तिन्हें तुम naashiyo। अष्ट महा गुण सुष्ट, तिन्हें सु prkaashiyo॥ अष्ट द्रव्य से पूजों, मन वच काय जी। आठों अंग नवाय, नमों तुम पांय j॥ OM ह्रीं सिद्धपरमेष्ठिने पूर्णाय~ निर्वपामीति स्वाहा॥10॥ 199
Page #200
--------------------------------------------------------------------------
________________ प्रत्येक पूजा - दोहा ज्ञानावरणी पंच विधि, सो तुम नाशे देव्। ज्ञान प्रकाशे पंच भनि, करों तुम्हारी सेव्॥ (गीता छन्द) मतिज्ञानावरणी घातके, मतिज्ञान सुन्दर पाइयो। श्रुतज्ञानावरणी नाशकर, श्रुतज्ञान निज उर पाइयो॥ विधि अवधि मनपर्यय सु भारी, ज्ञानावरण निवारियो। तब अवधि मनपर्यय सु भारी, ज्ञान निज उर धारियो॥ दोहा केवल ज्ञानावरण हनि, प्रगटो केवल ज्ञ्यान्। लोकालोक निहारते, पूजों सिद्ध म्हान्॥ U~ ह्रीं पंच प्रकार ज्ञानावरणकर्मनिवारणाय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥1॥ दोहा दरशन घाटक प्रकृति नव, दरशन होन न देत्। ताहि विनाश प्रकाशियो, अनन्त दरशन shvet॥ (अडिल्ल छन्द) प्रथम चक्षुदर्शनावरण विधि जानिये। द्वितीय अचक्षुदर्शनावरण ब्खानिये॥ तीजी अवधि दर्शनावरणी गाइये। चौथी केवल दर्शनावरण ल्हाइये॥ दोहा सुख से सोवे सुख जगे, सो निद्रा फिचान्। टेरे से जागे न सो, निद्रा-निद्रा जान्॥ उठता बैठा U~ghe सोई। प्रचला करम उदय जिय होई॥ चलत फिरत जिहिं नींद स्तावे। सो प्रचला प्रचला ख्लावे॥ जाके उदय bar3ओवल होई। नारायण प्रतिहरि स्म्सोई॥ 200
Page #201
--------------------------------------------------------------------------
________________ सो स्त्यानगृद्धि है भाई। इनको हते भये shivraaii॥ U~ ह्रीं नवप्रकारदर्शनावरणकर्मविनाशनाय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥2। पाईता छन्द अब कर्म वेदनी मानो, दो प्रकृति तास के जानो। इक साता द्वितीय असाता, सब जीवन जेर क्राता॥ दोहा साता सुख आभास हो, दुःख असाता देत्। इनको हति शिवपुर गये, ते पूजों नित हेत्॥ U~ ह्रीं द्विप्रकारवेदनीकर्मविनाशनाय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥3॥ दोहा बीस आठ भट मोह के, bar3e bar3e स्र्दार्। जेर किये जग जीव सब, छोर्3अत नाहिं ग्मार्॥ प्रथम प्रकृति मिथ्यात्व हनि द्वितीय mishrmithyaatv। समयमिथ्यात्व तृतीय हनि, तब पायो स्म्य्क्त्व्॥ (अडिल्ल छन्द) चार अन्तानुबन्धी को भेद ब्खानिये। क्रोध मान अरु माया लोभहिं जानिये॥ चार अप्रत्याख्यानरु प्र्त्याख्यान्के। चार संज्वलन हनि षोडश भट हानि के। दाहा प्रथम नाश सम्यक्तव लहि, द्वितीय अणुब्रत त्थान्। त्रितिय घाति मुनिपद धरे, चौथी हति जिन्जान्॥ 201
Page #202
--------------------------------------------------------------------------
________________ चार चौक सोलह भये, ये क्रोधादि कषाय । इनको हति शिवपुर गये, जजों सिद्ध सुख्दाय्॥ U~ ह्रीं त्रिमिथ्यात्वषोडसकषायप्रकृतिघाताय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा॥4॥ (गीता छन्द) अब हास्य रत्यारति, शोक सु भय जुगुप्सा जानिये। स्त्री पुरुष तीजो नपुंसक, वेद त्रिविध ब्खानिये॥ ये नों कषाय विनाश कर, इमि मोहनीका क्षय किया। सो सिद्ध मन वच काय पूजों, शुभोदय अवसर लिया॥ U~ ह्रीं नोकर्मरहितसर्वमोहविनाशनाय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा॥ 5 ॥ दोहा त्रस षोडश नव मिल प्रकृति अट्ठाईस ब्खान्। तिन सबही कों अष्टकर, जो पहुंचे shivthaan॥ OM ह्रीं सिद्धपरमेष्ठिने पूर्णार्घं निर्वपामीति स्वाहा॥1॥ दोहा आयुकर्म योद्धाप्रबल, ताके हैं भट चार्। ताको जिअ बन्धन करें, तहां धरत निर्धार्॥ (अडिल्ल) देव आयु के उदय, देवपद पाइये। मनुष्यायु के उदय, मनुष्य खाइये॥ तिर्यंचायुके उदय, तिर्यग्गति में प्रे। नरक आयु के उदय, नारकी अव्त्रे॥ दोहा चारों गति के दुःख सहे, par3o कर्मवश जीव्। ताको हति शिवपुर गये, पूजों सिद्ध स्दीप्॥ U~ ह्रीं चतुःप्रकारायुकर्मविनाशनाय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा॥6॥ 202
Page #203
--------------------------------------------------------------------------
________________ दोहा नाम करम के उदय जिय, नाना नाम ध्रात्। ताकी प्रकृति तिरानवे, सो जानो इस भाण्त्॥ गीता छन्द सित पीत श्याम अरुण हरित, ये पंच वरण ब्खानिये। विक्त आम्ल सु क्षार kar3अवा, मिष्ट रस पन जानिये॥ दुर्गन्ध और सुगन्ध दो, स्पर्श की बसु लेखिये। लहु और भारी तपत शीत, कठोर नरम vishekhiye॥ दोहा चिक्कण रूक्ष मिलाय सब, वर्णादिक की बीस्। ते हति के शिवपुर गये, पूजों ते jgdiish॥ U~ ह्रीं वर्णादिकविंशतिप्रकृतिविनाशनाय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥7। दोहा संहनन छह संस्थान छह, गति पुनि चार ग्नीस्। आन पूर्वी चार मिल, संस्थानादिक हैं बीस्॥ (कुसुमलता छन्द) वज्र वृषभ नाराच, वज्र नाराच दुतिय भ्नि। तीजा है नारच, अर्द्धनाराच च्तुर्ग्नि॥ कीलक पंचम जान, छटम स्फाटक नामा। छहो संहनन धार, जीव भटके ज्ग्धामा॥ समचतुर प्रथम स्ण्स्थाना। न्यग्यो धोपरि म्न्न्द्दाना॥ सातिक तृतीय गनि लीजे। बावन फिर कुब्ज भ्नीजे॥ हुंडक छठमो सो जानो। ये छह शरीर स्ण्स्थानो॥ गति चार पूर्वीचारा। सुरनर पशु नार्क्धारा॥ 203
Page #204
--------------------------------------------------------------------------
________________ दोहा षट-षट चतु-चतु बीस सब, संस्थानिक जान्। तिनको हति शिवपुर गये, ते पूजों भ्ग्वान्॥ U~ ह्रीं शिरीरआदिविंशतिविनाशनाय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥8। (कुसुमलता छन्द) औदारिक वैक्रियकाहारक तैजस जानो। कार्मान मिल पन शरीर, ये ही प्र्मानो॥ ये ही बंधन नाम, ये ही संघात पंच भ्नि। इन्द्री पंच मिलाय, शरीरादिक सु बीस ग्नी॥ U~ ह्रीं शरीरादिविंशतिप्रकृतिघाताय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥9॥ दोहा औदारिक वैक्रियक, आहारक आण्गोपाण्ग्। अशुभ चाल शुभ चाल मिल, पइंसठ प्रकृति सुआण्ग्॥ OM ह्रीं उपांगशुभाशुभवृत्तप्रकृतिघाताय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥10। अडिल्ल वर्णादिककी बीस, सेल आदि सु जान त्न्। संस्थानादिक बीस, आदि सम चतुर नाम भ्न्॥ शरीरादि पुनः बीस, औदारिक आदि ब्खानो। दोय चाल मिलके, उपसंग पैसठ फिचानो॥ U~ ह्रीं पंचाधिकष्टिपिण्डप्रकृतिनाशनाय सिद्धपरमेष्ठिने अर्घ निर्वपामीति स्वाहा॥11॥ (अडिल्ल छन्द) अब अट्ठाइस प्रकृति, अपिण्ड ब्खानिये। प्रथम अगुरु लघु, दुतिय स्वास सो जानिये। तीजी है अयघात, तूर्य परघात जू! आतापन उद्योत, जान विख्यात जू॥ 204
Page #205
--------------------------------------------------------------------------
________________ दोहा तीर्थंकर निर्माण मिल, प्रकृति हनी तिन आठ । वसु विधि द्रव्य मिलायकर, जजों सिद्धकर त्थात्थ्॥ OM ह्रीं अगुरुलघ्वष्टप्रकृतिघाताय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा॥12॥ (कुसुमलता छन्द) सूक्षम वादरजान, प्रकृति साधारण कहिये । त्रस स्थावर शुभ अशुभ स्थिर ल्हिये॥ सुस्वर दुस्वर सुभग, और दुर्भग ब्खानिये। अपर्याप्त पर्याप्त, और आदेय जानिये॥ दोहा अनादेय यशकीर्ति भनी, अयशकीर्ति जान्। ये दश टुककी बीस हनी, पायो shivthaan॥ U~ ह्रीं विंशतिप्रकृति विनाशनाय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा। दोहा पैसठ पिण्ड अपिण्ड पुनि, अट्ठाईस ब्खान्। नामप्रकृति सब त्रानवे, घात लियो shivthaan॥ U~ ह्रीं सिद्धपरमेष्ठिने पूर्णार्घं निर्वपामीति स्वाहा॥9॥ (कुसुमलता छन्द) गोत्रकर्म बलवान, प्रकृति दो ताको जानो । एक U~ca पुनि द्वितीय, नीच कुल गोत्र ब्खानो॥ उच्च उदय पद उच्च, नीचके उदय नीच ल्हि। इनहिं घाति शिवगये, तिनहिं पूजों सुचरण घि॥ OM ह्रीं द्विप्रकारगोत्र कर्म विनाशनाय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा। 205
Page #206
--------------------------------------------------------------------------
________________ वेस छन्द अन्तराय अष्टम विधि जानो, ताकी पांच प्रकृति पहिचानो । दानान्तराय उदय जु आये, दान न देय सके न सुहावे॥ लाभान्तराय उदय जु होई, कर उपाय लाभ ना कोई। भोगांतराय उदय जु जी के, भोग मिलें भोगे न खुशी के दोहा अन्तराय उपभोग के, जानों उदय सु माहिण्। वस्त्राभूषण तैयार पर, चेतन भोगत नाहिं ॥ वीर्यान्तराय के उदय, जीब न बीरज पाय । पांचों हित शिवपुर गये, पूजों मन बच काय । / U~ ह्रीं पंचप्रकारान्तरायकर्म घाताय सिद्धपरमेष्ठिने अर्घं निर्वपामीति स्वाहा। कुसुमलता छन्द ज्ञानावरणीय पांच, दरश की नव विधि जानो। कही वेदनी दोय, मोह अठ बीस ब्खानो। आयु तनी गनि चार, त्रानवे नाम की कहिये । गोत्र करम की दोय, पंच अन्तराय की ल्हिये॥ दोहा आठ करम की प्रकृति सब, इक शत ar3अतालीस । सबको हति शिवपुर गये, भये त्रिजग के ईश U~ ह्रीं सिद्धपरमेष्ठिने पूर्णार्घं निर्वपामीति स्वाहा। 206
Page #207
--------------------------------------------------------------------------
________________ जयमाला दोहा सुरपुर नरपुर नागपुर, तीन भुवन के iish। तिन गुण की जयमालिका गांऊ~ धर कर shiish॥ (त्रोटक छन्द) जिनज्ञानावरणी घात करी, निजशक्ति अनंत प्रकाश ध्री। दर्शन आवरण निवार कियो, दर्शन अनन्त तब धार लियो॥ फिर मोह महारिपु दुष्ट हरो, तब सुख अनन्त प्रकाश क्रो। अन्तरायवली जब नाश किया, तब वीर्य अनन्तप्रकाश लिया॥ ये घाति चतुष्टय नाश भये, तब चार अतुष्ठयानंत ल्ये। अबचार अघातिया शेषरहे, तिनको भी अन्तिमकाल धे॥ क्षय वेदनी अव्यावाध लहा, विधि आयुहता अव्गाह्घा। हनिनाम अमूर्तिकगुण गयनं, प्रगट सो अगुरुलघुगोत्र ह्न्॥ ये आठों करम विनाश किये, गण प्रगटे आठ प्रकार लिये। जो भव में तन त्याग किया, तासे कछु ऊन शरीर लिया॥ तिनके न क्षुधा न तृषा दरशे, नहिं रागद्वेष तिन्हें prshe। फिर होय न जन्मजरा मरना, स्थितिकाल अनंततहां क्र्ना॥ नहिं रोग न शोक सदा tinake, bhayavismaya vyptntinke| निद्रा नहीं खेद न स्वेदतहां, मदमोद अरति चिंतना न थां॥ त्रैलोक विलोकत हैं सु सदा, निरैच्छा इच्छा न धार्क्दा। निसिवासा संतसुध्यान करें, चिरकाल लगे सो करम ह्रें॥ गणधर निज धार हृदय चरणा, तुमको ध्यात म्न्ह्र्प्च्ना। मुनिराज तुम्हें जो ध्यावत है, तुम्हरे ढिंगसो चलआवत हैं॥ अहमि न्द्र सदा तुव ध्यान करें, नित चेतन की चरचा उच्रें। 207
Page #208
--------------------------------------------------------------------------
________________ इन्द्रादिक भवत करें तुम्हरी, निज थानकदो विनती ह्म्री॥ किन्नर तुम्हरे गुणगावत हैं, स्वरताल समाज बजावत हैं। द्रुम-द्रुम बजे सु मृदंग जहां, मुरली धुनि बाज रही सु थां॥ वर बीन बजाय सु गान करें, स्वरसप्त महामुखसों उच्रें। __संगीतकला तहां ठानत हैं, तननं तन तानुस तानत हैं॥ छम छम छम नूपुर बाजत हैं, ततथेई-ततई धुनि साजत हैं। इति भांति सुरस्तुति गावत हैं, जय जय-जय शब्द सुनावत हैं॥ जय जय जयवंत सदासुरहौं, शिवथान मंझारन आन्छौं। जय भक्तन को सुखदायक हो, शिवमारग जात सहायक हो॥ ___ मैं दीन दुखी भवफंद परो, करुणाकर आप उद्धार क्रो। जवलों यह फन्द सो नाहिनशे, तबलों, तुम भक्ति हृदय सु ब्से॥ यह मांगत हों तुमसे वरजी, करुणाकर आप सुनो अर्जी। तुमका तज आनन शरण गहों, कहें 'चन्द्र' सदातुव शरण र्हों॥ (धत्ता) जय-जय सुरदेवा, सुरनर सेवा, करत स्वयमेवा भक्ति shii। मन-वच-तन ध्याऊ~, तुमगुण गाऊ~, ता फल पाऊ~ मोक्ष म्ही॥ U~ ह्रीं सद्धपरमेष्ठिने महाय~ निर्वपामीति स्वाहा। दोहा देव नमन अरहंत pada, nita sevata guru nigrNth| दया धरम सु हृदय बसत, 'चन्द्र' चलत निज्प्ण्थ्॥ बुधजन से विनती करों, बार बार shirnaay। अनरथ घट bar3ह शब्द हों, to tuma dharo bnaay|| 208
Page #209
--------------------------------------------------------------------------
________________ मैं मतिहीन विवेक नहिं, अरु प्रमाद आधीन्। थिरता जग की जान लघु, लघु कर रची न्वीन्॥ ॥ityaashiirvaadH|| 209
Page #210
--------------------------------------------------------------------------
________________ Syc. U~ श्री नन्दीश्वर द्वीप पूजन विधान ( कवि श्री रविलाल जी कृत ) स्थापना - दोहा नित आतम कल्याण की, व्याधि उठी हिय मांहि । नर भव बिन कैसें तपे, आतम-आतम मांहि । / 1 ॥ शुद्धातम जिनराज लख, समदृष्टि सुरलोक । भक्ति करें इनकी सही, bar3हे पुण्य का थोक ॥2। जान ar3हाई पर्व को, देवन किया विचार नन्दीश्वर द्वीप जायकें करें पूज 'चित धार ॥ 3 ॥ अकृत्रिम जिन बिम्ब ta~ha, अरहतसम नहिं फेर्। धन्य भाग्य उनका जिन्हें, मिले दरश सुख r3हेर॥4। त्रिभंगी हम किसी विधि जावइं, पूजा रचावइं, गुण गण गावें प्रभुजी के वह अष्टम द्वीपा, वह सुख रूपा, वह गुण कूपा प्रभुजी के शक्तिहीन हम, ढाई द्वीप के, पद दर्शन की, प्रभु जी को॥ हम इतहिं मनावें हृदय थपावें, शीश झुकावें प्रभु जी को॥ U~ ह्रीं श्री नन्दीश्वर द्वीपस्थ द्विपञ्चाशज्जिनालयस्थ जिनबिंब समूह ! अत्र अवतर अवतर स्ण्वउस्स्त्त्। U~ ह्रीं श्री नन्दीश्वर द्वीपस्थ द्विपञ्चाशज्जिनालयस्थ जिनबिंब समूह ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। 210
Page #211
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री नन्दीश्वर द्वीपस्थ द्विपञ्चाशज्जिनालयस्थ जिनबिंब समूह ! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। उज्जवल जल निर्मल लाय, शीतल सुखकारी । पूजत श्री जिनवर पाय कञ्चन भर झारी॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं।1॥ U~ ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो जन्मजरामृत्यु विनाशयनाय जलं निर्वपामीति स्वाहा। मलयागिरि चन्दन सार, केशर रंग भ्री। जिनवर के चरण पखार, भव आताप ह्री॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं॥2॥ OM ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो संसार ताप विनाशनाय चन्दनं निर्वपामीति स्वाहा। अक्षत शशि किरन समान, पुंज-सु दे दीजे । भर कनक थाल भर आन, जिनपद पूजीजे॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं॥ 3 ॥ OM ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा। बहु फूल सुगन्धित ल्याय, jinamandira jaie | prabhu चरणन भेंट car3हाय, श्रीजिनगुण गिए॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं । | 4 ॥ U~ ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो कामवाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। 211
Page #212
--------------------------------------------------------------------------
________________ फेनी गोझा पकवान, रसना को प्यारे। जिन सम्मुख देत car3हाय, हर्ष हिये धारें॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं॥5॥ U~ ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ले दीप अमोलकसार, जगमग ज्योति जगी । ले कनक रकाबी धार प्रभुसों प्रीति ल्गी॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं ॥6॥ U~ ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। दश विधि की धूप बनाय, प्रभु आगे खेवो । कर्मादिक रोग नशाय, श्री जिनपद सेवो । नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं॥7। OM ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। फल परम मनोहर लाय, नैनन सुख्कारी। जिन चरन सुपूजन जाय, पावों शिव प्यारी॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं । | 8 ॥ U~ ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। जल फल बसु द्रव्य मिला, अर्घ बनावत हैं। जिनराज सु पूजत जाय, प्रभु गुण गावत हैं॥ नन्दीश्वर द्वीप महान, चारों दिश सोहैं। बावन जिनमन्दिर जान, सुर नर मन मोहैं॥9। OM ह्रीं श्री नन्दीश्वर द्वीपे द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो अनर्घ्यं पद प्राप्तये अर्घ्यं निर्वपामीति स्वाहा। 212
Page #213
--------------------------------------------------------------------------
________________ अर्द्ध चउपाई जल फल आठों द्रव्य मिलाय, जिनवर पूज हृदय ह्र्स्साय्। महा सुख होय, देखे नाथ महा सुख होय्॥ बावन जिनमन्दिर सुखदाय, पूजत आठों कर्म nshaay। महा सुख होय, देखे नाथ महा सुख होय्॥10। U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्व दक्षिण पश्चिमोत्तर द्विपञ्चाशज्जिनालयस्थ सर्व जिनबिम्बेभ्यो महायं निर्वपामीति स्वाहा। श्री नंदीश्वरद्वीप पूर्व दिशि अर्घ (अडिल्ल छन्द) है नन्दीश्वर दीप दिशा पूरब जहा~, अंजनगिरि के शिखर भवन जिनवर थां। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥1॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि अञ्जनगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ नन्दा वापी बीच सुदधिमुख गिरि कहो, तापर श्री जिनभवन सरस उपमा ल्हो। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥2॥ OM ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा। नन्दा वापी प्रथम कोण रतिकर परो, ता ऊपर जिनधाम विराजत है ख्रो। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥3॥ OM ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदावापिकां ईशानकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 213)
Page #214
--------------------------------------------------------------------------
________________ नन्दा वापी दुतिय कोण रतिकर महा, मन्दिर श्री जिनराज तपो तापर खां। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥4॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदावापिका अग्नेयकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ नन्दवती वापी विच दधिमुख देखिये, तापर जिनवर भवन सुअद्भुत पेखिये। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥5॥ OM ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदावती वापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ नन्दवती वापी मुख कोण सु रतिकरा, प्रथम तहा~ जिनगेह अधिक उपमा ध्रा। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥6॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नन्दवती वापिकाआग्नेयकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ नन्दवती वापी मुख कोण सुजानिये, दूजे रतिकर पर जिनभवन ब्खानिये। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥7॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नन्दवती वापिका नैऋत्यकोणे रतिकर गिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा। नन्दोत्तरा वापि मुख विच ताको भनों, दधिमुखगिरि के शीश भन जिनवर त्नों। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥8॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदोत्तरा वापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 214
Page #215
--------------------------------------------------------------------------
________________ नन्दोत्तरा वापि सु कोण रतिकर दियै, आदि श्री जिन धाम देख दिनकर छियै। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥9। OM ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदोत्तरा वापिकानैऋत्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ बाहर कोण सुजान वापी नन्दोत्तरा, रतिकर गिरि के शीश भवन जिन दूस्रा। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥10। OM ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नंदोत्तरावापिका वायव्यकोणेरतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ वापी नन्दीघोषा सु बीच निहारिये, दधिमुख पर जिन भवन सरस उर धारिये। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥11॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशिनन्दीघोषा वापिकावायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ पहलो कोण सुजान नन्दीघोषा तनो, रतिकर पर जिन भवन बहुत अद्भुत ब्नो। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥12॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नन्दीघोषा वापिकावायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ नन्दीघोषा वापि मुख कोण सु दूसरो, रतिकर पर जिनधाम 'लाल' पायन प्रो। सुरपति पूजन jA~ya हर्ष, मन में धरें, हमें शक्ति सो नाहिं इहा~ पूजन क्रें॥13॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशि नन्दीघोषा वापिकाईशानकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 215
Page #216
--------------------------------------------------------------------------
________________ दोहा नन्दीश्वर पूरब दिशा, अंजन दधि गिरि जान्। रतिकर मिल त्रोदश गनों, पूजत अघ तम हान्॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पूर्वदिशिसंबंधी त्रयोदश जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा। श्री नन्दीश्वर द्वीप दक्षिण दिशि अर्घ - चउपाई नन्दीश्वर दक्षिण दिशि नाम्। अंजनगिरि पर श्री जिन धाम्। सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥1॥ OM ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अंजनगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ अरजा वापी बीच सु जेः। दधिमुखगिरि पर श्री जिन गेः॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥2॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अरजावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ अरजा वापी कोण सु आदि। रतिकर पर जिन भवन अनादि॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥3॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अरजावापिका ईशानकोणे रतिकर गिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ अरजा वापी दूजो कोन्। रतिकर गिरि पर श्री जिन्भोन्॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥4॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अरजावापिका आग्नेयकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 216
Page #217
--------------------------------------------------------------------------
________________ विरजा वापी बीच निहार्। दधिमुखगिरि पर जिन गृह सार्॥ सर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥5॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि विरजावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ विरजा पहले कोण विचित्र्। रतिकर पर जिन भवन विचित्र्॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥6॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि विरजावापिका आग्नेयकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ विरजा दूजे कोण सुजान्। रतिकर गिरि पर श्री भ्ग्वान्॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥7॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि विरजावापिका नैऋत्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ वापि अशोका बीच जु ब्नो। दधिमुख पर जिन मन्दिर त्नो॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥8॥ OM ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अशोकावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ पहलो कोण ashokaadiish। जिन मन्दिर रतिकर गिरि shiish॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥9॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अशोकावापिकामध्य नैऋत्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 217
Page #218
--------------------------------------------------------------------------
________________ वापी अशोका कोण द्स्रे। धाम जिनेश्वर रतिकर सिरे॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥10॥ OM ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि अशोकावापिकामध्य वायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ वापी वीतशोका बिच सोय्। दधिमुख गिरि जिन मन्दिर होय्॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥11। U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि वीतशोकावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ वीत शोका सु कोण ग्नेः। पहले रतिकर पर जिन्गेः॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥12॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि वीतशोकावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ कोण वीतशोका को पेख्। दूजे रतिकर जिन गृह देख्॥ सुर सुरपति नित जजत सुजाय्। हम जिन घर पूजत प्रभु पाय्॥11। U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि वीतशोकावापिकाव्याव्यकोण रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ दोहा नन्दीश्वर दक्षिण दिशा, अञ्जन दधिगिरि जान्। रतिकर मिल त्रोदश गनों, पूजन अघ तम हान्॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिशि सम्बन्धी त्रयोदश जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 218
Page #219
--------------------------------------------------------------------------
________________ श्री नन्दीश्वर द्वीप पश्चिम दिशि अर्घ दोहा नन्दीश्वर पश्चिम दिशा, अंजनगिरि पर जाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥1। U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि विजयावापिका अंजनगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ विजया वापी बीच में, दधिमुखगिरि सुख दाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥2। U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि विजयावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ विजया वापी कोण लख, प्रथम सु रतिकर पाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥3॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि विजयावापिका ईशानकोण रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ कोण विजया वापी तनों, द्वय रतिकर मन लाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥4॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि विजयवापिका आग्नेयकोण रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 219)
Page #220
--------------------------------------------------------------------------
________________ वापी वैजयन्ति विषै, दधिमुख गिरि ब्त्लाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥5॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि वैजयन्तिवापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ कोण वैजयन्ति जहा~, रतिकर प्रथम ब्ताय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥6॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि वैजयन्तिवापिका आग्नेयकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ कोण वैजयन्ति दुतिय, रतिकर शीश सुहाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥7। U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि वैजयन्तिवापिका नैऋत्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ वापी जयन्ति बीज गिन, दधिमुखगिरि चित लाय्। सरपति जिनमन्दिर जजें, हम पजत जिन पाय्॥8॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि जयन्तिवापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ प्रथम जयन्ति कोण में, रतिकर शिखर सु जाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥9॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि जयन्तिवापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ 220
Page #221
--------------------------------------------------------------------------
________________ कोण जयन्ति वापिका, रतिकर, दुतिय दिपाय । सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥10॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि वैजयन्तिवापिका वायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ बीच वसपी अपराजिता, दधिमुख पर हर्षाय । सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥11॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि अपराजितावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ अपराजिता सुकोण में, रतिकर प्रथम ब्ताय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥12॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि अपराजितावापिका वायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ कोण दुतिय अपराजिता, रतिकर लाल सुधाय्। सुरपति जिनमन्दिर जजें, हम पूजत जिन पाय्॥13॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशि अपराजितावापिका ईशानकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ दोहा नन्दीश्वर पश्चिम दिशा, अंजन दधिगिरि जान । रतिकर मिल त्रोदश गनों, पूजत अघ तम हान्॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे पश्चिमदिशिसम्बन्धी त्रयोदश जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ 221
Page #222
--------------------------------------------------------------------------
________________ श्री नन्दीश्वरद्वीप उत्तरदिशि अर्घ (पद्धडी) नन्दीश्वर अष्टम द्वीप सार, उत्तरदिशि अंजन गिरि निहार । जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय । / 1 / U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि अंजनगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ रम्या वापी बिच जगमगाय, दधिमुख गिरि शिखर विषै सुहाय । जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय ॥ 2 ॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि रम्यावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ रम्या वापी मुख कोण जान, रतिकर गिरि शिखर प्रथम महान जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय ॥ 3 ॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि रम्यावापिकामध्य ईशानकोणे रतिकर गिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ रम्या वापी विदिशा विशाल, दूजे रतिकर गिरि द्युति rishaal। जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय ॥ 4 ॥ OM ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि रम्यावापिका आग्नेयकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ 222
Page #223
--------------------------------------------------------------------------
________________ रमणीया वापि बिच है पवित्र, दधिमुखगिरि शिखर बनों पवित्र । जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय ॥ 5 ॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि रमणीयावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ रमणीया वापि मुख कोण जास, रतिकर गिरि शिखर प्रथम प्रकाश । जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय ॥ 6 ॥ OM ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि रमणीयावापिका आग्नेय कोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ रमणीया वापि विदिशा विचार, रतिकर गिरि दूजों शिखर धार्। जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय्॥7। U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि रम्यावापिका नैऋत्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ वापी सुप्रभा बिच है अनूप, दधिमुख गिरि श्वेत वरन स्व्रूप्। जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय ॥ 8 ॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सुप्रभावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ वापी सुप्रभा विदिशा सु आदि, रतिकर गिरि शिखर बनो अनादि । जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय्॥9॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सुप्रभावापिकामध्य नैऋत्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ 223
Page #224
--------------------------------------------------------------------------
________________ वापी सुप्रभा मुख कोण देख, दूजे रतिकर गिरि पर सुलेख्। जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय्॥10। U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सुप्रभावापिका वायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ सर्वतोभद्रा वापी सुजान, तिस बीच सु दधिमुख शिखर आन्। जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय्॥ 11 ॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सर्वतोभद्रावापिकामध्य दधिमुखगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ सर्वतोभद्रा वापी मुख कोण वेश, रतिकर गिरि प्रथम कहो जिनेश । जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय्॥12। U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सर्वतोभद्रावापिका वायव्यकोणे रतिकरगिरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ सर्वतोभद्रा वापी विशाल, रतिकर गिरि दूजे पर त्रिकाल्। जिनमन्दिर सुर पूजत सु जाय, हम जजत सु जिन पद शीश नाय । / 13 ॥ U~ ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सर्वतोभद्रावापिका ईशानकोणे रतिकरगरि जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ दोहा नन्दीश्वर उत्तर दिशा, अंजन दधिगिरि जान्। रतिकर मिल त्रोदश गनों, पूजत अघ तम हान्॥ OM ह्रीं श्री नन्दीश्वरद्वीपे उत्तरदिशि सम्बन्धी त्रयोदश जिनालयस्थ जिनबिम्बेभ्यः अर्घ्यं निर्वपामीति स्वाहा॥ 224
Page #225
--------------------------------------------------------------------------
________________ जयमाला - दोहा अष्टम क्षेत्र विशाल में, कार्तिक, फाग, अस्साद्ध्'| देवन का भक्ति करों, रचि-रचि पद अतिगाद्ध्'| (शिखरणी) आठमों द्वीप में योजना सार है, एक सौ त्रेसठ कोडि विस्तार है। भवन वावन्न में मूर्ति जिन पूजिये, मन वचन काय से तन मई हूजिये॥2॥ चार दिशि चार गिरि धूम्रमयी राजहीं, जास को देखते नील गिरि राझीं। एक एक ओर चौ वावरी सुजलभरी, श्वेत रत्न की शिला मनो विराजत ख्री॥3॥ एक एक वापिका मध्यदधि गिरि मुखं, वर्ण उज्जवल दिखो पिण्ड हिम स्न्मुख्ण्। वापिका कोण दो में शिखर दो लसें, रक्तवर्ण देश sA~jha रंग लाज कर ल्सें॥4॥ तीन दश गिरि महा~ एक एक दिश धरें, चह~ दिशा mA~hi पर्वत यहा~ सुन्द्रे। भवन बावन्न में मूर्ति जिन पूजिये, मन वचन काय से तन मई हूजिये॥5॥ बावनों पर्वतों पर हैं जिन मन्दिरा, रतन मई दीप तें सूर्य की सी ध्रा। एक प्रासाद में बिम्ब शत आठ हैं, बाल मनु तेज सम रत्न मई ठाठ हैं॥6॥ अर्द्धशत pA~ca धनु पद्म आसन धरें, हैं वृषभनाथ वृष रूप मय अव्त्रें। ज्यों समवशरण में नाथ छवि देखिये, मान भाव नाश को मन थंभ पेखिये||।7॥ बिम्ब को देखते मोह नश जात है, वीतरागता प्रभात में जु तम विलात है। मन विषे शुद्धता बहुत दुर्लभ कही, शुद्धता के समय व्रत धारे ही॥8॥ मदन्तर कषाय में व्रत धारन करें, अष्ट sor3अस वरष व्रत पूरन क्रें। दर्श सम्यक्त रत्न पाप घट बीच में, बन गये जौहरी सत्य की खोज में॥9॥ द्वै मग्न भक्ति में पुण्य पैदा किया, चिन्ता मणि रत्न ज्यो रंक हाथे लिया। भव्य जन भव धर पूज को रचावही, भावशुद्ध नाट्यको सुआप में न्चाव्हीं॥10। 225
Page #226
--------------------------------------------------------------------------
________________ दोहा परमातम जिनबिम्ब में, राजत है सुख रूप्। जो पूजे शुभ भाव सौं, पावे भाव अनूप्॥11॥ OM ह्रीं श्री नन्दीश्वरद्वीपस्थ द्विपञ्चाशज्जिनालयस्थ जिनबिम्बेभ्यः अर्घ्य निर्वपामीति स्वाहा॥ नन्दीश्वर अष्टम् द्वीप की, पूज करो ह्र्स्साय्। स्वर्गों के सुख भाग 'रवि'', मुक्तवधू को पाय्॥ ityaashiirvaadH|| 226
Page #227
--------------------------------------------------------------------------
________________ नवग्रह अरिष्टनिवारक विधान (श्री मनसुख सागर जी रचित) (श्लोक) प्रणम्याद्यन्ततीर्थेशं ध्र्म्तीर्थ्प्व्र्त्क्। भव्यविघ्नोपशात्यर्थ, ग्रहाआ वर्ण्यते म्या॥ मार्तंडेन्दुकु jsomy-सूर्सूर्य्कृताण्त्काः। राहुश्च केतुसंयुक्तो, ग्रहशान्तिकरा न्व्॥ (दोहा) आदि अन्त जिनवर नमो, धर्म प्रकाशन हार्। भव्य विघ्न उपशान्तको, ग्रहपूजा चित्त धार्॥ काल दोष परभावसौं विकलप छूडे नाहिण्। जिन पूजामें ग्रहनकी, पूजा मिथ्या नाहिण्॥ इस ही जम्बूद्वीप में, रवि-शशि मिथुन प्र्मान्। ग्रह नक्षत्र तारा सहित, ज्योतिष चक्र प्र्मान्॥ तिनहीके अनुसार सौ कर्म चक्र की चाल्। सुख दुख जाने जीवको, जिन वच नेत्र vishaal। ज्ञान प्रश्न-व्याकर्ण में, प्रश्न अंग है आत्थ्। भद्रबाहु मुख जनित जो, सुनत कियो मुख पात्थ्॥ अवधि धार मुनिराजजी, कहै पूर्व कृत krm। unake vaca अनुसार सौ, हरे हृदयको भ्र्म्॥ समुच्चय पूजा (दोहा) अर्क चन्द्र कुज सोम गुरु शुक्र शनिश्वर राहु। केतु ग्रहारिष्ट नाशने, श्री जिन पूज र्चाहु॥ OM ह्रीं सर्वग्रह अनिष्टनिवारक चतुर्विंशति जिन अत्र अवतर अवतर संवौषट् आह्वान्न्। अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। 227
Page #228
--------------------------------------------------------------------------
________________ अष्टक (गीतीका छन्द) क्षीर सिन्धु समान उज्जवल, नीर निर्मल लीजिये। चौबीस श्री जिनराज आगे, धार त्रय शुभ दीजिये॥ रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। __ पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेत्वै॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। श्रीखण्ड कुम कुम हिम सुमिश्रित, घिसौं मनकरि चाव्सौं। चौबीस श्री जिनराज अघहर, चरण चरणों भाव्सौं॥ रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेत्वे॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। अक्षत अखण्डित सालि तन्दुल, पुंज मुक्ताफ्ल्स्म्ण्। चउवीस श्री जिनराज पूजन, नाम द्वै नवग्रह भ्र्म्॥ रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेत्वै॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। 2280
Page #229
--------------------------------------------------------------------------
________________ kunda kamala गुलाब केतक, मालती जाही जुही कामबाण विनाश कारण, पूजि जिनमाला गुही ॥ रवि सोम भू सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेत्वै॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। फैनी सुहारी पुवा पापर, लेऊ मोदक घेवरं । शत छिद्र आदिक विविध विजन, क्षुधा हर बहु सुखकरं । / रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेतवे । / U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। मणिदीप जग मग जोत तमहर, प्रभू आगे लाइये। अज्ञान नाशक निज प्रकाशक, मोह तिमिर नसाइये ॥ रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउवीस जिन ग्रहारिष्ट नाशन हेतवे । / OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। कृष्णा अगर घनसार मिश्रित, लोंग चन्दन लेइये। ग्रहारिष्ट नाशन हेत भविजन धूप जिन प्द्खेइये॥ रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेतवे । / 229
Page #230
--------------------------------------------------------------------------
________________ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। बादाम पिस्ता सेव श्रीफल मोच नींबू सद् फ्ल्। चौबीस श्रीजिनराज पूजत, मनोवांछित shubhphl॥ रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। ___ पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेत्वै॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। जल गंध सुमन अखण्ड तन्दुल, चरु सुदीप sudhuupkN। phala dravya dudha dahI sumizrita, argha deya anuupkN|| ravi soma भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। __ पूजिये चौबीस जिन ग्रहारिष्ट नाशन हेत्वै॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। जयमाला - दोहा श्रीजिनवर पूजा किये, ग्रह अरिष्ट मिट जाय्। पंच ज्योतिषी देव, मिल सेवे प्रभु पाय्॥ (पद्धरि छन्द) जय जय जिन आदिमहन्त देव, जय अजित जिनेश्वर करहिं सेव्। जय जय संभव संभव निवार, जय जय अभिनन्दन जगत तार्॥ जय सुमति सुमति दायक विशेष, jaya padmaprabhu lakha padama less| jaya jaya सुपार्स हर कर्म फास, jaya jaya candraprabhu sukha nivaas|| 230
Page #231
--------------------------------------------------------------------------
________________ जय पुष्पदंत कर कर्म अन्त, जय शीतल जिन शीतल क्र्ण्त्। जय श्रेय करन श्रेयांस देव, जय वासुपूज्य पूजत सुमेव्॥ जय विमल विमल कर जगत जीव, जय जय अनन्तसुख अति स्दीव्। जय धर्मधुरन्धर धर्मनाथ, जय शांति जिनेश्वर मुक्ति साथ्॥ जय कुन्थुनाथ शिव-सुखनिधान, जय अरहजिनेश्वरं मुक्तिखान्। जय मल्लिनाथ पद पद्म भास, जय मुनिसुव्रत सुव्रत prkaash॥ जय जय नमि देव दयाल सन्त, जय नेमनाथ तसुगुण annt। jaya पारस प्रभु संकट निवार, जय वर्धमान आन्न्द्कार्॥ नवग्रह अनिष्ट जब होय आय, तब पूजे श्रीजिनदेव पाय्। मन वच तन मन सुखसिंधु होय, ग्रहशांति रीत यह कही जोय्॥ U~ ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय महाघु निर्वपामीति स्वाहा। (दोहा) चउवीसों जिनदेव प्रभु, ग्रह सम्बन्ध विचार्। पुनि पूजों प्रत्येक तुम, जो पाऊं सुख सार्॥ ityaashiirvaad| 231
Page #232
--------------------------------------------------------------------------
________________ सूर्यगह अरिष्टनिवरक पद्मप्रभु पूजा सोरठा पूजों पदम जिनेन्द्र, गोचर लग्न विषे य्दा। सूर्य करे दुख दंद, दुख होवे सब जीव्को॥ (अडिल्ल छन्द) पंचकल्याणक सहित, ज्ञान पंचम लौ। समोसरन सुख साथ, मुक्तिमांहि vsaiN॥ आह्वानन कर तिष्ठ सन्निधी कीजिये। सूरज ग्रह होय शांत, जगत सुख लीजिये। OM ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिन अत्र अवतर अवतर संवौषट् आह्वान्न्। अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (छन्द त्रिभंगी) सोने की झारी सब सुखकारी, क्षीरोदधि जल भर लीजे। भव ताप मिटाई तृषा नसाई, धार जिन चरनन दीजे॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कुंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ OM ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। मलियागिरि चन्दन दाह निकंदन, जिनपद वंदन सुख्दाई। कुमकुम जुत लीजे अरचन कीजे, ताप हरीजे दुख्दाई॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कुंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ U~ ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। 232
Page #233
--------------------------------------------------------------------------
________________ तन्दुल गुणमंडित सुर भवि मंडित, पूजत पंडित हित्कारी। अक्षय पद पावों अछत car3हावो गावो गुण शिव सुखकारी ॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कूंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ OM ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। मचकुन्द मंगावे कमल car3हावे, बकुल बेल द्दग चित्त हारी । मंदर ले आवो मदन नसावो, शिवसुख पावो हित्कारी॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कूंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूज हैं। OM ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। गौ घृत ले धरिये, खाजे करिये, भरिये हाटक मय थारी । विंजन बहु लीजे पूजा कीजे, दोष क्षुधादिक अघ्हारी॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कूंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ U~ ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। 233
Page #234
--------------------------------------------------------------------------
________________ मणि दीपक लीजें घाव भरीजे, कीजे धनसारक बाती। जगजोत जगावे जगमग जगमग, मोहि तिमिर को है घाती॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कुंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ OM ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। कालगुरु धूप अधिक अनूपं, निर्मल रूप घ्न्सार्ण्। खेवो प्रभु आगे पातक भागे, जागे सुख दुख सब ह्र्न्ण्॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कुंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ U~ ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। श्रीफल ले आओ सेव चढाओ, अन्य अमर फल अविकार्। वांछित फल पावो जिनगुण गावो, दुख दरिद्र वसु क्र्म्ह्र्। पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कुंजत है। दिनकर दख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ U~ ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। 234
Page #235
--------------------------------------------------------------------------
________________ जल चन्दन लाया सुमन सुहाया, तन्दुल मुक्ता सम खिये। चरु दीपक लीजे धूप सु खेजे, फल ले वसु कर्मन धिये॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कूंजत है। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं॥ U~ ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घं निर्वपामीति स्वाहा। सलिल गंध ले फूल सुगन्धित लीजिये। तन्दुल ले चरु दीप * धूप 'खेविजिये । / कमल मोदको दोष तुरंत ही धूजिये । पद्म प्रभु जिनराज सुसन्मुख हूजिये ॥ U~ ह्रीं सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय पूणार्घं निर्वपामीति स्वाहा। जयमाला जै जै सुखकारी, सब दुखहारी, भारी रोगादिक ह्र्न्। इन्द्रादिक आवे, प्रभु गुण गावे, मंदिर गिर मंजन क्र्न्न्॥ इत्यादिक साजइ दुंदुभि बाजइं, तीन लोक सेवत च्र्न्न्ण्। पद्मप्रभु पूजक पानत धुजत भव भव मांगत शरणं । / जय पद्मप्रभु पूजा कराय, सूरज ग्रह दूषण तुरत जाय्। नौ योजन समवसरण बखान, घण्टा झालर सहित वितान्॥ शतैन्द्र नमत तिस चरन आय, दशशत गणधर शोभा ध्राया। वाणी घनधोर जु घटा जोर, धन शब्द सुनत भवि नचै मोर्॥ भामण्डल आभा लसत भूर, चन्द्रादिक कोट कला जु सूर्। तहां वृक्ष अशोक महां उतंग, सब जीवन zoka hare abhNg| सुमनादिक सुर वर्षा कराय, वे दाग चंवर प्रभुपै द्ध्राय्। सिंहासन तीन त्रिलोक ईश, त्रय छत्र फिर नग jar3अत शीश ॥ 235
Page #236
--------------------------------------------------------------------------
________________ मत भई आवत मकरन्द सार, त्रय धुलि सार सुन्दर अपार्। कल्याणक पांचों सुख निधान, पंचम गति दाता है सुजान्॥ sAr3हे बारह kor3I जु सार, बाजइ दिन वेद बजे अपार्। धरणेन्द्र नरेन्द्र सुरेन्द्र ईस, त्रिलोक नमत कर धरि ऋस्सीस्॥ सुर मुक्त रमा वर नमत बार, दोऊ हाथ jor3a कर बार बार्। याके पद नमत आनंद होय, दूति आगे दिनकर छिपत जाय्॥ मन शुद्ध समुद्र हृदय विचार, सुख दाता सब जनको अपार्। मन वच तन कर पूजा निहार, कीजे सुखदायक जगत सार्॥ U~ ह्रीं सूर्यग्रह अरिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय अनर्घपदप्राप्ताय अर्घ निर्वपामीति स्वाहा। सब जन हितकारी, सुख अति भारी, मारी रोगादिक ह्र्न्न्ण्। पापादिक टारै ग्रह निरवारै, भव्य जीव सब सुख क्र्न्न्ण्॥ इति आशीर्वादः परिपुष्पांजलिं क्स्सिपेत्। चन्द्र अरिष्टनिवारक श्रीचन्द्रप्रभु पूजा निश पति pIr3A, ठन गोचर लग्न विषै प्रे। वसु विधि चतुर सुजान, चन्द्रप्रभू पूजा क्रे॥ चन्द्रपुरीके बीच चन्द्रप्रभु अव्त्रै। लक्षण सोहे चन्द्र सबनके मन ह्रें॥ भव्य जीव सुखकाज द्रव्य ले धरत हैं। सोम दोषके हेत थापना करत हैं॥ OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभु जिन अत्र अवतर अवतर संवौषट् आह्वानन, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक कंचर झारी जडत जडात, क्षीरोदक भर जिनहिं cddh'aat। जगत गुरु हो, जै जै नाथ जगत गुरु हो॥ चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। 236
Page #237
--------------------------------------------------------------------------
________________ jagata guru ho, jai jai नाथ जगत गुरु हो॥ U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। मलयागिर केशर घनसार, चरचत जिन भव ताप निवार्। जगत गुरु हो, जै जै नाथ जगत गुरु हो। चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय चन्दनं निर्वपामीति स्वाहा। खण्डरहित अक्षत शशिरूप, पूंज चढाय होय shivbhuup। जगत गुरु हो, जै जै नाथ जगत गुरु हो। चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। OM ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। कमल कुन्द कमलिनी अभंग, kalpataru jasa harai amNg| jagata guru ho, jai jai नाथ जगत गुरु हो। चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। धेवर बावर मोदक लेऊ, दोष क्षधाहर थार भ्रेउ। जगत गुरु हो, जै जै नाथ जगत गुरु हो। चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। 237
Page #238
--------------------------------------------------------------------------
________________ मणिमय दीपक धृत जु भरेउ, बाती वरत तिमिर जु ह्रेउ। जगत गुरु हो, जै जै नाथ जगत गुरु हो। चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। जुतुरत न्साय्। कालागुरुकी कनी खिवाय, वसु विधि कर्म जगत गुरु हो, जै जै नाथ जगत गुरु चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। हो। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। श्रीफल अम्ब सदा फल लेउ, चोच मोच अमृत फल देउ। जगत गुरु हो, जै जै नाथ जगत गुरु हो । चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। जल गन्ध पुष्पं शालि नैवेद्य, दीप धूप फल ले अनिवेद्य । जगत गुरु हो, जै जै नाथ जगत गुरु हो । चन्द्रप्रभु पूजौ मन लाय, सोम दोष तातै मिट जाय्। U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घं निर्वपामीति स्वाहा। जल चन्दन बहु फल जु तन्दुल लीजिये। दुग्ध शर्करा सहित सु विजन कीजिये ॥ धूप `फल अर्घ बनाय ध्रीजिये। पूजों सोम जिनेन्द्र दुःख ह्रीजिये॥ U~ ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय महार्घं निर्वपामीति दीप स्वाहा। 238
Page #239
--------------------------------------------------------------------------
________________ जयमाला चंदप्रभु चरणं सब सुख भरणं करणं आतम हिल अतुल्। दर्द जु हरण भव जल तरणं, मरन हरं शुभकर विपुल्ण्॥ भव्य मन हृदय मिथ्यात तम naashkm। केवलज्ञान जग-सूर्य प्र्तिभास्क्म्॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्ण्॥ वर्धनं चंद्रमा धर्म जलानिधि म्हा। जगत सुखकार-शिव माग प्रभने म्हा॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्॥ ज्ञात गम्भीर अति धीर वर वीर हैं। तीनहू~ लोक सब जगतके मीर है॥ विकट कंदर्पको दर्प छिन में ह्रा। कर्म वसु पाय सब आप ही तैं झ्रा॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्॥ सोमपुर नगर में जन्म प्रभु ने ल्हा। क्रोध छल लोभ मद मान माया धा॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्ण्॥ देह जिनराजकी अधिक शोभा ध्रे। स्फटिकमणि कांति तांहि देख लज्जा क्रे॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्ण्॥ आठ अरु एक हजार लक्षण म्हा। दाहिने चरणको निशपति गह र्हा॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्॥ कहत 'मनसुख' श्री चन्द्रप्रभु पूजिये। सोम दुख नाशके जगत भय धूजिये॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्ण्॥ U~ ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। पाप ताप के नाश को, धर्मामृत रस कूप्। चंद्रप्रभु जिनं पूजिये होय जो आनंद भूप्॥ इत्याशीर्वादः 239
Page #240
--------------------------------------------------------------------------
________________ मंगल अरिष्टनिवारक श्री वासुपूज्य पूजा वासुपूज्य जिन चरण युग भूसुत दोष पलाय । ताते भवि पूजा करो, मनमें अति हरषाय । वासुपूज्य के जन्म समय हरषायके । आये गज ले साज इन्द्र सुख पाय्के॥ लै मंदिर गिर जाय जु न्हवन करायके । सोंपे माता जाय जो नाम धराय के॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिन! अत्र अवतर अवतर संवौषट् आह्वानन, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। कनक झारी अधिक उत्तम रतन jar3इत सु लीजिये। पद्म द्रहको जल सुगंधित कर धार चरनन दीजिये॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धारके । U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। श्रीखण्ड मलय जु महा शीतल सुरभ चंदन विस धरौ । जिन चरन चरचों भविक हित सों पाप ताप सब हरौं । / भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धार्के॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। अक्षत अखण्डित सुरभि मंडित थारी भर कर मैं घों। अक्षत सु पुंज दिवाय जिन पद अखय पदमें जो लहों ॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धारके ॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। 240
Page #241
--------------------------------------------------------------------------
________________ कमल कुन्द गुलाब चम्पा, पारिजातक अति घ्ने। pahu~ca पूजत चरन प्रभुके कुसुम शर तब हो ह्ने॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजो हर्ष उरमें धार्के॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। गौ घृत सद्य मंगाय भविजन दुग्ध मिश्रित shrkrii। चरु चारु लेकर जजों जिनपद, क्षधा वेदन सब ह्री॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धार्के॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। मणि जडित कंचन दीप सुन्दर घृत तामें भ्रो। उद्योत कर जिन चरण आगे, हृदय मिथ्यातम ह्रो॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धार्के॥ OM ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। काला अगर धन सार मिश्रित देव फूल सुहाव्ने। खेवत धुंआ सो सुरंग मोदित, करत वसु कर्म ह्ने॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धार्के॥ 241
Page #242
--------------------------------------------------------------------------
________________ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। श्रीफल अनार जो आम नींबू, चोच मोच सुधा फ्ल्ण्। जिन चरन चरचत फलन सेती, मोक्षफल दाता र्ल्॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धार्के॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। जल गंधन अक्षत पुष्प विंजन, दीप धूप फ्लोत्त्म्। जिनराज अर्घ car3हाय भविजन, लेऊ मुक्ति सुखोत्त्म्॥ भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। श्रीवासुपूज्य जिन चरन पूजौ हर्ष उरमें धार्के॥ OM ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। अडिल्ल सुरभित जल श्रीखण्ड कुसुम तन्दुल भ्ले। विंजन दीपक धूप सवा फल सों र्ले॥ वासुपूज्य जिन चरण अर्घ शुभ दीजिए। मंगल ग्रह दुख टार सो मंगल लीजिए॥ OM ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। 242
Page #243
--------------------------------------------------------------------------
________________ जयमाला मंगल ग्रह हरनं मंगल करनं, सुखकर शिव-रमणी vrn। Atama hita करनं भवजल तरनं, वासुपूज्य sevata crn॥ paddhati chanda indra narendra khagendra ju deva, Aya करें जिनवर की सेवा वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥त्तेक्॥ विजया जननी मन हर्षाय जनक जु वासुपूज्य सुख्दाय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ शुभ लक्षण कर लक्षित काय, चम्पापुर जन में जिन्राय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ महिषा अंक चरनमें परो, देखत सबका संशय ह्रो। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ फाल्गुन असि जो चौदश जान, हो वैराग्य सु धरियो ध्यान्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ घता घातिया केवल पाय, जैनधर्म जगमें प्र्ग्त्ताय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ षट शत एक मुनीश्वर भयो, गिरि मन्दार शिव लहि ग्यो। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ मंगल हेतु जजों जिनराय, मंगल ग्रह दूषण मिट जाय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ धत्ता छन्द पूजन प्रभु की कीजे, दोष हरीजे, छीजे पातक जन्म ज्रा। 243
Page #244
--------------------------------------------------------------------------
________________ सुख होय अविकारी ग्रहदुखहारी, भवजल भारी नीर्त्रा॥ U~ ह्रीं भौम अनिष्टनिवारक श्रीवासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय महार्घं निर्वपामीति स्वाहा। इतिश्री भीमारिष्टनिवारक श्री वासुपूज्यजिनपूजन संपूर्ण । बुधग्रह अरिष्ट निवारक अष्ट जिनपूजा सौम्य ग्रह pIr3A करैं, पूजों आठ जिनेश । आठ गुण जिनमें लसें, नावत शीश सुरेश । / विमलनाथ जिन नमों, नमो जु अनन्तनाथ जिन्। धर्मनाथ जिन बंद बंद हौं, शांति शांति जिन । / कुन्थु अरह जिन सुमरि, सुमरि पुनि वर्धमान जिन्। इन आठों जिन जजों, भजों सुख करन चरन तिन्॥ बुध महाग्रह अशुभता dharata karata dukha jora jb| आह्वाननम् कर तिष्ठ तिष्ठ, सन्निधि करहु तव । U~ ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिन जिन अत्र अवतर अवतर संवौषट् आह्वानन, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणम्, परिपुष्पांजलि क्स्सिपेत्। अथाष्टक (गीता छन्द) हेम झारी jar3इत मन जल भरों क्षीरोदक त्न्ण्। धार देत जिनराज आगे, पाप ताप जु नाशनं । / 244
Page #245
--------------------------------------------------------------------------
________________ विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो जलं निर्वपामीति स्वाहा। सुरभि सुमरत लेऊं चंदन, घिसों कुमकुम संग ही। जिन चरन चरचत मिटे ग्रीषम, मोह ताप जु भाग ही । विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ U~ ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो चंदनं निर्वपामीति स्वाहा। अक्षत अखंड उभय कोट समान शुभ जू अति घ्ने। ले कनक थार भराय भविजन, पुज देत सुहावने । विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन जजे ॥ U~ ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो अक्षतं निर्वपामीति स्वाहा। मन्दार माली मालती मच कुन्द मरुवो मोतिया । कमल कुन्द कुसुम करना, काम बाण जु घातिया । / विमलनाथ अनंतनाथ, सु धर्मनाथ j शांत ये । कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे। U~ ह्रीं बुधग्रहारिष्टनिवारक श्री अष्टजिनेभ्यो पुष्पं निर्वपामीति स्वाहा। घृत शुद्ध, मिश्रित शर्करामृत, करहु विजन भाव्सों। ग्रहशांति के होत जिनके, चरन चरचों चावसों ॥ / विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ 245
Page #246
--------------------------------------------------------------------------
________________ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा। मणि जडित हाटक दीप सुन्दर खातका घनसार है। सर्पि सहित शिखा प्रकाशित, आरती तमहार है॥ विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो दीपं निर्वपामीति स्वाहा। लोभा अगर कर्पूर चंदन, लौंग चूरन लेइये। वन्हि धूम वि वर्जितम जिन चरन आगे खेइये॥ विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो धूपं निर्वपामीति स्वाहा। कल्पपादक जिन श्रीफल, फल समूह cddh'aaiye। भक्ति भाव बढाय करके, सरल श्रीफल लीजिये॥ विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो फलं निर्वपामीति स्वाहा। शुभ सलिल चंदन सुमन, अक्षत क्षुधा हर चरु लीजिये। मणि दीप धूपक फल सहित, वसु द्रव्य अर्घ क्रीजियें॥ विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ U~ ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो अर्घ निर्वपामीति स्वाहा। 246
Page #247
--------------------------------------------------------------------------
________________ जल चंदनं आदिक दरब, पूजों वसु जिन्राय्। सोम्य ग्रह दूषण मिट, पूरन अर्ध cddh'aay। विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थु अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ U~ ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो महाअर्घ निर्वपामीति स्वाहा। जयमाला विमलनाथ जिन नमों, नमों जु अनन्तनाथ जिन्। धर्मनाथ पुनि नमों, नमों शांति कर्ता तिन्॥ कुन्थुनाथ पद वन्द, वन्दन हों अरहनाथ जिन्। नमिय प्रणमि जिन पाय, पाय जिन वर्धमान जिमि॥ ये आठों जिनरायको, हाथजोर्3a शिर धरत हों। सोम तनुज दुःख हरनको, मंगल आरति करत हों॥ पद्धर्3I छन्द जय विमल विमल आतम prkaash। षट् द्रव्य चराचर लोक वास्॥ जय जय अनन्त गुण हैं annt। sura nara jasa gAvata lahe na ant|| ___ jaya dharma dhurandhara dhrmnaath| jaga जीव उधारन मुक्ति साथ्॥ जय शांतिनाथ जग शांति क्र्न्। भव जवीन के दुःख दारिद्र ह्र्न्॥ जय कुन्थु जिन कुन्थादि जीव्। प्रतिपालक कर सुख दे अतीव्॥ जय अरह जिनेश्वर अष्ट क्र्म्। रिपु नाम लियो शिव रमन shrm। जय नमिय नमिय सुर वर khgesh। इन्द्रादि चन्द्र थुति करत shess॥ जय वर्धमान जग व्र्ध्मान्। उपदेश देय लहि मुक्ति थान्। शशि सुत अरिष्ट जिनेन्द्र पाय्॥ मन वच तनकर जुग jor3a हाथ्। मनसिन्धु जलधि तव नवत माथ्॥ U~ ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो अर्घ निर्वपामीति स्वाहा। 247
Page #248
--------------------------------------------------------------------------
________________ ये आठ जिनेश्वर नमत सुरेश्वर, भव्य जीव मंगल क्र्न्। मन वांछित पूरे पातक चूरे, जन्म मणसागर तरनं ॥ ityaashiirvaad| गुरु अरिष्टनिवारक श्री अष्ट जिन पूजा मन वच काय शुद्ध कर, पूजों आठ jinesh। गुरु अरिष्ट सब नाश हो, उपजे सुख vishess॥ छप्पय ऋषभदेव जिनराज, अजित जिन स्ण्भ्व्स्वामी। अभिनन्दन जिन सुमति, सुपारस शीतल स्वामी॥ श्री श्रेयांस जिनदेव, सेव सब करत सुरासुर्। मन्वांछित दातार, मारजित तीन लोक गुरु॥ संवौष्ट् ठः ठः तिष्ठ सुसन्निधि हूजिये। गुरु अरष्टिके नाशको, आठ जिनेश्वर पूजिये॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिन अत्र अवतर अवतर संवौषट् आह्वान्न्। अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक उज्ज्वल जल लीजे, मन शुचि कीजे हाटकमय भृगार भ्र्ण्। जिन धार दिवाई, तृषा नसाई, भवजल निधि वे पार प्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो जलं निर्वपामीति स्वाहा। 248
Page #249
--------------------------------------------------------------------------
________________ मलयागिर चंदन दाह निकन्दन, कुमकुम शुभ ले घ्न्सार्ण्। चरचों जिन चरनं, भव तप हरनं, मनवांछित सब सुख निकरं । / ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्ण्॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो चंदनं निर्वपामीति स्वाहा। सरल शाली कृष्ण जीरक, वसुमती जो मन ह्र्ण्। उभय कोटक, अरु अखण्डित, अखय गुण शिवपद ध्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ वरं । शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष हरं । / U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो अक्षतं निर्वपामीति स्वाहा। चम्पकं चमेली, करन केतकी, मालती मरुवो मोल सरं । कमल कुमुद गुलाब कुन्दजु, सरन जुही शिव-तिय व्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष हरं । U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो पुष्पं निर्वपामीति स्वाहा। घेवरहि सु बावर पुवा पुरेयै, मोदक फैनी घेव्र्ण्। सुरहि घृत पय शर्कराजुत, विविध चरु क्षुध क्षयकरं । / ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्ण्॥ OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा। 249
Page #250
--------------------------------------------------------------------------
________________ मणिकर जडित सुवर्ण थाल ले, कदली सुत घृत मांहि त्र्ण्। दीपक उद्योतं, तम क्षय होतं, निज गुण लखित भार भ्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्ण्॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो दीपं निर्वपामीति स्वाहा। चंदन अगर, लोंग सुतरंग, विधि द्रव्य ले सुर्भित्र्ण्। खेवत जिन आगे, पातक भागे, धूवा मिस वसु क्र्म्ज्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्ण्॥ OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो धूपं निर्वपामीति स्वाहा। बादाम सुपारी श्रीफल भारी, चोच मोच कमरख सु व्र्। लैके फल नाना, शिव सुख थाना, जिनपद पूजत देत तुर्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो फलं निर्वपामीति स्वाहा। जल चंदन फूल तन्दुल तूल, चरुदीपक लै धूप phlN। vasu vidhise arace, vasuvidhi viraca, कीजे अविचल मुक्तिध्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष हां॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो अर्घ निर्वपामीति स्वाहा। 250
Page #251
--------------------------------------------------------------------------
________________ (अडिल्ल छन्द) मन वच काया शुद्ध पवित्र जु हूजिये। लेकर आठों दरव आठ जिन पूजिये। मंगलीक वसु वस्तु पूर्ण सब लीजिये। पूरन अर्घ मिलाय आरती कीजिये॥ U~ ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो महाघु निर्वपामीति स्वाहा। जयमाला सुर गुरु दुख नाशन, कमलपत्रासा, वसुविधि वसुजिन पूज्क्र्ण्। भव भव अघहरनं, सबसुखकरनं, भव्यजीव shivdhaamdhr॥ जय धर्म-धुरंधर ऋषभ धार, जय मुक्ति कामनी कन्त सार्। जय अजितकर्म अरि प्रबल जान, जय जीतलियो स्गुन्न्निधान्। जय सम्भव सम्भव दम्भ छेद, जय मुक्ति रमा लइयो अख्द्। जय अभिनन्दन आनंदकार, जय जय जन सुखकर्ता अपार्॥ जय सुमति देव देवाधिदेव, जय शुभमतिजुत सुरकरहि सेव्। जय जय सुपाश्व सुख परमज्ञान, जय लोकालोक prkaashmaan॥ जय जन्म-जरा मृत वन्हि हर्न जय तिनका हमको नित्य shnnN। जय श्रेयकरन श्रेयांसनाथ, जय श्रेयसपद दय मुक्ति साथ्॥ जय जय गुणगरिमा जग प्रधन जय भव्य कमल परकाश भान्। जय मनसुखसागर नमत शीश, जय सरगुरु दोषन मेट iish। U~ ह्रीं गुरुअरिष्ट निवारक श्री अष्ट जिनेभ्यो अर्घ निर्वपामीति स्वाहा। इत्याशीर्वादः (दोहा) आठ जिनेश्वर पूजते, आठ कम दुख जाय्। अष्ट सिद्धि नव निधि लहैं, सुरगुरु होय shaay॥ 251
Page #252
--------------------------------------------------------------------------
________________ शुक्र अरिष्टनिवारक श्री पुष्पदन्त पूजा पुष्पवन्त जिनरायको, भवि पूजौं मन लाय्। मन वच काय शुद्धसों, कवि अरिष्ट मिट जाय्॥ अडिल्ल छन्द गोचरमें ग्रह शुक्र आय जब दुख क्रे। पुष्पदन्त जिन पूज सकल पातक ह्रै॥ आह्वानन कर तिष्ठ सन्निधि ह्जिये। आठ द्रव्य ले शुद्ध भावसों पूजिये। U~ ह्रीं शुक्रग्रह अरिष्टनिवारक पुष्पदन्त जिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। परिपुष्पांजलि क्स्सिपेत्। अथाष्टक (सोरठा) निर्मल शीत सुभाय, गंगाजल झारी भ्रौ। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। कुम कुम लेइ घिसाय, कनक कटोरीमें ध्रौं। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। तन्दुल अक्षत लाय भाव सहित तुष प्रिह्रौ। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रें॥ OM ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। कमल चमेली जाय, जुही कुन्द जु केव्रो। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। विजन विविध बनाय, मधुर स्वाद युत आच्रों। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ 252
Page #253
--------------------------------------------------------------------------
________________ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। कंचन दीप कराय, कदलीसुत बाती क्रों। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। अगर कपूर मिलाय, लोंग धूप बहु विस्त्रौं। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ OM ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। चोच मोच फल पाय, सरस पक्क लीजे ह्रों। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। नीरादिक लै आय, अर्घ देत पातक ह्रो। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। जल चन्दन ले फूल और अक्षत घ्ने। दीप धूप नैवेद्य सुफल म्न्मोह्ने॥ गीत नृत्य गुण गाय अर्घ पूरण क्रो। पुष्पदन्त जिन पूज शुक्र दूषण ह्रौ। U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय महाघ निर्वपामीति स्वाहा। जयमाला मन वच तन ध्यावो, पाप नसावो, सब सुख पावो अघ ह्र्न्न्ण्। ___ ग्रह दूषण जाई, हर्ष bar3हाई, पुष्पदन्त jinavara crnn॥ (paddhar3I chanda) jaya puSpadanta, jinarAja deva, sura asura sakala mila karahi sev| 253
Page #254
--------------------------------------------------------------------------
________________ जय फाल्गुन सुदि नौमी बखान, सुरपति सुर गर्भकल्यान त्थान्॥ जय मार्गशीर्ष शशि उदय पक्ष, नौमी तिथि जगमें भये प्रत्यक्षा जय जन्म-महोत्सव इन्द्र आय, सुर गति ले इन्द्र न्हवन क्राय्॥ जय वज्रवृषभ नाराच देह दश शत वसु लक्षण सुनहि गेः। जय राजनीति कर राज कीन, मगसिरसित par3अवा तप सु लीन्॥ जय घता घाति या कर्म धीर, निज आतम शक्ति प्रकाश वीर्। जय कार्तक सुदी दुतिया महान, लहि केवलज्ञान उद्योत भान्॥ जय भव्य जीव उपदेश देय, जग जलदि उबारन सुजस लेय्। जय भादों सुदी आठे प्रसिद्ध, इन शेष कर्म प्रभु भये सिद्ध्॥ जय जय जगदीश्वर भये देव, भृगु तजहिं दोपहर करत सेव्। जय मनवांछित तुम करत ईश, मनशुद्ध जलधि तुम नमत shiish॥ U~ ह्रीं शुक्र अरिष्टनिवारक पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। सब गुण अधिकारी, दूषण हारी, भारी रोगादिक ह्र्न्ण्। भृगु सत दुख जाई, पाप मिटाई, पुष्पदन्त पूजत चरणं । / इति aashiirvaadH। शनि अरिष्टनिवारण श्री मुनिसुव्रत जिनपूजा (दोहा) जन्म लग्न गोचर समय, रवि सुत pIr3A देय्। तब मुनिसुव्रत पूजिये, पातक नाश क्रेय्॥ (अडिल्ल छन्द) मुनिसुव्रत जिनराज काम जिन क्र्न्को। सूर्य पुत्र ग्रह क्रूर, अनिष्ट जु हरन को। आह्वानन कर तिष्ठ तिष्ठ ठः ठः क्रो। होय सन्निधि जिनराय, भव्य पूजा क्रो॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन अत्र अवतर अवतर संवौषट् आह्वान्न्। अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। 254
Page #255
--------------------------------------------------------------------------
________________ अर्थाष्टक (चाल कातक) प्राणी गन्धोदक ले सीयरो, निर्मल प्रासुक ले नीर हो। प्राणी झारी भर त्रय धार दे, जासे कर्म-कलंक मिटाय हो॥ प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। प्राणी चंदन घिस मलियागिरी, अरु कुम कुम तामें डार हो। प्राणी जिनपद चरचों भावसों, जासों जन्म जरा जर जाय हो॥ प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। प्राणी उज्वल शशिसम लीजिये, एजी तंदुल कोट समान हो। प्राणी पांच पुज्ज दे भावसों, अक्षय पद सुखदाय हो॥ प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। प्राणी बेल चमेली केवडो, करनार कुमुद गुलाब हो। प्राणी केतकी दलसे पूजिये, तब कामबाण मिट जाय हो। प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। प्राणी विंजन नाना भांतिके, एजी षट रस कर संयुक्त हो। प्राणी जिन पद पूजों भावसों, तब जाय क्षुधादिक रोग हो॥ प्राणी मुनिसुव्रत जिन पूजिये॥ OM ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। 255
Page #256
--------------------------------------------------------------------------
________________ प्राणी रतन जोत तम नासनी, कर दीपक कंचन थार हो। प्राणी जिन आरती कर भावसों, एजी भव आरत तम जाय हो। प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। प्राणी चंदन अगर कपूर ले सब खेवों पावक मांहि हो। प्राणी अष्ट करम जर क्षार हो, जिन पूजत सब सुख होय हो॥ प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। प्राणी आम अनार पियूष फल, चौच मोच बादाम हो। प्राणी फलसों जिनपद पूजिये, एजी पावे शिव फलसार हो। प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। प्राणी निरादिक वसु द्रव्य ले मन वच काय लगाय हो। प्राणी अष्ट कर्मका नाश द्वै एजी अष्टमहागुण पाय हो॥ प्राणी मुनिसुव्रत जिन पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। (अडिल्ल छन्द) जल चन्दन ले फूल और अक्षत घ्ने। चरु दीपक बहु धूप महाफल सोह्ने॥ पूरण अर्घ बनाय जिन आगे हूजिये। मुनिसुव्रत जिनराय भावसों पूजिये॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनि सुव्रत जिन पंचकल्याणक प्राप्ताय पूर्णा निर्वपामीति स्वाहा। 256
Page #257
--------------------------------------------------------------------------
________________ जयमाला (दोहा) मुनिसुव्रत सुव्रत करन, त्याग करन ज्ग्जाल्। शनि ग्रह pIr3A हरनको, par3हो हर्ष ज्य्माल्॥ (पद्धरि छन्द) जय जय मुनिसुव्रत त्रिजगराय, शत इन्द्र आय माथा न्माय्। जस जय पद्मावती गर्भ आय, साबन वदी दुतिया ह्र्स्स्दाय्॥ जय जय सुमित्र घर जन्म लीन, वैशाखकृष्ण दशमी प्र्वीन्। जय जय दश अतिशय लसत काय, त्रयज्ञान सहित हित मित खाय्॥ जय जय तन लक्षण सहस आठ, भवि जीवन में थुतिकरन पात्थ्। जय जय सौधर्म सुरेश आय, जन्म कल्याणक करियो सु भाय्॥ जय जय तप ले वैशाख मास, सुदी दशमी कर्म कलंक naash। जय जय वैशाख जो असित पक्ष, नौमी kevala lahi jaga prtykss|| jaya jaya raciyo taba samavasarana, sura nara khaga munike citta hrn| jaya छियालीस गुण सहित देव, शत इन्द्र आय तहां करत सेव्॥ जय जय फागुन वदी द्वादशीय, शिवनाथ वसे मुनि सिद्ध लीय्। जय जय शनि पीडा हरन हेत, मनसुखसागर कर सुख निकेत्॥ U~ ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन अनर्घपद प्राप्ताय अर्घ निर्वपामीति स्वाहा। (धत्ता छन्द) मुनिसुव्रत स्वामी सब जग नामी, भव्य जीव बहु सुख क्र्न्। मन वांछित पूरै पातक चूरै, ravisuvrata pIr3A hrnN|| iti aashiirvaad| 257
Page #258
--------------------------------------------------------------------------
________________ राहु अरिष्टनिवारक श्री नेमिनाथ जिनपूजा गोचर में जब आय pIr3A करे, नेमिनाथ जिनराज तबै पूजा क्रे। आठ द्रव्य ले शुद्धभाव हि आनके, श्याम पुष्प मन लाय भक्तिको त्थान्के॥ पूजों नेम जिनेश भव्य चित्त लायके, राहु देय दुख दुष्ट राशिमें आय्के। कर आह्वाननम् तिष्ठः तिष्ठः ठः ठः उच्चरों, होय सन्निधि शक्ति भक्त पूजा क्रों॥ OM ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिन अत्र अवतर अवतर संवौषट् आह्वानन, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। परिपुष्पांजलि क्स्सिपेत्। अष्टक (गीतिका छन्द) कनक झारी मणिजडित ले, शीत उदक भ्राय्के। प्रभु नेम जिनके चरण आगे, धार दे मन लाय्के॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय जलं निर्वपामीति स्वाहा। श्रीखंड मलय मिलाय केसर, कवली सुत तामें घिसो। जिन चरण चरचत भाव धरके, पाप ताप तबै न्सौं॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ OM ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय चंदनं निर्वपामीति स्वाहा। 258
Page #259
--------------------------------------------------------------------------
________________ अक्षत अनूपम सालि सम्भव, कनक भाजन लेइये। जिन अग्रपुंज car3हाय भवि जन, एकचित्त मन देइये॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय अक्षतं निर्वपामीति स्वाहा। कमल कुन्द गुलाब गुंजा केतकी करना भ्ले। सुमन लेके सुमन सेती, पूजते जिन अघ त्त्ले॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय पुष्पं निर्वपामीति स्वाहा। विंजन विविधरस जनित मनहर क्षुधादूषण को ह्रे। भर थार कंचन भावसेती, नेमिजिन आगे ध्रे। जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। मणिमई दीपं अनूप bharake, canda jyoti su jgmge| nija हाथ लै प्रभु आरती कर, मोह तब ही भ्गइ॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय दीपं निर्वपामीति स्वाहा। 259
Page #260
--------------------------------------------------------------------------
________________ कृष्णागरू लोभान लेके, और द्रव्य सुगन्ध म्य्। जिन चरण आगे अपनी पर घर, धूप धूम surabhi bhmaiN॥ jaba राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों। U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय धूपं निर्वपामीति स्वाहा। अम्बा बिजोरा नारियेल, श्रीफल सुपारी सेव्को। फल ले मनोहर सरस मीठे, पूज ले जि नदेव को॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय फलं निर्वपामीति स्वाहा। जल गन्ध अक्षत पुष्प सुरभित, चरु मनोहर लीजिये। दीप धूप फलौघ सुन्दर अर्घ, जिन पद दीजिये॥ जब राहु गोचर समय दुख दे, देय दुष्ट स्वभाव सों। तब नेम जिनके भाव सेती, चरण पूजों चाव सों। U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। आठ द्रव्य ले सार नेम प्रभु पूजिये। राहु होय ग्रह शांति पाप सब धूजिये॥ मन वांछित फल पाय होय bar3a भाग्सो। जो पूजे जिन देव bar3e अनुराग्सो॥ U~ ह्रीं राहु अरिष्टनिवारक श्रीनेमीनाथ जिनेन्द्राय महाघ निर्वपामीति स्वाहा। 260
Page #261
--------------------------------------------------------------------------
________________ जयमाला श्री नेम जिनेश्वर जगपरमेश्वर, जीव दया ju dhurNdhrN। मैं शरणन आयो शीश नमायो, सिंधु सुत दूषण ह्र्न्ण्॥ (पद्धरि छन्द) जय जय जिन नेम सुनेम धार, करुणा कर जग जन जलधि तार्। जय कार्तक सुदि छठमी प्रधान, शिवदेवी उर अवतरे आन्॥ जय जय सावन सुदी छठ सुदेव, इन्द्रादि न्हवन विधि करहि सेव्। जय जय यदु कुल मंडित दिनेश, सुर नर खग स्तुति करत shess। जय जय शुचि शुक्ल उदास होय, छठको tapa kara nija Atma joy| jaya jaya nirmala tana निर्विकार, भामण्डल छवि शोभा अपार्। जय जय आश्विन सुदी ज्ञान भान, तिथि प्रथम प्रहर जग सुख निधान्। जय जय सावन छठ शुक्ल पक्ष, सब लोकालोक kiyo prtykss॥ jaya jaya vasu vidha vidhi sakala नास, लहि सुख अनन्त शिव लोक वास्। जय जय अजरामर पद प्रधान, हो त्रिभुवन पति लोकाग्र थान्॥ जय जय छाया सुत परिहरन, मनसुख समुद्र जु गहिये shrn॥ U~ ह्रीं अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। (धत्ता छन्द) भव जन सुखदाई हौ सहाई, मन वच काया गावत हो। सब दूषण जाई पाप नसाई, नेम सहाई छावत हो। ॥ityaashiirvaad| 261
Page #262
--------------------------------------------------------------------------
________________ केतु अरिष्टनिवरक श्री मल्लिनाथ पाश्वनाथ पूजा (दोहा) केतु आय गोचर विषै, करें इष्टकी हान्। मल्लि पार्थव जिन पूजिये, मन वंछित सुख खान्॥ (अडिल्ल छन्द) मल्लि पाश्व जिन देव सेव, बहु कीजिये। भक्ति भाव वसु द्रव्य शुद्ध कर लीजिये॥ आह्वाननम् कर तिष्ठ तिष्ठ ठः ठः क्रौ। मम सन्निधि कर पूज हर्ष हियमें ध्रौ॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिन अत्र अवतर अवतर संवौषट् आह्वान्न्। अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (चाल नन्दीश्वर) उत्तम गंगाजल लाय मणिमय भर झारी। जिन चरण धार दे सार, जन्म जरा हारो॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय जलं निर्वपामीति स्वाहा। श्रीखण्ड मलय तरु ल्याय, कवली सुत द्दारी। घि केसर चरणनि ल्याय, भव आताप ह्री॥ __ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय चंदनं निर्वपामीति स्वाहा। तन्दुल अक्षत अविकार, मुक्ता मम सोहैं। भरले हाटक मय थाल, सुर नर मन मोहैं॥ ___ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय अक्षतं निर्वपामीति स्वाहा। 262
Page #263
--------------------------------------------------------------------------
________________ le फूल सुगन्धित सार, अलिगुंजार क्रइ। पद पंकज जिनहि चढाय, काम विथा जु ह्रै॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय पुष्पं निर्वपामीति स्वाहा। विंजन बहुत प्रकार, षट् रस स्वाई मी। चरु जिनवर चरण car3हाय कंचन थार lii। मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। मणि दीपक धूप भराय, चंद्रकली बाती। जगज्योति जहां लहकाय, मोहतिमिर घाती॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय दीपं निर्वपामीति स्वाहा। कृष्णागरु चंदन लाय, धूप दहन खेइ। मोदित सुरगण ? जाय, रुचि सेती lii॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय धूपं निर्वपामीति स्वाहा। बहु चोच मोच बादाम, श्रीफल फल देई। अमृत फल सुख बहु धाम लीजे मन लेई॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय फलं निर्वपामीति स्वाहा। जल चन्दन समन सु लेय तन्दुल अघारी। चरु दीप धूप फल लेई, अर्घ करूं भारी॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। 263
Page #264
--------------------------------------------------------------------------
________________ (अडिल्ल छन्द) लै वसु द्रव्य विशेष सु मंगल गाय्के। गीत नृत्य करवाय जु तुर ब्जाय्के॥ मनमें हर्ष bar3हाय, अर्घ परण क्रौं। केतु दोषको मेंट पाप सब प्रिह्रौं। U~ ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पाश्वनाथ जिनेन्द्राय महाअर्घ निर्वपामीति स्वाहा। जयमाला जय मल्लि जिनेसुर सेव करे सुर, पार्शवनाथ जिन चरण न्मो। मन वच तन लाई अस्तुति गाई, करौं आरती पाप ग्मों॥ पद्धर्3I छन्द जय जय त्रिभुवन पति देव देव, इन्द्रादिक सुरनर करहि सेव्। जय जय निज गुण ज्ञायक महंत, गुण वर्णन karata na lhtaNt|| jaya jaya परमातम गुण अरिष्ट, भव पद्धति नाशन परम इस्स्त्त्। जय जय अष्टादश दोष नाश कर दिन सम लोकालोक भास्। जय जय वसु कर्म कलंक छीन, सम्यक्त्व आदिवसु सुगुण लीन्। जय जय वसु प्रतिहारज अनूप, वसुनी शुभ भूमिके भये भूप्॥ जय अदेह तुम देह धार, वर्णादि रहित में रूप सार्। जय जय अजरामर पद प्रधान, गुण ज्ञान आलोकालोक मान्॥ जय जय सुख साता बोधदर्श, निज गुण जुत परगुण नहीं prsh। जय जय चित्त शुद्ध समुद्र सार, कर जोर नमों हों बार बार्ण्। OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्शवनाथ जिनेन्द्राय अघं निर्वपामीति स्वाहा। ityaashiirvaadH| 264
Page #265
--------------------------------------------------------------------------
________________ रत्नत्रय विधान (कविवर पण्डित टेकचन्द जी विरचित) प्रस्तावना बेसरी छन्द सरधो जानो पालो भाई, तीनों में कर राग जुदाई। लै लै नीका द्रव्य सुसारा, पूजे पाओ मोक्स्स्गारा॥ नाराच छन्द भला सुज्ञान दर्शना-चरित्तरा सुसार है। भवसमुद्रनाव मोक्ष-पन्थ का अधार है॥ यही जु पन्थ सिद्धि का, नहीं जु और जानिये। जजों सुदर्श ज्ञान वा चरित्र भक्ति आनिये॥ सार येहि तीन रत्न, पारखी मुनीन्द्र हैं। लहें जु राज छांडि या, बिना गुणी न सोह हैं॥ नहीं जु राग द्वेष ताहि, पाइये कदा shii। तीन रत्नरूप वस्तु, चित्त में जिन्हों ल्ही॥ मुनीन्द्र याहि पायके, न पांय फिर भवा shii। जिनेन्द्र याहि पायके, प्रिया शिवा तिया घी। यही जु तीन मानका, जु मोक्षपन्थ जान्का। यही जु ज्ञान केवला, निकट्ट वेग आन्का॥ यही जु तीन रत्न इन्द्र, चन्द्र को नहीं मिले। खगा फणीन्द्र चक्रि को, न भूप को धरा त्लें॥ मुनी बिना सराग के, न पाइये कभी shii। जु तीन होय एकठे, जिनेन्द्र के गुणा य्ही॥ नमों जु ज्ञान दर्शना, चरित्र जो शिवा प्था। रहे सदा हिये सुभक्ति, मो तने इन्हीं क्था॥ भवान्तरे मिलें सु मोहि, तीन रत्न आय्के। चाह और मोय ना, सुनो जु अर्ज ध्याय्कें॥ गीतिका दन्द ये तीन रत्न अपार मौलिक, पारखी विरलो shii। जिये मोह अन्ध न भेद पावे, खेद जो बहुतो ल्ही॥ होवे निकट भव अब्धि जाके, सो लहे सहजहिं भ्या। 265
Page #266
--------------------------------------------------------------------------
________________ मुनि होय राज्य विहाय पावे, शाश्वती पद इन द्या॥ इनहीं प्रभावै मोक्ष पावे, कर्म नाशे भ्व्क्रा। सुख होय सब दुख खोय, सहजहिं स्वर्ग पावे म्न्ह्रा॥ ये ज्ञान सम्यक दर्श चारित, तीन ही सुखदाय हैं। इन धार जग में पूज्य पदवी, लहे जिनधुनि गाय है॥ अडिल्ल छन्द रत्नत्रय भव हरे, स्वर्ग शिवदाय जी। रत्नत्रयसम आभूषण, ना दिखलाय जी॥ याकी महिमा देख, इन्द्र से पग प्रे। ये त्रय ज्ञान बढाय, सिद्धथल ले ध्रें॥ चउपाई छन्द रत्नत्रय जिन भव भरमाय, रत्नत्रय तजि पाप क्माय्। अब हम उर वाञ्छा यों थही, मिले हि तू रत्नत्रय shii॥ सोरठा यह रत्नत्रय सार, शरण मिल्यो हमको shii। भवधि तारनहार, तातें मैं पल पल न्मों॥ दोहा रत्नत्रय जग में कहा, मुक्ति महा फ्ल्दाय्। योग शुद्ध करके नमों, भवतति लेहु~ न्साय्॥ 266
Page #267
--------------------------------------------------------------------------
________________ अथ समुच्चय पूजा स्थापनाः गीतिका छन्द सत्य दर्शन ज्ञान चारित, मोक्ष मारग जिन खे। मोक्षाभिलाषी धरें इनको, इन बिना शिव ना ल्हे॥ यों जानि तीनों रत्न पूजों, ध्याय के इसही ध्रा। उर भक्ति धर मन वच काया, ता फलें सब अघ ह्रा॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञान चारित्ररूपरत्नत्रयधर्म! अत्र अवतर अवतर संवौषट् इत्याह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। पुष्पांजलि क्स्सिपाम्ः। अष्टकम् (चाल मुनियानन्दी) नीर निरमल पदम, कुण्ड को सार जी। उज्ज्वलो क्षीरसम, सरस या धार जी॥ रत्नझारी विषे, लेय गुण गाय के। जजों दरशन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः जलम् निर्वपामीति स्वाहा। बावनों चन्दना, अगर शुभ लाइये। नीर निरमल थकी, घसि सुरभि लाइये॥ कनक पियाले विर्षे, धरि सुगुन गाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः सुगन्धम् निर्वपामीति स्वाहा। श्वेत अक्षत सुभग, शुद्ध नख सिख shii। गन्धधर यों यथा, फूल कुन्दा खी॥ धार पातर विषे, आप कर लाय्के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः अक्षतान् निर्वपामीति स्वाहा। 267
Page #268
--------------------------------------------------------------------------
________________ फूल कल्पवृक्ष के, रंग नाना ध्रें। गन्ध आपनो थकी, भ्रमर मन वश क्रें॥ पुष्प ऐसे तनी, माल कर लाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः पुष्पम् निर्वपामीति स्वाहा। सुभग नैवेद्य जो, भले रस धार जी। सद्य मोदक घने, स्वाद करतार जी॥ यों चरू कंचन के, पात्र धर लाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः नैवेद्यम् निर्वपामीति स्वाहा। दीप मणिमय महा, ज्योतिकर्ता shii। तेज ताके कने, ध्वान्त भागे shii॥ धार शुभपात्र में, दीप कर लाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः दीपम् निर्वपामीति स्वाहा। धूप दशधा महा, गन्ध पूरित खी। बहु चन्दनादि शुभ, द्रव्य संयुत shii॥ लेय कर धूप यों, अगनि में लाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः धूपम् निर्वपामीति स्वाहा। लोग खारक भले, श्रीफला सार जी। सुभग बादाम (गी, फलाधार जी॥ इन आदि लेय फल, आप कर लाय्के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः फलम् निर्वपामीति स्वाहा। नीर चन्दन अक्षत, फूल चरु जानिये। दीप अरु धूप फल, अध्य कर आनिये॥ धारि उर भक्ति गुन, गाय सुख पाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः aya'm निर्वपामीति स्वाहा। 268
Page #269
--------------------------------------------------------------------------
________________ दरश ज्ञान वृत्त ये, रत्न शुभ हैं shii। यही तीन रत्न शिव, लोक को दें म्ही॥ जान यों अध्य, ले, आय उमगाय के। जजों दर्शन सुज्ञान, वृत्त हरषाय के॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः महाध्यम् निर्वपामीति स्वाहा। जयमाल तीन रत्न मुनिराज धन, अविनाशी वि न छेः। इन्द्र stutivA~chA करे, कवि मांगत है येः॥ त्रिभंगी छन्द सम्यक दृक जाके, हो शिव ताके, दोष न बाके होय क्दा। सम्यक् शुध जानो, हो भ्रम हानो, तत्त्व पिछानो, मोक्ष प्दा॥ चारित शुध धारें, सम्यक लारे, भवदधि तारे नाव जिसो। यह तीनों रत्ना कर इन यत्ना, गुरुवच इतना पूज तिसो॥ यह सम्यक् धारा सबको प्यारा, अघ नै न्यारा धर्म ध्रे। शुभ ज्ञान उपावा सो शुध भावा, शिवमग धारा कर्म ह्रे। शुध चारित नीका, सुखदा जियका, शिवतिय पियका मीत जिसो। यह सम्यक् धारा सबको प्यारा, अघ नै न्यारा धर्म ध्रे। तिस सम्यक् पाया दोष ur3आया, जिनगुण गाया, ज्ञान dhrN। le samyak ज्ञानी, अम्मृत पानी, भवतप हानी, पुष्ट क्र्ण्॥ चारित भवसागर, नाव उजागर, पार उतारन, जान तिसो। यह सम्यक् धारा सबको प्यारा, अघ तें न्यारा धर्म ध्रे। सुध सम्यक् सारं, भविजिय धारं, है भव तार, सिद्ध थ्ल्ण्। यह सम्यक् ज्ञानं, भ्रमतम हानं, यह विध जानो, युक्त्क्ल्॥ चारित शुध सोई, शिवमग जोई, तारक जो हो, नाव जिसो। यह सम्यक् धारा सबको प्यारा, अघ तें न्यारा धर्म ध्रे। 269
Page #270
--------------------------------------------------------------------------
________________ सम्यक् परभावा, नहिं भवदावा, मरण मिटावा, सुख्कारी। जो सम्यग्ज्ञानी, दया-निधानी, सब विधिजानी, गुन्न्धारी॥ सम्यक् चारित्ता, जग जिय मित्ता, सज्जन चित्ता, मित्र जिसो। यह सम्यक् धारा सबको प्यारा, अघ तें न्यारा धर्म ध्रे। सम्यक् धन जाके, सुर नत बाके, कभी न वाके ध्न्-धारी। जे सम्यग्ज्ञानी, मिथ्याभानी, ज्ञान पिछानी, सुख्कारी॥ चारितधर जोगी, शिवतिय भोगा, मोक्षनियोगी, जीव जिसो। यह तीनों रत्ना कर इन यत्ना, गुरु वच इतना पूज इसो॥ सम्यक् सुध सो ही, लखे न मोही, सत्य जु सो ही, कर्म त्त्रे। जिन भाषित ठाने, निज पर जाने, सम्यग्ज्ञान सोहि ध्रे॥ जो चारित धारें, कर्म निवारे, आत्म सुधारें, ध्यान जिसो। यह सम्यक् धारा सबको प्यारा, अघ तैं न्यारा धर्म ध्रे॥ सम्यक् सरधाना, कुगुरु छुर्3आना, बुध परधाना, मोक्ष छा। सो सम्यज्ञानी, जिनध्वनि जानी, सब विध मानी, और खा॥ जे चरित धारी, निज अघहारी, पुण्य भंडारी, जान जिसो। यह सम्यक् धारा सबको प्यारा, अघ तें न्यारा धर्म ध्रे॥ दोहा सम्यग्दर्शन ज्ञान सह, चारित देहु मिलाय्। तीनों शिवमग जिन कहे, जो होते shivdaay॥ ओं ह्रीं श्री सम्यग्दर्शनज्ञानचारित्रेभ्यः अध्यम् निर्वपामीति स्वाहा। 270)
Page #271
--------------------------------------------------------------------------
________________ श्री सम्यग्दर्शन पूजा अडिल्ल छन्द सम्यग्दर्शन सोय, जहा~ वसुमद नहीं, शङ्कादिक वसु दोष, रहें जामें न्हीं। नहीं mUr3हता तीन, अनायतन षट नहीं, या विध समकित थाप, जजों शुभथल म्ही। ओं ह्रीं श्री अष्टांगसम्यग्दर्शन! अत्र अवतर अवतर संवौषट् इत्याह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। परिपुष्पांजलि क्स्सिपाम्ः। अथ अष्टकम् - गीता छन्द वर नीर सागर क्षीर जैसो, उज्जवलो सुखदाय जी। शुभगन्ध निर्मल स्वाद याको, सद्य शुद्ध सुल्याय जी॥ धरि रतनझारी हाथ ले निज, भक्ति उर में बहु ध्री। मैं जजों सम्यक् दरस मल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय जलम् निर्वपामीति स्वाहा। बाबनो चन्दन सुगन्ध सु, नीर संग घसि लाय हो। शुभ अगर आदि मनोज्ञ गन्ध, सु तास में मिलवाय हों॥ ले कनक पातर भावशुभ तें, भक्ति धन-लक्षहिं ध्री। मैं जजों सम्यकदरशमल बिन, भाव सों थति उच्च्रो॥ ओं ह्रीं श्री सम्यग्दर्शनाय चन्दनम् निर्वपामीति स्वाहा। अक्षत अखण्डित बीन नख शिख, शुद्ध उज्जवल लाय जी। शुभ गन्धमय अति धोय नीके, आप कर सुखदाय जी॥ कर भले पातर मांहि तिनको, भक्ति शुभ फलदा क्री। मैं जजों सम्यकदरशमल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय अक्षतान् निर्वपामीति स्वाहा। 271
Page #272
--------------------------------------------------------------------------
________________ फूल शुभतर वरन नाना, जाति हू बहुविध shii। अतिगन्ध युत सुरवृक्ष के शुभ, जाय उपमा ना खी॥ कर माल तिनकी हाथ ले निज, भावना सुध उर ध्री। मैं जजों सम्यकदरशमल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय पुष्पम् निर्वपामीति स्वाहा। नैवेद्य मोदक आदि नीके, और भी बहुविध खी। तिन मांहि नाना मेल रसको, स्वाद की मानों म्ही॥ चरु करी या विध धारि पातर, भक्ति मन वच तन ध्री। मैं जजों सम्यकदरश मल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय नैवेद्यं निर्वपामीति स्वाहा। कर दीप मणिमय ज्योति धारो, नाश-कर तम को shii। धर मध्य पातर हेम के शुभ, आरती करनी छी॥ उर भक्ति मनवचकाय धरि करि, विनय तें मुख थुति क्री। मैं जजों सम्यकदरश मल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय दीपम् निर्वपामीति स्वाहा। धूप दशधा द्रव्य ले के, करी है सुखकार जी। तिस मांहि गन्ध अपार प्रसरत, भ्रमर शब्द उचार जी॥ इस जाति की शुभ धूप लेकर, अग्नि में थुति कर ध्री। मैं जजों सम्यकदरश मल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय धूपम् निर्वपामीति स्वाहा। 272
Page #273
--------------------------------------------------------------------------
________________ श्रीफल सुपारी लोंग खारक, चोच मोच बदाम जी। इन आदि और अनेक फल ले, महाशुभ के धाम जी। ले भक्ति कर धर सुभग बासन, आपने कर ले ध्री। मैं जजों सम्यकदरश मल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय फलम् निर्वपामीति स्वाहा। जल गन्ध अक्षत पुष्प चरु ले, दीप धूप सु फल shii। सब मेल अध्य बनाय नीको, भले पातर मैं ल्ही॥ उर भक्ति मन वच काय करके, एक ध्यान सु तैं क्री। मैं जजों सम्यकदरश मल बिन, भाव सों थुति उच्च्री॥ ओं ह्रीं श्री सम्यग्दर्शनाय aya'm निर्वपामीति स्वाहा। प्रत्येकाध्य - त्रिभंगी छन्द मम नाना मामा, अतिबल ठामा, धन के धामा सुख्दाई। तिन राज समानें, सब जग मानें, वचन प्रमानें सब भाई॥ यह 'जाति' सुमद्दा, जानि निषिद्दा, अघ की हद्दा, जान हिये। याको जु निवारे, सम्यक् सारे, शिवपद धारें, जजि थुति ये॥ ओं ह्रीं जातिमदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। है बाप हमारा, सुत धन वारा, सब को प्यारा ज्ञ्यान्मी। सुत दारा मेरा, नृप ढिग केरा, काम करेरा, जान सी॥ यह 'कुलमद' जानो अघ को थानो, तज वच मानो, बात हिये। सम्यक् या बिन सो, मोक्ष करन सो, जजि भाव मन सों, भक्ति दिये॥ ओं ह्रीं कुलमदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 273
Page #274
--------------------------------------------------------------------------
________________ मैं बहुत कमाऊ~, द्रव्य उपाऊ~, सब दिश जाऊ~ खेप lii। मो में बुध नीकी, बनज करे की, युक्ति धरे को बात सी॥ a~ha ही मैं जाऊ~, आदर पाऊ~, नव-निधि लाऊ~, जान हिये। यह 'धन' का मद्दा, जान निषिद्दा, सम्यक् शुद्धा, जजि थुति ये॥ ओं ह्रीं धनमदरहिताय श्री सम्यग्दर्शनाय अयम् निर्वपामीति स्वाहा। जो रूप हमारो, और न धारो, मोसें हारो, मद जिसो। सुर हू लखि लज्जे, यों छवि छज्जे, बहु कहा कहिज्जे, जान इसो॥ यह 'रूप' मदा है' ज्ञान जुदा है, सम्यक् दाहै आप मी। तज याको भाई, जजि थुति लाई, सम्यक् पाई मोक्ष सी॥ ओं ह्रीं रूपमदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। मैं तपसी भारी, शक्ति अपारी, वास धरारी वरष मी। चंचल मन जीत्या, भवभय भीत्या, नहिं तन मीत्या जान भी॥ यह 'तपमद' जानो, अघ को थानो, दोष bar3आनो, कर हानी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई मुनि मानी॥ ओं ह्रीं तपोमदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। हम बहु बनवाना, मल्ल समाना, गजमद हाना, जोध shii। मेरे बल आगे, अरिभय लागे, को मो आगे, धीर खी॥ यह 'बल' को मद है, अघ को हद है, सब हित रद है करि हानी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई मुनि मानी॥ ओं ह्रीं बलमदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 274
Page #275
--------------------------------------------------------------------------
________________ मैं बहुश्रुत जोई, भरम न कोई, चर्चा जोई, बात क्रो। मैं षट् मत जोये, पंडित टोये, सब मत जोये, ज्ञान ध्रो॥ 'विद्यामद' ये ही, तजि भवि जेही, सरधा ये ही जिन्वानी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानो॥ ओं ह्रीं विद्यामदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। मोकों नृप जाने, मुखिया माने, जग सन्माने, हुकुम घ्नों। चाहों मैं मारों, तथा उघारों, वचन उचारों सोइ त्थ्नों॥ यह मद 'अधिकारी' तज भवधारी, भाव सम्हारी धुनि त्थानी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मनि मानी॥ ओं ह्रीं अधिकारमदरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। जह शंका आवे, धरम नशाये, पाप bar3हावे, दुख्दाई। शंका जब होई, सम्यक् खोई, सरधा वोई मन लाई॥ यह 'शंका' मद है, फल अति खल है, त्याग सु-कल है, मन आनी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी॥ ओं ह्रीं शंकामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। जो वृष-रस चाखे, फल अभिलाखे, जगसुख भाखे, मोहि मिले। मैं जिनवृष सेऊ~, खगथल लेऊ~, सुरसुख वेऊ~, चाह फ्ले॥ यह वाञ्छा जानो, kA~kSA मानो, तज वच आनो, जिन्वानी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी॥ ओं ह्रीं kA~kSAmalarahitAya श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 275
Page #276
--------------------------------------------------------------------------
________________ पर वस्तु सु जोवे, घिन चित बोवे, अरति bar3होवे, मन माण्हीं। यह वस्तु बुरी है, क्यों जु धरी है, कौन करी है, दुख्दाई॥ यह दोष विचिकित्सा, अघ को अंशा, त्यागो मनसा, श्रुतज्ञानी । सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी । / ओं ह्रीं विचिकित्सामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। जो भेद न पावे, शीश नवावे, भक्ति bar3हावे, वेद खी। सब को गुरु माने, ज्ञान न आने, धर्म न जाने, शुद्ध सही ॥ यह mUr3ह स्वभावा, पाप bar3हावा, तज सुख दावा, मन आनी । सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी॥ ओं ह्रीं mUr3हतामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। पर अवगुण जोई, ढके न सोई, मुख कह कोई, पाप धरा । पर के छल देखे, कहत विशेखे, सो अघ भेखे जान खरा । / कह दोष पराया, यह अघ भाया, त्याग सुभाया, बुध आनी । सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी॥ ओं ह्रीं अनुपगूहनमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। लख धर्म पराया, दोष bar3हाया, पाप उपाया, मन ल्याई । या धर्म bar3हाऊ~, सो विधि लाऊ~, ज्ञान bar3हाऊ~, चित ल्याई ॥ यह अवगुण जानो, अतिथि सुमानो, तजि हित आनो शुभ जानी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी। ओं ह्रीं अस्थितिकरणमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 276
Page #277
--------------------------------------------------------------------------
________________ धर्मी जन जोवे, हरष न होवे, समचित सोवे अघ्-हारी। वृषथान निहारे, नेह न धारें, सकति सम्हारे, अधिकारी॥ यह बत्सल नाहीं, पाप bar3हाई, तज मन लाई, बुध आनी। सम्यक् सुध सोई, जजि अघ खोई,जिनध्वनि जोई, मुनि मानी॥ ओं ह्रीं अवात्सल्यमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। उत्सव नहिं जाने, हरष न आने, नाहिं सुहाने, मन माण्हि। नहिं ताहि सरावे, जस नहिं गावे, पाप कमावे, चित त्थाण्ही॥ __यह दोष bar3A है, त्याग jur3A है, धर्म bar3A है, मन आनी। सम्यक् सुध सोई, जजि अघ खोई, जिनध्वनि जोई, मुनि मानी॥ ओं ह्रीं अप्रभावनामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। चउपाई छन्द ना सर्वज्ञ, न तारन हार, ताको पूजत देव निहार्। सो यह देवमूर्3हता जोय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं देवमूर्3हतारहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। धर्म दया बिन सो है सही, धारण करे प्रतीक्षा न्हीं। सो यह धर्ममूर्3हता सोय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं धर्ममूर्3हतारहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। वीतराग नहिं नगन शरीर, सेवे कुगुरु राग धर धीर्। सो यह गुरूमूर्3हता जोय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं गुरुमूर्3हतारहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 277
Page #278
--------------------------------------------------------------------------
________________ कर्मनाश बिन देव कहाय, तिनको परशंसइ थुति गाय्। यह अनायतन दोष सुजोय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं कुदेवप्रशंसानायतनदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। ताहि कुदेव सेवक हूं जान, परशंसइ मन में हित आन्। यह अनायतन दोष जु होय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं कुदेवसेवकप्रशंसानायतनदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। दयारहित ही धर्म सु मान, फिर ताकी परशंसा त्थान्। यह अनायतन दोष जु होय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं कुधर्मसेवकप्रशंसानायतनदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। हिंसा धर्म सेवकी जान, ताको परशंसइ शुभ मान्। यह अनायतन दोष जु होय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं कुधर्मसेवकप्रशंसानायतनदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। राग द्वेष धर प्रज्ञावान, ये गुरु परशंसइ बिन ज्ञ्यान्। यह अनायतन दोष जु होय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं कुगुरुप्रशंसानायतनदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। कुगुरुन की सेवा जो करे, ताकी परशंसा चित ध्रे। यह अनायतन दोष जु होय, इस बिन जजि सुध समकित सोय्॥ ओं ह्रीं कुगुरुसेवकप्रशंसानायतनदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 278
Page #279
--------------------------------------------------------------------------
________________ यह द्यूत व्यसन है पाप-मूल, यह खेल लहे जिय duHkhshuul। दे अपयश वध बन्धन सु जोय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं द्युतव्यसनरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। आमिष-खाये मन अशुचिवान, हिंसा या सम होवे न आन्। तिस देखत ही मन मलिन होय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं आमिषव्यसनरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। पीके मदिरा मूर्छा लहाय, सब सुध बुध अपनी दे ग्माय्। यह मदिराव्यसन सुधर्म खोय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं मदिराव्यसनरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। गणिका गिन पातल जूठ जेम, अति लोकनिन्द्य परसिद्ध येम्। यह व्यसन नरकपद-दाय जोय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं गणिकाव्यसनरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। जे जीव घास खा वन वसाय, तिन को मारे पारधि कुभाय्। यह व्यसन नरक मारग सुजोय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं आखेटव्यसनरहिताय श्री सम्यग्दर्शनाय अयम् निर्वपामीति स्वाहा। परद्रव्य हरें दुठ चोर जान, लहि वध बन्धन जगनिन्द्य थान्। यह चौर्यव्यसन दुखदाय जोय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं चौर्यव्यसनरहिताय श्रीसम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 279
Page #280
--------------------------------------------------------------------------
________________ सो लहें नरक दुख पाप्भार्। परनारि व्यसन दुठ जीव धार, यह व्यसन महादुखदाय जोय, इस बिन जजि सुध सम्यक्त्व सोय्॥ ओं ह्रीं परनारिव्यसनरहिताय श्रीसम्यग्दर्शनाय अघ्यम् निर्वपामीति स्वाहा। चउपाई छन्द किये दान संक्राती सुजान, होय सुखी जीव नहिं दुःख मान्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं कुपर्वदानदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। ग्रह पूजें सुख साता मान, नहिं पूजें दुख-कूप ब्खान्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं चन्द्रसूर्यादिग्रहपूजारहिताय श्री सम्यग्दर्शनाय अघ्यम् निर्वपामीति स्वाहा। पूजें भूमी भूपति थाय, इस विधि मिथ्याभाव उपाय्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं भूमिपूजारहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। हिंसामग जो सेव कराय, मिथ्या मन्त्र जन्त्र पुज्वाय्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं कुधर्मसेवारहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। पर्वत पूजें दीरघ जान, जाके जजे होय हित मान्॥ ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं पर्वतादिपूजामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 280
Page #281
--------------------------------------------------------------------------
________________ पुण्य उदधि नदी सपरें अघ जाय, हो ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं उदधिस्नानमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। जिय को सुख्दाय्। अग्नि मांहि जीवित जर जांय, देवपना वे जीव lahA~ya । ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं अग्निपातमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। कुगुरु सेवतें साता पाय, यह दे ऋद्धि परम सुख्दाय्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं कुगुरुसेवामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। अग्नि देव कर मानें सही, पूजे दीपक हो शुभ खी। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं अग्निसेवामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। गाय मूत्र अति पूत बताय, या लागे तन निर्मल था । ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं गोमूत्रसेवामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। गज घोटक वृष सेव कराय, इन सेये इन लाभ ल्हाय्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं वाहनसेवामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 281
Page #282
--------------------------------------------------------------------------
________________ असि बरछी भाला बन्दूक, पूजें शक्ति लहें ना चूक्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं शस्त्रपूजामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। बालक पूजें देव सुमान, सो सब मिथ्यातम म्तिमान्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं बालकपूजामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। गिरितें par3अतो काम छुर्3आय, तो वांछित सुख को जन पाय्। ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं गिरिपतनमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। हिंसक देव दया बिन जान, देखत क्रूर, जजें सुख मान ऐसो भरम जहां नहिं होय, इस विध जजि सुध समकित सोय्॥ ओं ह्रीं हिंसकदेवसेवामलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। निशा अहार करे नहिं जोय, जाके उर करुणा बहु होय । मांसाहारी निश को खाय, या बिन जजि सुध समकित भाय । ओं ह्रीं निशाहारमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। अनगाल्यो जल पीवे नांहि, दयासहित उर धर्म सुभाय । ऐस गुणा बहु हो, सो समकित पूजें सुख होय्। ओं ह्रीं अगालितजलपानमलरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। 282
Page #283
--------------------------------------------------------------------------
________________ इत्यादिक गुणजुत जो होय, कहे दोष ते एक न जोय्। ___ निश्चय अरु व्यवहार सुधाय, सो समकित पूजों थुति लाय्॥ ओं ह्रीं सर्वदोषरहिताय श्री सम्यग्दर्शनाय अध्यम् निर्वपामीति स्वाहा। जयमाल समकित सांचा धर्म है, मोक्षवृक्ष को मूल्। श्रद्धा करना गाढ-उर, हरे विषय adhshuul॥ बेसरी छन्द समकित सार धर्म का बीजा, याते पाप-मैल सब छीजा। याही ते जगपूज्य कहावे, यो ही जामन मरण मित्तावे॥ समकित सो नाहीं धन कोई, समकित कल्पवृक्ष सम होई। समकित के गुण मुनिगण गावें, समकित जामन मरण मित्तावे॥ समकित ही सब कारज सारे, समकित मिथ्यारोग निवारे। समकित शुद्ध धर्म कहलावे, समकित जामनमरण मित्तावे॥ समकित रतन जास मन माहीं, ता सम अभूषण जग नाही। समकित सुर-शिव थान दिखावे। समकित जामनमरण मित्तावे॥ समकित बिन मुनि को शिव नाहीं, समकित सहित जीव शिव पाहीं। समकित देव धर्म ब्त्लावे। समकित जामनमरण मित्तावे॥ समकित अग्नि कर्म निज जारे, समकित मोह-मल्ल को मारे। समकित ही भ्रम दूर ह्त्तावे। समकित जामनमरण मित्तावे॥ समकित ते हरि को पद होई, समकित फल अहिमिन्द्र सु होई। समकित सहित मुक्तिपद पावे। समकित जामनमरण मित्तावे॥ 283
Page #284
--------------------------------------------------------------------------
________________ दोहा समकित मेरे शीश पर करो वाय यह आस्। समकित गुण ही मुख रहे, जब तक तन में स्वास्। ओं ह्रीं अष्टांगसम्यग्दर्शनाय अध्य्म्। श्री सम्यग्ज्ञानपूजा प्रारम्भ मति श्रुति अवधिज्ञान मन लाय, मनपर्यय केवल स्मुझाय्। ये ही पांचों सम्यग्ज्ञान, पूजों थाप यहा~ हित आन्। U~ ह्रीं श्री अष्टबिधसम्यग्ज्ञान! अत्र अवतर अवतर संवौषट् इत्याह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। पुष्पांजलि क्स्सिपाम्ः। भुजंगप्रयात छन्द लिया नीर चोखा, पदम कुण्ड केरा। महा निर्मला गन्ध, जुत मर्म हेरा॥ भर्यो स्वर्ण झारी, घनी भक्ति लाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय जलम् निर्वपामीति स्वाहा। भला गन्ध धारी, लिया चन्दना है। घिसा नीर से फेर, कर वन्दना है॥ धर भक्ति उर से, भले पात्र लाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय चंदनम् निर्वपामीति स्वाहा। भले तन्दुला ऊजरे खण्ड नाहीं। धरें गन्ध नीकी भली शोभ माहीं॥ लिये हाथ अपने घनी भक्ति भाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय अक्षतान निर्वपामीति स्वाहा। 284
Page #285
--------------------------------------------------------------------------
________________ भले गन्धयुत फूल ले माल कीनी। घने वर्ण के कोमला भक्ति चीनी॥ धरे हाथ माहीं भली भक्ति गाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय पुष्पम् निर्वपामीति स्वाहा। नैवेद्य नीका हितू जान जिय का। भले मोदकादी रस डारि नीका॥ धरें पात्र में हाथ ले भक्ति गाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय नैवेद्यम् निर्वपामीति स्वाहा। करे दीप तपनाश शुभ रत्न केरा । धरे थाल मांही खुशी चित्त मेरा॥ करों आरती हर्ष सह भक्ति पाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय दीपम् निर्वपामीति स्वाहा। धरी धूप दशधा भली गन्ध धारी। लिये चन्दनागुरु सुगन्धी है भारी॥ करों वीनती अग्नि में खेय भाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय धूपम् निर्वपामीति स्वाहा। लिये श्रीफला लोंग खारक ब्दामा। इन्हे आदि फल और बहुजात कामा॥ धरे पात्र मांही घनी भक्ति लाई । जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय फलम् निर्वपामीति स्वाहा। धूप लियो नीर चन्दन अखत पुष्प जानो। नैवेद्य फल दीप अरु मानो॥ करो अघ्य सुन्दर घनी भक्ति गाई। जजों ज्ञान सम्यक, घना सौख्य्दाई॥ ओं ह्रीं श्री सम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। 285
Page #286
--------------------------------------------------------------------------
________________ (प्रत्येकाध्य बेसरी छन्द) सपरस इन्द्रिय तें सब जाने । विषय आठ ताकी विधि माने॥ सम्यक-सहित ज्ञान जो होई । सो मतिज्ञान जजों मद खोई ॥ ओं ह्रीं स्पर्शनेन्द्रियद्वारसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। रसना तें जो विषय पिछाने। पांच भेद सब अंश से आने सम्यक-सहित ज्ञान जो होई । सो मतिज्ञान जजों मद खोई ॥ ओं ह्रीं रसनेन्द्रियद्वारसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। घ्राणेन्द्रिय जाने जो भाई । दोय भेद ताकी विधि गाई । / सम्यक-सहित ज्ञान जो होई । सो मतिज्ञान जजों मद खोई ॥ ओं ह्रीं घ्राणेन्द्रियद्वारसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। चक्ष विषय पञ्चविध जाने। लाल पीत श्यामादिक माने॥ w सम्यक-सहित ज्ञान तें होई । सो मतिज्ञान जजों मद खोई ॥ ओं ह्रीं नेत्रन्द्रियद्वारसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। श्रोत्रेन्द्रिय तैं शब्द पिछाने । तीन भेद ताके फिचाने॥ सम्यक-सहित ज्ञान तैं होई । सो मतिज्ञान जजों मद खोई॥ ओं ह्रीं श्रोत्रेन्द्रियद्वारसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। जो जो मन विकल्प तें जोवे । भई होयगी अब जो होवे ॥ सम्यक-सहित ज्ञान तें होई । सो मतिज्ञान जजों मद खोई । / ओं ह्रीं श्रीमनोद्वारसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। 286
Page #287
--------------------------------------------------------------------------
________________ चउपाई छन्द ग्यारह अंग पूर्वादि सु जान्। अंग बारहों सुरति ब्खान्॥ ये सब सम्यक सहित सुभाय्। सो श्रुतज्ञान जजों ह्र्स्साय्॥ ओं ह्रीं श्रीअंगपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। खावे जतन जतन तें च्ले। बोले जतन जतन तें ह्ले॥ अचारांग क्रिया यों खी। सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं आचारांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। अध्ययन विधि विनयादिक और्। निज परिणति वेदन जग मौर्॥ सूत्रकृतांग विर्षे यों खी। सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं श्रीसूत्रकृतांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जीव थान उन्नीस ब्ताये। तथा चार सौ षट् श्रुत गाये॥ अंग स्थान मांहिं यों खी। सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं श्रीस्थानांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। होवें जो जो धर्म स्मान्। द्रव्य क्षेत्र कालादिक मान्॥ समवायांग यथाविधि खी॥ सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं श्रीसमवायांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। अस्ति नास्ति आदिक स्याद्वाद्। एकानेक करे जो वाद्॥ व्याख्याप्रज्ञप्ति अंग यों खी। सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं श्रीव्याख्याप्रज्ञप्तिश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जिन अतिश्य जिनध्वनि प्र्ग्त्ताय्। समवसरण आदिक गुण गाय्॥ ज्ञातृकथा अंग में यों खी। सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं श्रीज्ञातृकथाश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 287
Page #288
--------------------------------------------------------------------------
________________ एकादश प्रतिमा विधि जोय्। और बहुत श्रावक विधि होय्। अंग उपासक मैं यों खी। सो श्रुत सम्यक पूजों shii॥ ओं ह्रीं श्रीउपासकाध्ययनांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। एक एक जिन समय म्ण्झार्। अन्तःकृत केवलि षट् चार्॥ अन्तः कृतांग mA~hi यों खी। सो श्रुत सम्यक् पूजों shii॥ ओं ह्रीं श्रीअन्तःकृतदशांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। एक एक जिन वारें सोय्। दश दश मुनि अहमिन्द्र जु होय ॥ अंग अनुत्तर में यों खी। सो श्रुत सम्यक् पूजों shii॥ ओं ह्रीं श्रीअनुत्तरोत्पादकदशांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। गई वस्तु लिख मूठी माण्हि। पूंछे प्रश्न कहे मुनि त्थाण्हिण्। प्रश्न व्याकरण अंग यों कही । सो श्रुत सम्यक् पूजों shii। ओं ह्रीं श्रीप्रश्नव्याकरणांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। शुभ अरु अशुभ कर्मफल जान्। तीव्र जु मन्द विपाक ब्खान्॥ सूत्रविपाक अंग यों खी। सो श्रुत सम्यक् पूजों shii॥ ओं ह्रीं श्रीविपाकसूत्रांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। अडिल्ल छन्द व्यय ध्रौव्य अरु उत्पाद द्रव्यलक्षण shii। गुण पर्यय द्रव mA~hi, और बहुविध खी॥ यह पूरब उत्पाद, mA~hi व्याख्यान है। सो श्रुत सम्यक ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीउत्पादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 288
Page #289
--------------------------------------------------------------------------
________________ जामें दुर्नय तथा, सुनय व्याख्यान है। अस्तिकाय अरु द्रव्य, तत्त्व शुभ ज्ञान है॥ अग्रायण पूरब में, यों व्याख्यान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है। ओं ह्रीं श्रीअग्रायणीपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। द्रव्य आत्म पर वीर्य, काल वीरज shii। वीरज उभय अपार, तपो वीरज कही । / वीरज गुण अनुवाद, mA~hi यों ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीवीर्यानुवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। अस्ति नास्ति वस्त्वादि, स्वभाव विषें सही । नित्यानित्य अनेक, एक आदिक कही । / अस्ति नास्ति पूरब में, ऐसो ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है। ओं ह्रीं श्रीअस्तिनास्तिप्रवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। आठ ज्ञान फल विषय, नाम वर्णन shii। और अवान्तर भेद, ज्ञान के सब कही ॥ ज्ञानप्रवाद सु पूरब, में व्याख्यान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीज्ञानप्रवादपूर्वश्रुतज्ञानाय अघ्यम् निर्वपामीति स्वाहा। भेद वचन सत असत, उभय अनुभव shii। वचनगुप्ति अरु भाषा, द्वादश जो खी॥ सत्प्रवाद सु पूरब, इहविध ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीसत्प्रवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। निश्चय आत्म अभेद, भेद व्यवहार है। जीव पूज्य वा नहीं, पूज्य निर्धार है॥ इस विधि आत्मप्रवाद, पूर्व में ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीआत्मप्रवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 289
Page #290
--------------------------------------------------------------------------
________________ कर्मभेद तिन नाम, बन्ध चवविध shii। उदय सत्त्व को आदि, कर्मरचना shii॥ पूरब कर्म प्रवाद, माहि व्याख्यान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ___oM ह्रीं श्रीकर्मप्रवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जामें समिति गुप्ति, अनुप्रेक्षादिक खी। पाप त्यागविधि और, महातप अघ न्हीं॥ प्रत्याख्यान सु पूरब, इस विधि ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीप्रत्याख्यानप्रवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। विद्या-साधन मन्त्र, जन्त्र विधि जानिये। स्वर लक्षण अरु स्वप्न, आदि विधि मानिये॥ पूरब यह विद्यानुवाद, शुभ थान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीविद्यानुवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जिन कल्याणक उत्सव, त्रेसठ पद shii। ज्योतिषि गमन विचार, शकुन आदिक खी॥ यों पूरब कल्याण, वाद में ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ___oM ह्रीं श्रीकल्याणानुवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। आयुर्वेद सु मन्त्र, जन्त्र तन्तर घ्ने। इस साधन की कला, और महिमा भ्ने॥ पूरब प्राणानुवाद, मांहि बहु ज्ञान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीप्राणानुवादपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। छन्द तथा व्याकर्ण, संगीत कला shii। चौंसठ तिय की कला, काव्य की विधि खी। क्रियाविशाल सु पूरब, मति को थान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीक्रियाविशालपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 290
Page #291
--------------------------------------------------------------------------
________________ तीन लोक का कथन, मोक्ष व्याख्या shii। गणितशास्त्र के सूत्र, और सब विधि खी॥ त्रिलोकबिन्दु यह पूर्व, महासुख थान है। सो श्रुत सम्यग्ज्ञान, जजों थुति आन है॥ ओं ह्रीं श्रीत्रिलोकबिन्दुपूर्वश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जोगीरासा छन्द समताभाव सकल जीवन पइ, सम दम संयम भावे। आरत रौद्र ध्यान निरवारै, धर्म शुक्ल उर लावे॥ ऐसो कथन कियो जिस माहीं, सो सामायिक जानो। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीसामायिकप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जामें चौबीसों जिन स्तवन, अतिशय की विधि गाई। गर्भ जन्म तपज्ञान मोक्ष की, और घनी विधि आई॥ अंग चतुर्विंशति स्तवन में, जिनचर्चा फिचानो। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीचतुर्विंशतिस्तवप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जिन प्रतिमाजिन मान लीजिये, भक्ति घनी मन लाई। तीर्थंकर इक को सिर नावत, हाथ जोडि कर भाई॥ वन्दनांग ये नाम जास को तामें या विधि जानो। या अंग को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीवन्दनाप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 291
Page #292
--------------------------------------------------------------------------
________________ जा परमाद थकी अघ उपजे, ताके मेंटन भाई। पश्चात्ताप विधी ईर्यापथ, पाक्षिक वार्षिक गाई । / कहा अंग प्रतिक्रमण प्रभू ने, दोषहरण को थानो । या a~ga को मैं लेय अघ्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीप्रतिक्रमणप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। दर्शन ज्ञान चरित्र सुतप की, विनय कीजिये भाई । गुरुजन गुणिजन को भी कीजे, विनयभाव शुभ लाई॥ इत्यादिक इस विनय अंग में, विनयाचर ब्खानो। या a~ga को मैं लेय अघ्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीविनयप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। नरदेवों के वन्दन की विधि, नति आवर्त सु भाई । परदक्षिण शुद्धी आदिक भी, श्रुति जैसी ब्त्लाई॥ क्रम-क्रम सकल कही है यामें, शुभदायक सुखदानो । या a~ga को मैं लेय अघ्य कर, पूजों मन वच आनो । / ओं ह्रीं श्रीकृतिकर्मप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। मुनियों भोजन पानी लेवें, यों चालें यों सोवें। ऐसे वचन कहें मुख सेती, ऐसे अघमल धोवें ॥ मुनि आचार भनी इस मांही, दश वैकालिक मानो। या a~ga को मैं लेय अघ्य कर, पूजों मन वच आनो ॥ ओं ह्रीं श्रीदशवैकालिकप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 292
Page #293
--------------------------------------------------------------------------
________________ मुनी सहें वावीस परीषह, तिन फल सकल ज्ताये। देव अचेतन नर तिर्यक्कृत, जो उपसर्ग ब्ताये॥ उत्तराध्ययन प्रकीर्णक मांहीं, सकल शुभाशुभ जानो। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीउत्तराध्यनप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। यह आचार मुनीश्वर जोगा, यह जोगा है नाहीं। हो अयोग्य आचरण कभी तो, दण्डयोग मुनि माहीं॥ इत्यादिक अंग कल्पविहारै, कहो सकल चित मानो। या अंग को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीकल्पव्यवहारप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। मुनि की किरिया द्रव्यक्षेत्र पुनः काल भव यों जागा। सो ही विधि योगीश्वर ठाने, उपजे आत्म्-प्र्योगा॥ कल्पाकल्प प्रकीर्ण अंग में, ऐसी वार्ता जानों। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीकल्पाकल्पप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जिनकल्पी अरु स्थविरकल्पी, शिक्षा दीक्षा दानी। पोषण आतम शुद्धि समाधी, किरियासकल ब्खानी॥ उत्तमचर्या या आराधन, ओर घनीविध जानो। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीमहाकल्पप्रकीर्णकांगश्रुतज्ञानाय अयम् निर्वपामीति स्वाहा। 293
Page #294
--------------------------------------------------------------------------
________________ चतुर्निकाय देवकुल में ज्यों, पावे सुरतन भाई। पूजा ज्ञान तपस्या समकित, निर्जर हेतु ब्ताई॥ पुण्डरीक अंग मांहि कह्यो यह, कथन जीव सुख्दानो। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीमहापुण्डरीकप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। किस तप ध्यान थकी मुनि उपजे, अहमिन्दर पद पाई। किस तपते वा कौन ध्यानतें, इन्द्रादिक हो भाई॥ इत्यादिक विधि जामें गाई, पुण्डरीक सो जानो। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीमहापुण्डरीकप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जो जो अघ परमाद bar3हावे, ता नाशन विधि गाई। जो जो पाप मिटे या विधितें, सो सो सकल ब्ताई॥ नाम निषिधिका कहातास का, ज्ञानागार ब्खानों। या a~ga को मैं लेय अध्य कर, पूजों मन वच आनो॥ ओं ह्रीं श्रीनिषिद्धिकाप्रकीर्णकांगश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। गीतिका छन्द हैं आठ भेद निमित्त के सो, ज्ञान अद्भुत है shii। तिसज्ञानकी महिमा लखतही, भाव मिथ्या ना र्ही॥ यह भलो ज्ञान अनूप फलदा, होय सम्यक सहित जो। सो जजों मन काय यह श्रुत, अरघ तें थुति कहक जीं। ओं ह्रीं श्रीअष्टांगनिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 294
Page #295
--------------------------------------------------------------------------
________________ आकाश में रवि चन्द्र तारा, मेघ-पटलादिक shii। सन्ध्या समय के चिन्ह और, अनेक बातन को खी॥ जो होय इनके निमित्त सेती, शुभाशुभ सो जानि ये। अन्तरीक्ष हेतुक ज्ञान पूजों, श्रेष्ठ सम्यक् मानिये॥ ओं ह्रीं श्रीअन्तरीक्षनिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा भूमि में रत्नादि कंचन, धातु खानि सुजान है। इन आदि और अनेक रचना, भूमि की पहिचान है॥ सो लखे ऐसो निमित्त ज्ञानी, शुभाशुभ जाने shii। भौमको यह निमित्त लखि करि, जजों सम्यक् श्रुत shii॥ ओं ह्रीं श्रीसम्यग्भौमनिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। मनुज तिर्यक देह के शुभ, अशुभ चिन्ह सु जानिये। नख सुकेशादिक सुलखि कर, इष्ट अनिष्ट ब्खानिये॥ यह अंग निमित्त ज्ञान अद्भुत, महासुखदा जोय जी। मैं जजों अंग निमित्त सम्यक, ज्ञान श्रुत सो होय जी॥ ओं ह्रीं श्रीसम्यग्निमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। सुन शब्द नर तिर्यंच के जो, शुभाशुभ जाने shii। खर शब्द घूघू काक श्याल, सु सेहिका की ध्वनि खी॥ इन आदि वच सुन कहे सुखदा, निमित्तस्वर जो जिन खी॥ मैं जजों यह श्रुतज्ञान सम्यक, अध्य मन वच काय ही॥ ओं ह्रीं श्रीसम्यक्स्वरनिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 295
Page #296
--------------------------------------------------------------------------
________________ तिल मसा भोंरी गांठ रेखा, पांव कर में जोय है। तिस निमित्तज्ञानसुसकल जानें, शुभाशुभ जो होय है॥ यह ज्ञान व्यंजन निमितनी को, शुभाशुभ निर्धार जी । मैं जजों यह श्रुतज्ञान सम्यक, अध्य मन वच काय जी॥ ओं ह्रीं श्रीसम्यग्व्यंजननिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। तन वृषभ स्वस्तिक कलश वज्र, सुमच्छ इन आदिक shii। सब जोय लक्षण देखि इनको, शुभाशुभ भाषे यही । / यह ज्ञान लक्षण निमित आछो, भले फल को दाय है। मैं जजों यह श्रुतज्ञान सम्यक, अरघ ले सुख पाय है। ओं ह्रीं श्रीसम्यग्लक्षणनिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। तह~ पट सु भूषण शीश के कर, वर पगों के जान जी । तिनको जु काटें मूषाकादिक, भेद तिनको आन जी॥ यह भेद शुभ अर अशुभ भाखै, देखि के सुख दुख सहे । यह छिन्न निमित्त सुज्ञान नीको, पूज्यमन वचतन छे। ओं ह्रीं श्रीसम्यक्छिन्ननिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। जो लखे सुपना शुभाशुभ को, भेद सुख दुख आन जी। इन आदि अंग अनेक समझे, सकल भेद सु आज जी॥ यह ज्ञान निमित्त निमित्तजी को, bar3e अतिशय धार जी । सो जजों सम्यक सहित मनवच, श्रुतज्ञान सु सार जी॥ ओं ह्रीं श्रीसम्यक्स्वप्ननिमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। 296
Page #297
--------------------------------------------------------------------------
________________ ये ही आठो निमितज्ञान हैं, जग में अच्र्ज्कारी। तिनको देखि भरम सब जावे, और घने गुण धारी॥ सम्यक जुत यह महाज्ञान नद याको मुनि अव्गाहैं। ऐसो लखि के मैं भी मन वच, अध्य जजों ह्र्स्साहैं॥ ओं ह्रीं श्रीसम्यङ्-निमित्तश्रुतज्ञानाय अध्यम् निर्वपामीति स्वाहा। लोक असंखे क्षेत्र सुजाने, काल असंखो भाई। द्रव्य लखे परमाणू, सूक्षम, गांव आदि अधिकाई॥ ऐसो सर्वावधी ज्ञान लखि, मुनि बिन और न पावे। तातें मैं या ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीसर्वावधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। लोक असंख्यो जाने क्षेत्रो, वरष असंख्यो कालो। कार्माण तन सुख में जोवे, द्रव्य अपेक्षा बालो॥ परमावधि सु ज्ञान bar3A है, सर्वावधि लघु पावे। तातें मैं यह ज्ञान जजत हो, यातें मो ढिग आवे॥ ओं ह्रीं श्रीपरमावधिसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। तीनों लोक क्षेत्र की जाने, काल पल्य प्रिमाने। द्रव्य अपेक्षा कार्माण तन, भाव यथावत् जाने॥ अति उत्तम यह ज्ञान विषय है, देशावधी ज्ञावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीदेशावधिसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। 297
Page #298
--------------------------------------------------------------------------
________________ उपजे जबतें अवधिज्ञान उर, आप महा सुख्दाई। तबहीं तैं यह bar3हे आयु लों, नाहीं कबहुं घ्त्ताई॥ वर्धमान यह अवधिज्ञान है, समकित जुत मुनि पावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीवर्धमानसम्यगवधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। हीयमान जी अवधि कह्यो है, ताको यह सोभावा। उपजे तब ही तें घटवो कर, अंश सकल निर्दावा॥ याका अंश bar3हे नहिं कबहू, जिनवानी यों गावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीहीयमानसम्यगवधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। उपजे जा भव में उर आवे, अवधिज्ञान सुख्कारी। आयु अन्त तक रहे साथ में, पीछे परभव लारी॥ अनुगामी है नाम इसी का, अवधिज्ञान ख्लावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीअनुगामिसम्यगवधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। जब जिस क्षेत्र रमें उपजे उर, ज्ञान अवधि सुख्दाई। तिसही थानक में थिति जाकी, और क्षेत्र नहिं जाई॥ अवधिज्ञान यह अननुगामिनी, परभव संग न जावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीअननुगामिसम्यगवधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। 298
Page #299
--------------------------------------------------------------------------
________________ जितने अंशों में पैदा हो, उतना ही प्रिय भाई। आयु अन्त लों तहा~ रहे थिर, घट bar3ह हो न क्दाई॥ ज्ञान अवधि यह जान अवस्थित, सम्यक रूप ल्हावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीअवस्थितसम्यगवधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। अवधिज्ञान उपे जबतें उर, कबहूं घट bar3ह जाई। अंश bar3हे कबहूं बहु जानो, कबहूं अंश घ्त्ताई॥ यह अनवस्थित अवधिज्ञान है, सम्यक जुत फल पावे। तातें मैं यह ज्ञान जजत हों, यातें मो ढिग आवे॥ ओं ह्रीं श्रीअनवस्थितसम्यगवधिज्ञानाय अध्यम् निर्वपामीति स्वाहा। सरलभाव मन विकल्प जाने, कुटिलभाव नहिं जाने। उत्तम सात आठ योजन भव, क्षेत्र काल की जाने॥ ऋजुमति मनपर्यय यों जाने, मनचिन्तित प्रिय भाई। पर मन के विकल्प जो जाने, ताहि जजों सुख्दाई। ओं ह्रीं श्रीऋजुमतिमनपर्ययसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। विपुलमती मनपर्यय ज्ञानी, पर के मन को पावे। सरल gUr3ह जो मन के विकल्प, सारे भेद ल्खावे॥ क्षेत्र ar3हाई द्वीप काल भी, पल्य असंखो जानो। ऐसे विकल्प जाने पर मन, ज्ञान पूज्य सो जानो। ओं ह्रीं श्रीविपुलमतिमनपर्ययसम्यग्ज्ञानाय अयम् निर्वपामीति स्वाहा। 299
Page #300
--------------------------------------------------------------------------
________________ तीनलोकनिःसीम अलोक की, काल तीन की जाने। जीव अजीव तत्त्व बरतेंगे, वर्तें बरतत जाने॥ गुणपर्याय लसें सो सो तब, जो जो स्वांग ब्नाये। इत्यादिक सब जाने केवल, ज्ञान जजों थुति लाये॥ ओं ह्रीं श्रीकेवलज्ञानाय अध्यम् निर्वपामीति स्वाहा। ऐसे मतिश्रुत अवधिज्ञान लखि, मनपर्याय सुख्दाई। केवलज्ञान अनादि अपारी, जानत खेद न पाई । / याविध pA~coM ज्ञान सुसम्यक, पूज्य कहे जिन्वानी। तातें अघ्य बनाय जजो ये मोहि मिलें सुख्दानी॥ ओं ह्रीं श्रीसम्यग्ज्ञानाय अध्यम् निर्वपामीति स्वाहा। जयमाल दीखे ज्ञान थकी सकल, ज्ञानभानु सो जान्। मैं पूजों मन वचन तन, मो उर प्रकटो आन्॥ चाल मुनियानन्द ज्ञानी की आन सब लोक परमान जी, ज्ञान ही कर्म को मूल तें ढाय जी, ज्ञान पुण्य पाप की राह बतलाय है, ज्ञान यों जजों उर बसो मम आय है॥ ज्ञान ही देय शिव स्वर्ग थानक मही, ज्ञान तैं चक्रधर अर्धचक्री खी। ज्ञान ही लोक में सर्व सुखदाय हैं, ज्ञान यों जजों उर बसो मम आय है॥ ज्ञान तैं कर्म अरि जीतना जान है, ज्ञान तैं आपने पाप जिय हान है। ज्ञान ही लोक का गुरु हितदाय है, ज्ञान यों जजों उर बसो मम आय है। ज्ञान ते वृत्त तप ध्यान शुभ होय जी, ज्ञान ही सकल उर भरम को खोय जी। ज्ञान अधमैल को धोय सुध लाय है, ज्ञान यों जजों उर बसो मम आय है॥ ज्ञान चक्षू भले gUr3ह अर्थ जानिये, ता थकी भेद जानिये। शुभ वा अशुभ 300
Page #301
--------------------------------------------------------------------------
________________ ज्ञाननदवारि तें पापमल जाय है, ज्ञान यों जजों उर बसो मम आय है। ज्ञान ही लोक का श्रेष्ठ रत्न जानिये, ज्ञान ही धर्म सब जीवहित आनिये। ज्ञानगज कर्मवन नाश करवाय है। ज्ञान यों जजों उर बसो मम आय है॥ ज्ञान तें लोकदुःख जाय भव आन की, ज्ञान तें मोक्षतिय वरत है जान जी। ज्ञानरवि होय मिथ्यात्वतम जाय है, ज्ञान यों जजों उर बसो मम आय है। ज्ञानसम कर्मक्षयकर नहीं जानिये, मोहमदहरन को भलो भट मानिये। ज्ञान सों सकल उर दुःख मिट जाय है, ज्ञान यों जजों उर दसों मम आय है॥ ज्ञान जगभेद सब जान भ्रम भान जी, ज्ञान तें मिटैं उर क्रोध छल मान जी। ज्ञान उर होय तब धर्म मन भाय है, ज्ञान यों जजों उर बसो मम आय है। ज्ञान मति भेद शत तीन छत्तीस जी, ज्ञान श्रुत अंग पूर्व भेद सर्व ईश जी, अविध के भेद त्रय तथा बहु थाय हैं, ज्ञान यों जजों उर बसो मम आय है॥ मनपर्यय ज्ञान के भेद दो जानिये, ज्ञान शुद्ध केवला एकविध मानिये। इन विषै गुन घना भलो फलदाय है, ज्ञान यों जजों उर बसो मम आय है॥ दोहा देव धर्म गुरुज्ञान तैं, पाये जिय शिवधाम । तातें मैं शुध ज्ञान को, मन वच करों प्रणाम । / ओं ह्रीं श्री सम्यग्ज्ञानाय ज्य्मालाघ्य्म्। ॥इति सम्यग्ज्ञानपूजा स्माप्ता॥ 301
Page #302
--------------------------------------------------------------------------
________________ सम्यक्चारित्र पूजा प्रारम्भ (अडिल्ल छन्द) पंच महाव्रत सार समिति pA~coM सही, गुप्ति तीन मिल तेरहविध जिनध्वनि खी। यो ही शुभ चारित्र भवोदधि नाव है, सो मैं पूजों थाप यहां कर चाव है॥ ओं ह्रीं श्री सम्यक्चारित्र! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। जोगीरासा की चाल क्षीरसमान मनोज्ञ सनिर्मल, त्रस जीवन बिन जानो। उज्ज्वल क्षीरोदधिको जल ले, देखत उर ह्र्स्सानो॥ कनकझारि में धरकर लायो, भक्ति धार सुख्दाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय जलम् निर्वपामीति स्वाहा। बावन चन्दन अगर मिलायो, नीर सुसंग घिसायो। ताकी गंध मत्त हो अलिगण, चौ-दिस से ur3a आयो॥ ऐसो चन्दन गन्धसहित जो, कनकपात्र धरि लाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय चन्दनम् निर्वपामीति स्वाहा। अक्षत उज्ज्वल मुक्ताफल से, खण्ड बिना चुन्वाये। श्रेष्ठ सुगन्धित विविध जातिके, जो मन अति ह्र्स्साये॥ ऐसे अक्षत कनकथाल धरि, प्रचुरभक्ति उर लाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय अक्षतम् निर्वपामीति स्वाहा। 302
Page #303
--------------------------------------------------------------------------
________________ फूल मनोहर अति सुखदाई, नाना-रंग के प्यारे। गन्ध महा जिन मांहि घनी है, धार subhg-aakaare॥ tina फूलन की माला करि मैं, भक्ति घनी मन लाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय पुष्पम् निर्वपामीति स्वाहा। नानारस मिलवाय बनाये, चरु अति ही सुख्दाई। मोदक आदि मनोहर जानो, ज्यों नैवेद्य सुगाई॥ सो हम नीके पातन में धरि, विनयसहित पुन्दाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय नैवेद्यम् निर्वपामीति स्वाहा। दीपक रतन तने करि लीने, घनी ज्योति बहु धारी। कनकथाल भरि निजकर लायो, करन आरती भारी। मन वच तन शुभ भावन से मैं, भक्ति हिये बहु लाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय दीपम् निर्वपामीति स्वाहा। धूप भली दाहे तन बह्नी, तातें भगति पियारी। नानागंध तिस मांहि मेलि के, कीनी अति सुख्कारी। ऐसे दशधा धूप हाथ ले, अग्नी माहि ज्लाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय धूपम् निर्वपामीति स्वाहा। 303
Page #304
--------------------------------------------------------------------------
________________ श्रीफल लोंग बदाम सुपारी, खारक पिस्ता जानो। और अनेक भले फल करले, आयों अति ह्र्स्सानो॥ नीके पात्र धार के तन मन, भाव भक्ति सब लाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षतसुपहुप चरु, दीप धूप फल प्यारे। मिला सर्व को अध्य बनायो, सुन्दर पात्र प्सारे॥ अपने कर ले करो आरती, नानाविध गुण गाई। पूजों सम्यक्चारित मन वच, काय अंग सब नाई॥ ओं ह्रीं श्री सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। प्रत्येकाध्य (चाल जोगीरासा) जिन आज्ञाजुत मुनि वच बोले, सुन सब जिय सुख पावें। हिंसावचन नहीं ऋषि भावं, करुणा अति मन ल्यावें॥ शुद्ध अहिंसा व्रत तब होवे, वच अपने वश राखें। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं वचनाहिंसामहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मन से हिंसाभाव निवारे, करुणाजुत मन धारी। महावरत तब होय अहिंसा, मन राखें हित्कारी॥ मुनि किरपानिधि सबजगबंधू, मन तें दोष न भाखें। या जुत सम्यक्चारित पूजों, करके व्रत अभिलाखे॥ ओं ह्रीं मनोहिंसारहिताहिंसामहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 304
Page #305
--------------------------------------------------------------------------
________________ षट्कायिक जीवन pIr3आहर, मारग देख सु चालें। सूक्ष्म बादर सब पर करुणा, चार हाथ लखि हालें ॥ शुद्ध अहिंसा व्रत तब होवे, यह जिनवाणी भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं ईसासमितिसहिताहिंसामहाव्रतयुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पिछीकमंडलुपुस्तक निजकर, जोवें धरें उत्थावें। दयाभाव सब जीवन ऊपर, तातें यह विधि लावें॥ महावरत तब शुद्ध अहिंसा, त्रस थावर की राखें। या जुत सम्यक्चारित पूजों, करके व्रत अभिलाखे॥ ओं ह्रीं आदाननिक्षेपणसमितियुताहिंसामहाव्रतयुत सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। जीवदया के हेतु महामुनि, दोष हटाकर खावें । समतासागर सब जियबन्ध, खान पान सुध पावें॥ तबहिं अहिंसाव्रत की शुद्धी, होय इसी विधि राखें। या जुत सम्यक्चारित पूजों, करके व्रत अभिलाखे॥ ओं ह्रीं एष्णसमितिसहिताहिंसामहाव्रतयुत सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। प्रथम महाव्रत जान अहिंसा, सो या विधि समझायो । पांच भावना ताकी ऐसी, इनसे शुद्ध ब्तायो। यही अहिंसा महासुव्रत है, सब जीवन पत राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं पंचभावनायुताहिंसामहाव्रतसहित सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। 305
Page #306
--------------------------------------------------------------------------
________________ क्रोधसहित वच असत कहा है, करे प्रतीति न कोई। तातें क्रोध बिना सच भाषे, वचन महाशुभ होई॥ ऐसो सत्य-महाव्रत धारी, जग गुरुराज सुभाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं क्रोधरहितसत्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। लोभ तनें वश सांच न बोले, ना परतीति shubhaaii। लोभ बिना परमारथ भाषे, सत्य-वचन सुख्दाई॥ या विध सत्य महाव्रत उत्तम, भवदधि परता राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं निर्लोभभावनायुतसत्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भयजुत प्राणी सांच न बोले, कहे झूठ उक्ताई। भय से भीत अन्यथा भाषे, यह निश्चय लखि भाई॥ भीति बिना जो होय महाव्रत, सो जिय का सत राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं भयरहितसत्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। हास्य विर्षे सब सांच न जाने, हास्य सत्य को घाते। हास्य तहां सतवैन न उपजे, हास्य बिना सत पावे॥ तातें हास्य बिना जु महाव्रत, शुद्ध होय जिन भाखें। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं हास्यरहितसत्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 306
Page #307
--------------------------------------------------------------------------
________________ वच शास्त्रानुकूल ही कहना, वच अनुवीचि प्र्मानो। शास्त्रविरुद्ध कहे नहिं कबहूं, सत्य-विरतधर मानो॥ जो अनुवीचि वच प्रिय होवे, सत्य- महाव्रत भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं अनुवीचिभाषणयुतसत्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पांच भावना सत्य विरत को पाल कहे सच व्च्ना। सत्यमहाव्रत-सहित भावना, पाप हरे सुख झ्र्ना॥ ऐसे सत्य- महाव्रत की जो, पल पल महिमा राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं अनुवीचिभाषणयुतसत्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। सूने घर में नाहीं जावे, जाने चोरी त्यागी। भूमि परी विसरी परवस्तू, लेय नहीं विन रागी । / सो अचौर्य महाव्रतधर यति, भव प्रतिज्ञा राखे । या जुत सम्यक्चारित पूजों, करके व्रत अभिलाखे। ओं ह्रीं शून्यगृहप्रवेशरहिताचौर्यमहाव्रतसहित सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। ऊजर्3अगृह में वास करे तो, चोरी पावे। तातें छोर्3e घर के मांही, मुनि नहिं ध्यान लगावे ॥ व्रत अचौर्य यह जान महाव्रत, जिनमन वश में राखे । या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं निर्जनगृहवासरहिताचौर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 307
Page #308
--------------------------------------------------------------------------
________________ निजथल पर का आना रोके, सो चोरी अघ पावे। व्रत अचौर्य में यातें यतिजन, औगुण मोटो लावे॥ शुद्ध अचौर्य महाव्रत जानो, जो यह दोष न राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे। ओं ह्रीं परोपरोधाकरणयुताचौर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। दाता दे सो भोजन ले मुनि, आप न सेन ब्तावे। देय इशारा bhojana le to, चोरी दूषण पावे ॥ दोष बिना लय शुद्ध भोजन, सो अचौर्यव्रत भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं भैक्ष्यशुद्धियुताचौर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। आपस मांहो धर्मी जनसों, विसम्बाद ना क्र्हीं। समता धार त्याग यह दूषण, व्रत अचौर्य मन ध्र्हीं॥ धर्मी से गोवत्सप्रीतिसम, प्रीति इ सुख चाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं सधर्माविसंवाददोषरहिताचौर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पंच भावना ऐसी इन जुत, वृत्त अमल सु खावे। इन्हें भुलाये चोरि दोष हो, नाहिं निमित्त मिलावे॥ दोष गये सुध होय अचोरी, महाविरत ध्वनि भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं पंचभावनायुताचौर्यमहाव्रतसहित सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। 308
Page #309
--------------------------------------------------------------------------
________________ नारिकथा सुनके जो मनमें, तिय अनुराग bar3हावे । ताको शील लहे दूषण को, या बिन शील र्हावे॥ रामाराग कथा से वर्जित, ब्रह्मचर्य शुभ भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं स्त्रीरागकथाश्रवणदोषरहितब्रह्मचर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। अति सुन्दर नारी तन देखे, वार वार धरि रागा । ताकि शील सुरत्न विरत को, मोटो अवगुन लागा॥ ऐसे दोष बिना सुशील व्रत, भवदधि परता राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं स्त्रीमनोहरांगनिरीक्षणदोषरहितब्रह्मचर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मुनिपद पहले राजसमय में, भोग किये ये भारी। तिनकी याद किये से दूषण, शील लहे दुखकारी ॥ पूर्वरतानुस्मरण रहित यों शील महाव्रत राखे । या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं स्त्रीमनोहरांगनिरीक्षणमलदोषरहितब्रह्मचर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 309
Page #310
--------------------------------------------------------------------------
________________ भोजन नाहिं गरिष्ट करें मुनि, शील सुरक्षा का दधि 'मेवादिक के खाये, ब्रह्मचर्य व्रत लाजे ॥ घृत तातें ऐसा भोजन तजि के, शील महाव्रत राखें । या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं वृष्येष्टरसभोजनदोषरहितब्रह्मचर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। अपने तन के मंजन चूरन, न्हवन धोवना लावे। ऐसी किरिया जो मुनि राखे, शीलदोष को पावे॥ तातें तन श्रृंगाररहित जो, शील महाव्रत राखे । या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे। ओं ह्रीं स्वशरीरसंस्कारत्याग महाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पंच भावना ऐसी पालें, शील करन शुभ भावे । ताको मुक्ति मनोहर रमणी, वेगहिं पास बुलावे॥ ऐसो शील महाव्रत नीको, जो मुनि dRr3ह करि राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं पंचभावनायुक्त ब्रह्मचर्यमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 310
Page #311
--------------------------------------------------------------------------
________________ कोमल कठिन चीकरी रूखो, लघु शीतोष्ण म्हानो। ऐसे आठ विषय सों विकरत, परिग्रहत्याग सुजानो॥ आतम के अनहित के कारण, तामें मन नहिं राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं स्पर्शनेन्द्रियशुभाशुभविषयरहितपरिग्रहत्यागमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। खट्टा मीठा कडुआ जानो, अरु कषायलो भाई। और चरपरा pA~ca विषय में, रसना बहु ल्ल्चाई॥ ये रसना के भाग शुभाशुभ, भोग परिग्रह राखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं रसनेन्द्रियशुभाशुभविषयरहितपरिग्रहत्यागमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। नासा इन्द्रिय विषय शुभाशुभ, भोग परिग्रह सोई। गंध विषय ललचाय जीव ते, परिग्रही अतिमोही॥ तातें इनके त्यागि भये जे, परिग्रहत्यागी भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं घ्राणेन्द्रियशुभाशुभविषयरहितपरिग्रहत्यागमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 311
Page #312
--------------------------------------------------------------------------
________________ नेत्र सुजाने लाल पीत वा, श्याम सब्ज अरु shvetaa। तामें राग द्वेष उपजावे, परिग्रही ज्ञ्चेता॥ इनि को त्याग सुत्याग परिग्रह, मन वच तन कर राखे। __ या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं नेत्रेन्द्रियशुभाशुभविषयरहितपरिग्रहत्यागमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। तीन शब्द हैं सचित अचित अरु, मिश्र शब्द सुख्दाई। इनमें राग रु द्वेष करे मुनि, सोइ परिग्रह भाई॥ ताते इनके त्यागे परिग्रह, त्याग महाव्रत भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं श्रीनेन्द्रियशुभाशुभविषयरहितपरिग्रहत्यागमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वामीति स्वाहा। पांच भावना पंचम व्रत की, त्याग कहो इन माण्ही। इन जुत परिग्रहत्याग महाव्रत, शुद्ध होत शक नाहीं॥ पांच भावना सहित होय जो महाव्रती मुनि भाखे। या जुत सम्यक्चारित सोई, पूजों व्रत अभिलाखे॥ ओं ह्रीं पंचभावनायुतपरिग्रहत्यागमहाव्रतसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। (अडिल्ल छन्द) चार हाथ भू शोध, पांव मुनिवर ध्रें। इत उत देखन त्याग, कायनिज वश क्रें॥ सो शुध ईर्यासमिति, महा सुखदाय हैं। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं यत्रतत्रावलोकनदोषरहितेर्यासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 312
Page #313
--------------------------------------------------------------------------
________________ जब मुनि करें विहार, दयानिधि सार जी । चाले नहीं सुताव, bar3e डग धार जी॥ ऐसो दोष निवार, समिति पग धार है। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं शीघ्रगमनदोषरहितेर्यासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। रागवचन सुन यतो, राह चलते नहीं । राग द्वेष कर चंचल, चित करते नहीं । / तातें ईर्यासमिति, शुद्ध सुखदाय हैं। या जुत सम्यग्वृत्त, जजों शिवदाय है। ओं ह्रीं पथिकगमनकालरागवचनश्रवणचित्तचांचल्यदोषरहितेर्यासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। राह चलत वच दुष्ट, श्रवण करके सही । द्वेषभाव करि करे, चित्त को चल नहीं । / तब शुभ ईर्यामिति, होय हितदाय है। या जुत सम्यग्वृत्त, जजों शिवदाय है। ओं ह्रीं मार्गगमनकालदुष्टवचनश्रवणदोषरहितेर्यासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। राह चलत श्री मुनिवर, कबहु~ न यों क्रें। par3I वस्तु पग कर तें, कबहु~ न ले धरें । / सो यह दोष निवार, समिति सुध लाय है। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं मार्गस्थवस्तुग्रहणदोषरहितेर्यासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। सर्व दोष तें रहित, मुनी मग जाय है। जूना के परमान, भूमि दिखवाय हैं । / ऐसी समिति दयालु, भाव कर लाय हैं। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं सर्वदोषरहितेर्यासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जो जिस देश मंझार, वस्तु को नाम है। सो ही कहना सत्य, वचन शुभधाम है॥ जनपद सत् कथनीय, समिति सुखदाय हैं। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं जनपदसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 313
Page #314
--------------------------------------------------------------------------
________________ रौढिक जाको नाम, सकल जन यों खे। सोई कहना संवृति, सत सुधि में र्हे॥ ऐसो भी वच भाषा, समिति सु जानिये|या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं संवृत्तिसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। चित्र मनुज हय हाथी, वृष के कीजिये। फिर तिनको नर पश, नाम रख लीजिये॥ यही थापना सत्य, समिति वच जानिये। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं स्थापनासत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जाको जग में नाम, प्रसिद्ध सुगाइये। सोई कहना नाम, दोष नहिं पाइये। नामसत्य यह सार, समिति वच जानिये। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं नामसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। यह रंग काला पीला, लाल हरा shii। ऐसा कहना रूप, सत्य भाषा shii॥ ये ही भाषा सत्य, वचन मन आनिये। या जुत सम्यग्वृत्त, जजों शिवदाय है॥ ओं ह्रीं रूपसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। यहै पदारथ bar3A, यहै छोटा shii। कहे अपेक्षा, वचन, घने परगट म्ही॥ यही सत्य परतीति, समिति वच जानिये। या जुत सम्यग्वृत्त, जजे हित मानिये॥ ओं ह्रीं प्रतीत्यसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। नैगमनय की रीति, वचन सो भास्सिये। कर मन ठीक जू वस्तु, हिये में र्खिये॥ सत् है सो व्यवहार, समिति वच आनिये। या जुत सम्यग्वृत्त, जजे हित मानिये॥ ओं ह्रीं व्यवहारसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 314
Page #315
--------------------------------------------------------------------------
________________ शक्र विर्षे बल ऐसा, भू उल्टी क्रे। भूमी जान अनादि, नाहिं कबहू~ त्त्रे॥ ऐसा कहना संभावित, सत जानिये। या जुत सम्यग्वृत्त, जजे हित मानिये॥ ओं ह्रीं संभावनासत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मेरु असंखे द्वीप, नरक सुर थल shii। कंदमूल में जीव, अनन्ते जिन खी॥ भावसत्य संजोय, समिति वच जानिये। या जुत सम्यग्वृत्त, जजे हित मानिये॥ ओं ह्रीं भावसत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। का को किसकी उपमा, देकर भास्सिये। ज्यों दानी सुरवृक्ष, जगत में आण्किये॥ सो उपमा सत जान, समिति वच त्थानिये। या जत सम्यग्वृत्त, जजे हित मानिये॥ ओं ह्रीं उपमासत्यभाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। प्राण जांय तो जाय, असत भाषे न्हीं। भाषे तो सत्य बैन, जिसे जिनध्वनि खी॥ सो ही भाषासमिति, भव्य उर आनिये। या जुत सम्यग्वृत्त, पूज्यतम मानिये। ओं ह्रीं भाषासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पात्रनिमित्त सु भोजन, जो दाता pce। to yaha दोष 'उद्देशिक', दाता सिर र्चे॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं औद्देशिकदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पात्र जनों को देख रसोई जो क्रे। दाता 'अध्यदि' दोष, आपने सिर ध्रे॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं दोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 315
Page #316
--------------------------------------------------------------------------
________________ jo muni ko de bhojana, acita मिलाय्कें। 'पूतिकर्म' यह दोष, सुदातृ उपाय के॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं पूतिकर्मदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मुनि को भोजय देय, असंयमि साथ जी। तो दाता के दोष, 'मिश्र' विख्यात जी॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं मिश्रदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। थानान्तर भोजन दे, मुनि को लाय्कें। तो 'स्थापित' ले दोष, दातृ अधिकाय के॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं स्थापितदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। देव पितर को कियो, मुनी ko de shii। to dAtA bali doSa, Apa sira le shii|| so bhojana muni taje, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं बलिदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। वेग बेग वा धीरे, मुनि को आहार दे। प्रावर्तित' अघ सोय, दातृ के सिर ब्ण्दे॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं प्रावर्तितदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मुनिभोजन का थान, प्रकाशित जो क्रे। प्राविष्करण' सुदोष, दातृ निजशिर ध्रे॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं प्राविष्करणदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 316
Page #317
--------------------------------------------------------------------------
________________ विद्या-क्रीत अहार, मुनि को दान दे। क्रीतदोष' तब दाता, के ही शिर ब्ण्दे॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं क्रीतदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। ऋण कर कृत आहार, मुनी को दे shii। सो दाता 'ऋण' दोष, आप सिर ले खी॥ __ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी। ओं ह्रीं प्रामृष्यदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। निजी अन्न बदलाव, दान मुनि को क्रे। 'परिवर्तन' अघ सोय, दातृ सिर पर ध्रे। सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं परिवर्तनदोषरहितैषणासमितिसहित सम्यक्चारित्राय अयम् निर्वपामीति स्वाहा। अन्य ग्राम तें आय, दान मुनिको क्रें। 'अभिघट' कहि अघसोय, आप सिर पर ध्रे। __ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं अभिघटदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। ba~dhI वस्तु मुख खोल, दान दे लाय जी। 'उद्भिन' अघ सिर दातृ, लेय अति भाय जी॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं उद्भिनदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। ऊपर खन की वस्तु लाय मुनि दान दे। 'मालारोहण' नाम, दातृ अघ सिर सु ले॥ __ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं मालारोहणदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 317
Page #318
--------------------------------------------------------------------------
________________ त्रास और भयकार, दान मुनि को क्रे। दोष 'अच्छेद्य' सुनाम, आपने सिर ध्रे॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी। ओं ह्रीं अच्छेद्यदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जाको धनी न होय, दान दे और जी। 'अनीशार्थ' अघ दात, लहे तिस ठौर जी॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं अनीषार्थदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। षोडश दोष सुजान, मुनी आहार में। दाता पाले जान, सोय बुध सार में॥ सो भोजन मुनि तजे, एषणा लाय जी। या जुत सम्यग्वृत्त, जजो शिवदाय जी॥ ओं ह्रीं षोडशोद्गमनदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। चाल जोगीरासा जाय यती दाता के घर में, बालक नाहिं खिलावे। नहिं श्रृंगारे नहिं पुचकारे, बालक को न र्मावे॥ 'धात्री' दोष तजे मुनिवर यह, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं धातृदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। दाता के घर जाय यतीश्वर, इत उत बात ब्तावे। देशान्तर की कहे वार्ता, तो मुनि दोष bddh'aave॥ 'दूत' दोष यह तजे महामुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं दोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 318
Page #319
--------------------------------------------------------------------------
________________ निमित्तज्ञान की बात कहे मुनि, दाता को सुख्दाई। भोजन फेर गहे घर बाके, तो सिर दोष cddh'aaii॥ निमितदोष ऋषिराज तजे यह, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं निमित्तदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। दाता के घर जाके मुनिवर, कह प्रभुता की बातें। इस विधि से सुन्दरतम भोजन, कबहुं यतीजन पाते। यह 'आजीवक' दोषतजे यति, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं आजीवकदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जो मुनि दाता को सुसुहावन, बात कहे घर जाई। भोजन ताके आप करे ऋषि, तो अघ लेय उपाई॥ दोष 'वनीपक' तजिमुनि याको, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं वनीपकददोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जो मुनि दाता के घर जाकर, औषधि-भेद ब्तावे। nAr3I देख सुरोग बतावे, फिर भोजन को खावे। दोष 'चिकित्सा' त्याग के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं चिकित्सादोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 319)
Page #320
--------------------------------------------------------------------------
________________ जो मुनि भोजन लेय क्रोधयुत, दाता के घर जाई। तो मुनि के शिर दोष car3हत हैं, सो भोजन दुख्दाई॥ 'क्रोध' दोष यह तजे मुनीश्वर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं क्रोधदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। हम तपसी दीरधकुल धारी, ज्ञान धरे अधिकाई। यों कह भोजन ले दाता घर, मानसहित हो भाई॥ 'मानदोष' यह तज के मुनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं मानदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन को मुनि जाय नगर में, दाता के घर जाई। भोजन लेय कपटकर चित्त में, नाना छल दिख्लाई॥ 'मायादोष' तजे इसको मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं मायादोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। लोभविवश हो दाता के घर, ले भोजन यति जाई। स्वादलम्पटी रसना पोड्यो, तो शिर दोष cddh'aaii॥ 'लोभ' दोष को तज के यतिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं लोभदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। (320)
Page #321
--------------------------------------------------------------------------
________________ भोजन पहले दाता की थुति, जो मुनिराज उचारे। तो अपने तप संयम माहीं, दूषण ही निर्धारें। पूरबथुति अघ को तजके यों, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पूर्वस्तुतिदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन दाता के घर ले मुनि, पीछे यह विधि लावे। दाता की थुति करके भारी, आप दोष लिप्त्तावे॥ पीछे थुति यह दोष त्याग मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पश्चात्स्तुतिदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मुनिभोजन ले जिस दाता घर, ता प्रसन्नता काजे। अपनी विद्याए~ दिखला के दोष आपको साजे॥ विद्यादोष त्याग यह मुनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं विद्यादोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मन्त्र तन्त्र जंत्रादिक अतिशय, चमत्कार ब्त्लावें। पीछे भोजन लेय यतीश्वर, तो शिर पाप ब्ण्धावें॥ मन्त्रदोष यह तज के योगी, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं मन्त्रदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 321
Page #322
--------------------------------------------------------------------------
________________ जो मुनि काजल नेत्रनि को दे, चूरन आदि ब्तावे। यो कर भोजन ले दाता घर, तो सिर दोष ब्ण्धावे॥ 'चूरण' अघ को छोर्3a महामुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं चूर्णदोषरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। वशीकरण आदिक की युक्ति, गृहियों को दिख्लावे। पीछे se muni bhojana leve, to संयम मल पावे॥ 'मूलकर्म' दूषण तज के यह, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं मूलकर्मदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन भक्ष्य अभक्ष्य कियो है, यो शंका करि खाये। तो मुनि अपने संयम में यों, शंकित दोष ल्गावे॥ ऐसो 'शंकित' दोष त्याग मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं शंकितदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। दाता के कर चिकने होवे, चिकने वासन जोवें। तामें भोजन जो मुनि लेवें, तो सदोष वे होवें॥ मृक्षितदोष तजें यह मुनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं मृक्षितदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 322
Page #323
--------------------------------------------------------------------------
________________ सचित वस्तुपर रक्खा भोजन, मुनिवर कबहु~ न खावे। अपने संजम भार लाभ या, सावधान चित लावें॥ यह निक्षिप्त दोष तजिके मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं निक्षिप्तदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन ढांके sacita vastu soM to yati नाहीं खावे। ऐसो कारण Aya mile to, bhojana hI taja jaave|| 'pihita' दोष को छोर्3a यतीश्वर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पिहितदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पूरब नेह थकी भोजन लें, तो मुनि दूषण पावे। हारदोष यह त्याग यतीश्वर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं हारदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। सूतक रोगी वृद्ध बाल जो, जलती अग्नि बुझावे। गर्भवती तिय होय नपुंसक, इनि कर मुनि नहिं खावे॥ दायकदोष तजे मुनिनायक, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं दायकदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 323
Page #324
--------------------------------------------------------------------------
________________ आंचल सो बालक तज नारी, jo muni ko pdd'gaahe| to tAke kara ko bhojana ऋषि, आय कबहुं नहिं खाते॥ सम्व्यवहरण दोष तजि के मनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं सव्यवहरणदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। वस्तु सचित्ताचित्त मिली जो, भोजन मैं muni khaave। to usake अतिदूषण लागे, जग में निन्दा पावे॥ मिश्रदोष यह तजे मुनीश्वर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं उन्मिश्रदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जली और अधपक्की चीजें, वा अप्रासुक लाई। भोजन में यतिवर को देवें, तो लेवें न क्दाई॥ दोष अपरिणत को मुनि त्यागें, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं अपरिणतदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। पात्र खर्3I har3अताल गेरु से, यदि लिपटा हो भाई। भाजी खिचर्3I kar3I आदि या, लिपटी देय दिखाई॥ 'लिप्तदोष' माने सत साधू, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं लिप्तदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 324
Page #325
--------------------------------------------------------------------------
________________ वस्तु हात से द्रवित होय जो, या प्रदत्त तज खावे । तो मुनिनायक अपने संयम, माहीं दोष ल्गावे। त्यजनदोष यह तजकें मुनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं परित्यजनदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। उष्ण मांहि शीतल शीतल में, उष्ण मिलाकर खावें । तो अपनो सत संजम नीको, ताके दोष लगावें । दोष संयोजन नाम त्याग गुरु, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं संयोजनदोषरहितैषणासमितियुत सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। बत्तिस ग्रास मुनी का भोजन, सो ही उत्तम होई। यासें अधिक न मुनिवर खावें, आज्ञा भंग न सोई॥ अप्रमाण इस अघ को छोर्3e, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं अप्रमाणदोषरहितैषणासमितियुत सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। मीठो भोजन रुचि से खावे, दाता को जु सरावे । बहु आसक्त होय भोजन ले, सो सिर दोष mar3आवे । / दोष अंगार गुरु याको, समिति एषणा पाले । या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं अंगारदोषरहितैषणासमितियुत सम्यक्चारित्राय अघ्यम् निर्वपामीति स्वाहा। 325
Page #326
--------------------------------------------------------------------------
________________ जो भोजन मन चाहत नाहीं, खावत अरुचि क्राहे। दाता की निन्दा फिर ठानें, तो निज संयम दाहे॥ धूमदोष याको मुनि त्यागें, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं धूमदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। दोहा ऐसे तेइस दुगुन मल, टालत हैं मुनिराय्। तब भोजन करते सही, ते गुरु जजों सुभाय्॥ ओं ह्रीं षट्चत्वारिंशद्दोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वामीति स्वाहा। मनि के भोजन रते नभ से, काक वीट कर जावे। देखे, मनि तो भोजन छोर्3e, हिये खेद ना लावे॥ काकदोश यह तजें यतीश्वर, समिति एषणा पाले। या जत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं काकान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। अपने पग जो अशुचि वस्तु से, लिपटे होंय क्दाई। देखे मुनि तो भोजन छांडे, अन्तराय गिन भाई॥ दोष अशौच्य तजे मुनि याको, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं अशौच्यान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 326
Page #327
--------------------------------------------------------------------------
________________ जो मुनि भोजन को मग जातें, करता वमन निहारे। तो तादिन आहार तजे यह, अन्तराय सु विचारे॥ छर्दि दोष को तज के मुनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं छार्दिदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। रुदन करन्ते परको देखे, भोजन-बेला कोई। अन्तराय तो होय मुनी को, भोजन करे न सोई॥ 'रुदनदोष' यह तजे महामुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं रुदनान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। निज पर को मुनि लोहू देखें, भोजन बेला कोई। अन्तराय तो लहें सुगुरुवर, समताधर जित सोई॥ 'रुधिरदोष' यह तजे मुनीश्वर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं रुधिरदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। अश्रुपात निज पर के देखें, भुक्तिकाल मुनिराई। अन्तराय तो गिनें जगद्गुरु, करुणासागर भाई॥ 'अश्रुपातदूषण' यह तज के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं अश्रुपातान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 327
Page #328
--------------------------------------------------------------------------
________________ 'भोजन हेतु पात्र को जंघा, Upara gehi cddh'aave| to मुनिनाथ तजे भाजन को, अन जल पिये न खावें॥ 'जंघानाम' दोष तजकें यति, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं जंघास्पर्शान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। साधु हाथ यदि घुटने नीचे, का इस्पर्श ल्हावे। अन्तराय तो माने यतिवर, भोजन-गृद्धि ह्त्तावे॥ तज 'प्राव्रत्यदोष' कोनिश्चय, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं प्रावत्यान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। सिर नाभीतल नीचा करके, द्वार निकाल बुलावे। अन्तराय तो माने यतिवर, आगमविधि को ध्यावे॥ 'नाभ्यधोनिर्गमन' दोष तजि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं नाभ्यधोनिर्गमनदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। तजी वस्तु भोजन में AI, निश्चय से जब जाने। अन्तराय माने सत्साधू, आकुलता नहिं आने॥ 'प्रत्याख्यान' जु दोष तजे यह, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं प्रत्याख्यानान्तरायदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 328
Page #329
--------------------------------------------------------------------------
________________ जीवघात निज परकर सेती, भोजन-बेला होई। तो मुनि देख तजे भोजन को, दयाभाव धर सोई॥ 'जन्तूवधदूषण' तजके मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं जन्तुवधान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करते हाथों में से, काक ग्रास ले जावे। जो मुनिनाथ तजें भोजन को, ता दिन फेरि न खावें॥ काकपिंड यह दोष तजे मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं काकपिंडान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करते ग्रास par3e भू, दातृ पात्र कर सेती। तो मुनि भोजन नाहिं करे फिर, है मर्यादा येती॥ पाणिपात दूषण तजके मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पाणिपातान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करते पाणिपात्र में, जीव मरे यदि आई। तो ऋषिराज तजें भोजन को, करुणाभाव उपाई॥ पाणिपात्र जियघात दोष तज, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पाणिपात्रजन्तुधातान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 329
Page #330
--------------------------------------------------------------------------
________________ भोजनबेला आमिष देखें, तो भोजन गुरु chaaNdd'eN। तन विरकत संयम के लोभी, मुक्ति-राग ना maaNdd'e॥ आभिषदर्शन दोष त्याग के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं आमिषदर्शनान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजनबेला जगद्गुरू को, होय उपद्रव आई। अन्तराय माने जीमन में, समताभाव स्माई॥ दोषोपसर्ग त्याग के मुनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं उपसर्गान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करते पगों बीच से, पञ्चेन्द्रिय निक्सावे। तो आहार न लेवें गुरुवर, संयम नांहि ग्मावें॥ पादन्तरजियगमन दोष तजि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं पादान्तरजीवगमनान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करते दाता कर से, पात्र यी गिर जावे। तो आहार तजे गुरु ज्ञानी, संयम भव लियावे॥ पात्रसम्पतन दोष त्याग के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं भोजनपात्रसम्पतनान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 330
Page #331
--------------------------------------------------------------------------
________________ भोजन करते अपने तन से, मुनि जो मल निक्सावे। तो आहार तजे गुरु ज्ञानी, जिन आज्ञा उर ध्यावे॥ दोष उचार त्याग वृषलोभी, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं उच्चारत्यागान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करते अपने तन से, निकले मूत्र अजाने। तो आहार तजे गुरु ज्ञानी, जिनधुनि रहस पिछाने॥ दोष प्रसार त्याग के मनिवर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं प्रसारान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजनहेतु भूलसे यदि मुनि, शूद्र-गेह में जावे। तो गुरुदेव तजे जीमन को, तिस दिन अनशन लावें। दोष अभोजनगृह प्रवेश तज, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं अभोजनगृहान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मूर्छा खाय गिरे यति अथवा, पर को मूर्छित देखे। भवसागर के तीर गये यति, भोजन भक्ष्य न लेखे॥ पतनदोष को त्याग मुनीश्वर, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पतनान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 331
Page #332
--------------------------------------------------------------------------
________________ भोजन करते कर्मयोग भू, बैठ जाय मुनिराजा। अन्तराय माने भोजन में, वास करें हित काजा॥ उपवेशन यह दोष त्याग गुरु, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं उपवेशनान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। कूकर आदिक हिंसक प्राणी, दंश करत यति जोवें। अन्तराय माने गुरुनायक, कायर चित ना होवें॥ श्वादिदंश यह दोष त्याग के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं स्वादिदशान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजनबेला सिद्धभक्ति को, कर मुनि शीश न्वावे। कर से यदि भूमि छू जावे, अन्तराय तब ध्यावे॥ भूमिस्पर्शदोष तज करके, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं भूमिस्पर्शान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन बिरिया अपना परका, यदि खकार लख लेई। अन्तराय माने गुरु ज्ञानी, जिनवाणी जिस सेई॥ निष्ठीवन यह दोष छोर्3a मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं निष्ठीवनान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 332
Page #333
--------------------------------------------------------------------------
________________ भोजनकाल निजोदर से यदि, कृमि निकली यति जाने। अन्तराय भोजन में माने, खेद नहीं उर आने॥ उदकृमीनिर्गमन दोष तज, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं उदरकृमीनिर्गमनातान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। दाता के बिन दीनें भोजन, मुनि चाहे म्न्माहीं। अंगीकार करें तन मन से, तो शिर दोष bddh'aahii॥ दोष अदत्तग्रहण तज के मुनि, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले। ओं ह्रीं अदत्तान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजनबेला यति वा पर पइ, वार करे यदि कोई। तोमुनि तादिन अनशन धारें, कर्मविजय-हित सोई॥ दोष प्रहार तजें मुनिनायक, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं प्रहारान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन को जाते यदि पुर में, अग्नि लगी हो भाई। अन्तराय तो गिनें यतीश्वर, भोजन नाहिं क्राई॥ ग्रामदाह यह दोष त्याग के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं ग्रामदाहारान्तरायरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 333
Page #334
--------------------------------------------------------------------------
________________ मार्ग par3I पगार्3I वस्तु जो, ले मुनिराज utthaaii। to unake vara संयम मांही, दोष लगे अधिकाई॥ पादपग्रहण यह दोष दूर कर समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं पादपग्रहणान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। राह par3I जो वस्तु आप कर, लें मुनिराज उठाई अन्तराय तो गिनें जैन गुरु, लोभ धरें न क्दाई॥ करग्रहण यह दोष त्याग के, समिति एषणा पाले। या जुत सम्यक्चारित पूजों, सो मेरे अघ त्ताले॥ ओं ह्रीं करग्रहणान्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। ऐसे वत्तिस अन्तराय जो, भोजन कालिक पाले॥ तो मुनि संयम पाले अपने, गुणलोभी अघ त्ताले॥ समिति एषणा ताके शुध हो, स्वर्ग मोक्ष सुख्दाई। या जुत सम्यक्चारित पूजों, जो मेरे मन भाई। ओं ह्रीं द्वात्रिंशदन्तरायरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। चउपाई छन्द भोजन में नख निकले सोय, अन्तराय तो गुरु को होय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं नखमलरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 334
Page #335
--------------------------------------------------------------------------
________________ केश नीसरे भोजन mA~ya, अन्तराय तो यती म्नाय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं केशमलरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मृतप्राणी भोजन में joya, to muni bhojana chA~r3e सोय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं मृतजीवदर्शनदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति svaahaa। bhojana samaya asthi yadi joya, to yati bhojana त्यागे सोय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं कीकशदोषदर्शनरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जीमत राध नजर जो आय, तो योगी आहार न पाय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं पूयामलरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन करत चर्म दिखलाय, तो योगी आहार न पाय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं चर्मदर्शनरहितैषणासमितियुत सम्यक्चारित्राय अयम् निर्वपामीति स्वाहा। जीमत यदि रुधिर अवलोय, तो आहार तजे यति सोय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं रुधिरदर्शनरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 335
Page #336
--------------------------------------------------------------------------
________________ bhojana belA AmiSa joya, to muni bhojana नाहीं होय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं आमिषदर्शनरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन में यदि कणा दिखाय, तो मुनि भोजन नाहीं खाय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं कणदर्शनरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जीमत तिल के अंश दिखाय, तो मुनिवर आहार न पाय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं तिलकणदर्शनरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। भोजन में यदि बीज दिखाय, तो भोजन नाहीं यति खाय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं बीजदर्शनदोषरहितैषणासमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। साबित फल भोजन में आय, ऋषि अनशन धारें ह्र्स्साये। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं फलदर्शनरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। कन्दवस्तु भोजन में आय, अन्तराय माने मुनिराय्। समिति एषणा तब शुध जान, या जुतचारित पूज्य्सुमान्॥ ओं ह्रीं कन्ददर्शनरहितैषणासमितिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 336
Page #337
--------------------------------------------------------------------------
________________ वस्तु देख के यती उठाव, समिति एषणा shuddhikraay। या जुत सम्यक्चारित सोय, मैं पूजों vasu dravya sNjoy|| oM ह्रीं आदानसमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मुनि जो वस्तु भूमि में धरे, जियरक्षा तब चित में ध्रे। निक्षेपणसमिती चितलाय, या जुतचारित जजों सुखाय्॥ ओं ह्रीं निक्षेपणसमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा तनमल जह~ भू क्षेपे यती, भूशुद्धी देखे shubhmtii। यह व्युत्सर्ग समिति मनलाय, या जुत्चारित्पूज्य्सुभाय्॥ ओं ह्रीं व्युत्सर्गसमितियुत सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मनविकल्प जिनध्वनि सम करें, और ठौर नांही मन ध्रे। मनोगुप्ति धारें मुनिराज, याजुतवृत्तजजों stbhaay॥ oM ह्रीं मनोगुप्तिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। मुनिवच जिन आज्ञा समहोय, ताते पाप लगे ना कोय्। वचनगुप्ति पाले मुनिराज, या जुत वृत्त जजों शिर नाय्॥ ओं ह्रीं वचनगुप्तिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। तनको मुनि वश राखें सोय, बिना प्रयोजन चलना होय्। कायगुप्ति सो जानो सही, याजुत वृत्तजजों शुभ म्ही। ओं ह्रीं कायगुप्तिसहित सम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। 337
Page #338
--------------------------------------------------------------------------
________________ पंच महाव्रत समिति जु पांच, तीन गुप्ति मिलचारित साण्च्। यों तेरहविध चारित जान, पूजों मनवच अध्य सुआन्॥ ओं ह्रीं त्रयोदशप्रकारसम्यक्चारित्राय अध्यम् निर्वपामीति स्वाहा। जयमाला दोहा सम्यक्चारित मोक्ष को, कारण और न कोय्। पापपन्थ तज सर्व ही, चारित की विधि जोय्॥ बेसरी छन्द सम्यक्चारित भवदधिनावा, सिद्धक्षेत्रधरि देन्स्व्भावा। परिग्रहधारि लहे ना याको, मैं पूजों मन वच तन ताको॥ मोहराय जीतन को जावे, जो चारित्र कवच तन लावे। ध्यावत हैं सुरखग नरयाको, मैं पूजों मन वच तन ताको॥ सम्यक्चारित मोक्ष निशाना, या बिन होय न कर्मन हाना। या बिन मोक्ष न होवे काको, मैं पूजों मन वच तन ताको॥ चरितग्रहण वीर का कामा, कायर पइ न सधे गुन्न्धामा। निर्मोही धारत हैं याको, मैं पूजों मन वच तन ताको॥ शंकासहित जोव बलहीना, ते ka~ha धार सकें यह दीना। महापुरुष धारत हैं याको, मैं पूजों मन वच तन ताको॥ कामीजन तो देखत लज्ज, शीलवान धर्मी जन स्ज्जें। चारित उपमा दीजे काको, मैं पूजों मन वच तन ताको॥ चारित को चक्रीधर चाहें, सुर खग इन्द्र भावना भाहें। निकटभव्यधारत हैं याको, मैं पूजों मन वच तन ताको॥ चारित चरमशरीरी धारें, चारित से कर्मारि विदारें। कामदेव से धारत याको, मैं पूजों मन वच तन ताको॥ 338
Page #339
--------------------------------------------------------------------------
________________ चारित नाम सुनत हरषावे, सो जिय चारित महिमा पावे। चारित धारत है धनि वाको, मैं पूजों मन वच तन ताको॥ यह चारित pIr3आहर भाई, धारक शक्रविभव को पाई । शिववांछक सेवत हैं याको, मैं पूजों मन वच तन ताको॥ चारित सर्वहितू लखि भाई, चारित सर्वोत्तम सुख्दाई। मुनिजन पूजत ध्यावत याको, मैं पूजों मन वच तन ताको॥ चारित को हम भी ललचावें, क्या जाने किस भव में पावें । इस भव करत भावना याको, मैं पूजों मन वच तन ताको॥ चारित का शरणा जिन पाया, ताने निजभव सफल ब्नाया। शक्तिप्रद हितकर गिन याको, मैं पूजों मन वच तन ताको॥ सुर नर पूजत ताहि को, जो चारित्र लहाय सो चारित महिमा अतुल, नमों सदा शिर नाय । / ओं ह्रीं श्री सम्यक्चारित्राय जयमालार्ध्यम् निर्वपामीति स्वाहा। समुच्चय जयमाला दोहा सम्यग्दर्शन ज्ञान सह, चारित लेहु मिलाय । मोक्षमार्ग ये तीन ही, मैं पूजों शिर नाय्॥ चउपाई रत्नत्रय शिवमारग जान, या बिन मोक्षमार्ग ना आना। ये ही शिवदायक मन लाय, मोको भवहर होय सहाय । / चाल मुनियानन्दी की भुवन त्रय मुकुट शुभ, रतन त्रय जानिये। तीन जग जीव थुति, करे हित मानिये॥ तास फल पापमल, धोय निज शु क्रें। मैं जजों भाव तैं, कार्य वांछित sreN॥1॥ 339
Page #340
--------------------------------------------------------------------------
________________ तीन जग भ्रम्यो बिन, रतनत्रय पाय जी । मिली नहिं सेवकी, कहु~ सुखदाय जी । / अब शुभ दिन भयो, भक्ति इनकी क्रें। मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 2 ॥ चक्रि नरराज से, रतनत्रय काज जी । तजे सब जगत सुख, दाय बहुराज जी॥ छोर्3i सब परिग्रह, वास वन में क्रें। मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 3 ॥ बिना रतनत्रयी, तीर्थंकर देव जी । सिद्ध पद ना लहें, करें बहुसेव जी । / तास तें रतन त्रय, एक शिवफल क्रे। मैं जजों भाव तैं, कार्य vA~chita स्रें॥4॥ भये रतन त्रय पाय, देव गणधर shii। रतनत्रय लाभ तैं, प्द्विमुनिकील्ही॥ सकल सुख देय कर, रतनत्रय अघ ह्रे। मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 5 ॥ रतनत्रय तीर्थसम, जगत में सार जी । रतनत्रय देय भव, तार अधिकार जी । रतनत्रय गुरू हम, पाय तप को क्रें। मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 6 ॥ रतनत्रय धर्म सब, हरे सब कर्म जी । रतनत्रय ज्योति तैं, मिटे बहु भर्म जी॥ रतनत्रय रूप लखि, मुकतिनार वर क्रे। मैं जजों भाव तैं, कार्य vA~chita सरें । / 7 / / रतनत्रय छत्रता, शिर फिरे आय जी। जीव सो जगत तजि, मुक्तिराज पाय जी॥ रतनत्रय लक्ष्मि की, चाह हरि सुर करे । मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 8 ॥ रतन त्रय रविसदृश, रागतम नाशि है। रतन त्रय नेत्र तैं, तत्त्व सुप्रकाश है। रतन त्रय मुकुट शिव, नार बल्लभ क्रे। मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 9 ॥ रतन त्रय राह को, नग्न जावे shii। किन्तु जो परिग्रही, तास निभती न्हीं। रतनत्रय देहि भजि, आपसम जो क्रे। मैं जजों भाव तैं, कार्य vA~chita सरें ॥ 10 ॥ रतन त्रय एक जग, मांहि है सार जी । कीजिये कहा कहों, और निरधार जी । / रतन त्रय नाव भव, अब्धि पारे क्रे। मैं जजों भाव तैं, कार्य vA~chita स्रें॥11॥ विरत यह रतन त्रय, करे धन्य सोय जी। या थकी फेर ना, जन्म मृत्यु होय जी॥ विरत यह रतनत्रय, मोक्ष दे हित क्रे। मैं जजों भाव तैं, कार्य vA~chita स्रें॥12॥ करो भवि रतनत्रय, विरत मन लाय जी। समय यह कठिन कर, मिलोशुभ आय जी। 340
Page #341
--------------------------------------------------------------------------
________________ मनुषतन उच्चकुल, याहि सो ही क्रे। मैं जजों भाव तें, कार्य vA~chita स्रें॥13॥ विरत की विधी या, आर्ष बतलाय जी। वासत्रय आदि अन्त, एकभुक्ति पाय जी॥ रीति उत्कृष्ट सो, भव्य मन में ध्रे। मैं जजों भाव तैं, कार्य vA~chita स्रें॥14॥ होय ना शक्ति उत, कृष्ट की तो सुनो। आदि जुग मान इक, पारणा दिन गुनो॥ नांहि मध्य शक्ति अंत, आदि अनशन क्रें। मैं जजों भाव तें, कार्य vA~chita स्रें॥15॥ होय अल्पशक्ति तो, वह करें येम जी। मध्य इक वास अन्त, पारना जीम जी॥ वास ना शक्ति तो, अल्प भोजन क्रे। मैं जजों भाव तें, कार्य vA~chita स्रें॥16॥ विरत ऐसे करे, वर्ष तेरह shii। तथा वर्ष नौ त्रय, विरतकर ध्वनि खी॥ अन्त उद्यापना, या दुगुन व्रत क्रे। जजों भाव तैं, कार्य vA~chita स्रें॥17। शक्तिसम द्रव्य ले, फेरि जिन पूजिये। दीजिये दान पर, भावना कीजिये॥ और घनी विधि जिन, वानि लखि के ध्रे। मैं जजों भाव तें, कार्य vA~chita स्रें॥18॥ विरत ऐसे किये, कर्म अरि को ह्रे। भव्य व्रत धार यों, भावना मन ध्रे॥ रत्नत्रय विरत की, सेव शिवसुख क्रे। मैं जजों भाव तें, कार्य vA~chita स्रें॥19॥ दोहा रत्नत्रय की सेव कर, रत्नत्रय गुण भाव्। रत्नत्रय की भावना, कर पल पल शिव नाव्॥ ओं ह्रीं श्री सम्यग्रत्नत्राय महाअध्यम् निर्वपामीति स्वाहा इति रत्नत्रयविधान स्माप्त्म्। 341
Page #342
--------------------------------------------------------------------------
________________ महामृत्युञ्जय पूजा विधान (श्री पण्डित प्रवर आशाधर जी कृत) अथ महामण्डलाराधना स्नानादिसिद्धस्तवनावसानं पूजा मुखं तद्विधिना विधान्। निःश्रेयस्याभ्युदयस्य चागं, श्रीयन्त्र पूजोत्स्व्मार्भेऽह्॥1॥ प्रस्तावना पुस्स्पान्य्ज्लि। (पुष्पाञ्जलि क्षेपण करे) जिनानामपि सिद्धानां महर्षीणां स्म्र्च्नात्। पाठात्स्वस्त्ययनस्यापि, मनः पूर्वं प्र्साद्ये॥ मनः प्रसत्ति सूचनार्थ अर्चनापीठाग्रत पुष्पाञ्जलि क्स्सिपेत्। aha~ta पूजा आहूता भावनामरैरनुगता यं सर्व देवास्तथा, तस्थौ य्स्त्रिज्ग्त्स्माण्त्र्म्हापीत्थाग्र्सिण्हास्ने। __ यं हृद्यं हृदि सन्निधाप्य सततं ध्यायन्ति योगीश्वराः, तं देवं जिनमर्चितं कृत्धियामावाह्नाद्यैर्भ्जे। OM ह्रां ह्रीं हूं ह्रौ ह्रः असि आ उ सा अहं! अत्र एहि-एहि स्ण्वउस्स्त्त्। OM ह्रां ह्रीं हूं ह्रौ ह्रः अ सि आ उ सा अह~! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रां ह्रीं हूं ह्रौ ह्रः a si A u sA aha~! atra mama sannihito bhava-bhava vsstt| (तीर्थोदकैर्जिनपादौ प्रक्षाल्य तदने पृथगिमान्मन्त्रानुच्चारयन् पुष्पाञ्जलि प्रयुञ्जीत) 342
Page #343
--------------------------------------------------------------------------
________________ अर्थाष्टकं U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये जलं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये चन्दनं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये अक्षतान् निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये पुष्पं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये चरूं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये दीपं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये धूपं निर्वपामीति स्वाहा। OM ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये फलं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये अध्यं निर्वपामीति स्वाहा। U~ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये मंगलद्रव्यार्चन करोमि स्वाहा। शान्तये shaantidhaaraaH| पुष्पांजलिं क्स्सिपेत्। अथः स्तुतिः तुभ्यं नमो दशगुणोर्जित दिव्यगात्र! कोत्ति-प्र्भाक्र्-nishaakr-जैत्र्तेज्ः। तुभ्यं नमोति चिरदर्जय घातिजात्-घातोप्जात्-dshsaar-गुन्नाभिराम्॥1। तुभ्यं नमः सुरनिकाय कृतैर्विहारे, दिव्यैश्चतुर्दश vidhaatishyerupet| तुभ्यं नमस्त्रिभुवनाधिपतित्वचिह्न- श्री प्रातिहार्याष्टक (र्यप्रवराष्टक) ल्क्स्सितार्ह्न्॥2॥ तुभ्यं नमः परमकेवलबोधावर्धे, तुभ्यं नमः smsmst-pdaavlok| तुभ्यं नमो निरुपमान निरन्तवीर्य, तुभ्यं नमो निजनिरंजन नित्य्सौख्या॥3॥ तुभ्यं नमः सकल-मंगलवस्तु-मुख्य, तुभ्यं नमः शिवसुखप्रद पाफारिन्। तुभ्यं नमस्त्रिजगदुत्तम लोकपूज्य, तुभ्यं नमः शरणभूत्रय rkss-rkssaa।4॥ तुभ्यं नमोस्तु नवकेवल पूर्वलब्धे, तुभ्यं नमोस्तु prmaishvryoplbdhe| तुभ्यं नमोस्तु मुनिकुञ्जर यूथनाथ, तुभ्यं नमोस्तु भुव्न्त्रित्यैक्नाथ्॥5॥ (इति जिनार्चाभिमुखं स्तुतिं प्त्थेत्। 343
Page #344
--------------------------------------------------------------------------
________________ अथात: सिद्धार्चन विधानं आहूता इव सिद्धिमुक्तिवनितां मुक्तान्यसंगा ययुः, तिष्ठन्त्यष्टमभूमिसौधशिखरे सानन्त सौख्यास्प्दाः। साक्षात्कुर्वत एव सर्वमनिशं सालोकलोक समं, तानद्धेद्ध vishuddhsiddhnikraa-नावाह्नाधैर्भ्जे॥ U~ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन् ! अत्र अवतर अवतर स्ण्वउस्स्त्त्। U~ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। U~ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन् ! atra mama sannihito bhava bhava vsstt| अथाष्टकं U~ ह्रीं अह~ श्री सिद्धाधिपतये जलं निर्वपामीति स्वाहा। U~ ह्रीं अर्ह श्री सिद्धाधिपतये चंदनं निर्वपामीति स्वाहा। U~ ह्रीं अर्ह श्री सिद्धाधिपतये अक्षतान् निर्वपामीति स्वाहा। U~ ह्रीं अह~ श्री सिद्धाधिपतये पुष्पं निर्वपामीति स्वाहा। U~ ह्रीं अह~ श्री सिद्धाधिपतये चळं निर्वपामीति स्वाहा। OM ह्रीं अह~ श्री सिद्धाधिपतये दीपं निर्वपामीति स्वाहा। U~ ह्रीं अह~ श्री सिद्धाधिपतये धूपं निर्वपामीति स्वाहा। U~ ह्रीं अह~ श्री सिद्धाधिपतये फलं निर्वपामीति स्वाहा। U~ ह्रीं अह~ श्री सिद्धाधिपतये अयं निर्वपामीति स्वाहा। OM ह्रीं अह~ जलादि यज्ञांग दूर्वादधि सिद्धार्थादि मंगलद्रव्य विनिर्मित महायं निर्वपामीति स्वाहा। 344
Page #345
--------------------------------------------------------------------------
________________ अथ स्तुतिः नमस्ते पुरुषार्थाय, परां काष्ठाम् अधिस्स्त्थित्। सिद्ध भट्टारकस्तोम, निष्ठितार्थ निर्न्य्ज्ञ्॥1॥ स्वप्रदाय नमस्तुभ्यं, अचलाय नमोस्तु ते। अक्षयाय नमस्तुभ्यं, अव्याबाधाय ते न्म्ः॥2॥ न्म्स्तेऽन्न्त्विज्ञ्यान्-दृस्स्त्ति-वीर्य्सुखास्प्द्। नमो नीरजसे तुभ्यं, निर्मलाय तु ते न्म्ः॥3॥ अच्छेद्याय नमस्तुभ्यं, अभेद्याय नमो नमः । अक्षयाय नमस्तुभ्यं, अप्रमेयाय ते न्म्ः॥4॥ नमोस्त्वगर्भवासाय, नमो गौर्व्लाघ्व्। अक्षोभ्याय नमस्तुभ्यं, अविलीनाय ते न्म्ः॥5॥ नमः प्र्म्कास्स्त्थात्मात्म्-योग्रूप्त्व्मीयुस्से। लोकग्रवासिनेतुभ्यं, नमोनन्त gunnaashry॥6॥ निःशेषपुरुषार्थानां, निष्ठां सिद्धिम्धिस्स्त्थित्। सिद्ध भट्टराकब्रात, भूयो भूयो नमोस्ते ते ॥7। विविधदुरितशुद्धान्, सर्वतत्त्वार्थ बुद्धान, परमसुखसमृद्धान yuktishaastraaviruddhaan| बहुविध-गुणवृद्धान्, सर्वलोक- प्रसिद्धान्, प्रमितसुनयसिद्धान्, संस्तुवे स्र्व्सिद्धान्॥ |इति सिद्ध भ्क्ति-विधान्म्। अथ महर्षि पर्युपासन विधिः ये येऽनगारा ऋषयो यतीन्द्रा, मुनीश्वरा भव्य भ्व्द्व्य्तीताः। तेषां समेषां पदपंकजानि, सम्पूजयामो gunnshiilsiddhyai|| U~ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्षगुण-गणधरचरणाः! आगच्छ आगच्छ स्ण्वउस्स्त्त्। U~ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्षगुण-गणधरचरणाः! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। U~ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्षगुण-गणधरचरणाः ! अत्र ममः sannihito bhava bhava vsstt| 345
Page #346
--------------------------------------------------------------------------
________________ OM ह्रीं गणधर चरणेभ्यः जलं निर्वपामीति स्वाहा। U~ ह्रीं गणधर चरणेभ्यः चंदनं निर्वपामीति स्वाहा। U~ ह्रीं गणधर चरणेभ्यः अक्षतान् निर्वपामीति स्वाहा। U~ ह्रीं गणधर चरणेभ्यः पुष्पं निर्वपामीति स्वाहा। OM ह्रीं गणधर चरणेभ्यः चरूं निर्वपामीति स्वाहा। U~ ह्रीं गणधर चरणेभ्यः दीपं निर्वपामीति स्वाहा। OM ह्रीं गणधर चरणेभ्यः धूपं निर्वपामीति स्वाहा। OM ह्रीं गणधर चरणेभ्यः फलं निर्वपामीति स्वाहा। OM ह्रीं गणधर चरणेभ्यः अयं निर्वपामीति स्वाहा। अथ स्तुति ये सर्वतीर्थप्रभवा गणेन्द्राः सप्तर्द्धयो ज्ञानचतुष्टयाढ्याः । तेष पदाब्जानि जगद्धितानां, वचोमनोमूर्धसु धार्याम्ः॥1॥ तपोबलाक्षीण रसौषधर्द्धन, विज्ञानऋद्धीनपि विक्रिय्र्द्ध्न्। सप्तर्द्धि-युक्तानखिलानृषीन्द्रान, स्मरामि वन्दे प्रणमामि नित्य्म्। सर्वेषु तीर्थेषु तदन्तरेषु, सप्तर्षयो ये महिता ब्भूवुः। भवाम्बुधेः पारमिताः कृतार्थाः, भवन्तु नस्ते मुनयः प्र्स्न्नाः॥3॥ ये केवलीन्द्राः श्रुतकेवलीन्द्रा, ये शिक्षकास्तुर्यतृतीयः बोधाः। सविक्रिया ये वरवादिनश्च, सप्तर्षिसंज्ञानिह तान् प्रवन्दे ॥ 4 ॥ प्रमत्त मुख्येषु पदेषु सार्ध-द्वीपद्वये ये युगपद् भ्व्न्ति। उत्कर्षतस्तान्नवकोटि संख्यान्, वन्दे त्रिसंख्यारहितान् मुनीन्द्रान् ॥ |इति महर्षिपर्युपासन विधिः । 346
Page #347
--------------------------------------------------------------------------
________________ अथातः स्वस्त्ययन विधानं श्री पञ्चकल्याणमहार्हणार्2या, vaagaatmbhaagyaatishyairuupetaaH| तीर्थंकराः केवलिनश्च शेषाः, स्वस्तिक्रियां nobhRshmaavhntu||1|| ये शुद्धमूलोत्तरसद्गणानां, आधार्भावाद्न्गार्स्ण्ज्ञ्याः। निर्ग्रथवर्या निरवद्यचर्याः स्वस्तिक्रियासुर्जगते हिता न्ः॥2॥ ये चाणिमाद्यष्ट सविक्रियाढ्याः, tthaakssyaavaasmhaansaashc| राजर्षयस्ते सुरराजपूज्याः, स्वस्तिक्रियासर्जगते हिता न्ः॥3॥ ये कोष्ठबुद्ध्यादि चतुर्विधर्द्धि-रवापुरामर्ष म्हउस्स्धीः। ब्रह्मर्षयो ब्रह्मणि तत्परास्ते, स्वस्तिक्रियासुर्जगते हिता न्ः।4॥ जलादि नानाविधचारणा ये, ये चारणाग्रयंबर caarnnaashc। देवर्षयस्ते नतदेववृन्दाः, स्वस्तिक्रियासुर्जगते हिता न्ः॥5॥ सालोकलोकज्वलनैकतानं, प्राप्ताः प्र्म्ज्योतिर्न्न्बोध्म्। सर्वर्षिवंद्याः परमर्षयस्ते, स्वस्तिक्रियासुर्जगते हिता न्ः॥6॥ श्रेणिद्वयारोहण सावधानाः, krmopshaantiksspnnprviinnaaH| ये ते समस्ता मुनयो महान्तः, स्वस्तिक्रियासुर्जगते हिता न्ः॥7॥ समग्रमध्यक्षमिताश्च देश, प्र्त्य्क्स्स्म्त्य्क्स्स्सुखानुर्क्ताः। मुनीश्वरास्ते जगदेकमान्याः, स्वस्तिक्रियासुर्जगते हिता न्ः॥8॥ उग्रं च दीप्तं च तपोभितप्तं, महच्च घोरं च तरां crntH। तपोधना निर्वति साधनोक्ता, स्वस्तिक्रियासुर्जगते हिता न्ः॥9॥ मनोवचः कायबलप्रकृष्टाः स्प्स्स्त्तीकृतास्स्त्ताण्ग्म्हानिमित्ताः। क्षीरामृतास्त्राविमुखा मुनीन्द्राः, स्वस्तिक्रियासुर्जगते तिता न्ः॥10। प्रत्येकबुद्ध प्रमुखा मुनीन्द्राः, शेषाश्च ये ये विविध्र्द्धियुक्ताः। सर्वेऽपि सर्व जनीनवृत्ताः, स्वस्तिक्रियासर्जगते हिता न्ः॥11॥ शापानुगृह शक्तिताद्यतिशयैच्चावचैरंचिताः, 347
Page #348
--------------------------------------------------------------------------
________________ ये सर्वे परमर्षयो भगवतां तेषां गुन्न्स्तोत्र्त्ः। एतत्स्वत्स्ययनादपइ ति सकलः संक्लेशभावः शुभः, भावः स्यात् सुकृतं च तच्छुभविधेरादाविदं shreyse॥2॥ / इति स्वस्त्ययनं मन प्रसादन विधान्म्। पूजा प्रारंभ OM जय जय नमोऽस्तु नमोऽस्तु नमोऽस्तु णमो अर्ह्ण्तान्न्ण्। णमां सिद्धान्न्ण्। णमो आय्रियान्न्ण्। णमो उव्व्ज्झायान्न्ण्। णमो लोएस्व्व्साहून्न्॥ U~ हीं अनादिमूलमन्त्रेभ्यो न्म्ः। (पुष्पांजलि क्षिपेत्) चत्तारिमंगलं, अरहंता मंगलं, सिद्धस मंगलं, साहू मंगलं, केवलिपण्णत्तो dhammo mNglN। चत्तारि लोगुत्तमा, अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपणत्तो धम्मो लोगुत्त्मो। चत्तारि सरणं पव्वज्जामि-अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पव्वज्जामि, केवलिपण्णतं धम्मसरणं प्व्व्ज्जामि। U~ नमोऽर्हते स्वाहा। (पुष्पांजलि क्षिपेत्) अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्पञ्चनमस्कारं सर्वपापैः प्र्मुच्य्ते॥ अपवित्र पवित्रो वा सर्वावस्था गतोऽपि वा। यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे shuci॥ अपराजित मन्त्रोऽयं srvvighnvinaashnH| मंगलेषु च सर्वेषु प्रथमं मंगलं mtH॥ eso पञ्चणमोयारो स्व्व्पाव्प्प्न्नास्न्नो। मंगलाणं च सव्वेसि par3हमं havai mNgl॥ अर्हमित्क्षरब्रह्मवाचकं प्र्मेस्स्त्थिन्। सिद्धचक्रस्य सद्बीजं सर्वतः prnnmaamhm॥ 348
Page #349
--------------------------------------------------------------------------
________________ कर्माष्टक विनिर्मुक्तं मोक्षलक्ष्मी निकेत्न्म्। सम्यक्त्वादिगुणोपेतं सिद्धचक्र न्माम्य्ह्म्॥ विध्नौघाः प्रलयं यान्ति shaakinii-भूत्-प्न्न्गाः। विषं निर्विषतां याति स्तूयमाने jineshvre॥ (पुष्पांजलि क्षिपेत्) udkcndntndulpusspkaishcrusudiipsudhuupphlaarghkaiH| धवलमंगलगानरवाकुले जिनगृहे कल्याणमहं य्जे॥ U~ ह्रीं भगवज्जिन गर्भ-जन्म-तप-ज्ञान-निर्वाण कल्याणकेभ्यः अध्यं निर्वपामीति स्वाहा। udkcndntndulpusspkaishcrusudiipsudhuupphlaarghkaiH| धवलमंगलगानरवाकुले जिनगृहे जिनैष्टमहं य्जे॥ OM ह्रीं अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः अध्यं निर्वपामीति स्वाहा। अथ प्रथमवलय पूजा (जहां प्रथम वलय में 10 कोष्ठ बनाये गये हैं, वहीं एक-एक कोष्ठ में शतनाम मन्त्रों से अध्य समर्पित करते हुए क्रमशः भगवज्जिन अष्टोत्तर सहस्रनाम के मन्त्रों से अध्य car3हावें) एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधीः। पठेदष्टोत्तरं नाम्नां सहस्रं paapshaantye॥ इति प्रथमवलये मण्डलोपरि पुष्पाक्षतान् क्स्सिपेत्। अथ प्रथम वलये प्रथमकोष्ठे श्रीमदादि शतनाम प्रत्येकाघ 1. U~ ह्रीं अह~ श्रीमते नमः 2. U~ ह्रीं अह~ स्वयंभुवे नमः 3. U~ ह्रीं अर्ह वृषभाय नमः 4. U~ ह्रीं अह~ शंभवाय नमः 5. U~ ह्रीं अह~ शंभवे नमः 6. U~ ह्रीं अह~ आत्मभुवे नमः 7. U~ ह्रीं अर्ह स्वयंप्रभाय नमः 8. U~ ह्रीं अह~ प्रभवे नमः 9. U~ ह्रीं अह~ भोक्त्रे नमः ___ 10. U~ ह्रीं अह~ विश्वभुवे नमः 349
Page #350
--------------------------------------------------------------------------
________________ 11. U~ ह्रीं अर्हं अपुनर्भवाय नमः 13. U~ ह्रीं अर्हं अर्हविश्वलोकेशाय नमः 15. U~ ह्रीं अर्हं अक्षराय नमः 17. U~ ह्रीं अर्हं विश्वविद्येशाय नमः 19. U~ ह्रीं अर्हं अनश्वराय नमः 21. OM ह्रीं अर्हं विभवे नमः 23. U~ ह्रीं अर्हं विश्वेशाय नमः 25. OM ह्रीं अर्हं विश्वव्यापिने नमः 27. OM ह्रीं अर्हं वेधसे नमः 29. U~ ह्रीं अर्हं विश्वतोमुखाय नमः 31. U~ ह्रीं अर्हं जगज्जेष्ठाय नमः 33. U~ ह्रीं अर्हं जिनेश्वराय नमः 35. U~ ह्रीं अर्हं विश्वभूतेशाय नमः 37. U~ ह्रीं अर्हं अनीश्वराय नमः 39. OM ह्रीं अर्हं जिष्णवे नमः 41. U~ ह्रीं अर्हं विश्वरीशाय नमः 43. U~ ह्रीं अर्हं अनंतजिते नमः 45. U~ ह्रीं अर्हं भव्यबंधवे नमः 47. U~ ह्रीं अर्हं युगादिपुरुषाय नमः 49. U~ ह्रीं अर्हं पंचब्राह्ममयाय नमः 51. U~ ह्रीं अर्हं पराय नमः 53. U~ ह्रीं अर्हं सूक्ष्माय नमः 55. U~ ह्रीं अर्हं सनातनाय नमः 12. U~ ह्रीं अर्हं विश्वात्मनेः नमः 14. U~ ह्रीं अर्हं विश्वतश्चक्षुषे नमः 16. U~ ह्रीं अर्हं विश्वविदे नमः 18. U~ ह्रीं अर्हं विश्वोनये नमः 20. U~ ह्रीं अर्हं विश्वदृश्वने नमः 22. U~ ह्रीं अर्हं धात्रे नमः 24. U~ ह्रीं अर्हं विश्वलोचनाय नमः 26. U~ ह्रीं अर्हं विधये नमः 28. U~ ह्रीं अर्हं शाश्वताय नमः 30. OM ह्रीं अर्हं विश्वकर्मणे नमः 32. U~ ह्रीं अर्हं विश्वमूर्तये नमः 34. U~ ह्रीं अर्हं विश्वदृशे नमः 36. U~ ह्रीं अर्हं विश्वज्योतिषे नमः 38. U~ ह्रीं अर्हं जिनाय नमः 40. U~ ह्रीं अर्हं अमेयात्मने नमः 42. U~ ह्रीं अर्हं जगत्पतये नमः 44. U~ ह्रीं अर्हं अचिन्त्यात्मने नमः 46. U~ ह्रीं अर्हं अबंधनाय नमः 48. U~ ह्रीं अर्हं ब्रह्मणे नमः 50. U~ ह्रीं अर्हं शिवाय नमः 52. U~ ह्रीं अर्हं परतराय नमः 54. U~ ह्रीं अर्हं परमेष्ठिने नमः 56. OM ह्रीं अर्हं स्वयं ज्योतिषे नमः 350
Page #351
--------------------------------------------------------------------------
________________ 57. U~ ह्रीं अह~ अजाय नमः 58. OM ह्रीं अह~ अजन्मने नमः 59. U~ ह्रीं अहं ब्रह्मयोनये नमः 60. U~ ह्रीं अह~ अयोनिजाय नमः 61. U~ ह्रीं अह~ मोहारिविजयिने नमः 62. U~ ह्रीं अह~ जेत्रे नमः 63. U~ ह्रीं अह~ धर्मचक्रिणे नमः 64. U~ ह्रीं अह~ दयाध्वजाय नमः 65. U~ ह्रीं अह~ प्रशातारये नमः 66. U~ ह्रीं अह~ अनंतात्मने नमः 67. U~ ह्रीं अह~ योगिने नमः 68. U~ ह्रीं अह~ योगीश्वरार्चिताय नम 69. U~ ह्रीं अह~ ब्रह्मविदे नमः 70. U~ ह्रीं अह~ ब्रह्मतत्त्वाय नमः 71. U~ ह्रीं अह~ ब्रह्मोद्याविदे नमः । 72. U~ ह्रीं अह~ यतीश्वराय नमः 73. U~ ह्रीं अह~ शुद्धाय नमः 74. U~ ह्रीं अह~ बुद्धाय नमः 75. U~ ह्रीं अह~ प्रबुद्धात्मने नमः 76. U~ ह्रीं अह~ सिद्धार्थाय नमः 77. U~ ह्रीं अह~ सिद्धशासनाय नमः 78. U~ ह्रीं अह~ सिद्धाय नमः 79. U~ ह्रीं अह~ सिद्धान्तविदे नमः 80. U~ ह्रीं अह~ ध्येयाय नमः 81. OM ह्रीं अह~ सिद्धसाध्याय नमः 82. U~ ह्रीं अर्हं जगद्धिताय नमः 83. U~ ह्रीं अह~ सहिष्णवे नमः 84. U~ ह्रीं अह~ अच्युताय नमः 85. U~ ह्रीं अह~ अनंताय नमः 86. U~ ह्रीं अह~ प्रभविष्णवे नमः 87. U~ ह्रीं अह~ भवोद्भवाय नमः 88. U~ ह्रीं अर्ह प्रभूष्णवे नमः 89. U~ ह्रीं अह~ अजराय नमः 90. U~ ह्रीं अर्ह अजर्याय नमः 91. U~ ह्रीं अह~ भ्राजिष्णवे नमः 92. U~ ह्रीं अह~ धीश्वराय नमः 93. U~ ह्रीं अर्ह अव्ययाय नमः 94. U~ ह्रीं अह~ विभावसे नमः 95. U~ ह्रीं अर्ह असंभूष्णवे नमः 96. U~ ह्रीं अह~ स्वयंभूष्णवे नमः 97. U~ ह्रीं अह~ पुरातनाय नमः 98. U~ ह्रीं अर्जी परमात्मने नमः 99. U~ ह्रीं अह~ परमज्योतिषे नमः 100. U~ ह्रीं अह~ त्रिजगत्परमेश्वराय नमः 351
Page #352
--------------------------------------------------------------------------
________________ श्रीमत्प्रभति सन्नाम-शकतेन vishobhitm। धर्मतीर्थस्यकर्तार-माद्यमर्चाभि चास्स्त्त्धा॥1। U~ ह्रीं श्रीमदादिशतनामसंहिता वृषभजिनेन्द्राय पूर्णाध्य निर्वपामीति स्वाहा। अथ प्रथम वलये द्वितीय कोष्ठे दिव्यभाषापति शतनाम प्रत्येकाध्यं 1. U~ ह्रीं अह~ दिव्यभाषापतये नमः 2. U~ ह्रीं अर्हं दिव्याय नमः 3. U~ ह्रीं अह~ पूतवाचे नमः 4. U~ ह्रीं अह~ पूतशासनाय नमः 5. U~ ह्रीं अह~ पूतात्मने नमः 6. U~ ह्रीं अह~ परज्योतिषे नमः 7. U~ ह्रीं अह~ धर्माध्यक्षाय नमः 8. U~ ह्रीं अह~ दमेश्वराय नमः 9. OM ह्रीं अर्ह श्रीपतये नमः 10. OM ह्रीं अह~ भगवते नमः 11. U~ ह्रीं अह~ अर्हते नमः 12. U~ ह्रीं अह~ अरजसे नमः 13. U~ ह्रीं अह~ विरजसे नमः 14. U~ ह्रीं अह~ शुचये नमः 15. U~ ह्रीं अह~ तीर्थकृते नमः 16. U~ ह्रीं अह~ केवलिने नमः 17. U~ ह्रीं अह~ ईशानाय नमः 18. U~ ह्रीं अर्ह पूजार्हाय नमः 19. U~ ह्रीं अह~ स्नातकाय नमः 20. U~ ह्रीं अह~ अमलाय नमः 21. U~ ह्रीं अह~ अनंतदीप्तये नमः 22. U~ ह्रीं अह~ ज्ञानात्मने नमः 23. U~ ह्रीं अह~ स्वयंबुद्धाय नमः 24. U~ ह्रीं अह~ प्रजापतये नमः 25. U~ ह्रीं अह~ मुक्ताय नमः 26. U~ ह्रीं अर्ह शक्ताय नमः 27. U~ ह्रीं अह~ निराबाधाय नमः 28. U~ ह्रीं अह~ निष्कलाय नमः 29. U~ ह्रीं अह~ भुवनेश्वराय नमः 30. U~ ह्रीं अर्हं निरंजनाय नमः 31. U~ ह्रीं अह~ जगत्ज्योतिषे नमः 32. U~ ह्रीं अह~ निरुक्तोक्ये नमः 33. U~ ह्रीं अह~ निरामयाय नमः 34. OM ह्रीं अह~ अचलस्थितये नमः 35. U~ ह्रीं अह~ अक्षोभ्याय नमः 36. U~ ह्रीं अह~ कूटस्थाय नमः 37. U~ ह्रीं अर्ह स्थाणवे नमः 38. U~ ह्रीं अह~ अक्षयाय नमः 39. U~ ह्रीं अह~ अग्रण्यै नमः 40. U~ ह्रीं अह~ ग्रामण्यै नमः 352
Page #353
--------------------------------------------------------------------------
________________ 41. U~ ह्रीं अर्हं नेत्रे नमः 43. U~ ह्रीं अर्हं न्यायशास्त्रकृते नमः 45. U~ ह्रीं अर्हं धर्मपतये नमः 47. OM ह्रीं अर्ह धर्मात्मने नमः 49. U~ ह्रीं अर्हं वृषध्वजाय नमः 51. U~ ह्रीं अर्हं वृषकेतवे नमः 53. U~ ह्रीं अर्हं वृषाय नमः 55. OM ह्रीं अर्हं भर्त्रे नमः 57. U~ ह्रीं अर्हं वृषोद्भवाय नमः 59. U~ ह्रीं अर्हं भूतात्मने नमः 61. U~ ह्रीं अर्हं भूतभावनाय नमः 63. U~ ह्रीं अर्हं विभवाय नमः 65. U~ ह्रीं अर्हं भवाय नमः 67. U~ ह्रीं अर्हं भवान्तकाय नमः 69. U~ ह्रीं अर्हं श्रीगर्भाय नमः 71. U~ ह्रीं अर्ह अभवाय नमः 73. U~ ह्रीं अर्हं प्रभूतात्मने नमः 75. U~ ह्रीं अर्हं जगत्प्रभवे नमः 77. U~ ह्रीं अर्हं सर्वदृशे नमः 79. U~ ह्रीं अर्हं सर्वज्ञाय नमः 81. U~ ह्रीं अर्हं सर्वात्मने नमः 83. U~ ह्रीं अर्हं सर्वविदे नमः 85. U~ ह्रीं अर्हं सुगतये नमः 42. U~ ह्रीं अर्हं प्रणेत्रे नमः 44. U~ ह्रीं अर्हं शास्त्रे नमः 46. U~ ह्रीं अर्हं धर्म्याय नमः 48. U~ ह्रीं अर्हं धर्मतीर्थकृते नमः 50. U~ ह्रीं अर्हं वृषाधीशाय नमः 52. U~ ह्रीं अर्हं वृषायुधाय नमः 54. U~ ह्रीं अर्हं वृषपतये नमः 56. U~ ह्रीं अर्हं वृषभाकाय नमः 58. U~ ह्रीं अर्हं हिरण्य-नाभये नमः 60. U~ ह्रीं अर्हं भूतमृते नमः 62. OM ह्रीं अर्हं प्रभवाय नमः 64. U~ ह्रीं अर्हं भास्वते नमः 66. U~ ह्रीं अर्हं भावाय नमः 68. U~ ह्रीं अर्हं हिरण्यगर्भाय नमः 70. OM ह्रीं अर्हं प्रभूतविभवाय नमः 72. OM ह्रीं अर्हं स्वयंप्रभाय नमः 74. U~ ह्रीं अर्हं भूतनाथाय नमः 76. U~ ह्रीं अर्हं सर्वादये नमः 78. U~ ह्रीं अर्हं सार्वाय नमः 80. OM ह्रीं अर्हं सर्वदर्शनाय नमः 82. OM ह्रीं अर्हं सर्वलोकेशाय नमः 84. OM ह्रीं अर्हं सर्वजिताय नमः 86. U~ ह्रीं अर्हं सुश्रुताय नमः 353
Page #354
--------------------------------------------------------------------------
________________ 87. OM ह्रीं अह~ सुश्रुते नमः 89. U~ ह्रीं अर्ह सूरये नमः 91. U~ ह्रीं अह~ विश्रुताय नमः 93. U~ ह्रीं अह~ विश्वशीर्षाय नमः 95. U~ ह्रीं अह~ सहस्त्रशीर्षाय नमः 97. U~ ह्रीं अह~ सहस्त्राक्षाय नमः 99. U~ ह्रीं अहं भूत-भव्य-भवद् भत्रे नमः नमः 88. U~ ह्रीं अह~ सुवाचे नमः 90. OM ह्रीं अह~ बहुश्रुताय नमः 92. U~ ह्रीं अह~ विश्वतःपादाय नमः 94. U~ ह्रीं अह~ शुचिश्रवसे नमः 96. U~ ह्रीं अह~ क्षेत्रज्ञाय नमः 98. U~ ह्रीं अह~ सहस्त्रपादे नमः 100. U~ ह्रीं अह~ विश्वविद्या महेश्वराय दिव्यभाषापति नाम, प्रारम्भ shtkprbhaiH। नामभिर्वन्दि तं देवं, नाभिजं पूज्येऽस्स्त्त्धा॥2॥ U~ ह्रीं श्रीदिव्यभाषापतिप्रभृति शतनामांकित वृषभजिनेन्द्राय पूर्णाध्य निर्वपामीति स्वाहा। अथ प्रथम वलये तृतीय कोष्ठे स्थविष्ठादि शतनाम प्रत्येकाध्यं 1. U~ ह्रीं अह~ स्थविष्ठाय नमः 2. U~ ह्रीं अह~ स्थविराय नमः 3. U~ ह्रीं अह~ ज्येष्ठाय नमः 4. U~ ह्रीं अह~ पृष्ठाय नमः 5. U~ ह्रीं अह~ प्रेष्ठाय नमः 6. U~ ह्रीं अह~ वरिष्ठाधिये नमः 7. U~ ह्रीं अह~ स्थेष्ठाय नमः । 8. U~ ह्रीं अह~ गरिष्ठाय नमः 9. U~ ह्रीं अह~ बहिष्ठाय नमः 10. U~ ह्रीं अह~ श्रेष्ठाय नमः 11. U~ ह्रीं अह~ मणिष्ठाय नमः 12. OM ह्रीं अह~ गरिष्ठगिरे नमः 13. U~ ह्रीं अह~ विश्वभुटे नमः 14. U~ ह्रीं अह~ विश्वजे नमः 15. U~ ह्रीं अह~ विश्वेट नमः 16. U~ ह्रीं अह~ विश्वभुजे नमः 17. U~ ह्रीं अर्जी विश्वनायकाय नमः 18. U~ ह्रीं अह~ विश्वासिषे नमः 19. U~ ह्रीं अह~ विश्वरूपात्मने नमः 20. U~ ह्रीं अह~ विश्वजिते नमः 21. U~ ह्रीं अह~ विजितातकाय नमः 22. U~ ह्रीं अह~ विभवाय नमः 354
Page #355
--------------------------------------------------------------------------
________________ 23. U~ ह्रीं अह~ विभयाय नमः 25. U~ ह्रीं अह~ विशोकाय नमः 27. U~ ह्रीं अह~ जरते नमः 29. U~ ह्रीं अह~ विरताय नमः 31. U~ ह्रीं अह~ विविक्ताय नमः 33. U~ ह्रीं अह~ बिनेयजनताबंधवे नमः 24. U~ ह्रीं अह~ वीराय नमः 26. U~ ह्रीं अर्ह विजराय नमः 28. U~ ह्रीं अह~ विरागाय नमः 30. U~ ह्रीं अर्ह असंगाय नमः 32. U~ ह्रीं अर्ह वीतमत्सराय नमः 34. U~ ह्रीं अर्हं विलीनाशेष कल्मषाय नमः 35. U~ ह्रीं अह~ वियोगाय नमः 37. U~ ह्रीं अह~ विदुषे नमः 39. U~ ह्रीं अह~ सुविधये नमः 41. U~ ह्रीं अह~ शांतिभाजे नमः 43. U~ ह्रीं अर्ह शांतिभाजे नमः 45. U~ ह्रीं अह~ वायुमूर्तये नमः 47. U~ ह्रीं अह~ वह्निमूर्तये नमः 49. U~ ह्रीं अह~ सुयज्वने नमः 51. U~ ह्रीं अह~ सुत्वने नमः । 53. U~ ह्रीं अह~ ऋत्विजे नमः 55. U~ ह्रीं अह~ यज्ञाय नमः 57. U~ ह्रीं अह~ अमृताय नमः 59. U~ ह्रीं अह~ व्योममूर्तये नमः 61. U~ ह्रीं अह~ निर्लेपाय नमः 63. U~ ह्रीं अर्ह अचलाय नमः 65. OM ह्रीं अह~ सुसौम्यात्मने नमः 67. U~ ह्रीं अह~ महाप्रभाय नमः 36. U~ ह्रीं अह~ योगविदे नमः 38. U~ ह्रीं अर्ह विधात्रे नमः 40. U~ ह्रीं अह~ सुधिये नमः 42. U~ ह्रीं अह~ पृथिवीमूर्तये नमः 44. U~ ह्रीं अह~ सलिलात्मकाय नमः 46. U~ ह्रीं अर्ह असंगात्मने नमः 48. U~ ह्रीं अह~ अधर्मधके नमः 50. OM हीं अह~ यजमानात्मने नमः 52. U~ ह्रीं अह~ सुत्रामपूजिताय नमः 54. U~ ह्रीं अह~ यज्ञपतये नमः 56. U~ ह्रीं अह~ यज्ञांगाय नमः 58. U~ ह्रीं अर्ह हविषे नमः 60. U~ ह्रीं अह~ अमूर्तात्मने नमः 62. U~ ह्रीं अह~ निर्मलाय नमः 64. U~ ह्रीं अर्ह सोमूर्तये नमः 66. U~ ह्रीं अह~ सूर्यमूर्तये नमः 68. U~ ह्रीं अर्ह मंत्रविदे नमः 355
Page #356
--------------------------------------------------------------------------
________________ 70. OM ह्रीं अर्हं मंत्रिणे नमः 72. U~ ह्रीं अर्हं अनंतगाय नमः 74. U~ ह्रीं अर्हं तंत्रकृते नमः 76. U~ ह्रीं अर्हं कृतांताताय नमः 78. U~ ह्रीं अर्हं कृतिने नमः 80. U~ ह्रीं अर्हं सत्कृत्याय नमः 82. U~ ह्रीं अर्हं कृतकृतये नमः 84. U~ ह्रीं अर्हं मृत्युजयाय नमः 86. U~ ह्रीं अर्हं अमृतात्मने नमः 88. U~ ह्रीं अर्हं ब्रह्मनिष्ठाय नमः 90. U~ ह्रीं अर्हं ब्रह्मात्मने नमः 92. U~ ह्रीं अर्हं महाब्रह्मपतये नमः 94. OM ह्रीं अर्हं महाब्रह्म पदेश्वराय नमः 96. OM ह्रीं अर्हं प्रसन्नात्मने नमः 98. U~ ह्रीं अर्हं प्रशमात्मने नमः 100. U~ ह्रीं अर्हं पुराण पुरूषोत्तमाय नमः 95. U~ ह्रीं अर्हं सुप्रसन्नाय नमः 97. U~ ह्रीं अर्हं ज्ञानधर्म-दमप्रभवे नमः 99. OM ह्रीं अर्हं प्रशांतात्मने नमः स्थविष्ठादीनि नामानि शतं यस्य लसन्त्यहो । वृषभं नाभिसूनुं तं सततं चाष्टधा यजे ॥ / 3 ॥ U~ ह्रीं स्थविष्ठप्रभृतिशतनामाङ्कित वृषभाय अघ्यं निर्वपामीति स्वाहा। 69. U~ ह्रीं अर्हं मंत्रकृते नमः 71. U~ ह्रीं अर्हं मंत्रमूर्तये नमः 73. U~ ह्रीं अर्हं स्वतंत्राय नमः 75. U~ ह्रीं अर्हं स्वान्ताय नमः 77. U~ ह्रीं अर्हं कृतांतकृते नमः 79. U~ ह्रीं अर्हं कृतार्थाय नमः 81. U~ ह्रीं अर्हं कृतकृत्याय नमः 83. OM ह्रीं अर्हं नित्याय नमः 85. U~ ह्रीं अर्हं अमृत्यवे नमः 87. U~ ह्रीं अर्हं अमृतोद्भवाय नमः 89. U~ ह्रीं अर्हं परब्रह्मणे नमः 91. U~ ह्रीं अर्हं ब्रह्मसंभवाय नमः 93. OM ह्रीं अर्हं ब्रह्येटे नमः अथ प्रथमवलये चतुर्थकोष्ठे महाशोकध्वजादि शतनाम प्रत्येकायं 1. U~ ह्रीं अर्हं महाशोकध्वजाय नमः 2. U~ ह्रीं अर्हं अशोकाय नमः 3. U~ ह्रीं अर्हं काय नमः 5. U~ ह्रीं अर्हं पद्मविष्टराय नमः 7. U~ ह्रीं अर्हं पद्मसंभूतये नमः 4. U~ ह्रीं अर्हं सृष्टे नमः 6. U~ ह्रीं अर्हं पद्मेशाय नमः 8. U~ ह्रीं अर्हं पद्मनाभये नमः 356
Page #357
--------------------------------------------------------------------------
________________ 9. U~ ह्रीं अह~ अनुत्तराय नमः 11. U~ ह्रीं अह~ जगद्योनये नमः 13. U~ ह्रीं अह~ स्तुत्याय नमः 15. U~ ह्रीं अह~ स्तवनार्हाय नमः 17. U~ ह्रीं अह~ जितजेयाय नमः 19. U~ ह्रीं अह~ गणाधिपाय नमः 21. U~ ह्रीं अह~ गण्याय नमः 23. U~ ह्रीं अह~ गणाग्रण्यै नमः 25. U~ ह्रीं अह~ गुणाम्भोधये नमः 27. U~ ह्रीं अह~ गुणनायकाय नमः 29. U~ ह्रीं अह~ गुणोच्छेदिने नमः 31. U~ ह्रीं अह~ पुण्यगिरे नमः 33. U~ ह्रीं अह~ शरण्याय नमः 35. OM ह्रीं अह~ पूताय नमः 37. U~ ह्रीं अह~ पुण्यनायकाय नमः ____39. U~ ह्रीं अह~ पुण्यधिये नमः । 41. U~ ह्रीं अह~ पुण्यकृते नमः 43. U~ ह्रीं अह~ धर्मरामाय नमः 45. U~ ह्रीं अह~ पुण्यापुण्य निरोधकाय नमः 47. U~ ह्रीं अह~ विपापात्मने नमः 49. U~ ह्रीं अर्ह वीतकल्मषाय नमः 51. U~ ह्रीं अर्ह निर्मदाय नमः 53. U~ ह्रीं अह~ निर्मोहाय नमः 10. U~ ह्रीं अह~ पद्मयोनये नमः 12. U~ ह्रीं अह~ इत्याय नमः 14. U~ ह्रीं अर्ह स्तुतिश्वराय नमः 16. U~ ह्रीं अर्ह हृषीकेशाय नमः 18. U~ ह्रीं अह~ कृतक्रियाय नमः 20. U~ ह्रीं अह~ गणज्येष्ठाय नमः 22. U~ ह्रीं अह~ पुण्याय नमः 24. U~ ह्रीं अह~ गुणाकराय नमः 26. U~ ह्रीं अह~ गुणज्ञाय नमः 28. U~ ह्रीं अह~ गुणादरिणे नमः 30. U~ ह्रीं अह~ निर्गुणाय नमः 32. U~ ह्रीं अह~ गुणाय नमः 34. U~ ह्रीं अह~ पुण्यवाचे नमः 36. U~ ह्रीं अह~ वरेण्याय नमः 38. U~ ह्रीं अर्ह अगण्याय नमः 40. U~ ह्रीं अह~ गुण्याय नमः 42. U~ ह्रीं अह~ पुण्यशासनाय नमः 44. U~ ह्रीं अह~ गुणग्रामाय नमः 46. U~ ह्रीं अह~ पापापेताय नमः 48. U~ ह्रीं अह~ विपात्मने नमः 50. U~ ह्रीं अह~ निर्द्वन्द्वाय नमः 52. OM ह्रीं अह~ शांताय नमः 54. U~ ह्रीं अह~ निरुपद्रवाय नमः 357
Page #358
--------------------------------------------------------------------------
________________ 55. U~ ह्रीं अह~ निर्निमेषाय नमः 57. U~ ह्रीं अह~ निष्क्रियाय नमः 59. U~ ह्रीं अह~ निष्कलंकाय नमः 61. U~ ह्रीं अर्हं निर्धूतागसे नमः 63. U~ ह्रीं अर्ह विशालाय नमः 65. U~ ह्रीं अह~ अतुलाय नमः 67. U~ ह्रीं अह~ सुसंवृत्ताय नमः 69. U~ ह्रीं अह~ सुभृते नमः 71. U~ ह्रीं अह~ एकविद्याय नमः 73. U~ ह्रीं अह~ मुनये नमः 75. U~ ह्रीं अह~ पतये नमः 77. U~ ह्रीं अह~ विद्यानिधये नमः 79. U~ ह्रीं अह~ विनेत्रे नमः 81. U~ ह्रीं अह~ पित्रे नमः 83. U~ ह्रीं अह~ पात्रे नमः 85. U~ ह्रीं अर्ह पावनाय नमः 87. U~ ह्रीं अह~ त्रात्रे नमः 89. U~ ह्रीं अह~ वर्याय नमः 91. U~ ह्रीं अह~ परमाय नमः 93. OM ह्रीं अह~ कवंये नमः 95. U~ ह्रीं अह~ वर्षीयसे नमः 97. U~ ह्रीं अह~ पुरवे नमः 99. U~ ह्रीं अह~ हेतवे नमः 56. U~ ह्रीं अह~ निराहाराय नमः 58. U~ ह्रीं अर्ह निरुपप्लवाय नमः 60. OM ह्रीं अर्हं निरस्तैनसे नमः 62. U~ ह्रीं अह~ निरास्त्रवाय नमः 64. U~ ह्रीं अह~ विपुलज्योतिषे नमः 66. U~ ह्रीं अह~ अचिंत्यवैभवाय नमः 68. U~ ह्रीं अह~ सुगुप्तात्मने नमः 70. U~ ह्रीं अह~ सुनयतत्वविदे नमः 72. U~ ह्रीं अह~ महाविद्याय नमः 74. U~ ह्रीं अह~ परिवृर्3हाय नमः 76. U~ ह्रीं अह~ धीशाय नमः 78. U~ ह्रीं अह~ साक्षिणे नमः 80. U~ ह्रीं अह~ विहतांतकाय नमः 82. U~ ह्रीं अह~ पितामहाय नमः 84. U~ ह्रीं अह~ पवित्राय नमः 86. U~ ह्रीं अह~ गतये नमः 88. U~ ह्रीं अह~ भिषग्वराय नमः 90. U~ ह्रीं अह~ वरदाय नमः 92. U~ ह्रीं अह~ पुंसे नमः 94. U~ ह्रीं अह~ पुराणपुरुषाय नमः 96. U~ ह्रीं अह~ ऋषभाय नमः 98. U~ ह्रीं अह~ प्रतिष्ठा-प्रसवाय नमः 100. U~ ह्रीं अह~ भुवनैक-पितामहाय नमः 358
Page #359
--------------------------------------------------------------------------
________________ महाशोक ध्वजादीनां शतक यस्य shobhte। नाम्नां तं प्रथमं देव-मष्टधा पूज्याम्य्ह्म्॥4॥ U~ ह्रीं महाशोकध्वजादि शतनाम धारक वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। अथ प्रथमवलये पञ्चमकोष्ठे श्रीवृक्षध्वजादि शतनाम प्रत्येकायं 1. U~ ह्रीं अह~ श्रीवृक्षलक्षणाय नमः 2. U~ ह्रीं अह~ श्लक्षणाय नमः 3. U~ ह्रीं अह~ लक्षण्याय नमः 4. U~ ह्रीं अह~ शुभलक्षणाय नमः 5. U~ ह्रीं अर्हं निरक्षाय नमः 6. U~ ह्रीं अह~ पुण्डरीकाक्षाय नमः 7. U~ ह्रीं अह~ पुष्पकलाय नमः 8. U~ ह्रीं अह~ पुष्पकरेक्षाय नमः 9. U~ ह्रीं अह~ सिद्धिदाय नमः 10. U~ ह्रीं अह~ सिद्धसंकल्पाय नमः 11. U~ ह्रीं अह~ सिद्धात्मने नमः 12. U~ ह्रीं अह~ सिद्धसाधनाय नमः 13. U~ ह्रीं अह~ बुद्धबोध्याय नमः 14. U~ ह्रीं अह~ महाबोधये नमः 15. OM ह्रीं अह~ वर्धमानाय नमः 16. U~ ह्रीं अह~ महर्द्धिकाय नमः 17. U~ ह्रीं अह~ वेदांगाय नमः 18. U~ ह्रीं अह~ वेदविदे नमः 19. U~ ह्रीं अह~ वेद्याय नमः 20. U~ ह्रीं अह~ जातरूपाय नमः 21. U~ ह्रीं अह~ विदांवराय नमः 22. U~ ह्रीं अह~ वेदवेद्याय नमः 23. U~ ह्रीं अह~ स्वसंवेद्याय नमः 24. U~ ह्रीं अह~ विवेदाय नमः 25. OM ह्रीं अह~ वदतांवराय नमः 26. U~ ह्रीं अह~ अनादि-निधनाय नमः 27. U~ ह्रीं अह~ व्यक्ताय नमः 28. U~ ह्रीं अह~ व्यक्तवाचे नमः 29. U~ ह्रीं अह~ व्यक्तशासनाय नमः 30. U~ ह्रीं अह~ युगादिकृते नमः 31. U~ ह्रीं अह~ युगाधाराय नमः 32. U~ ह्रीं अह~ युगादये नमः 33. U~ ह्रीं अह~ जगदादि जाय नमः 34. U~ ह्रीं अर्ह अतीन्द्राय नमः 35. U~ ह्रीं अह~ अतीन्द्रियाय नमः 36. U~ ह्रीं अह~ धीन्द्राय नमः 37. OM ह्रीं अह~ महेन्द्राय नमः 38. U~ ह्रीं अह~ अतीन्द्रयार्थदृशे नमः 39. U~ ह्रीं अह~ अनिद्रियाय नमः 40. U~ ह्रीं अर्ह अहमिन्द्रार्ध्याय नमः 359
Page #360
--------------------------------------------------------------------------
________________ 41. U~ ह्रीं अह~ महेन्द्र-महिताय नमः 43. U~ ह्रीं अह~ उद्भवाय नमः 45. U~ ह्रीं अह~ कत्रे नमः 47. OM ह्रीं अह~ भवतारकाय नमः 49. U~ ह्रीं अह~ गहनाय नमः 51. U~ ह्रीं अह~ परार्ध्याय नमः 53. U~ ह्रीं अर्ह अनंतर्द्धये नमः 55. U~ ह्रीं अह~ अचिन्त्यर्द्धये नमः 57. U~ ह्रीं अह~ प्राग्राय नमः 59. U~ ह्रीं अह~ अभ्यग्राय नमः 61. U~ ह्रीं अह~ अग्रयाय नमः 63. U~ ह्रीं अह~ अग्रजाय नमः 65. U~ ह्रीं अह~ महातेजसे नमः 67. U~ ह्रीं अह~ महोदयाय नमः 69. U~ ह्रीं अह~ महाधाम्ने नमः 71. U~ ह्रीं अर्ह महाधृतये नमः 73. U~ ह्रीं अह~ महावीर्याय नमः 75. U~ ह्रीं अह~ महाबलाय नमः 77. U~ ह्रीं अह~ महाज्योतिषे नमः 79. OM ह्रीं अह~ महाद्युतये नमः 81. U~ ह्रीं अह~ महानीतये नमः 83. U~ ह्रीं अह~ महादयाय नमः 85. U~ ह्रीं अह~ महाभागाया नमः 42. U~ ह्रीं अह~ महते नमः 44. U~ ह्रीं अर्ह कारणाय नमः 46. U~ ह्रीं अह~ पारगाय नमः 48. U~ ह्रीं अह~ अगाह्माय नमः 50. U~ ह्रीं अह~ गृह्याय नमः 52. OM ह्रीं अह~ परमेश्वराय नमः 54. U~ ह्रीं अह~ अमेयर्द्धये नमः 56. U~ ह्रीं अह~ समग्रधिये नमः 58. U~ ह्रीं अह~ प्राग्रहराय नमः 60. U~ ह्रीं अह~ प्रत्यग्राय नमः 62. U~ ह्रीं अह~ अग्रिमाय नमः 64. U~ ह्रीं अह~ महातपसे नमः 66. U~ ह्रीं अर्ह महोदर्काय नमः 68. U~ ह्रीं अह~ महायशसे नमः 70. U~ ह्रीं अह~ महासत्वाय नमः 72. U~ ह्रीं अह~ महाधैर्याय नमः 74. U~ ह्रीं अह~ महासंपदे नमः 76. U~ ह्रीं अह~ महाशक्तये नमः 78. U~ ह्रीं अह~ महाभूतये नमः 80. U~ ह्रीं अह~ महामतये नमः 82. U~ ह्रीं अह~ महाशांतये नमः 84. U~ ह्रीं अह~ महाप्राज्ञाय नमः 86. U~ ह्रीं अह~ महानंदाय नमः 360
Page #361
--------------------------------------------------------------------------
________________ 87. U~ ह्रीं अर्हं महाकवये नमः 89. U~ ह्रीं अर्हं महाकीर्तये नमः 88. U~ ह्रीं अर्हं महामहसे नमः 90. OM ह्रीं अर्हं महाकांतये नमः 92. U~ ह्रीं अर्हं महादानाय नमः 94. OM ह्रीं अर्हं महायोगाय नमः 96. U~ ह्रीं अर्हं महामहपतये नमः 91. U~ ह्रीं अर्हं महावपुषे नमः 93. U~ ह्रीं अर्हं महाज्ञानाय नमः 95. U~ ह्रीं अर्हं महागुणाय नमः 97. U~ ह्रीं अर्हं प्राप्तमहापंचकल्याणकाय नमः 99. U~ ह्रीं अर्हं महाप्रातिहार्याधीशाय नमः श्रीवृक्षलक्षणादीनि शतं नामानि नित्यशः । यो विभर्ति जिनं चाद्य-मर्ययामि त्म्स्स्त्त्धा॥5॥ U~ ह्रीं वृक्षलक्षणादि शतनामांकित वृषभजिनेन्द्राय पूर्णाघ्यं निर्वपामीति स्वाहा। 98. U~ ह्रीं अर्हं महाप्रभवे नमः 100. OM ह्रीं अर्हं महेश्वराय नमः अथ प्रथमवलये षष्ठमकोष्ठे महामुन्यादि शतनाम प्रत्येकाघ्यं 1. U~ ह्रीं अर्हं महामुनये नमः 3. U~ ह्रीं अर्हं महाध्यानिने नमः 5. OM ह्रीं अर्हं महाक्षमाय नमः 7. U~ ह्रीं अर्हं महायज्ञाय नमः 9. U~ ह्रीं अर्हं महाव्रतपतये नमः 11. U~ ह्रीं अर्हं महाकांतिधराय नमः 13. OM ह्रीं अर्हं महामैत्रीभयाय नमः 15. OM ह्रीं अर्हं महोपायाय नमः 17. U~ ह्रीं अर्हं महाकारुण्यकाय नमः 19. OM ह्रीं अर्हं महामंत्राय नमः 21. OM ह्रीं अर्हं महानादाय नमः 23. U~ ह्रीं अर्हं महेज्याय नमः 25. OM ह्रीं अर्हं महाध्वरधराय नमः 2. U~ ह्रीं अर्हं महामौनिने नमः 4. U~ ह्रीं अर्हं महादभाय नमः 6. U~ ह्रीं अर्हं महाशीलाय नमः 8. U~ ह्रीं अर्हं महामखाय नमः 10. U~ ह्रीं अर्हं मह्याय नमः 12. OM ह्रीं अर्हं अधिपाय नमः 14. U~ ह्रीं अर्हं अमेयाय नमः 16. U~ ह्रीं अर्हं महोभयाय नमः 18. U~ ह्रीं अर्हं मंत्रे नमः 20. U~ ह्रीं अर्हं महायतये नमः 22. U~ ह्रीं अर्हं महाघोषाय नमः 24. OM ह्रीं अर्हं महासांपतये नमः 26. OM ह्रीं अर्हं धुर्याय नमः 361
Page #362
--------------------------------------------------------------------------
________________ 27. U~ ह्रीं अह~ महौदार्याय नमः 28. U~ ह्रीं अह~ महेष्टवाचे नमः 29. U~ ह्रीं अह~ महात्मने नमः । 30. U~ ह्रीं अह~ महासांधाम्ने नमः 31. U~ ह्रीं अह~ महर्षये नमः 32. U~ ह्रीं अह~ महितोदयाय नमः 33. U~ ह्रीं अह~ महाक्लेशांकुशाय नमः 34. U~ ह्रीं अह~ शूराय नमः 35. U~ ह्रीं अह~ महाभूतपतये नमः 36. U~ ह्रीं अह~ गुरुवे नमः 37. U~ ह्रीं अह~ महापराक्रमाय नमः 38. U~ ह्रीं अह~ अनंताय नमः 39. U~ ह्रीं अह~ महाक्रोधरिपवे नमः 40. U~ ह्रीं अर्ह वशिने नमः 41. U~ ह्रीं अह~ महाभवाब्धि संतारिणे नमः 42. U~ ह्रीं अर्ह महामोहादिसूदनाय नमः 43. U~ ह्रीं अह~ महागुणाकराय नमः 44. U~ ह्रीं अर्हं शांताय नमः 45. U~ ह्रीं अह~ महायोगीश्वराय नमः 46. U~ ह्रीं अह~ शमिने नमः 47. U~ ह्रीं अह~ महाध्यानपतये नमः 48. U~ ह्रीं अह~ ध्यातमहाधर्मणे नमः 49. U~ ह्रीं अह~ महाव्रताय नमः 50. U~ ह्रीं अह~ महाकर्मारिघ्ने नमः 51. U~ ह्रीं अर्ह आत्मज्ञाय नमः 52. U~ ह्रीं अह~ महादेवाय नमः 53. U~ ह्रीं अह~ महेशित्रे नमः 54. U~ ह्रीं अर्ह सर्वक्लेशापहाय नमः 55. U~ ह्रीं अह~ साधवे नमः 56. U~ ह्रीं अह~ सर्वदोषहराय नमः 57. OM ह्रीं अह~ हराय नमः 58. U~ ह्रीं अर्ह असंख्येयाय नमः 59. U~ ह्रीं अर्ह अप्रमेयात्मने नमः 60. OM ह्रीं अह~ शमात्मने नमः 61. U~ ह्रीं अह~ प्रशमाकराय नमः 62. U~ ह्रीं अह~ सर्वयोगीश्वराय नमः 63. U~ ह्रीं अह~ अचिंत्याय नमः 64. U~ ह्रीं अह~ श्रुतात्मने नमः 65. U~ ह्रीं अर्ह विष्टरश्रवसे नमः 66. U~ ह्रीं अह~ दान्तात्मने नमः 67. U~ ह्रीं अह~ दमतीर्थेशाय नमः 68. U~ ह्रीं अह~ योगात्मने नमः 69. U~ ह्रीं अह~ ज्ञानसर्वगाय नमः 70. U~ ह्रीं अह~ प्रधानाय नमः 71. U~ ह्रीं अह~ आत्मने नमः 72. U~ ह्रीं अह~ प्रकृतये नमः 362
Page #363
--------------------------------------------------------------------------
________________ 73. U~ ह्रीं अर्हं परमाय नमः 75. U~ ह्रीं अर्हं प्रक्षीणबंधाय नमः 77. U~ ह्रीं अर्हं क्षेमकृते नमः 79. OM ह्रीं अर्हं प्रणवाय नमः 81. U~ ह्रीं अर्हं प्राणाय नमः 83. OM ह्रीं अर्हं प्रणतेश्वराय नमः 85. OM ह्रीं अर्हं प्रणिधये नमः 87. U~ ह्रीं अर्हं दक्षिणाय नमः 89. U~ ह्रीं अर्हं अध्यवराय नमः 91. U~ ह्रीं अर्हं नन्दनाय नमः 93. OM ह्रीं अर्हं वंद्याय नमः 95. U~ ह्रीं अर्हं अभिनंदनाय नमः 97. U~ ह्रीं अर्हं कामदाय नमः 99. OM ह्रीं अर्हं कामधेनवे नमः महामुन्यादिनामानि शतं यस्य लसन्त्यहो । तमहं प्रथमं देवं पूजयामि ज्लादिभिः॥6॥ OM ह्रीं महामुन्यादि शतनामधारक वृषभजिनेन्द्राय पूर्णाघ्यं निर्वपामीति स्वाहा। अथ प्रथमवलये सप्तमकोष्ठे 1. U~ ह्रीं अर्हं असंस्कृताय नमः 3. U~ ह्रीं अर्हं प्राकृताय नमः 5. U~ ह्रीं अर्हं अंतकृते नमः 7. U~ ह्रीं अर्हं कांताय नमः 9. OM ह्रीं अर्हं अभीष्टदाय नमः 11. U~ ह्रीं अर्हं जितकामारये नमः 74. U~ ह्रीं अर्हं परमोदयाय नमः 76. U~ ह्रीं अर्हं कामारये नमः 78. U~ ह्रीं अर्हं क्षेमशासनाय नमः 80. OM ह्रीं अर्हं प्रणताय नमः 82. U~ ह्रीं अर्हं प्राणदाय नमः 84. U~ ह्रीं अर्हं प्रामाणाय नमः 86. U~ ह्रीं अर्हं दक्षाय नमः 88. U~ ह्रीं अर्हं अध्वर्यवे नमः 90. U~ ह्रीं अर्हं आनंददाय नमः 92. U~ ह्रीं अर्हं नन्दाय नमः 94. U~ ह्रीं अर्हं अनिन्द्याय नमः 96. OM ह्रीं अर्हं कामघ्ने नमः 98. U~ ह्रीं अर्हं काम्याय नमः 100. U~ ह्रीं अर्हं अरिञ्जाय नमः असंस्कृतसुसंस्कारादि शतनाम प्रत्येकायं 2. U~ ह्रीं अर्हं सुसंस्काराय नमः 4. U~ ह्रीं अर्हं वैकृतान्तकृते नमः 6. U~ ह्रीं अर्हं कांतगवे नमः 8. U~ ह्रीं अर्हं चिंतामणये नमः 10. OM ह्रीं अर्हं अजिताय नमः 12. U~ ह्रीं अर्हं अमिताय नमः 363
Page #364
--------------------------------------------------------------------------
________________ 13. U~ ह्रीं अह~ अमितशासनाय नमः 15. U~ ह्रीं अह~ जितामित्राय नमः 17. U~ ह्रीं अह~ जितांतकाय नमः ___ 19. U~ ह्रीं अह~ परमानंदाय नमः 21. U~ ह्रीं अह~ दुंदुभि-स्वनाय नमः । 23. U~ ह्रीं अह~ योगीन्द्राय नमः 25. U~ ह्रीं अह~ नाभिनंदनाय नमः 27. U~ ह्रीं अह~ नाभिजाय नमः 29. U~ ह्रीं अह~ मनवे नमः 31. U~ ह्रीं अह~ अभेद्याय नमः 33. U~ ह्रीं अह~ अनाश्वसे नमः 35. U~ ह्रीं अर्ह अधिगुरवे नमः 37. U~ ह्रीं अर्ह सुमेधसे नमः 39. U~ ह्रीं अह~ स्वामिने नमः 41. U~ ह्रीं अर्हं निरुत्सुकाय नमः 43. U~ ह्रीं अह~ शिष्टभुजे नमः 45. U~ ह्रीं अह~ प्रत्ययाय नमः 47. U~ ह्रीं अह~ अनघाय नमः 49. U~ ह्रीं अह~ क्षेमंकराय नमः । 51. U~ ह्रीं अह~ क्षेमधर्मपतये नमः 53. U~ ह्रीं अर्ह अग्राह्याय नमः 55. U~ ह्रीं अह~ ध्यानगम्याय नमः 57. U~ ह्रीं अह~ सुकृतिने नमः 14. U~ ह्रीं अह~ जितक्रोधाय नमः 16. U~ ह्रीं अह~ जितक्लेशाय नमः 18. U~ ह्रीं अर्ह जिनेन्द्राय नमः 20. OM ह्रीं अह~ मुनीन्द्राय नमः 22. U~ ह्रीं अह~ महेन्द्रवंद्याय नमः 24. U~ ह्रीं अह~ यतीन्द्राय नमः 26. U~ ह्रीं अर्ह नाभेयाय नमः 28. U~ ह्रीं अह~ जातसुव्रताय नमः 30. U~ ह्रीं अह~ उत्तमाय नमः 32. U~ ह्रीं अह~ अनत्ययाय नमः 34. U~ ह्रीं अह~ अधिकाय नमः 36. U~ ह्रीं अह~ सुगिरे नमः 38. U~ ह्रीं अह~ विक्रमिणे नमः 40. U~ ह्रीं अह~ दुराधर्षाय नमः 42. U~ ह्रीं अह~ विशिष्टाय नमः 44. U~ ह्रीं अह~ शिष्टाय नमः 46. OM ह्रीं अह~ कामनाय नमः 48. U~ ह्रीं अह~ क्षेमिणे नमः 50. U~ ह्रीं अह~ अक्षय्याय नमः 52. U~ ह्रीं अह~ क्षमिणे नमः 54. U~ ह्रीं अह~ ज्ञानानिग्राह्याय नमः 56. U~ ह्रीं अह~ निरुत्तराय नमः 58. U~ ह्रीं अह~ धातवे नमः 364
Page #365
--------------------------------------------------------------------------
________________ 59. U~ ह्रीं अह~ इज्यार्हाय नमः 60. U~ ह्रीं अह~ सुनयाय नमः 61. U~ ह्रीं अह~ चतुराननाय नमः 62. U~ ह्रीं अह~ श्रीनिवासाय नमः 63. U~ ह्रीं अह~ चतुर्वक्त्राय नमः 64. U~ ह्रीं अह~ चतुरास्याय नमः 65. U~ ह्रीं अह~ चतुर्मुखाय नमः 66. U~ ह्रीं अह~ सत्यात्मने नमः 67. U~ ह्रीं अह~ सत्यविज्ञानाय नमः 68. U~ ह्रीं अह~ सत्यवाचे नमः 69. U~ ह्रीं अह~ सत्य-शासनाय नमः 70. U~ ह्रीं अह~ सत्याशिषे नमः 71. U~ ह्रीं अह~ सत्यसंधानाय नमः 72. U~ ह्रीं अह~ सत्याय नमः 73. U~ ह्रीं अह~ सत्य परायणाय नमः 74. U~ ह्रीं अह~ स्थेयसे नमः 75. OM ह्रीं अह~ स्थवीयसे नमः 76. U~ ह्रीं अह~ नेदीयसे नमः 77. U~ ह्रीं अर्ह दवीयसे नमः 78. U~ ह्रीं अह~ दूरदर्शनाय नमः 79. OM ह्रीं अर्ह अणोरणीयसे नमः । 80. OM ह्रीं अह~ अनणवे नमः 81. U~ ह्रीं अह~ गरीयसामाद्यगुरवे नमः 82. U~ ह्रीं अहं सदायोगाय नमः 83. U~ ह्रीं अह~ सदाभोगाय नमः 84. U~ ह्रीं अह~ सदातृप्ताय नमः 85. U~ ह्रीं अह~ सदाशिवाय नमः 86. U~ ह्रीं अहं सदागतये नमः 87. U~ ह्रीं अह~ सदासौख्याय नमः 88. U~ ह्रीं अह~ सदाविद्याय नमः 89. U~ ह्रीं अह~ सदोदयाय नमः 90. U~ ह्रीं अह~ सुघोषाय नमः 91. U~ ह्रीं अह~ सुमुखाय नमः 92. U~ ह्रीं अर्ह सौम्याय नमः 93. U~ ह्रीं अह~ सुखदाय नमः 94. U~ ह्रीं अह~ सुहिताय नमः 95. U~ ह्रीं अह~ सुहृदे नमः 96. U~ ह्रीं अह~ सुगुप्ताय नमः 97. U~ ह्रीं अह~ सुगुप्तिमते नमः 98. U~ ह्रीं अह~ गोप्त्रे नमः 99. U~ ह्रीं अह~ लोकाध्यक्षाय नमः 100. U~ ह्रीं अह~ दमेश्वराय नमः असंस्कृतसुसंस्कार-मारभ्य shtkprmaiH। नामभिः राजमानं तं नाभिजं चाष्टधा य्जे॥7॥ OM ह्रीं असंस्कृतसुसंस्कारादिशतनामधारक वृषभाय अध्यं निर्वपामीति स्वाहा। 365
Page #366
--------------------------------------------------------------------------
________________ अथ प्रथमवलये अष्टमकोष्ठे बहगृहस्पत्यादि शतनाम प्रत्येकायं ___ 1. U~ ह्रीं अह~ बृहते नमः 2. U~ ह्रीं अर्ह बृहस्पते नमः 3. U~ ह्रीं अह~ वाग्मिने नमः 4. U~ ह्रीं अह~ वाचस्पतये नमः 5. U~ ह्रीं अह~ उदारधिये नमः 6. U~ ह्रीं अह~ मनीषिणे नमः 7. U~ ह्रीं अह~ धिषणाय नमः 8. U~ ह्रीं अह~ धीमते नमः 9. U~ ह्रीं अर्ह शेमुषीशाय नमः 10. U~ ह्रीं अह~ गिरांपतये नमः 11. U~ ह्रीं अह~ नैकरूपाय नमः 12. U~ ह्रीं अह~ नयोत्तुंगाय नमः 13. U~ ह्रीं अह~ नैकात्मने नमः 14. U~ ह्रीं अह~ नैकधर्मकृतये नमः 15. U~ ह्रीं अह~ अविज्ञेयाय नमः 16. U~ ह्रीं अह~ अप्रतात्मने नमः 17. U~ ह्रीं अह~ कृतज्ञाय नमः 18. U~ ह्रीं अह~ कृतलक्षणाय नमः 19. U~ ह्रीं अह~ ज्ञानगर्भाय नमः 20. U~ ह्रीं अह~ दयागर्भाय नमः 21. U~ ह्रीं अह~ रत्नगर्भाय नमः 22. U~ ह्रीं अह~ प्रभास्वराय नमः 23. U~ ह्रीं अह~ पद्मगर्भाय नमः 24. U~ ह्रीं अह~ जगद्गर्भाय नमः 25. U~ ह्रीं अह~ हेमगर्भाय नमः 26. U~ ह्रीं अह~ सुदर्शनाय नमः 27. U~ ह्रीं अह~ लक्ष्मीवते नमः 28. U~ ह्रीं अह~ त्रिदशाध्यक्षाय नमः 29. U~ ह्रीं अह~ दृढीयसे नमः 30. U~ ह्रीं अह~ इनाय नमः 31. U~ ह्रीं अह~ ईशित्रे नमः 32. U~ ह्रीं अह~ मनोहराय नमः 33. U~ ह्रीं अह~ मनोज्ञाय नमः 34. U~ ह्रीं अह~ धीराय नमः 35. U~ ह्रीं अह~ गंभीरशासनाय नमः 36. U~ ह्रीं अह~ धर्मयूपाय नमः 37. U~ ह्रीं अह~ दयायागाय नमः 38. U~ ह्रीं अह~ धर्मनेमये नमः 39. U~ ह्रीं अह~ मुनीश्वराय नमः 40. U~ ह्रीं धर्मचक्रायुधाय नमः 41. U~ ह्रीं अह~ देवाय नमः 42. U~ ह्रीं अह~ कर्मघ्ने नमः 43. U~ ह्रीं अह~ धर्मघोषणाय नमः 44. U~ ह्रीं अर्ह अमोघवाचे नमः 45. U~ ह्रीं अह~ अमोघज्ञाय नमः 46. U~ ह्रीं अह~ निर्मलामोघशासनाय नमः 366
Page #367
--------------------------------------------------------------------------
________________ 47. U~ ह्रीं अर्हं सुरूपाय नमः 49. U~ ह्रीं अर्हं त्यागिने नमः 51. U~ ह्रीं अर्हं समाहिताय नमः 53. U~ ह्रीं अर्हं स्वास्थभाजे नमः 55. OM ह्रीं अर्हं नीरजस्काय नमः 57. OM ह्रीं अर्हं अलेपाय नमः 59. OM ह्रीं अर्हं वीतरागाय नमः 61. U~ ह्रीं अर्हं वशेन्द्रियाय नमः 63. U~ ह्रीं अर्हं निःसपत्नाय नमः 65. OM ह्रीं अर्हं प्रशांताय नमः 67. U~ ह्रीं अर्हं मंगलाय नमः 69. U~ ह्रीं अर्हं अनघाय नमः 71. U~ ह्रीं अर्हं उपामाभूताय नमः 73. OM ह्रीं अर्हं दैवाय नमः 75. U~ ह्रीं अर्हं अमूर्ताय नमः 77. OM ह्रीं अर्हं एकस्मै नमः 79. U~ ह्रीं अर्हं नानैकतत्त्वदृशे नमः 81. U~ ह्रीं अर्हं अगम्यात्मने नमः 83. OM ह्रीं अर्हं योगिवंदिताय नमः 85. OM ह्रीं अर्ह सदाभाविने नमः 87. U~ ह्रीं अर्हं शंकराय नमः 89. U~ ह्रीं अर्हं दाताय नमः 91. U~ ह्रीं अर्हं क्षांतिपरायणाय नमः 48. U~ ह्रीं अर्हं सुभगाय नमः 50. OM ह्रीं अर्हं समयज्ञाय नमः 52. U~ ह्रीं अर्हं सुस्थिताय नमः 54. U~ ह्रीं अर्हं स्वस्थाय नमः 56. U~ ह्रीं अर्हं निरुद्धवाय नमः 58. U~ ह्रीं अर्हं निष्कलंकात्मने नमः 60. U~ ह्रीं अर्हं गतस्पृहाय नमः 62. U~ ह्रीं अर्हं विमुक्तात्मने नमः 64. U~ ह्रीं अर्हं जितेन्द्रियाय नमः 66. U~ ह्रीं अर्हं अनंतधामर्षये नमः 68. U~ ह्रीं अर्हं मलघ्ने नमः 70. OM ह्रीं अर्हं अनीदृशे नमः 72. OM ह्रीं अर्हं दिष्टये नमः 74. U~ ह्रीं अर्हं अगोचराय नमः 76. U~ ह्रीं अर्हं मूर्तिमते नमः 78. U~ ह्रीं अर्हं नैकस्मे नमः 80. OM ह्रीं अर्हं अध्यात्मगम्याय नमः 82. U~ ह्रीं अर्हं योगविदे नमः 84. OM ह्रीं अर्हं सर्वत्रगाय नमः 86. U~ ह्रीं अर्हं त्रिकालविषयार्थदृशे नमः 88. U~ ह्रीं अर्हं शवदाय नमः 90. OM ह्रीं अर्हं दमिने नमः 92. U~ ह्रीं अर्हं अधिपाय नमः 367
Page #368
--------------------------------------------------------------------------
________________ 93. U~ ह्रीं अह~ परमानंदाय नमः 94. U~ ह्रीं अह~ परमात्मज्ञाय नमः 95. U~ ह्रीं अह~ परात्पराय नमः 96. U~ ह्रीं अह~ त्रिजगद्वल्लभाय नमः 97. U~ ह्रीं अह~ अभ्यर्चाय नमः 98. U~ ह्रीं अह~ त्रिजन्मंगलोदयाय नमः 99. U~ ह्रीं अह~ त्रिजगत्पतिपूजांघ्रये नमः 100. U~ ह्रीं अह~ त्रिलोकाग्रशिक्षामणये नमः बृहद वृहस्पतिमुख्यै- मभिः shtprbhaiH। शोभमानं जिनं वन्दे राजमानं ज्लादिभिः॥8॥ U~ ह्रीं बृहद् बृहस्यपत्यादि शातनामधारक वृषभयाय पूर्णाध्यं निर्वपामीति स्वाहा। अथ प्रथमवलये नवमकोष्ठे त्रिकालदर्शितादि शतनाम प्रत्येकायं 1. U~ ह्रीं अह~ त्रिकालदर्शिने नमः 2. U~ ह्रीं अह~ लोकेशाय नमः 3. U~ ह्रीं अह~ लोकधात्रे नमः 4. U~ ह्रीं अह~ दृढव्रताय नमः 5. U~ ह्रीं अह~ सर्वलोकातिगाय नमः 6. U~ ह्रीं अर्ह पूज्याय नमः 7. U~ ह्रीं अह~ सर्वलोकैकसारथये नमः 8. U~ ह्रीं अह~ पुराणाय नमः 9. U~ ह्रीं अर्ह पुरुषाय नमः 10. U~ ह्रीं अह~ पूर्वाय नमः 11. U~ ह्रीं अह~ कृतपूर्वांगविस्तराय नमः 12. U~ ह्रीं अह~ आदिदेवाय नमः 13. U~ ह्रीं अह~ पुराणाद्याय नमः 14. OM ह्रीं अह~ पुरुदेवाय नमः 15. U~ ह्रीं अह~ आधिदेवतायै नमः 16. U~ ह्रीं अह~ युगमुख्याय नमः 17. U~ ह्रीं अह~ युगज्येष्ठाय नमः 18. U~ ह्रीं अह~ युगादिस्थि ति देशकाय नमः 19. U~ ह्रीं अह~ कल्याणवर्णाय नमः 20. U~ ह्रीं अह~ कल्याणाय नमः 21. U~ ह्रीं अह~ कल्याण नमः 22. OM ह्रीं अह~ कल्याणलक्षणाय नमः 23. U~ ह्रीं अह~ कल्याण प्रकृतये नमः 24. U~ ह्रीं अह~ दीप्तकल्याणात्मने नमः 25. U~ ह्रीं अह~ विकल्मषाय नमः 26. U~ ह्रीं अह~ विकलंकाय नमः 27. U~ ह्रीं अह~ कलातीताय नमः 28. U~ ह्रीं अह~ कलिलघ्नाय नमः 2+.. 368
Page #369
--------------------------------------------------------------------------
________________ 29. OM ह्रीं अर्हं कलाधराय नमः 31. U~ ह्रीं अर्हं जगन्नाथाय नमः 33. U~ ह्रीं अर्हं जगद्विभवे नमः 35. U~ ह्रीं अर्हं लोकज्ञाय नमः 37. U~ ह्रीं अर्हं जगदग्रजाय नमः 39. OM ह्रीं अर्हं गोप्याय नमः 41. U~ ह्रीं अर्हं gUr3हगोचराय नमः 43. OM ह्रीं अर्ह प्रकाशात्मने नमः 30. U~ ह्रीं अर्हं देवदेवाय नमः 32. U~ ह्रीं अर्हं जगद्वंधवे नमः 34. U~ ह्रीं अर्हं जगद्धितैषिणे नमः 36. U~ ह्रीं अर्हं सर्वगाय नमः 38. U~ ह्रीं अर्हं चराचरगुरवे नमः 40. U~ ह्रीं गूढात्मने नमः 42. OM ह्रीं अर्ह सद्योजाताय नमः 44. U~ ह्रीं अर्हं ज्वलज्जवलनसप्रभाय नमः 46. U~ ह्रीं अर्हं भर्माभाय नमः 48. U~ ह्रीं अर्हं कनकप्रभाय नमः 50. OM ह्रीं अर्हं रुक्माभाय नमः 52. U~ ह्रीं अर्हं तपनीयनिभाय नमः 54. U~ ह्रीं अर्हं बालार्काभाय नमः 56. U~ ह्रीं अर्हं संध्याभ्रबभ्रवे नमः 58. U~ ह्रीं अर्हं तप्तचामीकरच्छवये नमः 60. U~ ह्रीं अर्हं कनत्कांचनसन्निभाय नमः 62. OM ह्रीं अर्हं स्वर्णाभाय नमः 64. U~ ह्रीं अर्हं द्युम्नाभाय नमः 66. U~ ह्रीं अर्हं दीप्तजांबूनदद्युतये नमः 68. U~ ह्रीं अर्हं प्रदीप्ताय नमः 70. OM ह्रीं अर्हं शिष्टेष्टाय नमः 72. OM ह्रीं अर्हं पुष्टाय नमः 74. OM ह्रीं अर्हं स्पष्टाक्षराय नमः 45. U~ ह्रीं अर्हं आदित्यवर्णाय नमः 47. U~ ह्रीं अर्हं सुप्रभाय नमः 49. U~ ह्रीं अर्हं सुवर्णवर्णाय नमः 51. U~ ह्रीं अर्हं सूर्यकोटिसमप्रभाय नमः 53. U~ ह्रीं अर्हं तुंगाय नमः 55. OM ह्रीं अर्हं अनलप्रभाय नमः 57. U~ ह्रीं अर्हं हेमाभाय नमः 59. U~ ह्रीं अर्हं निष्टप्तकनकच्छायाय नमः 61. U~ ह्रीं अर्हं हिरण्यवर्णाय नमः 63. OM ह्रीं अर्हं शातकुंभनिभप्रभाय नमः 65. U~ ह्रीं अर्हं जातरूपाभाय नमः 67. U~ ह्रीं अर्हं सुधौतकलधौतश्रिये नमः 69. U~ ह्रीं अर्हं हाटकद्युतये नमः 71. U~ ह्रीं अर्हं पुष्टिदाय नमः 73. OM ह्रीं अर्हं स्पष्टाय नमः 369
Page #370
--------------------------------------------------------------------------
________________ 75. OM ह्रीं अह~ क्षमाय नमः 76. U~ ह्रीं अह~ शत्रुघ्नाय नमः 77. U~ ह्रीं अह~ अप्रतिघाय नमः 78. U~ ह्रीं अर्ह अमोघाय नमः 79. OM ह्रीं अर्ह प्रशास्ते नमः 80. U~ ह्रीं अह~ शासित्रे नमः 81. U~ ह्रीं अह~ स्वयंभुवे नमः 82. U~ ह्रीं अह~ शांतिनिष्ठाय नमः 83. U~ ह्रीं अह~ मुनिज्येष्ठाय नमः 84. U~ ह्रीं अह~ शिवतातये नमः 85. U~ ह्रीं अह~ शिवप्रदाय नमः 86. U~ ह्रीं अर्ह शांतिदाय नमः 87. U~ ह्रीं अर्ह शांतिकृते नमः 88. U~ ह्रीं अह~ शान्तये नमः 89. U~ ह्रीं अह~ कांतिमते नमः 90. U~ ह्रीं अह~ कामितप्रदाय नमः 91. U~ ह्रीं अह~ श्रेयोनिधये नमः 92. U~ ह्रीं अह~ अधिष्ठानाय नमः 93. U~ ह्रीं अह~ अप्रतिष्ठाय नमः 94. U~ ह्रीं अह~ प्रतिष्ठिताय नमः 95. OM ह्रीं अर्ह सुस्थिराय नमः 96. U~ ह्रीं अह~ स्थविराय नमः 97. U~ ह्रीं अह~ स्थाणवे नमः 98. OM ह्रीं अह~ प्रथीयसे नमः 99. U~ ह्रीं अह~ प्रथिताय नमः 100. U~ ह्रीं अह~ पृथवे नमः नमः त्रिकालदर्शि प्रमुखै- मभिः shtkprbhaiH। शोभमानं जिनं ह्याद्य-मर्चयामि ज्लादिभिः॥9॥ U~ ह्रीं त्रिकालदर्शितादि शातनामधारक वृषभाय पूर्णाध्यं निर्वपामीति स्वाहा। अथ प्रथमवलये दशमकोष्ठे दिग्वासादि अष्टोत्तर शतनाम प्रत्येकाध्यं 1. OM ह्रीं अह~ दिग्वाससे नमः । 2. U~ ह्रीं अर्ह वातरशनाय नमः 3. U~ ह्रीं अह~ निग्रन्थेशाय नमः 4. U~ ह्रीं अह~ निरंबराय नमः 5. U~ ह्रीं अह~ निःकिंचनाय नमः 6. U~ ह्रीं अर्हं निराशंसाय नमः 7. OM ह्रीं अह~ ज्ञानचक्षुषे नमः 8. U~ ह्रीं अह~ अमोमुहाय नमः 9. OM ह्रीं अह~ तेजोराशये नमः 10. U~ ह्रीं अह~ अनन्तौजसे नमः 11. U~ ह्रीं अह~ ज्ञानाब्धये नमः 12. U~ ह्रीं अह~ शीलसागराय नमः 13. U~ ह्रीं अह~ तेजोमयाय नमः 14. U~ ह्रीं अह~ अमितज्योतिषे नमः 370
Page #371
--------------------------------------------------------------------------
________________ 15. U~ ह्रीं अह~ ज्योतिषमूर्तये नमः 16. U~ ह्रीं अह~ तमोपहाय नमः 17. U~ ह्रीं अह~ जगच्चूर्3आमणये नमः 18. U~ ह्रीं अह~ दीप्ताय नमः 19. U~ ह्रीं अह~ शंवते नमः 20. U~ ह्रीं अह~ विघ्नविनायकाय नमः 21. U~ ह्रीं अह~ कलिघ्नाय नमः 22. U~ ह्रीं अह~ कर्मशत्रुघ्नाय नमः 23. U~ ह्रीं अर्ह लोकालोकप्रकाशकाय नमः 24. U~ ह्रीं अह~ अनिद्रालवे नमः 25. U~ ह्रीं अह~ अतन्द्रालवे नमः 26. U~ ह्रीं अह~ जागरूकाय नमः 27. U~ ह्रीं अर्जी प्रमामयाय नमः 28. U~ ह्रीं अह~ लक्ष्मीपतये नमः 29. U~ ह्रीं अह~ जगज्जोतिषे नमः 30. U~ ह्रीं अह~ धर्मराजाय नमः 31. U~ ह्रीं अह~ प्रजाहिताय नमः 32. U~ ह्रीं अह~ मुमुक्षवे नमः 33. U~ ह्रीं अह~ बंधमोक्षज्ञाय नमः 34. U~ ह्रीं अह~ जिताक्षाय नमः 35. U~ ह्रीं अह~ जितमन्मथाय नमः 36. U~ ह्रीं अह~ प्रशान्तरसशैलषाय नमः 37. OM ह्रीं अहं भव्यपेटकनायकाय नमः 38. U~ ह्रीं अह~ मूलकत्रे नमः 39. U~ ह्रीं अर्ह अखिलज्योतिषे नमः 40. U~ ह्रीं मलध्यान नमः 41. U~ ह्रीं अह~ मूलकारणाय नमः ___42. U~ ह्रीं अह~ आप्ताय नमः 43. U~ ह्रीं अह~ वागीश्वराय नमः 44. U~ ह्रीं अह~ श्रेयसे नमः 45. U~ ह्रीं अह~ श्रायसोक्तये नमः 46. U~ ह्रीं अह~ निरुक्तवाचे नमः 47. U~ ह्रीं अह~ प्रवक्त्रे नमः 48. U~ ह्रीं अर्ह वचसामीशाय नमः 49. U~ ह्रीं अह~ मारजिते नमः 50. U~ ह्रीं अह~ विश्वभावविदे नमः 51. U~ ह्रीं अह~ सुतनवे नमः 52. U~ ह्रीं अह~ तनुनिर्मुक्ताय नमः 53. U~ ह्रीं अह~ सुगताय नमः 54. U~ ह्रीं अह~ हतदुर्नयाय नमः 55. U~ ह्रीं अह~ श्रीशाय नमः 56. U~ ह्रीं अह~ श्रीश्रितपादाब्जाय नमः 57. U~ ह्रीं अर्ह वीतभिये नमः 58. U~ ह्रीं अह~ अभयंकराय नमः 59. U~ ह्रीं अह~ उत्सन्नदोषाय नमः 60. U~ ह्रीं अह~ निर्विघ्नाय नमः 371
Page #372
--------------------------------------------------------------------------
________________ 61. U~ ह्रीं अर्हं निश्चलाय नमः 63. U~ ह्रीं अर्हं लोकोत्तराय नमः 65. U~ ह्रीं अर्हं लोकचक्षुषे नमः 67. U~ ह्रीं अर्हं धीरधिये नमः 69. U~ ह्रीं अर्हं शुद्धाय नमः 71. U~ ह्रीं अर्हं प्रज्ञापारमिताय नमः 73. U~ ह्रीं अर्हं यतये नमः 75. U~ ह्रीं अर्हं भदन्ताय नमः 77. U~ ह्रीं अर्हं भद्राय नमः 79. U~ ह्रीं अर्हं वरप्रदाय नमः 81. U~ ह्रीं अर्हं कर्मकाष्ठाशुशुक्षणये नमः 83. U~ ह्रीं अर्हं कर्मठाय नमः 85. U~ ह्रीं अर्हं हेयादेयविचक्षणाय नमः 87. U~ ह्रीं अर्हं अच्छेद्याय नमः 89. U~ ह्रीं अर्हं त्रिलोचनाय नमः 91. U~ ह्रीं अर्हं त्र्यंबकाय नमः 93. OM ह्रीं अर्हं केवलज्ञानवीक्षणाय नमः 95. U~ ह्रीं अर्हं शांतारये नमः 97. U~ ह्रीं अर्हं दयानिधये नमः 99. OM ह्रीं अर्हं जितानंगाय नमः 101. U~ ह्रीं अर्हं धर्मदेशकाय नमः 103. U~ ह्रीं अर्हं सुखसाद्भूताय नमः 105. U~ ह्रीं अर्हं अनामयाय नमः 62. OM ह्रीं अर्हं लोकवत्सलाय नमः 64. U~ ह्रीं अर्हं लोकपतये नमः 66. U~ ह्रीं अर्हं अपारधिये नमः 68. U~ ह्रीं अर्हं बुद्धसन्मार्गाय नमः 70. U~ ह्रीं अर्हं सुनृतपूतवाचे नमः 72. OM ह्रीं अर्हं प्राज्ञाय नमः 74. U~ ह्रीं अर्हं नियमितेन्द्रियाय नमः 76. U~ ह्रीं अर्हं भद्रकृते नमः 78. U~ ह्रीं अर्हं कल्पवृक्षाय नमः 80. U~ ह्रीं अर्हं समुन्मूलितकर्मारये नमः 82. U~ ह्रीं अर्हं कर्मण्याय नमः 84. U~ ह्रीं अर्हं प्रांशवे नमः 86. U~ ह्रीं अर्हं अनन्तशक्तये नमः 88. U~ ह्रीं अर्हं त्रिपुरारये नमः 90. OM ह्रीं अर्हं त्रिजेत्राय नमः 92. U~ ह्रीं अर्हं त्र्यक्षाय नमः 94. U~ ह्रीं अर्हं समन्तभद्राय नमः 96. U~ ह्रीं अर्हं धमाचार्याय नमः 98. U~ ह्रीं अर्हं सूक्ष्मदर्शिने नमः 100. U~ ह्रीं अर्हं कृपालवे नमः 102. U~ ह्रीं अर्हं शुभंयवे नमः 104. U~ ह्रीं अर्हं पुण्यराशये नमः 106. U~ ह्रीं अर्हं धर्मपालाय नमः 372
Page #373
--------------------------------------------------------------------------
________________ 107. U~ ह्रीं अर्हं जगत्पालाय नमः दिग्वासः प्रमुखैर्नित्यं, राजमानं सुनाम्भिः। शतप्रभैर्जिनं चाद्य-मष्टधाहं सदा य्जे॥10। U~ ह्रीं दिग्वासादि अष्टोत्तरशतनामधारक वृषभाय पूर्णायं निर्वपामीति स्वाहा। नमः 108. U~ ह्रीं अर्हं धर्मसाम्राज्यनायकाय श्रीमज्जिनेन्द्र-मभिवन्द्य जगत् त्रयेशम्, स्याद्वाद - नाय्क्-म्न्न्त्-च्तुस्स्त्त्यार्ह्म्। श्रीमूल-सङ्घ-सृदृशां सुकृतैकहेतु-जैनेन्द्र-यज्ञ - विधि-रेष मयाऽभ्यधायि ॥ 1 ॥ स्वस्ति त्रिलोक-गुरवे जिन- पुंगवाय, स्वस्ति स्वभाव - महिमोदय-सुस्थिताय । स्वस्ति प्रकाश-सहजोर्जित-दृङ्गयाय, स्वस्ति प्र्स्न्न्-ल्लिताद्भुत्-वैभ्वाय्॥2॥ स्वस्त्युच्छलद् विमल-बोध- सुधाप्लवाय, स्वस्ति स्व्भाव्-प्र्भाव्-विभास्काय्। स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय, स्वस्ति त्रिकाल -स्क्लाय्त्-विस्तृताय्॥3। द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्, भावस्य shuddhi-म्धिका-म्धिग्न्तु-काम्ः। आलम्बनानि विविधान्यवलम्ब्य वल्ग्न, भूतार्थ-यज्ञ-पुरुषस्य करोमि य्ज्ञ्य्म्॥4॥ अर्हत् पुराण-पुरुषोत्तम पावनानि, वस्तून्यनून- -मखिलान्ययय-मेक एव अस्मिन् ज्वलद्-विमल-केवल-बोध-वह्नौ, पुण्य समग्र-मह-मेकमना जुहोमि॥5॥ |इति पुष्पाञ्जलिं क्स्सिपामि। श्री वृषभो नः स्वस्ति, स्वस्ति श्री अजित । श्री सम्भवः स्वस्ति, स्वस्ति श्री अभिन्न्द्न्ः। श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः । श्री सुपार्शवः स्वस्ति, स्वस्ति श्री च्न्द्र्प्र्भ्ः। श्री पुष्पदन्तः स्वस्ति, स्वस्ति श्री शीतलः । श्री श्रेयांस स्वस्ति, स्वस्ति श्री वासुपूज्य्ः। श्री विमलः स्वस्ति, स्वस्ति श्री अनन्तः । श्री धर्मः स्वस्ति, स्वस्ति श्री शान्तिः । श्री कुन्थुः स्वस्ति, स्वस्ति श्री अर्ह्नाथ्। श्री मल्लिः स्वस्ति, स्वस्ति श्री मुनिसुव्रतः । श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथ्। श्री पाश्वः स्वस्ति, स्वस्ति श्री वर्द्धमानः । 373
Page #374
--------------------------------------------------------------------------
________________ इति श्री जिनेन्द्र स्वस्ति मंगल विधानम् (पुष्पांजलिं क्षिपेत्) नित्याप्रकम्पाद्भुत-केवलौघाः, स्फुर्न्-म्न्ःप्र्य्य्ः-shuddh-बोधाः। दिव्यावधिज्ञान-बल-प्रबोधाः, स्वस्ति क्रियासुः परमर्षयो न्ः॥1॥ कोष्ठस्थ-धान्योपम-मेकबीजं, संभिन्न, संश्रोतृ-पदानुसारि । चतुर्विधं बुद्धि बलं दधाना, स्वस्ति क्रियासुः परमर्षयो न्ः॥2॥ संस्पर्शनं संश्रवणं च दूरा-दास्वाद्न्-घ्रान्न्-विलोक्नानि। दिव्यात् मतिज्ञान-बलाद्-वहन्तः, स्वस्ति क्रियासुः परमर्षयो न्ः॥3॥ प्रज्ञा-प्रधानाः श्रमणाः समृद्धाः, प्रत्येक-बुद्धा दश-सर्व-पूर्वैः । प्रवादिनोऽष्टांग-निमित्त-विज्ञाः, स्वस्ति क्रियासुः परमर्षयो नः ॥ 4 ॥ जङ्घावलि-श्रेणि-फलाम्बु- तन्तु- प्रसून - बीजाङ्कुर - चार्न्नाह्वाः। नभोऽङ्गण-स्वैर-विहारिणश्च, स्वस्ति क्रियासुः परमर्षयो न्ः॥5॥ अणिम्नि-द - दक्षाः कुशला महिम्नि, लघिम्नि - शक्ताः कृतिनो गरिम्णिः । मनो-वपु-र्वाग्-बलिनश्च नित्यं, स्वस्ति क्रियासुः परमर्षयो न्ः॥6॥ सकाम-रूपित्व-वशित्व- मैश्यं, प्राकाम्य-मन्तर्द्धि-मथाप्ति-माप्ताः । तथाऽप्रतीघात-गुण-प्रधानाः, स्वस्ति क्रियासुः परमर्षयो नः ॥ 7 ॥ दीप्तं च तप्तं च तथा महोग्रं, घोरं तपो घोर्-प्राक्र्म्स्थाः। ब्रह्मापरं घोर-गुणं चरन्तः, स्वस्ति क्रियासुः परमर्षयो नः ॥ 8 ॥ आमर्ष-संर्वौषधय-स्तथाशीं विषं विषा दृस्स्त्ति-vissvissaashc। सखिल्ल-विङ्-जल्ल-मलौषधीशाः, स्वस्ति क्रियासुः परमर्षयो न्ः॥9॥ क्षीरं स्रवन्तोऽत्र घृतं स्रवन्तो, मधु - स्रवन्तोऽप्यमृतं srvntH। अक्षीण संवास-महानसाश्च, स्वस्ति क्रियासुः परमर्षयो न्ः॥10॥ |इति परमर्षि-स्वस्ति-मंगल-विधानम् । 374
Page #375
--------------------------------------------------------------------------
________________ अथ चन्द्रप्रभ जिनेन्द्रय पूजा चन्द्रपुराम्बुधि चन्द्रं, चन्द्राङ चन्द्रकान्त कीर्ति skaashm। चन्द्रप्रभ जिनमर्चनं, चन्द्रेन्द स्फारकीर्ति कान्ताकान्त्म्॥ U~ ह्रीं चन्द्रप्रभ जिनेन्द्र! अत्र अवतर-अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं चन्द्रप्रभ जिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं चन्द्रप्रभ जिनेन्द्र! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक करोम्यर्चनं भक्त्या, शीतलै शुभ वारिभि। चन्द्रप्रभ जिनेन्द्रस्य, तापत्रय vinaashne॥ U~ ह्रीं श्री चन्द्रप्रभ जिनेन्द्राय जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा॥1॥ रचयाम्यर्चनं भक्त्या, चन्दनैश्चित न्न्द्न्। चन्द्रप्रभ जिनेन्द्रस्य, भ्वाताप्निवार्न्ने॥ U~ ह्रीं श्री चन्द्रप्रभ् जिनेन्द्राय संसारातापविनाशनाय चन्दनं निर्वपामीति स्वाहा॥2॥ शाल्याक्षत भरै पुञजइ, अखण्डै सुवासितै। चन्द्रनाथं यजे नित्यं, अक्षयपद कार्न्ने॥ U~ ह्रीं श्री चन्द्रप्रभ जिनेन्द्राय अक्षयपदप्राप्ताय अक्षतान् निर्वपामीति स्वाहा॥3॥ निर्मिताभ्यर्चनं भक्त्या, जुही पात्त्ल्म्ल्लिकैः। चन्द्रप्रभ जिनेन्द्रस्य कामशत्रु vinaashne॥ U~ ह्रीं श्री चन्द्रप्रभ जिनेन्द्राय कामबाण विनाशनाय पुष्पं निर्वपामीति स्वाहा॥4॥ अर्चाकरोम्यहं भक्त्या, घृतपूरित सुव्य्न्य्ज्ञैः। चन्द्रप्रभ जिनेन्द्रस्य, क्षुधारोग निवार्न्ने॥ OM ह्रीं श्री चन्द्रप्रभ जिनेन्द्राय क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5। करोम्यर्चनं भक्त्या, रत्नपुञ्जक दीप्कैः। चन्द्रप्रभ जिनेन्द्रस्य, मोहतमाप हार्न्ने॥ U~ ह्रीं श्री चन्द्रप्रभ जिनेन्द्राय मोहान्धकार विनाश्नाय दीपं निर्वपामीति स्वाहा॥6। 375
Page #376
--------------------------------------------------------------------------
________________ करोम्यर्चनं भक्त्या, दशांग शुद्ध धूपेन । चन्द्रप्रभ जिनेन्द्रस्य, अष्टकर्म निवार्न्ने॥ OM ह्रीं श्री चन्द्रप्रभ् जिनेन्द्राय अष्टकर्म विध्वंसनाय धूपं निर्वपामीति स्वाहा॥7॥ नारिकेलः लवंगादि, पिस्ता आम्र खर्जूरभिः । चन्द्रनाथं पूज्यामि, मोक्षफल सुसाध्ने॥ OM ह्रीं श्री चन्द्रप्रभु जिनेन्द्राय मोक्षफलप्राप्ताय फलं निर्वपामीति स्वाहा॥8॥ जलागन्धाक्षतैः पुष्पैः दीपधूप फलादिभिः । चन्द्रनाथ करोम्यर्चां, अन्घ्य्प्धेत्वे॥ U~ ह्रीं श्री चन्द्रप्रभ् जिनेन्द्राय अनघ्यपदप्राप्तये अघ्य निर्वपामीति स्वाहा॥9। जयमाला चन्द्रप्रभं चन्द्रमरीचिगौरं चन्द्रं द्वितीय जगतीव कान्तम् । वन्देऽभिवन्द्यं महातामृषीन्द्रं जिनं जित्स्वान्त्क्स्साय्ब्न्ध्न्म्॥1॥ यस्याङ्ग लक्ष्मी परिवेषभिन्नं तमस्तमोरेरिव rshmibhinnm। ननाश बाह्यं बहुमानसं च, dhyaanprdiipaatishyenbhinnm||2|| स्वपक्षसौस्थित्यमदावलिप्ता, वाक् सिंहनादैर्विमदाबभूवुः । प्रवादिनो यस्य मदार्द्रगण्डा, गजा यथा केशरिणो निनादैः ॥ 3 ॥ यः सर्वलोके परमेष्ठितायाः, पदं ब्भूवाद्भुत्क्र्म्तेजाः। अनन्तधामाक्षर विश्वचक्षुः smstduHkhkssyshaasnshc||4|| स चन्द्रमा भव्यकुमद्वतीनां, विप्न्न्दोस्साभ्र्क्ल्न्ग्क्लेप्ः। व्याकोशवाङ्न्यायमयूखमालः, पूयात् पवित्रो भगवान् मनो मे॥5॥ परमचन्द्रनाथसच्चरणपङ्कजद्वयं । स्मरतघस्मरस्मय, स्मरशरासनापहं । / OM ह्रीं चन्द्रप्रभु जिनेन्द्राय जयमाला पूर्णायं निर्वपामीति स्वाहा। 376
Page #377
--------------------------------------------------------------------------
________________ संसाराम्बुधिपारदं जिनपतिं चन्द्रप्रभं मोक्षदं, सुग्रीवाभिधभूपजं गणपतिं sllkssnnaanndnN| शुभ्रांशुच्छविराजितं वरशिवयोषारतं निर्मलं, वन्दे चापशतैक चार्द्धप्रमकं वषभ मृगान्ग्कान्ग्कित्॥ इत्याशीर्वादः पुष्पांजलि क्षिपेत् नव देवता-अध्य जल गन्ध अक्षत पुष्पचरु दीपक सुधूप फलाध्य ले, वर रत्नत्रय निधि लाभ यह बस अध्य से पूजत मिलें। नवदेवताओं की सदा जो भक्ति से अर्चा करें, सब सिद्धि नवनिधि रिद्धि मंगल पाय शिवकान्ता व्रें॥ OM ह्रीं श्री अर्हत्सिद्धाचार्योपाध्यायसर्वसाधु जिनधर्म जिनागम जिनचैत्य चैत्यालयेभ्यो अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। अथ द्वितीय वलय पूजा द्वितीय वलय में वर्तमान चौबीस तीर्थंकर एवं शासन यक्ष-यक्षियों के अध्य cddh'aaveN। स्थापना ये जित्वा निजकर्मकर्कश रिपून कैवल्यमाभेजिरे, दिव्येन ध्वनिनावबोध्य निखिलं चकम्यमाणं jgt। प्राप्ता निवृतिमक्षयामतितरामंतातिगामादिगां, यक्ष्ये तान् वृषभादिकान् जिनवरान् वीराव्सानान्ह्॥ U~ ह्रीं वृषभादि वर्द्धमानपर्यन्त चतुर्विंशत् जिनेन्द्रा! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं वृषभादि वर्द्धमानपर्यन्त चतुर्विंशत् जिनेन्द्रा! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं वृषभादि वर्द्धमानपर्यन्त चतुर्विंशत् जिनेन्द्रा! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। 377
Page #378
--------------------------------------------------------------------------
________________ जिनशासनदेवा ये चतुर्विंशतयो स्मृताः। गोमुखाद्याः समायान्तु जिनभक्ति प्राय्न्नाः॥ OM AM क्रों ह्रीं गोमुखाद्या चतुर्विंशतिप्रमाः जिनशासनदेवाः! अत्र आगच्छ आग्च्छ्। OM AM क्रों ह्रीं गोमुखाद्या चतुर्विंशतिप्रमाः जिनशासनदेवाः! स्वस्थाने तिस्स्त्थ्-तिस्स्त्थ्। U~ AM क्रों ह्रीं गोमुखाद्या चतुर्विंशतिप्रमाः जिनशासनदेवाः! अत्र मम सन्निहितो भ्व्-भ्व्। चक्रेश्वर्यादयो देव्यः तीर्थकद भ्क्त्व्त्स्लाः। जिनयज्ञे समायान्तुः, सर्वविघ्नोघ shaantye॥ OM AM क्रों ह्रीं चक्रेश्वर्यादि चतुर्विंशति जिनशासनदेव्यः! अत्र आगच्छ आग्च्छ्। OM AM क्रों ह्रीं चक्रेश्वर्यादि चतुर्विंशति जिनशासनदेव्यः! स्वस्थाने तिस्स्त्थ्-तिस्स्त्थ्। U~ AM क्रों ह्रीं चक्रेश्वर्यादि चतुर्विंशति जिनशासनदेव्यः! अत्र मम सन्निहितो भ्व्-भ्व्। अर्थाष्टक U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा। OM ह्रीं चतुर्विंशतितीर्थंकरेभ्यो भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा। U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो अक्षयपदप्राप्ताय अक्षतान् निर्वपामीति स्वाहा। U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो कामबाणविनाशनाय पुष्पं निर्वपामीति स्वाहा। OM ह्रीं चतुर्विंशतितीर्थंकरेभ्यो क्षधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो अष्टकर्म विध्वंसनाय धूपं निर्वपामीति स्वाहा। U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। U~ ह्रीं चतुर्विंशतितीर्थंकरेभ्यो अनध्य पदप्राप्ताय अध्यं निर्वपामीति स्वाहा। अथ प्रत्येकायं आवाहनादिपुर सर प्रत्येक पूजा प्रतिज्ञापनाय द्वितीयवलये पुष्पाक्षतान् क्षिपेत् मनुनाभिमहीधरजन्मभुवं, म्रूदेव्युद्राव्त्र्न्त्म्ह्म्। प्रणिपत्य शिरोऽभ्युदयाय यजे, कृतमुख्य जिनं वृषभं वृस्स्भ्म्॥1॥ OM ह्रीं वृषभ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 378
Page #379
--------------------------------------------------------------------------
________________ वामान्योर्ध्वकरद्वयेन परशु धत्तेऽक्षमालामधः, व्यासव्यकरद्वयेन ललित यो बीजपूरं व्र्म्। तं मू। कृतधर्मचक्रमनिशं गोवक्त्रकं गोमुखं, श्रीनाभेय जिनेन्द्रपादकमला ___ लोलालिमालाप्ये।1। OM AM क्रों ह्रीं वृषभजिनस्य शासनयक्ष गोमुखाय इदं अध्यं गृहाण गृहाण स्वाहा। यो देव्यूवकरद्वयेन कुलिशं चक्राण्यधः स्थैः करैः, अष्टाभिश्च फलं वर करयुगे-नाधत्त एवाथ्वा। धत्ते चक्रयुगं फलं वरमिमां dorbhishcturbhiHshritaam| तार्थं तां पुरुतीर्थपालनपरा चक्रेश्वरी स्ण्य्जे।1। U~ AM क्रों ह्रीं वृषभजिनस्य शासनयक्षि चक्रेश्वरीदेव्यै इदं अध्यं गृहाण गृहाण स्वाहा। जितशत्रुगृह परिभूषयितुं, व्यवहारं dishaatnubhuuprbhvm| नय निश्चयतः स्वयमेव भुवं, अजित जिनमर्चतु य्ज्ञ्य्ध्र्म्॥2॥ U~ ह्रीं जिनेन्दाय अध्यं निर्वपामीति स्वाहा। चक्रं त्रिशूलं कमलं सृणि वै, खड्गं च दण्डं परशु प्र्धान्ण्। विभ्राणमिष्टाजितनाथपाद, यजे महायक्षं चतुर्मुख त्वां॥2॥ U~ AM क्रों ह्रीं अजितजिनस्य शासनयक्ष महायक्षायं इदं अध्यं गृहाण गृहाण स्वाहा। उध्वद्विहस्तोद्धृतचक्रशंखां अधोद्विहस्ता भ्य्दान्मुद्रा। प्रभावयन्तीमजितेश तीर्थं, यजेऽरिधिक्कारिणि रोहिणि त्वाम्॥ OM AM क्रों ह्रीं अजितजिनस्य शासनयक्षि रोहिणिदेव्यै इदं अध्यं गृहाण गृहाण स्वाहा। 379
Page #380
--------------------------------------------------------------------------
________________ दृढराजसुवंशनभोमिहिरं त्रिज्ग्त्त्र्य्भूस्स्न्न्म्भ्युद्य्म्। जिनसम्भवमध्वगतिप्रदमर्चनया प्रणमामि पुर्स्कृत्या॥3॥ OM ह्रीं सम्भव जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सव्यैः करैश्चक्रमसिं सृणिं यो, दण्डं त्रिशूलं सितकत्रिकां c। अन्यैर्बिभर्ति श्रितसम्भवं तं, यजे त्रिनेत्रं त्रिमुखाख्यं ykss॥3॥ U~ AM क्रों ह्रीं सम्भव जिनस्य शासनयक्ष त्रिमुखाय इदं अध्यं गृहाण गृहाण स्वाहा। धत्तेर्धचन्द्रं परशुं फलं वै, कृपान्न्पिण्द्दीव्र्माद्धानाम्। यजामहे सम्भवनाथ यक्षी, प्रज्ञप्तिसंज्ञां ksspitaarishktim||3|| OM AM क्रों ह्रीं सम्भव जिनस्य शासनयक्षि प्रज्ञप्तिदेव्यै इदं अध्यं गृहाण गृहाण स्वाहा। कपिकेतनमीश्वरमर्थयतो, मृतिज्ञ्म्ज्राप्रिनोद्य्त्ः। भविकस्य महोत्सव सिद्धिमिया-dataeva yaje hybhinndnkm||4|| U~ ह्रीं अभिनन्दन जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कोदण्ड सत्खेटक वामहस्तं, वामान्य्ह्स्तोद्धृत्बान्न्ख्द्द्ग्। यक्षेश्वरत्वाभिनन्दनार्हत् पादाब्जशृंगं प्रयजे प्र्सीद्॥4॥ OM AM क्रों ह्रीं अभिनन्दन जिनस्य शासनयक्ष यक्षेश्वराय इदं अध्यं गृहाण-गृहाण स्वाहा। या नागपाशं फलमक्षसूत्रं वरं बिभर्ति प्र्व्र्प्र्भावा। यजे यन्तीमभिनन्दनेश-मुच्छृखलर्द्धि पविशृंखलां ताम्॥4॥ OM AM क्रों ह्रीं अभिनन्दन जिनस्य शासनयक्षि वज्रश्रृंखलादेव्यै इदं अध्यं गृहाण गृहाण स्वाहा। 380
Page #381
--------------------------------------------------------------------------
________________ सुमतिं shritmrtymtiprkraa-rpnnto'rthkraakhymvaaptshivm| महयामि पिताम्ह्मेत्द्धि-ज्ग्तीत्र्य्मूर्जित्भ्क्तियुत्ः॥5॥ U~ ह्रीं सुमति जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। उध्वस्थिताभ्यां फणिनौ कराभ्यां, अधः स्थिताभ्यां दधतं प्र्दान्म्। फलं प्रयक्ष्ये सुमतीशभक्तं, श्री तुम्बरुं स्र्प्म्योप्वीत्म्॥5॥ U~ AM क्रों ह्रीं सुमति शासन शासन यक्ष तुम्बुराय इदं अध्यं गृहाण-गृहाण स्वाहा। वज्रं फलं सव्यकरद्वयेन, चकं वरं चान्य्क्र्द्व्येन्। समुद्वहन्ती सुमतीश यक्षी, यजामहे पूरुस्स्द्त्तिकार्व्याम्॥5। U~ AM क्रों ह्रीं सुमति जिनेन्द्रस्य शासन यक्षि पुरुषदत्तादेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। धरणेशभवं भवभावमितं jljprbhmiishvrmaanmtaam| सुर सम्पदियर्ति न केति यजे चरुदीपफलैः सुर्वास्भ्वैः॥6॥ U~ ह्रीं पद्मप्रभ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। खेटोभयोद्भासितसव्यहस्तं कुन्तेस्स्त्त्दान्स्फुरितान्य्पान्निम्। पद्मप्रभश्रीपदपद्मश्रृंगं pusspaakhyleshvrmrcyaami||6|| OM AM क्रों ह्रीं पद्मप्रभ शासन यक्षपुष्पाय इदं अध्यं गृहाण-गृहाण स्वाहा। फलकं फलमुग्रासिं वरं वहति दुर्ज्या। पद्मप्रभस्य या यक्षी मनोवेगां म्हामिताम्॥6॥ OM AM क्रों ह्रीं पद्मप्रभु यक्षि मनोवेगादेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। 381
Page #382
--------------------------------------------------------------------------
________________ शुभपार्श्व जिनेश्वरपादभुवां रजसां श्रयतां क्म्लात्त्य्ः। कति नात्र भवन्ति न यज्ञभुवि, नयितुं महयामि म्ह्ध्व्निभिः॥7॥ U~ ह्रीं सुपार्श्वनाथ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। यमोग्रदण्डोपमचण्डदण्डं सव्येन चासव्यकरण shuulm। विभ्राणमर्चामि सुपार्श्वभक्तं मातङ्गयक्षं कुत्तिलान्नोग्र्म्॥7॥ OM AM क्रीं ह्रीं मातंगयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। आरभ्य वामोपरि हस्ततो या घटां फलं shuulmbhiissttdaanm| दधाति काली कलितप्रसादा सपर्यया सास्तु supaarshvykssii||7|| OM AM क्रों ह्रीं कालिदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। मनसा परिचिन्त्य विधुः स्वरसात् म्म्कान्तिह्तिर्जिन्देह्घृन्नेः। इतिपादभुवं श्रितवानिव तं, jincndrpdaambujmaashryt||8|| OM ह्रीं चन्द्रप्रभ जिनेन्द्राय अयं निर्वपामीति स्वाहा। सव्येन धत्ते परशुं फलं य-स्तथाक्षमालां च वरं प्रेन्न्। करद्वयेन प्रंयजे त्रिनेत्रं श्यामं तमिन्दु प्र्भ्भ्क्तिभार्म्॥8। OM AM क्रों ह्रीं श्याम यक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। चक्रं चापमहीश पाशफलके सव्यैश्चतुर्भिः करै-रन्यैः शूलमिषु झषं ज्वलदसिं धत्तेऽत्र या दुर्ज्या। तामिन्दुप्रभ देवसेवनपरा-मिष्टार्थसार्थप्रदाम्,ज्वालामालकरालमौलिकलितां देवीं यजे ज्वालिनीम्।8। 382
Page #383
--------------------------------------------------------------------------
________________ OM AM क्रों ह्रीं ज्वालामालिनि देव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। सुमदन्तजिनं नवमं सुविधि-तिप्राह्न्न्म्ख्न्न्द्द्म्न्न्ग्घ्र्म्। शुचिदेहततिप्रसरं प्रणुतात् सलिलादिगणैर्यजतां विधिना॥9। U~ ह्रीं पुष्पदंत जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। यजामहे shktiphlaakssmaalaa-व्राण्क्वामेत्र्ह्स्त्युग्म्म्। पुष्पेषु निष्पेषक पुष्पदन्त, shriipaadbhktaajitykssnaathm||9|| OM AM क्रों ह्रीं अजितयक्षाम इदं अघ्यं गृहाण-गृहाण स्वाहा। या वज्रमत्यूर्जितमातुलिंगं धत्ते स्फुर्न्मुद्ग्र्मिस्स्त्त्दान्म्। तां पुष्पदन्त प्रभुपादसेवा-सक्तां महाकालिमिमां म्हामि॥9॥ OM AM क्रों ह्रीं महाकालि देव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। धनधान्य समृद्धिरतीव यतो यजतां भवतीह सुरेन्द्र्ध्रा। दशमं प्रशमं भवशान्तिकरं सुयजामि महध्वनिना प्र्मुदा॥10॥ OM ह्रीं शीतलनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। सचापदण्डोर्जितखेटवज्र सव्योद्धपाणिं nutshiitleshm। सव्यान्यहस्तेषु परश्वसीष्ट-दानं yaje brhmsmaakhyykssm||10| OM AM क्रों ह्रीं ब्रह्मयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा। उध्वद्विहस्तोद्धृतमत्स्यमालां, अधोद्विह्स्तात्त्फ्ल्प्र्दानाम्। वामादितः शीतलनाथ यक्षीं महर्द्धिकां मानविमानये त्वाम् ॥ 10 ॥ OM AM क्रों ह्रीं मानविदेव्यै इदं अघ्यं गृहाण- गृहाण स्वाहा। 383
Page #384
--------------------------------------------------------------------------
________________ श्रेयोजि नस्य चरणौ परिधार्य चित्ते, स्ण्सार्प्ण्च्त्य्दुर्ध्म्न्न्व्य्पाय्ः। श्रेयोऽर्थिनां भवति तत्कृतये मयापि-सम्पूज्यते यजनसद्धिधिषु prshsyH॥11। U~ ह्रीं श्रेयांसनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। सव्यान्यहस्तोद्भुत सत्रिशूल दण्डाक्षमाला phlmiishvraakhym| यक्षं त्रिनेत्रं परितर्पयामि श्रेयोजिन shriipddttcittm||11|| OM AM क्रों ह्रीं ईश्वरयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। दोर्भिश्चतुर्भिर्दुघणं पयोजं त्वां बिभ्रतीं कुम्भ्म्भीस्स्त्त्दानाम्। श्रेयोजिनश्रोपदपद्मभुंगी गौरी यजे विध्न्विघात्कारीम्॥11॥ OM AM क्रों ह्रीं गौरीदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। इक्ष्वाकुवंशतिलको वसुपूज्यराजो, यज्जन्मजातकविधौ ह्रिन्नार्चितोऽभूत्। तद् वासुपूज्य जिनपार्चनया पुनीतस्यामद्य तत्प्रतिकृतिं च्रुभिर्य्जामि॥12॥ OM ह्रीं वासुपूज्य जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। हस्तैर्धनुर्बभृफलानि सव्यै-रन्यैरिधू चारुगदां वरं c। धरन्तमर्चामि कुमारयक्षं त्रिविक्रमाराधित वासुपूज्य्म्॥2॥ OM AM क्रों ह्रीं कुमार यक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। लीलाम्बुजां कोपरि हस्तयुग्मा-मधोद्विहस्ते मुस्लेस्स्त्त्दानाम्। त्वां वासुपूज्य प्रसितान्तरंगां गान्धारि मान्ये बहु मान्यामि॥2॥ U~ AM क्रों ह्रीं गान्धारि देव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। 384
Page #385
--------------------------------------------------------------------------
________________ काम्पिल्यनाथ कृतवर्मगृहावतारं, श्यामा जयाह्व जननी सुखदं नमामि । कोलध्वजं विमलमीश्वरमध्वरेऽस्मिन्नर्थे द्विरुक्त्म्ल्हाप्न्क्र्म्सिद्ध्यै॥13॥ OM ह्रीं विमलनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। उर्ध्वाष्टहस्त विलसत्परशुं चतुर्भिः, खड्गामलाक्ष मणिखेटकदण्डमुद्राः । शेषैः करैश्च दधत विमलेशभक्तं, नाम्नोर्थतः षण्मुखमर्चयामि ॥ 13 ॥ OM AM क्रों ह्रीं षण्मुखयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा। उर्ध्वेन हस्तद्वितयेन सर्पा- वधः स्थितेनोर्जित्चाप्बान्नौ। यजे वहन्तीं विमलेश यक्षीं वैरोटिकां त्रोत्तित्विघ्न्कोत्तिम्॥13॥ OM AM क्रों ह्रीं वैरोटिदेव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। साकेतनामकनृपस्य च सिण्ह्सेन्-नाम्न्स्त्नूज्म्म्रार्चित्पाद्प्द्म्म्। संपूज्यामि विविधार्हणया ह्यनन्तनाथं चतुर्दशजिनं स्लिलाक्स्स्तौघैः॥14॥ OM ह्रीं अनन्तनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। सव्यैः कशाहलफलान्यपसव्यहस्तैर्बिभ्राणमंकुश सशूल स्रोरुहान्नि। पातालकं triphnnnaagshirstrivkkrmrcaamynntjinmaadrtorcyntm||14|| OM AM क्रों ह्रीं पातालयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा। अधिज्यधन्वोत्तममातुलुंगं, निशातबाणं द्धीस्स्त्त्दान्म्। समर्चितानन्तमतिप्रसन्ना, भूयादिहानन्त jineshykssii॥14| OM AM क्रों ह्रीं अनन्तमति देव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। 385
Page #386
--------------------------------------------------------------------------
________________ धर्म: द्विधोपदिशता सदसीन्द्रधार्ये, किं किं न नाम jntaahitmnvdrshi| श्रीधर्मनाथ भर्म: तेति सदर्थनाम-संप्राप्तयेऽर्चन विधिं पुरतः क्रोमि॥15। OM ह्रीं धर्मनाथ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। चक्रं पविं चांकुशमुद्वहन्तं सव्यैः प्रैमुद्र्र्म्क्स्स्मालाम्। वरं च संसेवित धर्मनाथं त्रिवक्त्रकं किन्न्र्म्र्च्यामि॥15॥ U~ AM क्रों ह्रीं किन्नरयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। अम्भोरुहं कार्मुकमिष्टदानं धत्तेङ्कुशं मार्गणमुत्पलं c। दधाति वै धर्मजिनेशयक्षी या मानसीमा भुमान्यामि॥15॥ U~ AM क्रों ह्रीं मानसिदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। श्री हस्तिनागपुर पालक विश्वसेनः, स्वाङ्के निवेश्यं त्न्यामृत्पुस्स्त्तितुस्स्त्त्ः। ऐरापि सा सुकुरुवंशनिधानभूमिर्यस्माद बभूव jinshaantimihaashryaami||16|| U~ ह्रीं शान्तिनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। पद्मं फलं संदधतं कराभ्यां, अधः स्थिताभ्याम्प्रिस्थिताभ्याम्। वज्रं च चक्रं गरुर्3आह्वयं त्वां अर्चामि शान्तिश्रित व्क्र्व्क्त्र्॥16॥ U~ AM क्रों ह्रीं गरुर्3अयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। रथाङ्गपाणिं फलपूरहस्ता-मीडीशयां दान्क्राम्जेयाम्। शान्तीशपादाम्बुजवत्तचित्तां कान्तां महामानसि मानये त्वाम्॥16॥ OM AM क्रों ह्रीं महामानसिदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। 386
Page #387
--------------------------------------------------------------------------
________________ श्रीकुन्थुनाथ जिनजन्मनि षट्-निकायजीवाः सुखं निरुपमं bubhujurnishngkm| किं नाम तत्स्मृति निराकुलमानसोऽहं, भीक्ष्ये न स्त्व्म्तोऽर्च्न्मार्भेय्॥17। U~ ह्रीं कुन्थु जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। urddhdvihstoddhRtnaagpaash-म्धोद्विह्स्त्स्थित्चाप्बान्न्म्। गन्धर्वयक्षेश्वर कुन्थुनाथ सेवोत्थितानन्दथुमर्चये त्वाम्॥17॥ U~ AM क्रों ह्रीं गन्धर्वयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। चक्रं समाक्रान्तविरोधिचक्रं शंखं स्वभुङ्कारकृतारि भीतिम्। अत्युनखड्गं वरमादधानां यजे जयां कुन्थुजिनेन्द्र्य्क्स्सीम्॥17॥ U~ AM क्रों ह्रीं जयादेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। सद्दर्शनप्लुतसुदर्शनभूपपुत्रं, त्रैलोक्य जीववररक्षण हेतुमित्र्म्। श्री मित्रसेन जननी खनिरत्नमर्चे, श्री पुष्पचिन्हमरनाथ जिनेन्द्र्म्ध्य्म्॥18॥ U~ ह्रीं अरहनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। सव्यैः करैरिह शरासन वज्रपाश, sNmudraaNkushvraanprairdhrntm| बाणाम्बुजोरुफलमाल्य महाक्षमालालीला यजाम्यरमितं त्रिंदशं व खेन्द्र्॥18॥ OM AM क्रों ह्रीं खेन्दयक्षाम इदं अयं गृहाण-गृहाण स्वाहा। स्वर्णाभां हंसगां सर्प-मृगवज्रवरोद्र धुराम्। चाये तारावतीं त्रिंशत्-चापोच्चप्रभु भाक्तिकाम्॥18॥ OM AM क्रों ह्रीं तारावत्यै इदं अयं गृहाण-गृहाण स्वाहा। 387
Page #388
--------------------------------------------------------------------------
________________ कुम्भोद्भवं धरणिदुःखहरं प्र्जाव्त्यान्न्द्कार्क्म्त्न्द्र्मुनीन्द्र्सेव्य्म्। श्रीमल्लिनाथ विभुमध्वर विघ्नशान्त्यै, सम्पूज्ये जलसुचन्दन पुस्स्प्दीपैः॥19॥ U~ ह्रीं मल्लिनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। सव्यैः करैः फलककार्मुकदण्डपद्मानन्यैः कृपाणशरपाशवरान् द्धान्ण्। दुर्वारवीर्य चतुरानन पूजये त्वां, श्रीमल्लिनाथपदभक्त कुबेर्य्क्स्स्म्। OM AM क्रों ह्रीं कुबेरयक्षाय इदं अयं गृहाण-गृहाण स्वाहा। हस्तद्वयेनोपरिमेनखेटं, कृपाणमन्येन फलं प्र्दान्म्। उद्विभ्रती मल्लिजिनेन्द्रयक्षी, गृण्हातु पूजाम्प्राजितेय्म्॥19॥ OM AM क्रों ह्रीं अनजात देव्यै इदं अघ्यं गृहाण- गृहाण स्वाहा। राजत्सु राजहरिवंशनभोविवस्वान्-वप्राम्बिका प्रियसुतो मुनिसुव्र्ताख्य्ः। सम्पूजये शिवपथ प्रतिपत्तिहेतुर्यज्ञे म्याविविध्व्स्तुभिर्र्ह्न्नेऽस्मिन्॥20॥ U~ ह्रीं मुनिसुव्रत जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। यजे जटाजूट तिरीटजुष्ट-विशिष्ट भावाष्टमुख त्रिनेत्र्म्। सखेटखड्ग सफलेष्टदानं श्रीसुव्रतेशो वरुणाख्ययक्षम् ॥ 20 ॥ OM AM क्रों ह्रीं वरुणयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा । या खेटकं मंगलमातुलुंगं, कृपाणमुग्रं व्र्माद्धाति। सा नः प्रसन्न मुनिसुव्रतार्हद् भक्तास्तु भव्या भुरूपिन्नीस्स्त्त्या॥20॥ U~ AM क्रों ह्रीं बहुरूपिणि इदं अघ्यं गृहाण-गृहाण स्वाहा। 388
Page #389
--------------------------------------------------------------------------
________________ sanmaithileza vijayAhva gRhe'vatIrNA, klyaannpnycksmrpitpaadpdmm| धर्माम्बुवाह परिपोषित भव्यसस्यं, नित्यं नमिं जिनवरं म्ह्सार्च्यामि॥21॥ OM ह्रीं नमिनाथ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। यः खेट खड्गौ दृढचापबाणौ, सृण्यबुजे चक्रवरौ द्धान्ः। हस्ताष्टकेनोग्र चतुर्मुख तं नमीशयक्षं भृकुटिं य्जामि॥21॥ OM AM क्रों ह्रीं भृकुटीयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। इष्ट्यास्तु तुष्टा धृत्य्स्स्त्तिखेत्त्-स्व्य्द्विह्स्तान्य्क्र्द्व्येन्। दिव्याक्षमालामसिमादधानां, चामुण्डिका shriinmimaanmntiim||21|| OM AM क्रों ह्रीं चामुण्डिका देव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। द्वारावतीपतिसमुद्रजयेशमान्यं, श्रीयादवेशबलकेशव पूजिताघ्रिम्। शङ्खाङ्कमम्बुधरमेचकदेहमर्चे, सद्ब्रह्मचारिमणि नेमिजिनं ज्लाद्यैः॥22॥ U~ ह्रीं नेमिनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। घनं कुठारं च बिभर्ति दण्डं सव्यैः फलैर्वज्रवरौ च योऽन्यैः। हस्तैस्तमाराधितनेमिनाथं गोमेधयक्षं प्र्ज्यामिद्क्स्स्म्॥2॥ U~ AM क्रों ह्रीं गोमेधयक्षाम इदं अध्यं गृहाण-गृहाण स्वाहा। धत्ते वामकटौ प्रियंकरसुतं वामे करे मंजरीमाम्रस्यान्यकरे शुभंकरतुजो हस्तं प्रशस्ते ह्रौ। अस्ते भर्तृचरे महामविटपिच्छायं श्रिताभीष्टदा, याऽसौ तां नुतनेमिनाथ पदयो-नम्रामिहाम्रां य्जे॥22॥ 389
Page #390
--------------------------------------------------------------------------
________________ OM AM क्रों हीं कुष्माण्डिनी देव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। काशीपुरीश नृपभूषण विश्वसेन, नेत्रप्रियं kmtthshaatthyvikhnnddnenN| पद्माहिराज विबुधब्रज पूजनाङ्क, वन्देऽर्चयामि शिरसा न्त्मौलिनीत्ः॥23॥ U~ ह्रीं पार्श्वनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। सव्यै तराभ्यामुपरि स्थिताभ्यां, यो वासुकीपाशवरौ प्राभ्याम्। धत्तेतमेनं फणिमौलिचूलं, पाश्वेशयक्ष धरणं धिनोमि॥23॥ U~ AM क्रों ह्रीं पार्श्वजिनस्य शासनयक्ष धरणेन्द्राय इदं अध्यं गृहाण-गृहाण स्वाहा। पाशाद्यन्विषड्भुजारिजयदा, ध्याता चतुर्विंशतिं, शंखास्यादि युवान्करांस्तु दधती, या kruurshaantyrthdaa| शान्त्यै सांकुशवारिजाक्षमणिसद्दानैश्चतुभिः करै र्युक्ता तां प्रयजामि पार्श्वविनतां पद्मस्थ प्द्माव्तीम्॥23॥ OM AM क्रों ह्रीं पाश्र्वजिनस्य शासनयक्षि पद्मावतीदेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। सिद्धार्थभूपतिगणेन पंरस्क्रियायामानन्द ताण्डवविधौ स्वजनुः shshNse। श्री श्रेणिकेन सदसि ध्रुवभूपदाप्त्यै, यज्ञेऽर्चयामि व्र्वीर्जिनेन्द्र्म्स्मिन्॥24॥ U~ ह्रीं महावीर जिनाय अयं निर्वपामीति स्वाहा। बिभर्ति यो मूर्धनि धर्मचक्रं, फलं च वामेन वरं प्रेन्न्। करेण तं सेवितवर्धमानं, मातंगयक्ष महितं म्हामि॥24॥ OM AM क्रों ह्रीं महावीरजिनस्य शासनयक्ष मातंगाय इदं अध्यं गृहाण-गृहाण स्वाहा। 390
Page #391
--------------------------------------------------------------------------
________________ बिभर्ति या पुस्तकमिष्टदानं सव्यापसव्येन क्र्द्व्येन्। भद्रासनामाश्रितवर्धमानां सिद्धायिकां सिद्धिकरीं यजे ताम् ॥ 24 ॥ OM AM क्रों ह्रीं महावीर जिनस्य शासनयक्षि सिद्धायिनिदेव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। अथ तृतीय वलये मध्ये पंचदशतिथिदेवाः - नवग्रहाऽर्चना आवनादि पुरःसर तिथिदेवताः, नवग्रहदेवता प्रत्येक पूजा प्रतिज्ञापनाय तृतीयवलये पुष्पाक्षतान् क्स्सिपेत्। स्थापना नन्दां च भद्रां च जयां च रिक्तां, पूर्णां च भूयो भुवि व्र्त्य्न्ति। ये ताननेकान्त सुपक्षपक्षान्नयक्षेण यक्ष प्र्मुखान्प्र्य्क्स्स्ये॥ OM AM क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM AM क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM AM क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अर्थ प्रत्येकाय यक्षं यजेऽहं सगतं सुपक्षं, पक्षे च पक्षे prtipddineshm। कोदण्डबाणा भयदानपाशं, पद्मांकंहस्तं ध्व्लोज्ज्व्लाण्ग्म्॥1॥ OM AM क्रों ह्रीं प्रतिपदयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। यजामि वैश्वानरमर्कभासं, trishuuldaanaabhymkssmaalN| कपालमज्वं दधतं करीन्द्र-वाहं द्वितीया दिव्साधिनाथ्म्॥2॥ OM AM क्रों ह्रीं वैश्वानराय इदं अध्यं गृहाण-गृहाण स्वाहा। 391
Page #392
--------------------------------------------------------------------------
________________ सृणिं सरोजं मुस्लासिखेत्त्-ख्त्त्वान्ग्ग्म्प्युज्व्ल्माद्धान्ण्। शितिं यजे राक्षस देवमश्व-यानं तृतीया दिव्साधिनाथ्म्॥3॥ OM AM क्रों ह्रीं राक्षसाय इदं अयं गृहाण-गृहाण स्वाहा। गारुत्मताभं जलजा भयासि-खे फलं दान्मुपाद्धान्म्। व्याघ्राधिरूढं नधृतं यजामि, यज्ञे चतुर्थी दिव्साधिनाथ्म्॥4॥ OM AM क्रों ह्रीं नधृताय इदं अध्यं गृहाण-गृहाण स्वाहा। कान्त्या शरीरस्य शरद्दिनेश, कान्ति हसन्तं shrunnipaashhstm| सर्पासनं पन्नगदेवमर्चे, जिनक्रतौ वांछित pnycmiishm॥5॥ U~ AM क्रों ह्रीं पन्नगाय इदं अध्यं गृहाण-गृहाण स्वाहा। खड्गं फरीमं कुशमक्षमाला, कशांकदानं डमरूं त्थैव्। यजेसुरं कुञ्जर शत्रुपत्रं, द्वितीयं नन्दाधिपतिं सुनील्॥6॥ U~ AM क्रों ह्रीं अनुराय इदं अयं गृहाण-गृहाण स्वाहा। पाशांकुशांभोजफलप्रदाना, भयांकहस्तं तुर्गाधिरूद्ध्'| वेणुप्रकाशं वरसप्तमीशं, सन्तर्पयामः सुकुमार्देव्॥7॥ U~ AM क्रों हीं सुकुमाराय इदं अध्यं गृहाण-गृहाण स्वाहा। कृपाणमेकत्रफलं च खेट, हस्ते प्रशस्ते नियतं द्धान्ः। पिताश्2अते वा जगतः पतिर्वा, सत्वस्य paataanishmssttmiishH||8|| U~ AM क्रों ह्रीं पितृदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। 392
Page #393
--------------------------------------------------------------------------
________________ शूलं कपालं च दधत् त्रिनेत्रः, सिंहाधिरूर्3हो nvmiidineshH। बालार्कसंकाशतनु प्रकाशः श्रीविश्वमाली भवतु प्र्पूज्य्ः॥9॥ U~ AM क्रों ह्रीं विश्वमालिदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। कपाल खड्गोज्वल खेटबाण, चापाभ्याम्भोरुह्मुद्व्ह्न्त्म्। द्वितीय पूर्णाधिपमिन्दुगौरं, मयूरवाहं चमरं smrce॥10। OM AM क्रों ह्रीं चमरदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। shraasbaannogrkRpaannkhett-daanaangkRshairullsitogrhstH| वेरोचणो वेणुनिभोऽस्तु पूज्य, एकादशीशः पृथु पोत्रिवाह्ः॥11॥ OM AM क्रों ह्रीं वैरोचनाय इदं अध्यं गृहाण-गृहाण स्वाहा। बाणं शराशं च कृपाणपूत्रीं, खेटं च हस्तैर्दधतं च्तुर्भिः। यजे महाविद्युतमिन्दवर्णं, तं द्वादशेश वर ह्ण्स्वाः॥12॥ U~ AM क्रों ह्रीं महाविद्युत्देवाय इदं अध्यं गृहाण-गृहाण स्वाहा। मार: फरी खड्गधनुः शशांक-हस्तस्त्रयोदश्यधिपः प्र्वीर्ः। गवेन्द्रवाहः शुभनीलवर्णो, जिनेन्द्रयज्ञे प्रिपूज्य्तेऽद्य्॥13॥ OM AM क्रों ह्रीं मारदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। गदाकुठारीफलमुद्रांक-हस्तं चतुर्दश्यधिपं म्हान्त्म्। विश्वेश्वरं विश्वदृशो जिनस्य, यजे सुव्र्न्न्प्र्भ्म्र्च्यामि॥14॥ U~ AM क्रों ह्रीं विश्वेश्वराय इदं अध्यं गृहाण-गृहाण स्वाहा। 393
Page #394
--------------------------------------------------------------------------
________________ पिण्डाशिनं पञ्चदशातिथीशं, kodnnddbaannaabhypaashhstaam| वेदण्डपत्रं कमनियगात्रं, शशांकवर्णं महयामि य्ज्ञ्य्॥15॥ OM AM क्रों ही पिण्डाशिन् देवाय इदं अध्यं गृहाण-गृहाण स्वाहा। स्थापना मेरुं परीत्यैव चरन्ति नित्यं, ये निग्र्हानुग्र्ह्दानृलोके। अवस्थिता ये बहिरकेमुख्याः , सर्वान्समाहूय समर्चये तान्॥ OM AM क्रों ह्रीं नवग्रह देवाः ! अत्र आग्च्छ्-आग्च्छ्। U~ AM क्रों ह्रीं नवग्रह देवाः ! स्वस्थाने तिष्ठ-तिष्ठ ठः त्थ्ः। OM AM क्रों ह्रीं नवग्रह देवाः ! atra mana sannihito bhava-bhava vsstt| atha pratyeka पूजा तापप्रकाशप्रतिभासमान-मधीशयन्तं सततं विमान्म्। उत्कृष्ट पल्यस्थितिमब्जहस्तं, महामहं तं प्रयजामि सूर्य्म्॥1॥ OM AM क्रों ह्रीं आदित्य महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। सल्लक्षसम्वत्सरपल्यवृत्तिं, बलक्षरोचिः प्र्तिभास्मान्म्। स्फुरन्महारत्नकृतोद्धवेषं, ग्रहाधिपं सोम्मिहार्च्यामि॥2॥ OM AM क्रों ह्रीं सोम महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। मृगाधिपाकार सुरोह्यमानं, क्रोशार्धमात्रं shritmudvimaanm| कुमारयक्षाश्रित पूजनोक्तं, पल्यार्धवृत्तिं कुज्म्र्च्यामि॥3॥ OM AM क्रों ह्रीं भौम महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। 394
Page #395
--------------------------------------------------------------------------
________________ केन्द्रत्रिकोणे जनसौख्यकारी, मृगेन्द्र्स्त्त्वोहित्लोक्पूज्य्ः। बलिप्रदानेन सुपुष्टिकर्ता, तं सोमपुत्रं प्रिपूज्यामि॥4॥ OM AM क्रीं ह्रीं बुध महाग्रहाय इदं अयं गृहाण-गृहाण स्वाहा। यः स्वर्गलोके सुरराजमन्त्री पयः प्रपूरादिघृतैः सुतुस्स्त्त्ः। वियद्विहारी बलिभक्षकः सन् बृहस्पतिं तं प्रिपूज्यामि॥5॥ U~ AM क्रों ह्रीं गुरु महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। यः सव्यपाणइ शुचिदण्डधारी सुवामहस्ते च कमण्डलुं shrit। सुधौतवस्त्रं कविराजमुख्यं, तं शुक्रदेवं प्रिपूज्यामि॥6॥ OM AM क्रों ह्रीं शुक्र महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। छायासुतः सूर्यखचारिपुत्रो, यः कृष्णवर्णो rjniishshtruH। अष्टारिगः सज्जनसौख्यकारी शनीश्वरं तं प्रिपूज्यामि॥7॥ U~ AM क्रों ह्रीं शनि महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। जिनेन बिम्बेन दिने-दिने च, षष्ठे च मासे शशिनो विमान्म्। प्रच्छादयन्तं परितर्पयामि, राहुं स्व्भावात्प्रितुस्स्य्मान्न्म्॥8॥ OM AM क्रों ह्रीं राहु महाग्रहाय इदं अध्यं गृहाण-गृहाण स्वाहा। कृष्णाध्वजो कृष्णसुवर्णधारी, छायाग्रहो पुन्न्य्विय्द्विहारी। एकादशस्थः सभवन्प्रपूज्यः, केतुग्रहं तं प्रिपूज्यामि॥9॥ U~ AM क्रों ह्रीं केतु महाग्रहाय इदं अयं गृहाण-गृहाण स्वाहा। अथ चतुरस्रवलये मृत्युञ्जयस्य द्वादश बीजाक्षराऽर्चनम् 395
Page #396
--------------------------------------------------------------------------
________________ अथ समुदाय पूजा स चन्द्रमा भव्यकुमुद्वतीनां, विपन्नदोषाभ्र klNklepH। व्याकोशवाङ्न्यायमयूखमालः, पूयात् पवित्रो भगवान् मनो मे॥ सबिन्द जातोदरजं वरं परं, सहोममर्ह लपहा phshc। क्ष बीजपूर्वं स्वरटान्तवेष्टितं स्वरावृतं dvaadshpdmptrtH|| शान्तं द्वादश सत्कलान्वितपदं पीयूष पञ्चाक्षरं, क्ष्वी इवी क्षिं सपर च बिन्दसहितं साहोममग्रे लिखेत्। बाह्ये सान्तसुसंघटं परिवृतं मृत्युंजयाख्यैः पदैस्तद्बादै जलसम्पुटं क्षितिभृतं मृत्युण्ज्येनार्च्ये॥ इति पठित्या यन्त्रोपरि पुष्पाञ्जलिं क्स्सिपेत्। समस्तचक्रान्वित दिव्यचक्रं, र्क्स्स्दिमृत्युन्य्ज्य्नाम्धेय्म्। शान्तिप्रदं मृत्युविनाशहेतु, भजामि मृत्युन्य्ज्य्य्न्त्र्म्न्त्र्॥ अकार्बीजाक्स्स्र्मातृकादि-प्र्सिद्ध्स्न्म्न्न्द्द्ल्बीज्म्न्त्र्। न्यसामि मन्त्रैः स्वपदप्रशस्तं, प्र्सिद्ध्मृत्युन्य्ज्य्य्न्त्र्म्र्चे॥ सर्वोपमृत्योश्च निवारहेतुं, स्र्व्प्र्दाभीस्स्त्त्फ्ल्प्र्पूत्म्। सर्वामरेन्द्र क्षितिदिव्यचक्रं, नमामि मृत्युञ्जय नाम्धेय्म्। चंचत्काञ्चन भूतप्रेतपिशाचराक्षसगणप्रत्यूह vidhvNskm। शान्तं सर्वरुजापहं सुखकरं मृत्युञ्जयं स्ण्य्जे॥ / इति पठित्वा नमस्कारं कुर्यात्। 396
Page #397
--------------------------------------------------------------------------
________________ स्थापना गंगाम्बु स्वच्छ शीतेन, वारिणा ताफारिन्ना। अभिषिञ्चामि यन्त्रेशं, मृत्युञ्जयमहं य्जे॥ वार्गन्ध तण्डुलैः पुष्पै- र्दीप्नैवेद्य्धूप्कैः। फलैश्चाम्रादिभिः पक्वै-मृत्युञ्जयमहं य्जे॥ U: नमोऽर्हते भगवते देवाधिदेव सर्वयन्त्रमन्त्र सिद्धिकराय ह्रीं ह्रीं द्रीं द्रीं क्रों क्रों U~ U~ झं वं ह्वः पः हः हं झं झ्वीं क्ष्वी हं सः अ सि आ उ । सा...........नामधेयस्य...........सर्वापमृत्युविनाशनं कुरुकुरु। मृत्युन्य्ज्य्य्न्त्राधिप्तिः। अत्र अवतर-अवतर संवैष्ट आह्वान्न्म्। U: नमोऽर्हते भगवते देवाधिदेव सर्वयन्त्रमन्त्र सिद्धिकराय ह्रीं ह्रीं द्रीं द्रीं क्रों क्रों U~ U~ झं वं ह्वः पः हः हं झं झ्वीं क्ष्वी हं सः अ सि आ उ सा...........नामधेयस्य...........सर्वापमृत्युविनाशनं कुरुकुरु। मृत्युन्य्ज्य्य्न्त्राधिप्तिः। अत्र तिष्ठ-ष्ठि ठः ठः स्थाप्न्म्। U: नमोऽर्हते भगवते देवाधिदेव सर्वयन्त्रमन्त्र सिद्धिकराय ह्रीं ह्रीं द्रीं द्रीं क्रों क्रों U~ U~ झंवं ह्वः पः हः हं झं झ्वीं क्ष्वी हं सः असि आ उ सा...........नामधेयस्य...........सर्वापमृत्युविनाशनं कुरुकुरु। मृत्येन्य्ज्य्य्न्त्राधिप्तिः। atra mama sannihito bhava-bhava vsstt| अर्थाष्टकम् नानामणिप्रचयभासुरकण्ठयुक्तं, shRNgaartaalklitaamldivytoyaiH| संसारतापविनिवारणहेतु भूतं, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥1॥ OM AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय जलं निर्वपामीति स्वाहा। नाकाङ्गनाकरसरोरुहमध्यमूर्ति-कर्पूरकुङ्कुमविमिश्रित दिव्य्ग्न्धैः। मुक्तोपमानवरगन्धरमासमेतं, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥2॥ U~ AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय चंदनं निर्वपामीति स्वाहा। गन्धान्धषट्चरणझंकृत झवितांगैः, कल्याणकीर्तिसदृशैः क्ल्माक्स्स्तौघैः। 397
Page #398
--------------------------------------------------------------------------
________________ अक्षुण्ण मोक्षसुखसाधन हेतुभूतं, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥3॥ OM AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय अक्षतान् निर्वपामीति स्वाहा। कंकेलिकुण्डकुटजोत्पलकेतकीनां, पुस्स्पैर्न्ल्प्त्र्ग्न्ध्स्ब्न्धुरानें। दिव्यांगनामुकुटमाल्यमरीचिभिस्तन्, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥4॥ OM AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय पुष्पं निर्वपामीति स्वाहा। संसारभावि tdhRtojjvlshaakpinnddai-नैवेद्य्कैर्मृत्पिन्न्द्द्विद्द्म्बिभ्क्स्सैः। कान्ताविडम्बरकृतक्षम पल्यवक्त्रं, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥5॥ OM AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय नैवेद्यं निर्वपामीति स्वाहा। किं गांगुदीप्तिपरितर्जित भानुच्न्द्रैरुन्मुद्रिताब्ज्मुकुलैरिव्र्त्न्दीपैः। तेजः प्रभापटलगुम्फित भानुचन्द्रं, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥6॥ U~ AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय दीपं निर्वपामीति स्वाहा। कालेय्कादिव्र्व्स्तुवितान्जातै-र्ग्न्धाव्तीव्स्ग्ताग्निनिनीन्द्धूपैः। चञ्चद्युतिप्रखरनिर्जित भास्करेन्द्रैर्मृत्युञ्जयं परमयन्त्रमहं य्जामि॥7। U~ AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय धूपं निर्वपामीति स्वाहा। नानार्स्प्र्व्र्ग्न्ध्सुव्र्न्न्पून्न्-ज्म्बूक्पित्थ्प्न्साम्र्प्त्तोल्पूगैः। द्राक्षासदाडिममनोरमसत्फलौद्यैर्मृत्युञ्जयं परमयन्त्रमहं य्जामि॥8॥ OM AM क्रौं सर्वापमृत्युञ्जयकराय सर्वशान्तिकराय रक्षा मृत्युञ्जयाय फलं निर्वपामीति स्वाहा। 398
Page #399
--------------------------------------------------------------------------
________________ पयः सुगन्धाक्षत पुष्पहव्य-प्रदीप धूपादि फ्लाघ्य्दानैः। स्वर्मोक्षदं भव्यसुखैकबीजं, मृत्युञ्जयं परमयन्त्रमहं य्जामि॥ UH नमोऽर्हते भगवते देवाधिदेवाय यन्त्रमन्त्रसिद्धिकराय ह्रीं ह्रीं द्रीं द्रीं क्रों क्रों OM OM झं वं ह्नः पः हः हं झं इवीं क्ष्वीं हं सः अंसि आ उ सा...... .नामधेयस्य... ......सर्वशांतिं कुरुकुरु, तुष्टिं-कुरु-कुरु, सिद्धिं कुरु-कुरु, वृद्धिं कुरु-कुरु। समस्तक्षामडामरभयविनाशनानं कुरुकुरु सर्वशान्तिकराय, रक्षापमृत्युञ्जयाय अर्घं निर्वपामीति स्वाहा। शाकिनी डाकिनी भूत्व्य्न्त्र्ग्र्ह्प्न्न्गाः। किन्नरादिकृतोत्पात - शान्तिं कुर्वन्तु shaashvtiim॥ / शान्तये शान्तिधाराः । पुष्पाञ्जलिं क्स्सिपेत्। OM शान्तिरस्तु । smstvyaadhibhiitivisspnaashnmstu| तुष्टिपुष्टिबलायुर्विभूतिवर्धनमस्तु सततं व्र्य्न्त्रात्। इत्याशीर्वादः अथ स्तोत्रम् यः पूर्वव्याधितं येन सन्तानं व्याधिरूप्ताम्। पीडानामुपशान्त्यर्थं मृत्युञ्जयमहं य्जे॥1॥ यद् गर्भावतरे गृहे जनयितुः प्रागवे शक्राज्ञया, षण्मासान्नवचारुरत्नकनक वित्तेश्वरो व्र्स्स्ति। भात्युर्वीमणिगर्भिणीसुरसरित् नारीक्षिता षोडश, स्वप्नेक्षामुदितां भजन्ति जननी श्रीदिक्कुमार्योऽपिताम् ॥2। प्रच्छन्नं जननीमुपास्य शयनादानीय शच्यार्पितं, यं नत्वा सचतुर्णिकायविबुधाः shriimtkriindraashritH| सौधर्मोऽङ्कनिवेशितं सुरगिरि नित्वाभिषिच्याम्बुना, 399
Page #400
--------------------------------------------------------------------------
________________ संयोज्योपचरत्यजस्रमसमैर्भोगैः सभाग्भिः पुनः ॥ 3 ॥ किं कुर्वाणसुरेन्द्रवृन्दविषयानन्दाद् विरक्त स्तुतो, यो लोकान्तिक नाकिभिः शिविकया निष्क्रम्य गेहान्म्हैः। दिव्यैः सिद्धनतीद्धया वनतरुं पूत्वा परं दीक्षया, भुङ्क्ते शुद्धनिजात्मसंविदमृतं स त्वं सफुरस्येव न्ः॥4॥ सम्यग्दृष्टिकृशाकृशव्रतशुभो-त्साहेषु तिष्ठन् क्वचिद्, धर्मध्यान बलादयत्नगलिता आयुस्त्रयः स्प्त्मे। दृष्टिघ्ना प्रकृतिः समातपचतुर्जातित्रिनिद्रा द्विधा, श्वभ्रस्थावर सूक्ष्मतिर्यगुभयो-द्योतं क्स्सायास्स्त्त्क्म्॥5॥ क्लेव्यं स्त्रैणमथादिमेन नवमे हास्थादिषट्कं वृतं, क्षिप्तोदीचपृथक्कृतादिदशमे लोभं क्स्सायान्त्क्म्। निद्रां सप्रचलामुपान्त्यसमये दृग्विघ्नविघ्नं चतुवीर्यं च क्षिपेत परेण चरमे शुक्लेन सोऽर्ह्न्न्सि॥6॥ द्रव्यं भावमथादि सूक्ष्ममधियन्, नुक्तावितर्कैः स्फुरन्नर्थव्यञ्जनमङ्गलैरपि पृथक्त्वेनापि स्ण्क्राम्ता। कर्मांशाशनवस्थितेन मनसा प्रौढार्भकोत्साहकोत्कण्ठेन द्रुमबाणसं prshubhishcichndnytiissvdhysi||7|| क्षुण्णे मोहरिपौ भजन्नुरू यथा ख्याताधिराज्यश्रियं, शुद्धस्वात्मनि निर्विचार vilstpuurvoditaarthshritH| स्वच्छन्दोच्छलदुज्ज्वलोज्ज्वलचिदा-नन्दैक भावोद्गलच्छेषारिव्रजवैभव स्फुटमसि त्वं नाथ निर्ग्रन्थराट् ॥ 8 ॥ विश्वैश्वर्यविघातिघातिसहजो-च्छेदोद्गतान्तदृक्, संविद्वीर्यसुखात्मिकस्त्रिजगता-कीर्णे स्द्यास्थित्ः। जीवन्मुक्तिमृषीन्द्र चक्रमहित-स्तीर्थं चतुस्त्रिंशता, 400
Page #401
--------------------------------------------------------------------------
________________ कुर्वाणोऽतिशयैः पुरास्यपि पशून् स्म्प्रातिहार्यास्स्त्त्कैः॥9॥ देवाव्यक्तिविशेषसंव्यवहृते व्यक्तोल्लसल्लाञ्छनं, श्रीमत्त्वत्क्रम पद्मयुग्मसततो-पास्तौ नियुक्ते shubhaiH। यक्षद्वन्द्वमवश्यमेतदुचितैः प्राचैरिदानीन्तनैदेवेन्द्ररपि maanyshaishvmudo'pyessydbhiriishissysi||10| द्वौ गन्धो रसवर्णनबन्धनवपुः संघातकान्पञ्चशः, षट् षट् संहननाकृतीः सुरगती सस्वानुपूर्व्या मुखे। खव्रज्ये परघातकागुरुलघू-च्छवासोपघातायशोऽनादेयः शुभसुस्वर स्थिरयुगं स्पर्शाष्टकं निर्मित्म्॥11॥ त्र्यङ्गोपांगमपूर्वदुर्भगयुते, प्रत्यकेनीचैः कुले, वेद्यं चान्यतम् द्विस्प्त्तिमुपान्तेऽमूर्योग्क्स्स्न्ने। आदेयं सनिजानुपूर्विनृगती-पञ्चाक्षजा यशः, पर्याप्तित्रसबादराणि सुभगं मायुरुच्चैः कुल्म्॥12॥ वेद्येनान्यतरेण तीर्थकृदिमास्त्र्यग्रादशाप्यन्तिमे, निष्कृत्य प्र्कृतीर्नुत्त्म्स्मु-च्छिन्न्क्रियाध्यान्त्ः। यः प्राप्तो जगदग्रमेकसमये-नोवंगमात्माष्टभिः, सम्यक्त्वादिगुणैर्विभाति भगवा-नत्रार्पितो व्याज्गात्॥13॥ मुक्तिश्रीपरिरम्भनिर्भरचिदा-नन्देन येनोज्झितं, देहं द्राक् स्वयमस्थिसंहतिछटं निर्माय मायाम्य्म्। कृत्वाग्नीन्द्र किरीटपावकयुतैः श्रीचन्दनाद्यैर्मुदा, संस्कृत्याभ्युपयान्ति भस्म भुवना-धीशाः स जीयात्प्र्भुः॥14॥ इत्थं बाह्यमथान्तरं जिनपते रूपं शिलादौ शुभे, साकारे यदि वा परत्र विधिवत् संस्थाप्य नित्यं म्हेत्। दीर्घ जीवितमुद्धमर्थममित सन्तानमुद्यत्सुखं, 401
Page #402
--------------------------------------------------------------------------
________________ व्याप्ताशाधरमश्नुतेऽत्र च यशो दिव्याः श्रियोऽमुत्रतः ॥ 5 ॥ श्रेयोमार्गानभिज्ञा-निह भवगहने- ने-जाज्वलद्दुःखदावस्कन्धे चंक्रम्यमाणा-नतिचकितमिमा-नुद्धरेयं व्राकान्। इत्येवार्हत्पदानु-ग्रहरसविलसद् भावनोपात्तपुण्यान्, प्रक्रान्तैरेव वाक्यैः शिवपदमुचितैः शास्ति योऽर्हन् स्नोऽव्यात्॥16॥ इति स्तोत्र्। अथ प्रत्येक पूजा अवर्ण प्रभृतिं स्र्व्-बीजाक्स्स्र्म्नुक्र्मात्। पूजयामि महामन्त्रै-र्वारिगन्धाक्षतैर्मुदा । / अवर्णादि बीजाक्षर प्रत्येक पूजा प्रतिज्ञापनार्थं पुष्पाक्षतान् क्स्सिपेत्। "a" वर्णपूजा जटामुकुटधारिणं द्विजकुलोद्भवं पूरुषं सुगन्ध चतुराननं क्न्क्कुन्न्द्द्लोल्लासिन्म्। विशालवरलक्षयोजनमनून कूर्माङ्गकम्, अवर्णमिति चिन्त्यसत्सकलसिद्धि सिद्धिय भजे ॥ OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत अ वर्ण अत्र एहि - एहि संवौषट् । OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत अ वर्ण अत्रतिष्ठ-तिष्ठ ठः-ठः स्थाप्न्म्। OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत अ वर्ण atra mama sannihito bhava-bhava vsstt| U~ AM क्रों ह्रीं कनकवर्ण- चतुर्भुजालंकृत अ वर्णाय जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय चन्दनं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय अक्षतान् निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय पुष्पं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय चरूं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय दीपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय धूपं निर्वपामीति स्वाहा। 402
Page #403
--------------------------------------------------------------------------
________________ U~ AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय अध्यं निर्वपामीति स्वाहा। सुवर्ण वस्त्रान्वितशस्त्रहस्तं-विभूषणाङ्गं निज्वाह्न्स्थ्म्। समस्त विघ्नौघ निवारणार्थं, नीरादि भेदैः prayaje a vrnnm| OM AM kro ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय अध्यं निर्वपामीति स्वाहा। इत्याह्वानादिकं कर्म-क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| OM AM क्रो ह्रीं महामेरुसदृश अवर्ण...............नामधेयस्य. .........सर्वशान्तिं विधेहि स्वाहा। shaantidhaaraa| ''' वर्णपूजा चतुर्भुजं विद्रुमभूषिताङ्ग त्रिलोचनं गुग्गुल्ग्न्ध्देह्म्। कृष्णाननं वश्यहनं भजामि, हेमप्रभं भूथ्रान्ध्कार्म्॥ U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्ण! एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्ण! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। U~ AM क्रों ही सुवर्णवर्ण सर्वाभरणभूषित ध वर्ण! atra mama sannihito bhava-bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय चन्दनं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय अक्षतान् निर्वपामीति स्वाहा। OM AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय पुष्पं निर्वपामीति स्वाहा। 403
Page #404
--------------------------------------------------------------------------
________________ U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय चरूं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय अघ्यं निर्वपामीति स्वाहा। सुवर्णवस्त्रान्वितशस्त्रहस्तं-विभूषणाङ्गं निज्वाह्न्स्थ्ण्। समस्तविघ्नौघ निवारणार्थं, नीरादिभेदैः प्रयजे ध व्र्न्न्म्। OM AM क्रो ह्रीं सुवर्णवर्ण सर्वाभरणभूषित ध वर्णाय अघ्यं निर्वपामीति स्वाहा॥2॥ इत्याह्वानादिकं कम्-क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| .नामधेयस्य.. OM AM क्रो ह्रीं महामेरुसदृश ध वर्ण.. स्वाहा। शान्तिधारा । . सर्वशान्तिं विधेहि "ठ" वर्ण पूजा विस्तीर्ण शतयोजनं शशिशिक्षा - चूडं कि रीटोज्ज्वलं, विप्रत्र्यम्बकमुग्रगन्धमिनस-त्केतुं च र्क्ताम्ब्र्म्। श्वेतांगं पुरुषं मयरगगनं, पाशाङ्कुशाद्यायुधं, विघ्नघ्नं भवभीति नाशनविधौ दक्ष ठकारं भजे ॥ U~ AM क्रों ह्रीं शशिधरवर्ण शशिचूर्3आमणि किरीटालंकृत ठ वर्ण! एहि-एहि स्ण्वउस्स्त्त्। OM AM क्रों ह्रीं शशिधरवर्ण शशिचूर्3आमणि किरीटालंकृत ठ वर्ण! अत्र तिष्ठ तिष्ठ ठः-ठः स्थाप्न्म्। 404
Page #405
--------------------------------------------------------------------------
________________ U~ AM क्रों ह्रीं शशिधरवर्ण शशिचूर्3आमणि किरीटालंकृत ठ वर्ण! atra mama sannihito bhava bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय जलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय चन्दनं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय अक्षतान् निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय पुष्पं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय चळं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय धूपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय अध्यं निर्वपामीति स्वाहा। सुवर्णवस्त्रान्विशस्त्रहस्तं-विभूषणाङ्गं निज्वाह्न्स्य्म्। समस्तविघ्नौघ निवारणार्थं, नीरादिभेदैः प्रयजे ठ व्र्न्न्म्। U~ AM क्रो ह्रीं रक्ताम्बराभरणभूषिताय ठ वर्णाय अयं निर्वपामीति स्वाहा॥2॥ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| OM AM क्रो ह्रीं शशिधरवर्ण मयूरस्थित ठ वर्ग द्वितीयस्थानसस्थि त ठ बीज...............नामधेयस्य.................सर्वशान्तिं विधेहि स्वाहा। 405
Page #406
--------------------------------------------------------------------------
________________ शान्तिधारा । "ह" वर्ण पूजा सर्वाभरणभूषाढ्य प्रसन्नहृदयं पुनः । स्तम्भस्तोभनदक्षं तं ह वर्ण प्र्य्जाम्य्ह्म्॥ OM AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्ण! एहि-एहि स्ण्वउस्स्त्त्। OM AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्ण! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्ण! atra mama sannihito bhava-bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय जलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय चन्दनं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय अक्षतान् निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय पुष्पं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय चरूं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय दीपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय फलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह वर्णाय अघ्यं निर्वपामीति स्वाहा। सुवर्णवस्त्रान्वितशस्त्रहस्तं-विभूषणाङ्गं निज्वाह्न्स्थ्ण्। समस्तविघ्नौघ निवारणार्थं, नीरादिभेदैः प्रयजे ह व्र्न्न्म्। OM AM क्रो ह्रीं पुण्डरीकनिभाय वज्राभरणभूषिताय ह वर्णाय अघ्यं निर्वपामीति स्वाहा॥4॥ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| OM AM क्रो ह्रीं पुण्डरीकनिभ वज्राभरणभूषित ह बीज... .नामधेयस्य.. .....सर्वशान्तिं विधेहि स्वाहा। 406
Page #407
--------------------------------------------------------------------------
________________ shaantidhaaraa| अथ 'क्ष'' वर्ण पूजा खंगं खेटाब्जबाणं हलमुसलगदा शंख चक्र त्रिशूलं, पाशं कोदण्डशक्त्या-ङ्कुशवरविपुलं vjrssoddshbaahum| हेमाङ्ग भानुतेज झटमुकुटकिरी-टान्वितं वनतेया रूढं राजान्वयस्थं त्रिभुवननिलयं प्रार्चयेऽहं क्ष बीज्म्॥ U~ AM क्रों ह्रीं हेमवर्ण गरुडपृष्ठाधिष्ठित षोडश भुजालंकृत क्ष बीज! एहि-एहि स्ण्वउस्स्त्त्। OM AM क्रों ह्रीं हेमवर्ण गरुडपृष्ठाधिष्ठित षोडश भुजालंकृत क्ष बीज! अत्र तिष्ठ-तिष्ठ ठः-ठः स्थाप्न्म्। U~ AM क्रों ह्रीं हेमवर्ण गरुडपृष्ठाधिष्ठित षोडश भुजालंकृत क्ष बीज! atra mama sannihito bhava-bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय चन्दनं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय अक्षतान् निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय पुष्पं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय चळं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय दीपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय धूपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय फलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्णविभूषित क्ष बीजाय अध्यं निर्वपामीति स्वाहा। सुवर्णवस्त्रान्वितशस्त्रहस्तं-विभूषणाङ्गं निज्वाह्न्स्थ्ण्। समस्तविघ्नौघ निवारणार्थं, नीरादिभेदैः प्रयजे क्ष बीज्म्। U~ AM क्रो ह्रीं रक्ताम्बराभरणभूषिताय क्ष वर्णाय अध्यं निर्वपामीति स्वाहा॥5॥ 407
Page #408
--------------------------------------------------------------------------
________________ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| U~ AM क्रो ह्रीं कनकवर्ण षोडशभुजालंकृत क्ष बीजं......नामधेयस्य.....सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ सकल स्वर पूजा कुदोद्भहिस्थानगतं प्रशस्तं, शान्तं समस्तं shrdinduvrnnm। दुष्टग्रहोच्चाटन दक्षबीजं, संस्थापयेऽहं सकलं स्वरं त्म्॥ OM AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षस ग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षर सकल स्वर! अत्र एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं शुभ्रवर्षाय सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षर सकल स्वर! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। OM AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षर sakala svara! atra mama sannihito bhava-bhava vsstt| अथाष्टक OM AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय चन्दनं निर्वपामीति स्वाहा। 408
Page #409
--------------------------------------------------------------------------
________________ OM AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय अक्षतान् निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय पुष्पं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय चळं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय दीपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वरराय अध्यं निर्वपामीति स्वाहा। सर्वकर्म समर्थ यं srvvyaadhivinaashnm| सर्वभूतारिमारिघ्नं नमस्कुर्वे स्वरं प्र्म्॥ U~ AM क्रों ह्रीं शुभ्रवर्णाय सर्वाभरणभूषिताय शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षराय सकल स्वराय अयं निर्वपामीति स्वाहा॥6॥ 409
Page #410
--------------------------------------------------------------------------
________________ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| OM AM क्रों ह्रीं शुभ्रवर्ण सर्वाभरणभूषित शाकिनी-डाकिनी-भूत-व्यन्तर-पिशाच-राक्षसग्रहयूथच्छेदन-भेदन-ताडनकर्म समर्थाक्षरय सकल स्वर.........नामधेयस्य.........सर्वशान्तिं विधेहि स्वाहा॥ शान्ति धारा। अथ U~kAra पूजा पद्मासनं पद्मनिभं सुगन्धं, प्रकृष्टवर्णं प्र्मात्म्रूप्म्। कोट्यर्क चन्द्रोज्ज्ल चारुदेहं, स्वाभीष्टसिद्ध्यै प्रणवं भ्जामि॥ U~ AM क्रों ह्रीं पंचवर्णान्वित U~ कार बीज! अत्र एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं पंचवर्णान्वित U~ कार बीज! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। OM AM क्रों ह्रीं पंचवर्णान्वित OM कार बीज! atra mama sannihito bhava-bhava vsstt| अथाष्टक OM AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय OMkArAya जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya चन्दनं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya अक्षतान् निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya पुष्पं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya चळं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya धूपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya फलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya अध्यं निर्वपामीति स्वाहा। 410
Page #411
--------------------------------------------------------------------------
________________ नीरैर्नीरजवासितैः सुरभिसद्-गन्धैः सितैरक्षतैः, पुष्पैश्चारूचरू प्रदीपनिकरैधूपैः phlaishcaadhykaiH| शुभ्र सूज्ज्वलचारूदेहममृतं शान्तं त्रिलोकेश्वरं, पञ्चब्रह्ममयं समस्तवदनं तेजो म्याराध्य्ते॥ U~kAra बीजं सुख्सार्थ्सिद्ध्-म्ह्न्मुखाद्य्क्स्स्र्म्न्त्र्रूप्म्। कामस्वरं कामहरं नमामि, सदा योगिग्न्नेन्द्र्म्ध्यैः। OM AM क्रो ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kArAya अध्यं निर्वपामीति स्वाहा॥5। इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| U~ AM क्रो ह्रीं परमज्योति स्वरूपानन्तचतुष्टयात्मकाय U~kAra.......नामधेयस्य......सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ क्षी बीज पूजा यक्षराक्षसगन्धर्व ब्र्ह्म्राक्स्स्स्म्र्द्क्म्। क्षितिमण्डलमध्यस्थं क्षी बीजं प्र्य्जाम्य्ह्म्॥ U~ AM क्रों ह्रीं हेमवर्ण क्षी बीज! अत्र एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं हेमवर्ण क्षी बीज! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। OM AM क्रीं ह्रीं हेमवर्ण क्षी बीज! atra mama sannihito bhava-bhava vsstt| अथाष्टक OM AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय जलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय चन्दनं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय अक्षतान निर्वपामीति स्वाहा। OM AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय पुष्पं निर्वपामीति स्वाहा। 411
Page #412
--------------------------------------------------------------------------
________________ U~ AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय चळं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं हेमवर्णाय क्षी बीजाय अध्यं निर्वामीति स्वाहा। सुवर्णवस्त्रान्वितशस्त्रहस्तं-विभूषणाङ्गं निज्वाह्न्स्थ्। समस्तविघ्नौघ निवारणार्थं नीरादिभेदैः प्रयजे क्षी बीज्म्॥ OM AM क्रो ह्रीं हेमवर्णाय क्षी बीजाय अयं निर्वपामीति स्वाहा॥8॥ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| OM AM क्रो ह्रीं हेमवर्णाय क्षी बीजाय...............नामधेयस्य............सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ ल बीज पूजा सम्भाद्य कृष्णदक्षं स-ल्लक्ष योज्ञाद्र्य्क्म्। क्षितिमण्डल कोणस्थं ल बीजं प्र्य्जाम्य्ह्म्॥ OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीज! अत्र एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीज! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। U~ AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीज! atra mama sannihito bhava-bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय चन्दनं निर्वपामीति स्वाहा। 412
Page #413
--------------------------------------------------------------------------
________________ OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय अक्षतान् निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय पुष्पं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय चळं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय फलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय अध्यं निर्वपामीति स्वाहा। सुवर्णवस्त्रान्वितशस्त्रहस्तं विभूषणाङ्गं निज्वाह्न्स्थ्। समस्तविघ्नौघ निवारणार्थं नीरादिभेदैः प्रयजे ल बीज्म्॥ OM AM क्रो ह्रीं कनकवर्ण चतुर्भुजालंकृत ल बीजाय अध्यं निर्वपामीति स्वाहा॥9। इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| U~ AM क्रो ह्रीं महामेरुसदृश ल वर्ण............नामधेयस्य.............सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ व बीज पूजा कलायुतं कोमलकायकान्तिं, विभूषणांगं vihitogrshktim। अनन्तकर्मादिपतिं समर्थं द्विरष्टपत्रं प्रयजे व्कार्म्॥ OM AM क्रों ही षोडशकलायुक्त वकार बीज! अत्र एहि-एहि स्ण्वउस्स्त्त्। OM AM क्रों ह्रीं षोडशकलायुक्त वकार बीज! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। U~ AM क्रों ह्रीं षोडशकलायुक्त वकार बीज! atra mama sannihito bhava-bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय जलं निर्वपामीति स्वाहा। 413)
Page #414
--------------------------------------------------------------------------
________________ U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय चन्दनं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय अक्षतान् निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त व बीजाय पुष्पं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय चळं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय दीपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय धूपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त व बीजाय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त व बीजाय अध्यं निर्वपामीति स्वाहा। सर्वाभरण भूषाढ्यं प्रसन्नहृदयं पुन्ः। सर्वविघ्नप्रशान्त्यर्थं व बीजं प्र्य्जाम्य्ह्म्|||| U~ AM क्रो ह्रीं षोडशकलायुक्त व बीजाय अयं निर्वपामीति स्वाहा॥10॥ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| U~ AM क्रो ह्रीं षोडशकलायुक्त व बीजं..............नामधेयस्य...........सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ र बीज पूजा कलायुतं कोमलकायकान्तिं, विभूषांगं vihitogrshktim। अनन्तकर्मादिपतिं समर्थं द्विरष्टपत्रं प्रयजे र बीज्म्॥ OM AM क्रों ह्रीं षोडशकलायुक्त र बीज! अत्र एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं षोडशकलायुक्त र बीज! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। OM AM क्रों ह्रीं षोडशकलायुक्त र बीज! atra mama sannihito bhava-bhava vsstt| अथाष्टक U~ AM क्रों ह्रीं षोडशकलायुक्त र बीजाय जलं निर्वपामीति स्वाहा। 414
Page #415
--------------------------------------------------------------------------
________________ U~ AM क्रों ह्रीं षोडशकलायुक्त र बीजाय चन्दनं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त र बीजाय अक्षतान् निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त र बीजाय पुष्पं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त र बीजाय चळं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त र बीजाय दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त र बीजाय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं षोडशकलायुक्त र बीजाय फलं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं षोडशकलायुक्त र बीजाय अध्यं निर्वपामीति स्वाहा। सर्वाभरण भूषाढ्यं प्रसन्नहृदयं पुन्ः। सर्वविघ्नप्रशान्त्यर्थं र बीजं प्र्य्जाम्य्ह्म्|||| U~ AM क्रो ह्रीं षोडशकलायुक्त र बीजाय अध्यं निर्वपामीति स्वाहा॥11॥ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| U~ AM क्रो ह्रीं षोडशकलायुक्त र बीजं............नामधेयस्य..........सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ फ बीज पूजा कलान्वितं कोमलकायकान्तिं, विभूषणांगं vihitogrshktim। अनन्तकर्मादिपतिं समर्थं द्विरष्टपत्रं प्रयजे फ्कार्म्॥ OM AM क्रों ह्रीं कलायुक्त फ वर्ण बीज! अत्र एहि-एहि स्ण्वउस्स्त्त्। U~ AM क्रों ह्रीं कलायुक्त फ वर्ण बीज! अत्र तिष्ठ-तिष्ठ ठः ठः स्थाप्न्म्। U~ AM क्रों ह्रीं कलायुक्त फ वर्ण बीज! atra mama sannihito bhava-bhava vsstt| 415
Page #416
--------------------------------------------------------------------------
________________ अथाष्टक OM AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय जलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय चन्दनं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय अक्षतान् निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय पुष्पं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय चळं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय दीपं निर्वपामीति स्वाहा। OM AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय धूपं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय फलं निर्वपामीति स्वाहा। U~ AM क्रों ह्रीं कलायुक्त फ वर्ण बीजाय अध्यं निर्वपामीति स्वाहा। म्क् म्क् किउ सर्वाभरण भूषाढ्यं प्रसन्नहृदयं पुन्ः। सर्वविघ्न प्रशान्त्यर्थं फकारं प्र्य्जाम्य्ह्म्||| OM AM क्रो ह्रीं कलायुक्त फ वर्ण बीजाय अयं निर्वपामीति स्वाहा॥12॥ इत्याह्वानादिकं कर्म क्रियते श्रेयसे म्या। तत्सर्वं पूर्णतामेति, shaantikaantibhiraadraat|| U~ AM क्रो ह्रीं कलायुक्त फ वर्ण बीजं.......नामधेयस्य.......सर्वशान्तिं विधेहि स्वाहा। शान्ति धारा। अथ मण्डलोपरि दिग्पालार्चनम् ततो बहिश्चापि सुरेन्द्रमग्निं-यमं तथा नैऋतिमम्बुधिं c। मरुत्कुबेरो सशेखरं च, दिशाधिनाथन क्रमतो य्जामि॥ ___ दिग्पाल पूजाविधानाय पुष्पाक्षतान् क्स्सिपेत्। जब पूर्वस्या दिशि शक्र पूज्ञ्माह्भास्व्न्त्मैराव्न्न्वार्न्नेन्द्र्-maaruuddh'mindraannydhiraajmindrm| 416
Page #417
--------------------------------------------------------------------------
________________ हस्तैर्विराजक्षत कौटिशस्त्रं? सम्पूजये प्राग्जिन्राज्य्ज्ञ्ये॥1॥ U~ AM क्रों ह्रीं हे इन्द्रदेव ! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ही इन्द्राय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। अथाग्नेय्यामग्निदिक्पालाह्वानाद्याहवेदीप्यमानानल कील जाला, स्फुटं स्फुलिंगात्मक shktihstm। प्रशस्तवस्तारुहमग्निदेवं, स्वाहा समेतं प्रिपूज्यामि॥2॥ U~ AM क्रों ह्रीं हे आग्नेय देव ! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ह्रीं आग्नेयाय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। अथ दक्षिणस्यां दिशि यमयजमनाहप्रचण्डचण्डान्वित बाहुदण्ड, मुद्दण्डकोद्दण्डभटैः प्रीत्म्। छाया कटाक्षधति भासमान, लीलायवाहं य्म्म्र्च्यामि॥3॥ U~ AM क्रों ह्रीं हे यमदेव ! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ह्रीं यमाय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। अथ नैऋतकोणे नैऋतदेवार्चनमाहऋक्षाक्षतं व्यञ्जित वृक्षदेहं, ऋक्षाधिरूढं दृद्ध्मुद्ग्रास्त्र्म्। भास्वत्तिरीटोज्वल रत्नकान्तिं, नैऋत्यधीशं निरुतं य्जामि॥4॥ U~ AM क्रों ह्रीं हे नैऋत देव ! अत्र आगच्छ-आगच्छ इत्यादि। U~ AM क्रों ह्रीं नैऋताय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। 417
Page #418
--------------------------------------------------------------------------
________________ अथ पश्चिमाया दिशि वरुणार्चनमाहभीमाहिपाशं मकरादिरूढं, मुक्ताम्याक्ल्प्विराज्मान्ण्। मनोरमस्त्रापरिवेष्ट्यमानं, जिनाध्वरेऽस्मिन् वरुण समर्चे ॥ 5 ॥ OM AM क्रों ह्रीं हे वरुण देव ! अत्र आगच्छ-आगच्छ इत्यादि । OM AM क्रों ह्रीं वरुणाय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। अथ वायव्यकोणे पवनार्चनमाह महामहीजायुधं शोभितहस्तं, turNgmaaruuddh'mudaarshktiN| विलाशभूषान्वित वायुवेगी, सहासमेतं पवन य्जामि॥6॥ OM AM क्रों ह्रीं हे पवनदेव ! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ह्रीं पवनाय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। अथ उत्तरदिशि कुबेरपूजनमाह अनेनरत्नोज्वल पुष्पकाख्यं, विमानमारूह्य विभास्मान्ण्। धनादिदेवीसहितं वहन्तं, करेणशक्तिं धनदं य्जामि॥7॥ OM AM क्रों ह्रीं हे कुबेरदेव ! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ह्रीं कुबेराय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। अथ ऐशानकोणे ईशानदेवार्चनमाह जटाकिरीटं वृषभादिरूढं, त्रिशूलहस्तं ध्व्लोज्व्लाग्म्। ललाटनेत्रं गिरिराजपूत्री, smetmiishaanmihaarcyaami||8|| OM AM क्रों ह्रीं हे ईशानदेव ! अत्र आगच्छ-आगच्छ इत्यादि । OM AM क्रों ह्रीं ईशानाय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। 418
Page #419
--------------------------------------------------------------------------
________________ अथधरस्यां दिशि धरणेन्द्रार्चनमाहस्वकीय वेगार्जित वायुवेग-मारूर्3हमुत्तुंग क्त्थोर्कूर्म्म्। पद्मावतीशं धरणेन्द्रमत्र, यजामि धात्री धरण प्र्कीर्तिम्॥9॥ U~ AM क्रों ह्रीं हे धरणेन्द्र देव ! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ह्रीं धरणेन्द्राय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। अथोर्ध्वायां दिशि सोम सन्मान्माहविदारितास्यं विकरालमूर्ति, च्ल्च्च्त्तात्तोप्मुदार्सौर्य्म्। सिंहं समारूर्3हमदभ्रकान्तिं, सोमं समर्चाम्यथ rohnniishm॥10॥ U~ AM क्रों ह्रीं हे सोमदेव ! अत्र आगच्छ-आगच्छ इत्यादि। U~ AM क्रों ह्रीं सोमदेवाय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। अथ चतुः द्वारपालार्चनंकोदण्डकाण्डस्फुटदृष्टिमुष्टि, म्रुद्भ्त्तोद्भ्व्य्क्थानुर्क्त्म्। वेद्याः पुरोद्वारमिमामवन्तं सोमोप गृन्न्हाभ्युचितैर्भ्व्न्त्म्॥1॥ OM AM क्रों ह्रीं धनुर्धराय अर-अर त्वर-त्वर हूं सोम! अत्र आगच्छ-आगच्छ इत्यादि। U~ AM क्रों ह्रीं सोमाय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। यो दण्डिताराति समस्तदण्डं, दण्डंधरंश्चण्डसुरै priitH। रक्षत्यपाच्यं जिनयज्ञवेद्या द्वारं तमेनं य्म्म्र्च्यामि॥2॥ U~ AM क्रों ह्रीं दण्डधराय अर-अर त्वर-त्वर हूं यम! अत्र आगच्छ-आगच्छ इत्यादि। OM AM क्रों ह्रीं यमाय इदं अध्यं पायं........गृहाण-गृहाण स्वाहा। 419
Page #420
--------------------------------------------------------------------------
________________ हालाहलज्वालजटालभाला, भीलाहिपाशं सुर्वीर्सैन्य्म्। द्वारं प्रतीच्यं परिपालनन्तं दुरवीर्यं वरुण वृन्नोमि॥3॥ OM AM क्रों ह्रीं पाशधराय अर-अर त्वर-त्वर हूं वरूण! अत्र आगच्छ-आगच्छ इत्यादि। U~ AM क्रों ह्रीं वरुणाय इदं अयं पायं........गृहाण-गृहाण स्वाहा। गदाभ्रमाकम्पित वैरिलोकं, लोकाक्रमोत्तालसुरैः प्रीत्म्। उदग्भवद्वारमवन्तमेनं कुबेरवीरं बलिना धिनोमि॥4॥ U~ AM क्रों ह्रीं गदाधराय अर-अर त्वर-त्वर हूं कुबेर! अत्र आगच्छ-आगच्छ इत्यादि। U~ AM क्रों हीं गदाधराय कुवेराय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा। जाप्य OM ह्रीं अह~ झं वं व्हः पः हः मम सर्वापमृत्युजय कुरू-कुरू स्वाहा। अनेनमन्त्रेण लवंगेण-पुष्पेण वा अष्टोत्तरशत जपं कुर्यात्। अथ जयमाला जय प्रथम जिनेश्वर महिपरमेवर, जय ईश्वर गुणगण महितसदन ज्य्। जय नमित सुरासुर सकल सुखाकर, जय जय जनतामरणहरण ज्य्॥1। जय आदिजिनेन्द्र विशालरूप जय, जय पूजित च्न्द्र्सुरेन्द्र्भूप्ज्य्। जय नाभिनरेश्वर पुत्रसार जय, जय मरुदेवीसुत धर्माकार ज्य्॥2॥ जय प्रथमधर्म प्रकाशवीर जय, जय प्रथम योगीश्वर प्रथमधीर ज्य्। जय सेवित व्यन्तर नागराज जय, जय नमित सुरासुर भानुराज ज्य्॥3॥ जय ज्ञानरूप जय शर्मरूप जय, जय चन्द्रवदन अकलंक रूप ज्य्। जय भव्यदयाकर भव्य हंस जय, जय प्रकटित शुभंकर चारुवंश ज्य्॥4॥ जय प्रथम प्रजापते प्रथम ईश जय, जय प्रथम यतीश्वर प्रथमाधीश ज्य्। 420
Page #421
--------------------------------------------------------------------------
________________ जय गणधर यतिपति सेव्यपाद जय, जय शारद नीरद दिव्यनाद ज्य्॥5॥ जय पापतिमिर हर पूर्णचन्द्र जय, जय दोष निवारक नाभितनुज ज्य्। जय प्रथम तीर्थंकर प्रथमदेव जय, जय प्रथम पुरुष प्रविनष्टक्रोध ज्य्॥6॥ घत्ता पुरुजिनसारं, दर्शनसारं, सारं केव्ल्बोध्म्य्म्। वन्दतभवतारं, रहितविमारं शान्तिदास ब्र्ह्म्कृत्सुद्म्॥ U: नमोऽर्हते भगवते देवाधिदेव यन्त्रमन्त्रसिद्धिकराय ह्रीं ह्रीं द्रीं द्रीं क्रों क्रों U~ U~ झौं वं पः हं हं झं झ्वीं क्ष्वी हं सः अ सि आ उ सा...........नामधेयस्य...........सर्वशांतिं कुरू-कुरू। तुष्टि कुरू-कुरू। सिद्धि कुरू-कुरू। वृद्धिं कुरू-कुरू। समस्तक्षामडामरभयविनाशनं कुरू-कुरू सर्वशान्तिकराय रक्षापमृत्युञ्जयाय अध्यं निर्वपामीति स्वाहा। सम्यग्धीरगुणैरनन्तगुणितै-युक्ताः सुमायाधवाः, ये सिद्धा मलनाशका वसुगुण काव्योद्भवैः स्प्त्भिः। सार्धं श्रीविजयादिभिः सुखकरैः सेव्यैस्तरां निर्मला, जाताः श्री गजपन्तके च गुरवः kurvantu te mngglm|| इत्याशीर्वाद अथ आनन्द स्तवन जय जय जिनराज ध्वस्तदुर्मोहराज, प्रहतमदनराज प्र्ह्व्त्द्देव्राज्। रुचिरतरविराज स्तुत्यशक्ताहिराज, prcuursugunnraajnncyutaadhiishraaj||1| जय जय जिनधीर, प्राप्तजन्माब्धिपार, प्रभि तविभवसार प्रौर्3ह तीर्थाव्तार्। प्रहतहतकमार पोद्गतानन्दपूर, प्रहसितशतसूर प्रप्रकृष्टां shubhaar॥2॥ जय जय जिनमित्र ध्वान्तविध्वंस मित्र, स्वतिशयगुणगात्र ज्ञ्यान्विस्फूर्तिपात्र्। 421
Page #422
--------------------------------------------------------------------------
________________ परमपदपवित्र प्रोल्लसद्देवयात्र, प्रवर शरण चात्र प्रान्निनाम्प्य्मुत्र्॥3॥ जय जय जिनजैत्र मात्र यारामचैत्र, त्रिदशविधृतवत्र shvetcitraatptr| निरतिशय चरित्र श्रीमदर्थोक्तसूत्र, स्वदुरघतरुदात्र श्रायस shriikltr॥4॥ जय जय जिनतात त्रातरत्यन्तपूत, स्थिरतरसुखदात क्र्म्स्ण्घात्घात्। कुमत जलदवात ज्ञेयजात प्रमात, प्रवचनरथसूत ख्यात्देवाभिनूत्॥5॥ जय जय जिनचन्द्र छिन्नदुर्मोहतन्द्र, प्रणतनरसुरेन्द्र स्वात्म्ल्क्स्स्मीन्मुनीन्द्र्। स्वतिशयगुणरुद्र प्रीणित प्राणिमन्द्र, प्रवचन सरिदिन्द्र स्फीत भासान्द्र्च्न्द्र्॥6॥ जय जय जिनसेव्य त्राससुप्रीत भव्य, त्रिभुवन महितव्य स्वाप्ति स्ण्भावित्व्य्। वरद नमसितव्य प्रत्यहं कीर्तितव्य, स्मृतिपथ निहितव्य श्रेयसे भावित्व्य्॥7॥ जय जय जिननाथ ज्ञात सम्पत्सनाथ, प्रतिहतरतिनाथ प्राप्त मोहाप्नाथ्। नतसुरनरनाथ श्रीमद्लोकाधिनाथ, श्रुतिक जदिननाथ श्रीवधू प्रान्न्नाथ्||।8॥ नमद निमिषखण्डं खण्डितानंगकाण्ड, हसित लसित तुण्डं ध्यानधीराग्नि कुन्न्द्द्म्। सुगुणमणिकरण्डं जन्मवाद्धौ तरण्डं, विनमितचिदखण्डं shraaysaanndpinnddm||9|| इत्यानन्द स्तवनेन वेद्यास्त्रिवार प्रदक्षिणं कृत्वा पंचांग प्रणामं कुर्यात्। 422
Page #423
--------------------------------------------------------------------------
________________ विसर्जन ज्ञानतोऽज्ञानतो वापि शात्रोक्तं न कृतं म्या। तत्सर्वं पूर्णमेवास्तु tvtprsaadaagjineshvr||1|| आह्वानं नैवं जानामि नैव जानामि पूज्ञ्ण्। विसर्जनं न जानामि क्षमस्व prmeshvr॥2॥ मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव c। तत्सर्वं क्षम्यतां देव रक्ष रक्ष jineshvr॥3॥ आहूता ये पूरा देवाः लब्धभागा य्थाक्र्म्। ते मयाऽभ्यर्चिता भक्त्या सर्वेयान्तु य्थास्थिति॥4॥ OM AM क्रों ह्रीं अस्मिन् मृत्युञ्जय महामण्डल विधानसमये आगन्तुक सर्वेदेवा स्वस्थाने गच्छतः गच्छतः जः जः ज्ः। पुष्पाञ्जलिं क्स्सिपेत्। / इति मृत्युञ्जय पूजा विधान स्म्पूर्न्न्ः। 423)
Page #424
--------------------------------------------------------------------------
________________ U~ श्री यागमण्डल विधान पूजन (ब्र. सीतलप्रसाद जी कृत) कर्मतम को हननकर निजगुण प्रकाशन भानु हैं, अन्त अर क्रम रहित दर्शन - ज्ञान - वीर्य निधान हैं। सुखस्वभावी द्रव्य चित् सत् शुद्ध परिणति में रमें, आइये सब विघ्न चूरण पूजते सब अघ व्में। U~ ह्रीं अत्र जिनप्रतिष्ठाविधाने सर्वयागमण्डलोक्ता जिनमुनय अत्र अवतरत अवतरत संवौषट् आह्वान्न्म्। U~ ह्रीं अत्र जिनप्रतिष्ठाविधाने सर्वयागमण्डलोक्ता जिनमुनय अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं अत्र जिनप्रतिष्ठाविधाने सर्वयागमण्डलोक्ता जिनमुनय अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (चाल) गंगा-सिंधू वर पानी, सुवरणझारी भर लानी। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥1॥ U~ ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। 424
Page #425
--------------------------------------------------------------------------
________________ शुचि गन्ध लाय मनहारी, भवताप शमन क्र्तारी। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥3॥ U~ ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा। शशिसम शुचि अक्षत लाए, अक्षयगुण हित हुल्साए। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥3॥ U~ ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो अक्षयगुणप्राप्तये अक्षतं निर्वपामीति स्वाहा। शुभ कल्पद्रुमन सुमना ले, जग वशकर काम नशा ले। ___ गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥4॥ OM ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो कामवाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा। पकवान मनोहर लाए, जासे क्षुद्र रोग shmaae। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥5॥ U~ ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो क्षुधारोग निवारणाय नैवेद्यं निर्वपामीति स्वाहा। मणि रत्नमयी शुभ दीपा, तम मोहहरण उद्दीपा। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥6॥ U~ ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो मोहांधकार विनाशनाय दीपं निर्वपामीति स्वाहा। 425
Page #426
--------------------------------------------------------------------------
________________ शुभ गंधित धूप चढाऊ~, कर्मों के वंश ज्लाऊं। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥7॥ U~ ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। सुन्दर दिवि भव फल लाए, शिव हेतु सुचरण cddh'aae। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥18॥ OM ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। सुवरण के पात्र धराये, शुचि आठों द्रव्य मिलाए। गुरु पंच परम सुखदाई, हम पूजें ध्यान ल्गाई॥9। OM ह्रीं अस्मिन् प्रतिष्ठोत्सवे सर्वयज्ञेश्वर जिनमुनिभ्यो अनध्यपद प्राप्तये अध्यं निर्वपामीति स्वाहा। (अडिल्ल) काल अनन्ता भ्रमण करत जग जीव हैं। तिनको भव तें kAr3ह करत शुचि जीव हैं। ऐसे अर्हत् तीर्थनाथ पद ध्याय के। पून~ अर्घ बनाय सुमन हरषाय के। U~ ह्रीं अनन्तभवार्णवभयनिवारकानन्तगुणस्तुताय अर्हते अध्यं निर्वपामीति स्वाहा॥1॥ (गीता) कर्म-काष्ठ महान जाले ध्यान-अग्नि ज्लाय्के। गुण अष्ट लह व्यवहारनय निश्चय अनंत ल्हाय्के॥ निज आत्म में थिररूप रहके, सुधा स्वाद ल्खाय्के। सो सिद्ध हैं कृतकृत्य चिन्मय, भनू~ मन उम्गाय्के॥ U~ ह्रीं अष्टकर्मविनाशक-निजात्मतत्वविभासक-सिद्धपरमेष्ठिने अध्यं निर्वपामीति स्वाहा॥2। 426
Page #427
--------------------------------------------------------------------------
________________ (त्रिभंगी) मुनिगण को पालत आलस टालत आप संभालत परम य्ती। जिनवाणि सुहानी शिवसुखदानी भविजन मानी धर सुम्ती॥ दीक्षा के दाता अघ से त्राता सम सुखभाता ज्ञ्यान्प्ती। शुभ पंचाचारा पालन प्यारा हैं आचारज कर्म ह्ती॥ U~ ह्रीं अनवद्यविद्याविद्योतनाय आचार्यपरमेष्ठिने अध्यं निर्वपामीति स्वाहा॥3॥ (त्रोटक) जय पाठक ज्ञान कृपान नमो, भवि जीवन हत अज्ञान न्मो। निज आत्म महानिधि धारक हैं, संशय वन दाह निवारक हैं। U~ ह्रीं द्वादशांगपरिपूरण-श्रुतपाठनोद्यत-बुद्धिविभवोपाध्याय परमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥4॥ (द्रुतविलंबित) सुभग तप द्वादश कर्तार हैं, ध्यान सार महान प्रचार हैं। मुकति वास अचल यति साधते, सुख सु आतम जन्य स्म्हार्ते॥ U~ ह्रीं घोरतपोऽभिसंस्कृतध्यानस्वाध्यायनिरत साधुपरमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥5॥ (मालिनी) अरि हनन सु अरिहन् पूज्य अर्हन ब्ताये। मं पाप गलन हेतु मंगलं ध्यान लाए॥ मंगं सुखकारण मंगलीकं ज्ताए। ध्यानी छवि तेरी देखते दुःख nshaaye॥ U~ ह्रीं अर्हत्परमेष्ठिमंगलाय अध्यं निर्वपामीति स्वाहा॥6॥ 427
Page #428
--------------------------------------------------------------------------
________________ (चउपाई) जय जय सिद्ध परम सुख्कारी। तुम गुण सुमरत कर्म निवारी॥ विघ्न समूह सहज ह्र्तारे। मंगलमय मंगल क्र्तारे॥ U~ ह्रीं सिद्धमंगलेभ्यो अध्यं निर्वपामीति स्वाहा॥7। (शादूलविक्रीडित) राग-द्वेष महान सर्प शमनेशम मंत्रधारी य्ती। शत्र-मित्र महान भाव करके भवताप हारी य्ती॥ मंगल सार महानकार अघहर सत्वानुकम्पी य्ती। संयम पूर्ण प्रकार साध तप को संसारहारी य्ती॥ OM ह्रीं साधुमंगलाय अध्यं निर्वपामीति स्वाहा॥8। (शंका) जिनधर्म है सुखकार जग में dharata bhava bhyvNt| svarga-mokSa sudvAra anupama dhare so jyvnt|| samyaktava-ज्ञान-चरित्र लक्षण भजत जग में sNt। सर्वज्ञ राग विहीन वक्ता है प्रमाण mhnt॥ U~ ह्रीं केवलिप्रज्ञप्तधर्ममंगलाय अध्यं निर्वपामीति स्वाहा॥9॥ (झूलना) चर्ण संस्पशते वन गिरि शुद्ध हो, नाम सत्तीर्थ को प्राप्त करते भे। दर्श जिनका करे पूजते दुख हरे, जन्म निज सार्ध भविजीव मानत भे॥ देव तुम लेखके देव सब छोर्3अके, देव तुम उत्तमा सन्त ठानत भे। पूजते आपको टालते ताप को, मोक्षलक्ष्मी निकट आप जानत भे॥ U~ ह्रीं अर्हल्लोकोत्तमेभ्यो अध्यं निर्वपामीति स्वाहा॥10॥ 428
Page #429
--------------------------------------------------------------------------
________________ (भुजंगप्रयात) दरश ज्ञान बैरी करम तीव्र आए, नरक पशुगती mA~hi प्राणी प्त्थाए। तिन्हें ज्ञान असिते हनन नाथ कीना, परम सिद्ध उत्तम भन~ राघीना॥ U~ ह्रीं सिद्धलोकोत्तमेभ्यो अध्यं निर्वपामीति स्वाहा॥11॥ (चउपेया) सूरज candra devapati narapati pada saroja nija vNde| लोट लोट मस्तक धर पग में पातक सर्व निक्ण्दे॥ lokamA~hi उत्तम यतियन में जैनसाधु सुख्क्ण्दे। पूजत सार आत्मगुण पावत होवत आप स्व्च्छ्ण्दे॥ U~ ह्रीं साधुलोकोत्तमेभ्यो अध्यं निर्वपामीति स्वाहा॥12॥ (सृग्विणी) जो दया धर्म विस्तारता विश्व में, नाश मिथ्यात्व अज्ञान कर विश्व में॥ काम भव दर कर, मोक्षकर विश्व में, सत्य जिनधर्म यह धार ले विश्व में॥ U~ ह्रीं केवलिप्रज्ञप्तधर्मलोकोत्तमाय अध्यं निर्वपामीति स्वाहा॥13॥ (मरहठा) भव-भ्रमण कराया शरण नराया जीव-अजीबहिं खोज्। इन्द्रादिक देवा जाको पूजें जाग गुण गावें रोज्॥ ऐसे अर्हत् की शरणा आये, रत्नत्रय प्र्ग्त्ताय्। जासे ही जन्म मरण भये नाशे, नित्यानन्दी पाय्॥ U~ ह्रीं aha~t शरणेभ्यो अध्यं निर्वपामीति स्वाहा॥14॥ 429
Page #430
--------------------------------------------------------------------------
________________ (नाराच) सुखी न जीव हो कभी जहा~ कि देह साथ है। सदा हि कर्म आस्रवें, न शांतता लहात है। जो सिद्ध को लखाय भक्ति एक मन करात है। वही सुसिद्ध आप हो स्वभाव आत्मपात है॥ U~ ह्रीं सिद्धशरणेभ्यो अध्यं निर्वपामीति स्वाहा॥15॥ (त्रोटक) नहिं राग न द्वेष न काम धरें, भवदधि नौका भवि पार क्रें। स्वारथ बिन सब हितकारक हैं, ते साधु जजू सुखकारक हैं॥ U~ ह्रीं साधुशरणेभ्यो अध्यं निर्वपामीति स्वाहा॥16॥ (चामरो) धर्म ही सु मित्रसार साथ नाहि त्यागता, पाप रूप अग्नि को सुमेघ सम बुझाव्ता। धर्म सत्य शर्ण यही जीव को सम्हारता, भक्ति धर्म जो करें अनन्त ज्ञान पाव्ता॥ U~ ह्रीं धर्मशरणेभ्यो अध्यं निर्वपामीति स्वाहा॥17॥ (दोहा) पंच परमगुरु सार हैं, मंगल उत्तम जान्। शरणा राखन को बली, पूर्जे कर उर ध्यान्॥ U~ ह्रीं अर्हत्परमेष्ठिप्रभृतिधर्मशरणांत प्रथमवलयस्थितसप्तदश जिनाधीश यागदेवताभ्यो पूर्णायं निर्वपामीति स्वाहा। द्वितीय वलय में भूतकाल में 24 तीर्थकरों की पूजा (पद्धरी) भवि लोक शरण निर्वाणदेव, शिव सुखदाता सब देव देव्। पूर्जा शिवकारण मन लगाय, जासे भवसागर पार जाय्॥ U~ ह्रीं निर्वाणजिनाय अयं निर्वपामीति स्वाहा॥18॥ 430
Page #431
--------------------------------------------------------------------------
________________ तज राग-द्वेष ममता विहाय, पूजकजन सुख अनुपम ल्हाय्। गुणसागर सागर जिन लखाय, पून~ मनवच अर काय नाय्॥ U~ ह्रीं सागरजिनाय अध्यं निर्वपामीति स्वाहा॥19॥ नय अर प्रमाणसे तत्व पाय, निज जीवतत्व निश्चय क्राय्। साधो तप केवलज्ञान दाय, ते साधु महा वन्दौं सुभाय्॥ U~ ह्रीं महासाधुजिनाय अध्यं निर्वपामीति स्वाहा॥20॥ दीपक विशाल निजज्ञान पाय, त्रैलोक लखे बिन श्रम उपाय्। विमलप्रभ निर्मलता कराय, जो पूजें जिनको अर्घ लाय्॥ OM ह्रीं विमलप्रभाय अध्यं निर्वपामीति स्वाहा॥21॥ भवि शरण गर्हेमन शुद्धिकार, गावें थुति मुनिगण यश प्र्चार्। शुद्धाभदेव पूजू विचार, पाऊ~ आतम गुण मोक्ष द्वार्॥ OM ह्रीं शुद्धाभदेवाय अध्यं निर्वपामीति स्वाहा॥22॥ अंतर बाहर लक्ष्मी अधीश, इन्द्रादिक सेवत नाय shiis। श्रीधर चरण श्री शिव कराय, आश्रयकर्ता भवदधि त्राय्॥ OM ह्रीं श्रीधराय अयं निर्वपामीति स्वाहा॥23॥ जो भक्ति करें मन-बचन काय, दाता शिवलक्ष्मी के जिनाय्। श्रीदत्त चरण पूर्जे महान, भवभय छूटे लहू अमल ज्ञ्यान्॥ OM ह्रीं श्रीदत्तजिनाय अध्यं निर्वपामीति स्वाहा॥24॥ 431
Page #432
--------------------------------------------------------------------------
________________ भामण्डल छवि वरणी न जाय, जह~ जीव लखें भव सप्त आय्। मन शुद्ध करें सम्यक्त पाय, सिद्धाभ भजे भवभय नशाय । / U~ ह्रीं सिद्धाभजिनाय अघ्यं निर्वपामीति स्वाहा ॥ 25 ॥ अमलप्रभ निर्मल ज्ञान धरे, सेवा में इन्द्र अनेक khdd'e। नित संत सुमंल गान करें, निज आतमसार विलास क्रें। U~ ह्रीं अमलप्रभजिनाय अघ्यं निर्वपामीति स्वाहा॥ 26 / / उद्धार जिनं उद्धार करें, भव कारण bhA~ti विनाश क्रें। हम डूब रहे भवसागर में, उद्धार करो निज आत्म र्में। U~ ह्रीं उद्धारजिनाय अघ्यं निर्वपामीति स्वाहा॥ 27 ॥ अग्निदेव जिनं हो अग्निमई, अठ कर्मन ईंधन दाह दई । हम असात तृणं कर दग्धप्रभो, निजसम करले निजराज प्रभो । / OM ह्रीं अग्निदेवजिनाय अघ्यं निर्वपामीति स्वाहा ॥ 28 ॥ संयम जिन द्वैविध संयम को, प्राणी रक्षण इन्द्रिय दम को । दीजे निश्चय निज संयम को, हरिये हम सर्व असंयम को ॥ OM ह्रीं संयमजिनाय अघ्यं निर्वपामीति स्वाहा॥29॥ शिवजिन शिवशाश्वत सौख्यकरी, निज आत्मविभूति स्वहस्त करी । हम शिव वांछक कर jor3a नमें, शिवलक्ष्मी दो नहिं काहू न्में॥ OM ह्रीं शिवजिनाय अघ्यं निर्वपामीति स्वाहा ॥ 30 ॥ 432
Page #433
--------------------------------------------------------------------------
________________ पुष्पांजलि पुष्प नितें जजिये, सब कामव्यथा क्षण में ह्रिये। नित शील स्वभाव हिरम रहिये, जिनआत्मजनित सुखको ल्हिये॥ OM ह्रीं पुष्पांजलिजिनाय अध्यं निर्वपामीति स्वाहा॥31॥ उत्साह जिनं उत्साह करें, निज संयम चंद्रप्रकाश क्रें। समभव समुद्र bar3हावत हैं, हम पूजत तब गुण पावत हैं॥ OM ह्रीं उत्साहजिनाय अयं निर्वपामीति स्वाहा॥32॥ चिंतामणि सम चिन्ता हरिये, निज सम करिये भव तम ह्रिये। परमेश्वर जिन ऐश्वर्य धरें, जो पूजे ताके विघ्न ह्रें॥ U~ ह्रीं जिनाय परमेश्वराध्यं निर्वपामीति स्वाहा॥33॥ ज्ञानेश्वर ज्ञान समुद्र पाय, त्रैलोक बिन्द सम जहं दिखाय्। निज आतमज्ञान प्रकाशकार, वन्दं पूजूं मैं बार्-बार्॥ U~ ह्रीं ज्ञानेश्वरजिनाय अध्यं निर्वपामीति स्वाहा॥34॥ कर्मों ने आत्म मलीन किया, तप अग्नि जला निज शुद्ध किया। विमलेश्वर जिन मो विमल करो, मल ताप सकल ही शांत क्रो॥ OM ह्रीं विमलेश्वरजिनायजिनाय अयं निर्वपामीति स्वाहा॥35॥ यश जिनका विश्वप्रकाश किया, शशि कर इव निर्मल व्याप्त किया। भट मोह-अरी ने शान्त किया, यशधारी सार्थक नाम किया॥ U~ ह्रीं यशोधरजिनाय अयं निर्वपामीति स्वाहा॥36॥ 433
Page #434
--------------------------------------------------------------------------
________________ समता मयक्रोध विनाश किया, जग काम रिपू को शान्त किया। शुचिताधर शुचिकर नाथ जजू, श्री कृष्णमती जिन नित्य भ्न्ण्॥ U~ ह्रीं कृष्णमतये जिनाय अध्यं निर्वपामीति स्वाहा॥37॥ शुचि ज्ञानमती जिन ज्ञान धरे, अज्ञान तिमिर सब नाश क्रे। जो पूजें ज्ञान bar3हावत है, आतम अनुभव सुख पावत हैं॥ U~ ह्रीं ज्ञानमतये जिनाय अध्यं निर्वपामीति स्वाहा॥38॥ शुद्धमती जिनधर्म धुरन्धर, जानत विश्व सकल एकीक्र्। शुद्ध बुद्ध होवे जो पूजे, ध्यान करे भवि निर्मल हूजे॥ U~ ह्रीं शुद्धमतये जिनाय अध्यं निर्वपामीति स्वाहा॥39॥ संसार विभूति उदास भये, शिवलक्ष्मी सार सुहात भे। निज योग विशाल प्रकाश किया, श्रीभद्र जिनं शिववास लिया॥ U~ ह्रीं श्रीभद्रमतये जिनाय अध्यं निर्वपामीति स्वाहा॥40॥ सत् वीर्य अनन्त प्रकाश किये, नित आतमतत्त्व विकास किये। जिन वीर्य अनन्त प्रभाव धरे, जो पूजें कर्म-कलंक ह्रे॥ U~ ह्रीं अनन्तवीर्यजिनाय अध्यं निर्वपामीति स्वाहा॥41॥ (दोहा) भूत भरत चौबीस जिन, गुण सुमरू~ हर बार्। मंगल कारी लोक में, सुख-शांति दातार्॥ U~ ह्रीं अस्मिन् प्रतिष्ठामहोत्सवे यागमण्डलेश्वर द्वितीयवलयोन्मुद्रित निर्वाणाद्यनन्तवीर्यान्तेभ्यो भूतजिनेभ्यो पूर्णा निर्वपामीति स्वाहा। 434
Page #435
--------------------------------------------------------------------------
________________ तृतीय वलय में वर्तमान काल के 24 तीर्थंकरों की पूजा (चाल) मनु नाभि महीधर जाये मरुदेवि उदर उत्राए। युग आदि सुधर्म चलाया, वृषभेश जजों वृष पाया॥ OM ह्रीं ऋषभजिनाय अघ्यं निर्वपामीति स्वाहा । / 42 ॥ जित शत्रु जने व्यवहारा, निश्चय आयो अव्तारा। सब कर्मन जीत लिया है, अजितेश सुनाम भया है । / OM ह्रीं अजितजिनाय अघ्यं निर्वपामीति स्वाहा ॥ 43 ॥ dRr3हराज सुवंश अकाशे, सूरज सम नाथ prkaashe। जग-भूषण शिवगति दानी, संभव जज केव्ल्ज्ञ्यानी॥ OM ह्रीं सम्भवजिनाय अध्यं निर्वपामीति स्वाहा॥44॥ कपिचिन्ह धरे अभिनंदा, भवि जीव करे आन्न्दा। जम्मन मरणा दुःख टारें, पूजे ते मोक्ष सिधारें। U~ ह्रीं अभिनन्दनजिनाय अघ्यं निर्वपामीति स्वाहा ॥45॥ सुमतीश जजों सुखकारी, जो शरण गहें म्तिधारी। मति निर्मल कर शिव पावें, जग-भ्रमण हि आप मिटावें । / U~ ह्रीं सुमतिनाथजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा । / 46 / / 435
Page #436
--------------------------------------------------------------------------
________________ धरणेश सुनृप उपजाए, पद्मप्रभ नाम खाये। है रक्त कमल पग चिन्हा, पूजत सन्ताप विछिन्ना॥ U~ ह्रीं पद्मप्रभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥47॥ जिनचरणा रज सिर दीनी, लक्ष्मी अनुपम कर कीनी। हैं धन्य सुपारश नाथा, हम छोर्3e नहिं जग साथा॥ U~ ह्रीं सुपार्शवनाथजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥48॥ शशि लषि उत्तम जग में, आया वसने तव पग में। हम शरण गही जिन चरणा, चन्द्रप्रभ भवतप ह्र्न्ना॥ U~ ह्रीं चन्द्रप्रभजिनाय अध्यं निर्वपामीति स्वाहा॥49॥ तुम पुष्पन्त जितकामी, है नाम सुविधि अभिरामी। बन्दू~ तेरे जुग चरणा, जासे हो शिवतिय वरणा । OM ह्रीं पुष्पदन्तजिनाय अध्घ्यं निर्वपामीति स्वाहा॥50॥ श्री शीतलनाथ अकामी, शिवलक्ष्मी वर अभिरामी । शीतलकर भव आतापा, पूजू~ हर मम संतापा U~ ह्रीं शीतलनाथजिनाय अघ्यं निर्वपामीति स्वाहा॥51॥ श्रेयांस जिना जुग चरणा, चित धारू~ मंगल क्र्न्ना। परिवर्तन पंच विनाशे, पूजनते ज्ञान प्रकाशे । / U~ ह्रीं श्रेयांसनाथजिनाय अध्यं निर्वपामीति स्वाहा॥52॥ 436
Page #437
--------------------------------------------------------------------------
________________ इक्ष्वाकु सुवंश सुहाया, वसुपूज्य तनय प्र्ग्त्ताया। इंद्रादिक सेवा कीनी, हम पूजें जिनगुण चीन्हीं॥ U~ ह्रीं वासुपूज्यजिनाय अध्यं निर्वपामीति स्वाहा॥53॥ कापिल्य पिता कृतवर्मा, माता श्यामा शुचि ध्र्मा। श्री विमल परम सुखकारी, पूजा द्वै मल ह्र्तारी॥ U~ ह्रीं विमलनाथजिनाय अयं निर्वपामीति स्वाहा॥ 54 ॥ साकेता नगरी भारी, हरिसेन पिता अविकारी। सुर-असुर सदा जिनचरणा, पूजें भवसागर त्र्न्ना॥ U~ ह्रीं अनन्तनाथजिनाय अध्यं निर्वपामीति स्वाहा॥55॥ समवसत द्वैविध धर्मा, उपदेशो श्री जिन्ध्र्मा। हितकारी तत्व बताए, जासे जन शिवमग पाये॥ U~ ह्रीं धर्मनाथजिनाय अयं निर्वपामीति स्वाहा॥56॥ कुरुवंशी श्री विश्वसेना, ऐरा देवी सुख दैना। श्री हस्तिनापुर आए, जिन शांति जजों सुख पाए॥ U~ ह्रीं शांतिनाथजिनाय अध्यं निर्वपामीति स्वाहा॥57॥ श्री कुन्थु दयामय ज्ञानी, रक्षक षट्कायी प्रान्नी। सुमरत आकुलता भाजे, पूजत ले दर्व सु ताजे॥ U~ ह्रीं कुन्थुनाथजिनाय अयं निर्वपामीति स्वाहा॥58॥ 437
Page #438
--------------------------------------------------------------------------
________________ शुभ दृष्टी राय सुदर्शन, अर जाय त्रय भू prshn। माता सेना उर रत्नं, धर चिन्ह सुमन जज य्त्न्॥ U~ ह्रीं अरनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥59॥ नृप कुम्भ धरणिसे जाए, जिन मल्लिनाथ मुनि नाये। जिन यज्ञ विघ्न हरतारे, पूजू शुभ अध्य उतारे॥ U~ ह्रीं मल्लिनाथजिनाय अध्यं निर्वपामीति स्वाहा॥60॥ हरिवंश सु सुन्दर राजा, वप्रा माता जिन्राजा। मुनिसुव्रत शिवपथ कारण, पूजूं सब विघ्न निवार्न्न्। OM ह्रीं मुनिसुव्रतजिनाय अयं निर्वपामीति स्वाहा॥61॥ मिथलापुर विजय नरेन्द्रा, कल्याण पांच कर इन्द्रा। नमि धर्मामृत वर्षायो, भव्यन खेती अकुलायो॥ U~ ह्रीं नमिनाथजिनाय अयं निर्वपामीति स्वाहा॥62॥ द्वारावति विजय समुद्रा, जन्मे यदुवंश जिनेन्द्रा। हरिबल पूजित जिनचरणा, शंखांक अंबुधर व्र्न्ना॥ U~ ह्रीं नेमिनाथजिनाय अध्यं निर्वपामीति स्वाहा॥63॥ काशी विश्व सेन नरेशा, उपजाओ पाश्व jineshaa। पद्मा अहिपति पग बन्दे, रिपु कमठ मान निःक्ण्दे॥ OM ह्रीं पाश्वजिनाय अयं निर्वपामीति स्वाहा॥64। 438
Page #439
--------------------------------------------------------------------------
________________ सिद्धार्थराय त्रय ज्ञानी, सुत वर्द्धमान गुण खानी। समवसृत श्रेणिक पूजे, तुम सम है देव न दूजे॥ U~ ह्रीं वर्द्धमानजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 65 ॥ (दोहा) वर्तमान चौबीस जिन, उद्धारक भवि जीव । बिम्ब प्रतिष्ठा साधने, यजूं परम सुख नीव U~ ह्रीं अस्मिन् प्रतिष्ठामहोत्सवे यागमण्डले तृतीयवलयोन्मुद्रित वर्तमानचतुर्विंशतिजिनेभ्यः पूर्णार्घं निर्वपामीति स्वाहा। चतुर्थ वलय में भविष्यकाल के 24 तीर्थंकरों की पूजा (चउपाई) महापद्य जिन भावीनाथ, श्रेणिक जीव जगत विख्यात । लक्ष्मी चंचल लिपटी आन, तब चरणा पूजू~ भ्ग्वान्॥ U~ ह्रीं महापद्यजिनाय अध्यं निर्वपामीति स्वाहा॥661 देव चतुर्विध पूजे पाय, नाय नाय सुरप्रभ जिन्राय्। मैं सुमरण करके हरषाय, पूजू~ हर्ष न अंग स्माय्। OM ह्रीं सुरप्रभुजिनाय अघ्यं निर्वपामीति स्वाहा॥67 जिनके वंदूं पाय, सेवकजन सुखसार ल्हाय्। सुप्रभु करुणाधारी धन दातार, सो अविनाशी जिय सुखकार । / OM ह्रीं सुप्रभुजिनाय अघ्यं निर्वपामीति स्वाहा॥68॥ t 439
Page #440
--------------------------------------------------------------------------
________________ मोक्ष राज्य देवे नहिं कोय, स्वयं आत्मबल लेवें सोय्। देव स्वयंप्रभ चरण नमाय, पूजूं मन-वच ध्यान ल्गाय्॥ OM ह्रीं स्वयंप्रभदेवाय अध्यं निर्वपामीति स्वाहा॥ 69 ॥ मन-वच-काय गुप्ति धरतार, तीव्र शस्त्र अघ मार्न्न्हार्। सर्वायुध जिन साम्य प्रचार, पूजत जग मंगल क्र्तार्॥ U~ ह्रीं सर्वायुधदेवाय अघ्यं निर्वपामीति स्वाहा॥70॥ कर्म शत्रु जीतन बलवान, श्री जयदेव परम सुख्खान्। पूजत मिथ्यात विघटाय, तत्त्व कुतत्त्व प्रकट दरशाय । / OM ह्रीं जयदेवाय अघ्यं निर्वपामीति स्वाहा॥ 71 ॥ आत्म प्रभाव उदय जिन भयो, उदयप्रभ जिन तातैं थयो । पूजत उदय पुण्य का होय, पापबन्ध सब डाले खोय्॥ OM ह्रीं उदयप्रभजिनाय अघ्यं निर्वपामीति स्वाहा॥ 72 ॥ प्रभा मनीषा बुद्धिप्रकाश, प्रभादेव जिन छूटी आश पूजन प्रभा ज्ञान उपजाय, संशय तिमिर सबै हट जाय्॥ OM ह्रीं प्रभादेवजिनाय अघ्यं निर्वपामीति स्वाहा॥ 73 ॥ भव्यभक्ति जिनराज कराय, सफल काल तिनका हो जाय्। देव उदंक पूज जो करैं, मनुषदेह अपनी वर क्रें॥ OM ह्रीं उदंकदेवजिनाय अध्यं निर्वपामीति स्वाहा॥ 74 ॥ 440
Page #441
--------------------------------------------------------------------------
________________ सुरविधाधर प्रश्न कराय, उत्तर देत भरम टल जाय्। प्रश्नकीर्ति जिन यश के धार, पूजत कर्मकलंक निवार्॥ U~ ह्रीं प्रश्नकीर्तिजिनाय अध्यं निर्वपामीति स्वाहा॥75॥ पाप दलनते जय को पाय, निर्मल यश जग में प्र्ग्त्ताय्। गणधरादि नित वन्दन करें, पूजत पापकर्म सब ह्रें॥ U~ ह्रीं जयकीर्तिदेवाय अध्यं निर्वपामीति स्वाहा॥76॥ बुद्धिपूर्ण जिन बन्दूं पाय, केवलज्ञान ऋद्धि प्र्ग्त्ताय्। चरण पवित्र करण सुखदाय, पूजत भवबाधा नश जाय्॥ U~ ह्रीं पूर्णबुद्धिजिनाय अयं निर्वपामीति स्वाहा॥77॥ हैं कषाय जग में दुःखकार, आत्मधर्म के naashnhaar। निःकषाय होगें जिनराज, तातें पूजूं मंगल काज्॥ OM ह्रीं निःकषायजिनाय अध्यं निर्वपामीति स्वाहा॥78॥ कर्मरूप मल नाशनहार, आत्म शुद्ध कर्ता सुख्कार्। विमलप्रभ जिन पूजूं आय, जासे मन विशुद्ध हो जाय्॥ U~ ह्रीं विमलप्रभदेवाय अध्यं निर्वपामीति स्वाहा॥79॥ दीप्तवन्त गुण धारण हार, बहुल प्रभ पूजों हित्कार्। आतमगुण जासो प्रगटाय, मोह तिमिर क्षण में vinshaay॥ U~ ह्रीं बहुलप्रभदेवाय अध्यं निर्वपामीति स्वाहा॥80॥ 441
Page #442
--------------------------------------------------------------------------
________________ जलन भरत्न विमल कहवाय, जो अभूत व्यवहार व्साय्। भावकर्म अठकर्म महान, हत निर्मल जन पूजू जान्॥ U~ ह्रीं निर्मलजिनाय अध्यं निर्वपामीति स्वाहा॥81॥ मन-वच काय गुप्ति धरतार, चित्रगुप्ति जिन हैं अविकार्। पुजू पग तिन भाव लगाय, जासें गुप्तित्रय प्र्ग्त्ताय्॥ U~ ह्रीं चित्रगुप्तिजिनाय अध्यं निर्वपामीति स्वाहा॥82॥ चिरभव भ्रमण करत दुःख सहा, मरण समाधि न कबहूं ल्हा। गुप्ति समाधि शरण को पाय, जजत समाधि प्रगट हो जाय्॥ U~ ह्रीं समाधिगुप्तिजिनाय अध्यं निर्वपामीति स्वाहा॥83॥ अन्य सहाय बिना जिनराज, स्वयं लेय परमातम राज्। नाथ स्वयंभू मग शिवदाय, पूजत बाधा सब टल जाय्॥ U~ ह्रीं स्वयंभूजिनेन्द्राय अयं निर्वपामीति स्वाहा॥84॥ मदनदर्प के नाशनहार, जिन कदर्प आत्मबल धार्। दर्प अयोग बुद्धि के काज, पून~ अर्घ लिए जिन्राज्॥ OM ह्रीं कन्दर्पजिनाय अध्यं निर्वपामीति स्वाहा॥85॥ गुण अनंत ते नाम अनंत, श्री जयनाथ dharata bhgvNt। पूजू अष्टद्रव्य कर जाय, विघ्न सकल जासे टल जाय्॥ OM ह्रीं जयनाथजिनाय अध्यं निर्वपामीति स्वाहा॥86॥ 442
Page #443
--------------------------------------------------------------------------
________________ पूज्य आत्म गुणधर मलहार, विमलनाथ जग परम उदार । शील परम पावन के काज, पूजूं अर्घ लेय जिन्राज्॥ OM ह्रीं विमलजिनाय अघ्यं निर्वपामीति स्वाहा॥ 87 ॥ दिव्यवाद अर्हन्त अपार, दिव्यध्वनि प्रगटावन हार । आत्मतत्व ज्ञाता सिरताज, पूजूं अर्घ लेय जिनराज । / U~ ह्रीं दिव्यवादजिनाय अध्यं निर्वपामीति स्वाहा॥88॥ शक्ति अपार आत्म धरतार, प्रगट करें जिनयोग सम्हार । वीर्य अनंतनाथ को ध्याय, नतमस्तक पूजूं ह्र्स्साय्॥ OM ह्रीं अनन्तवीर्यजिनाय अघ्यं निर्वपामीति स्वाहा॥89॥ तीर्थराज चौबीस जिन, भावी भव ह्र्तार्। बिम्ब प्रतिष्ठा कार्य में, पूजूं विघ्न निवार्॥ U~ ह्रीं बिम्बप्रतिष्ठाद्यापने मुख्यपूजाअर्हचतुर्थवलयोन्मुद्रितानागत चतुर्विंशांतिमहापद्मानंतवीर्यातेभ्यो जिनेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। पंचम वलय में विदेह क्षेत्र के 20 तीर्थंकरों की पूजा (छंद सृग्विणी) मोक्षनगरी पतिं हंस राजा सुतं, पुण्डरीका पुरी राजते dukhhtm। श्रीमन्धर जिना पूजते दुखहना, फेर होवे न या जगत में आवना । / U~ ह्रीं सीमन्धरजिनाय अघ्यं निर्वपामीति स्वाहा॥ 90 ॥ 443
Page #444
--------------------------------------------------------------------------
________________ धर्मद्वय वस्तुद्वय नव-प्रमाणद्वयं, नाथ जुगमन्धरं कथितं व्र्त्द्व्य्ण्। भूपश्री रुह सुतं ज्ञानकेवलगतं, पूजिये भक्ति से कर्मशत्रू हतं । U~ ह्रीं जुगमन्धरजिनाय अघ्यं निर्वपामीति स्वाहा॥91॥ भूप सुग्रीव विजया से जाए प्रभू, एण चिन्हं धरे जीतते तीन भू। स्वच्छ सीमापुरी राजते बाहुजन, पूजिये साधु को राग-रुष दोष बिन्॥ OM ह्रीं बाहुजिनाय अघ्यं निर्वपामीति स्वाहा॥92॥ वंशनभ निर्मलं सूर्य सम राजते, कीर्तिमय बन्ध्य बिन क्षेत्र शुभ शोभते । मात सुन्दर सुनन्दा सुतं भवहतं, पूजते बाहु शुभ भवभयं निर्गतं । / OM ह्रीं सुबाहुजिनाय अघ्यं निर्वपामीति स्वाहा॥93॥ जन्म अलकापुरी देव सेनात्मजं, पुण्यमय जन्मए नाथ sNjaatkN। पूजिये भाव से द्रव्य आठों लिये, और रस त्याग कर आत्मरस को पिये । / OM ह्रीं संजातकजिनाय अध्यं निर्वपामीति स्वाहा॥94॥ जन्मपुर मंगला चन्द्र चिन्हं धरे, आप से आप ही भव उदधि उद्धरे । प्रभस्वयं पूजते विघ्न सारे टरे, होंय मंगल महा कर्मशत्रू डरे ॥ OM ह्रीं स्वयंप्रभजिनाय अघ्यं निर्वपामीति स्वाहा । / 95 ॥ वीरसेना सुमाता सुसीमापुरी, देवदेवी परमभक्ति उर में ध्री। देव ऋषभाननं आननं सार है, देखते पूजते भव्य उद्धार है । / U~ ह्रीं ऋषभाननंदेवाय अघ्यं निर्वपामीति स्वाहा॥96॥ 444
Page #445
--------------------------------------------------------------------------
________________ वीर्यका पार ना ज्ञानका पार ना, सुक्खका पार ना ध्यान का पार ना। आप में राजते शान्तमय छाजते, अन्त बिन वीर्य को पूज अघ भाज्ते॥ OM ह्रीं अनन्तवीर्यजिनाय अयं निर्वपामीति स्वाहा॥97॥ अंकवृष धारते धर्मवृष्टी करें, भाव सन्तापहर ज्ञानसृष्टि क्रें। नाथ सूरिप्रभं पूजते दुखहनं, मुक्तिनारी वरं पादुपते निज्ध्न्॥ OM ह्रीं सूरिप्रभजिनाय अध्यं निर्वपामीति स्वाहा॥98॥ पुण्डरं पुरवरं माता विजया जने, वीर्य राजा पिता ज्ञानधारी त्ने। जुग्मचरणं भजे ध्यान इकतान हो, जिनविशालप्रभं पूज अघहान हो॥ U~ ह्रीं विशालप्रभजिनाय अध्यं निर्वपामीति स्वाहा॥99॥ वज्रधर जिनवरं पद्मरथ के सुतं, शंखचिन्हं धरे मानरुष भय ग्त्ण्। मात सरसुति bar3I इन्द्र सम्मानिता, पूजते जास के पाप सब भाज्ता॥ U~ ह्रीं वज्रधरजिनाय अध्यं निर्वपामीति स्वाहा॥100॥ चन्द्र आनन जिनं चन्द्र को जयकरं, कर्म विध्वंसकं साधुजन shmkrN। मात करुणावती नग्र पुण्ड्रीकिनी, पूजते मोह की राज्यधानी छिनी॥ U~ ह्रीं चन्द्राननजिनाय अयं निर्वपामीति स्वाहा॥101॥ श्रीमती रेणुका मातहै जास की, पद्मचिन्हं धरे मोह को मात दी। चन्द्रबाहुजिनं ज्ञानलक्ष्मी धरं, पूजते जास के मुक्तिलक्ष्मी व्र्ण्॥ U~ ह्रीं चन्द्रबाहुजिनाय अध्यं निर्वपामीति स्वाहा॥102॥ 445
Page #446
--------------------------------------------------------------------------
________________ नाथ जिन आत्मबल मुक्तिपथ पग दिया, चन्द्रमा चिन्हधर मोहतम हर लिया। बलमहाभूपती हैं पिता जास के, गमभुजं नाथ पूगे न भव में छ्के॥ U~ ह्रीं भुजंगमजिनाय अध्यं निर्वपामीति स्वाहा॥103॥ माता ज्वाला सती सेन गल भूपति, पुत्र ईश्वर जने पूजते सुर्प्ती। स्वच्छ सीमानगर धर्म विस्तार कर, पूजते हो प्रगट बोधिमय भास्क्र्॥ U~ ह्रीं ईश्वरजिनाय अयं निर्वपामीति स्वाहा॥104॥ नाथ नेमिप्रभं नेमि हैं धर्मरथ, सूर्यचिन्हं धरे चालते मुक्तिप्थ्। अष्टद्रव्यं लिये पूजते अघहने, ज्ञान वैराग्यसे बोधि पावें घ्ने॥ U~ ह्रीं नेमिप्रभजिनाय अध्यं निर्वपामीति स्वाहा॥105॥ वीरसेना सुतं कर्मसेना हतं, सेनशूरं जिनं indrase vnditN। पुण्डरीकं नगर भूमिपालक नृपं, हैं पिता ज्ञानसूरा करूं मैं ज्प्ण्॥ U~ ह्रीं वीरसेनजिनाय अध्यं निर्वपामीति स्वाहा॥106॥ नम्र विजया तने देव राजा पती, अर उमामात के पुत्र संशय ह्ती। जिन महाभद्र को पूजिये भद्रकर, सर्व मंगल करें मोह सन्ताप ह्र्॥ U~ ह्रीं महाभद्रजिनाय अयं निर्वपामीति स्वाहा॥107॥ है सुसीमा नगर भूप भूतिस्तवं, मात गंगाजने द्योतते त्रिभुव्ण्। लांक्षणं स्वस्तिकं जिन यशोदेव को, पूजिये वन्दिये मुक्ति गुरुदेव को॥ U~ ह्रीं देवयशोजिनाय अयं निर्वपामीति स्वाहा॥108॥ 446
Page #447
--------------------------------------------------------------------------
________________ पद्मचिन्हं धरे मोह को वश करे, पुत्र राजा कनक क्रोध को क्षय क्रे। ध्यान मण्डित महावीर्य अजितं धरे, पूजते जास को कर्मबन्धन त्त्रे॥ U~ ह्रीं अजितवीर्यजिनाय अध्यं निर्वपामीति स्वाहा॥109॥ (दोहा) राजत बीस विदेह जिन, कबहिं साठ शत होण्य्। पूजत वन्दन जास को, विघ्न सकल क्षय होय्॥ U~ ह्रीं अस्मिन् बिम्ब प्रतिष्ठाध्वरोद्यापने मुख्यपूजार्ह पंचमबलयोन्मुद्रितविदेहक्षेत्रे सुषष्ठिसहितैकशतजिनेश संयुक्तनित्य विहरमाण विंशतिजिनेभ्यः पूर्णा निर्वपामीति स्वाहा। षष्ठ वलय में आचार्य परमेष्ठी के 36 गुणों की पूजा (भुजंगप्रयात) हटमें अनन्तानुबंधी कषायें, करण से हैं मिथ्यात तीनों ख्पाये। अतीचार पच्चीस को हैं बचाये, सु आचार दर्शन परम गुरु ध्राये॥ U~ ह्रीं दर्शनाचार संयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥110॥ न संशय विपर्यय न है मोह कोई, परम ज्ञान निर्मल धरे तत्व जोई। स्व-पर ज्ञान से भेदविज्ञान धारे, सु आचार ज्ञानं स्व-अनुभव स्म्हारे॥ U~ ह्रीं ज्ञानाचार संयुक्ताचार्यपरमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥111॥ सुचारित्र व्यवहार निश्चय सम्हारे, अहिंसादि पांचों व्रत शुद्ध धारें। अचल आत्म में शुद्धता सार पाए, जजू पद गुरू के दरब अष्ट लाए॥ OM ह्रीं चरित्राचार संयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥112॥ 447
Page #448
--------------------------------------------------------------------------
________________ तपें द्वादशों तप अचल ज्ञानधारी, सहें गुरु परीषह सुसमता प्र्चारी। परम आत्मरस पीवते आप ही तें, भजूं मैं गुरू छूट जाऊं भवों तें॥ U~ ह्रीं तपाचारसंयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥113॥ परम ध्यान में लीनता आप कीनी, न हटते कभी घोर उपसर्ग दीनी। सु आतमबली वीर्य की ढाल धारी, परम गुरू जजू अष्ट द्रव्ये स्म्हारी॥ U~ ह्रीं वीर्याचार संयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥114॥ तपः अनशनं जो तपें धीर-वीरा, तजें चारविध भोजनं शक्ति धीरा। कभी मास पक्षं कभी चार त्रय दो, सु उपवास करते जजूं आप गुण दो॥ OM ह्रीं अनशनतपोयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥115॥ सु ऊनोदरी तप महा स्वच्छकारी, करे नींद आलस्यका नहिं प्र्चारी। सदा ध्यान की सावधानी सम्हारे, जजूं मैं गुरू को करम घन विदारें॥ U~ ह्रीं अवमोदर्यतपोऽभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥116॥ कभी भोजना हेतु पुर में पधारें, तभी दृढप्रतिज्ञा गुरू आप धारें। यही वृत्ति-परिसंख्य तप आशहारी, भजूं जिन गुरू जो कि धारे विचारी॥ OM ह्रीं वृत्तिपरिसंख्यातपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥117॥ कभी छः रसों को कभी चार त्रय दो, तजें राग वर्जन गुरू लोभजित हो। धरे लक्ष्य आतम सुधा सार पीते, जजूं मैं गुरू को सभी दोष बीते॥ U~ ह्रीं रसपरित्यागततोऽभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥118॥ 448
Page #449
--------------------------------------------------------------------------
________________ कभी पर्वतो पर गुहा बन मशाने, धरै ध्यान एकांत में एक्ताने। धरें आसना दृढ अचल शांतिधारी, जजू मैं गुरू को भरम ताफारी॥ U~ ह्रीं विविक्तशयासनतपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा।119॥ ऋतु उष्ण पर्वत शरद्रितु नदी तट, अधोवृक्ष बरषात में याकि cau pth। करें योग अनुपम सहें कष्ट भारी, जजूं मैं गुरू को सुसम दम पुकारी॥ OM ह्रीं कायक्लेशतपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥1200 करें दोष आलोचना गुरू सकाशे, भरै दण्ड रूचिसों गुरू जो prkaashe। सुतप अन्तरंग प्रथम शुद्ध कारी, जजूं मैं गुरू को स्व आतम विहारी॥ U~ ह्रीं प्रायश्चित्ततपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥121॥ दरश ज्ञान चारित्र आदि गुणों में, परम पद मयी पांच परमेष्ठियों में। विनय तप धरें शल्यत्रय को निवारें, हमें रक्ष श्री गुरू जजू अर्घ धारें॥ U~ ह्रीं विनयततपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥122॥ यती संघ दस विध यदि रोग धारें, तथा खेद पीडित मुनी हों विचारे। करें सेव उनकी दया चित्त ठाने, जजूं मैं गुरू को भरम ताप हाने॥ OM ह्रीं वैय्यावृत्यतपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥123॥ करें बोध निजतत्व परतत्व रूचि से, प्रकाशें परमतत्व जग को स्वमति से। यही तप अमोलक करम को खपावें, जजूं मैं गुरू को कुबोधं nshaave॥ U~ ह्रीं स्वाध्यायतपोभियुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥124॥ 449
Page #450
--------------------------------------------------------------------------
________________ अपावन विनाशीक निज देह लखके, तजें सब ममत्वं सुधा आत्म च्ख्के। करें तप सु व्युत्सर्ग सन्तापहारी, जजूं मैं गुरू को परम पद विहारी॥ U~ ह्रीं व्युत्सर्गतपोऽभियुक्ताचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥125॥ जु है आर्तरौद्रं कुध्यानं कुज्ञानं, उन्हें नहिं धरें ध्यान धर्म प्र्मान्न्ण्। करें शुद्ध उपयोग कर्मप्रहारी, जजूं मैं गुरू को स्वानुभव सम्हारी । U~ ह्रीं ध्यानावलम्बननिरताचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥ 126 / / लें। करै कोय बाधा वचन दुष्ट बोले, क्षमा ढाल से क्रोध मन में न कुछ धरैं शक्ति अनुपम तदपि शाम्यधारी, जजूं मैं गुरू को स्वधर्म प्र्चारी॥ U~ ह्रीं उत्तमक्षमापरधर्मधारकाचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥127॥ धरैं मद न तप ज्ञान आदी स्वमन में, नरम चित्त से ध्यान धारें सुवन में। परम मार्दवं धर्म सम्यक् प्रचारी, जजूं मैं गुरू को सुधा ज्ञान धारी॥ OM ह्रीं उत्तममार्दवधर्मधुरन्धराचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥128॥ परम निष्कपट चित्त भूमी सम्हारे, लता धर्म वर्धन करें शान्ति धारें । करम अष्ट हन मोक्ष फल को विचारे, जजूं मैं गुरु की श्रुत ज्ञान धारें । / U~ ह्रीं उत्तममार्दवधर्मपरिपुष्टाचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥129॥ न रूप लोभ भय हास्य नहिं चित्त धारें, वचन सत्य आगम प्रमाणे उचारें। परम हितमितं मिष्ट वाणी प्रचारी, जजूं मैं गुरू को भवताप हारी ॥ OM ह्रीं उत्तमार्जवधर्मप्रतिष्ठि ताचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥130॥ 450
Page #451
--------------------------------------------------------------------------
________________ न है लोभ राक्षस न तृष्णा पिशाची, परम शौच धरें सदा जो अजाची । करें आत्म शोभा स्व संतोष धारी, जजूं मैं गुरू को भवाताप हारी॥ U~ ह्रीं उत्तमशौचधर्मधारकाचार्यपरमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥131॥ न संयम विराधें करें प्राणीरक्षा, दमैं इन्द्रियों को मिटावें कु-इच्छा। निजानंद राचें खरे संयमी हो, जजू~ मैं गुरू को यमी अर दमी हो॥ U~ ह्रीं उत्तमद्विविधसंयमपात्राचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥132॥ तपो भूषणं धारते यति विरागी, परमधाम सेवी गुणग्राम त्यागी । करें सेव तिनकी सु इन्द्रादि देवा, जजूं मैं चरण को लहूं ज्ञान मेवा । / OM ह्रीं उत्तमतपोऽतिशयधर्मसंयुक्ताचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥133॥ अभयदान देते परम ज्ञान दाता, सुधर्मोषधी बांटते आत्म त्राता। परम त्याग धर्मी परम तत्व मर्मी, जजूं मैं गुरू को शमूं कर्म ग्र्मी॥ U~ ह्रीं उत्तमत्यागधर्मप्रवीणाचार्य परमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥134॥ न परवस्तु मेरी न सम्बन्ध मेरा, अलख गुण निरंजन शमी आत्म मेरा । यही भाव अनुपम प्रकाशे सुध्यानं, जजूं मैं गुरू को लहूं शुद्ध ज्ञानं । / U~ ह्रीं उत्तमाकिंचन्यधर्मसंयुक्ताचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥135॥ परम शील धारी निजाराम चारी, न रंभा सु नारी करें मन बिकारी । परम ब्रह्मचर्या चलत एक तानं, जजूं मैं गुरू को सभी पाफान्ण्॥ U~ ह्रीं उत्तमब्रह्मचर्यधर्ममहनीयाचार्यपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥ 136 / / 451
Page #452
--------------------------------------------------------------------------
________________ मनः गुप्ति धारी विकल्प प्रहारी, परम शुद्ध उपयोग में नित विहारी। निजानन्द सेवी परम धाम बेवी, जजूं मैं गुरू को धरम ध्यान त्तेवी॥ U~ ह्रीं मनोगुप्तिसंपन्नाचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥1371 वचन गुप्तिधारी महासौख्यकारी, करें धर्म उपदेश संशय निवारी। सुधा सार पीते धरम ध्यान धारी, जजूं मैं गुरू को सदा निर्विकारी॥ OM ह्रीं वचनगुप्तिधारकाचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥138॥ अचल ध्यान धारी खडी मूर्ति प्यारी, खुजावें मृगी अंग अपना स्म्हारी। धरी काय गुप्ति निजानन्द धारी, जजूं मैं गुरू को सु समता प्र्चारी॥ U~ ह्रीं कायगुप्तिसंयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥139॥ परम साम्यभावं धरें जो त्रिकालं, भरम राग रूप द्वेष मद मोह त्ताल्ण्। पिवें ज्ञान रस शांति समता प्रचारी, जजू मैं गुरू को निजानंद धारी॥ U~ ह्रीं सामायिकावश्यककर्मधारिभ्य आचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥1400 करें वन्दना सिद्ध अरहन्त देवा, मगन तिन गुणों में रहें सार लेवा। उन्हीं सा निजातम जु अपने विचारें, जजू मैं गुरू को धरम ध्यान धारें। U~ ह्रीं वन्दनावश्यकनिरताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥141॥ करें संस्तवं सिद्ध अरहंत देवा, करें गान गुण का लहें ज्ञान मेवा। करें निर्मलं भाव को पाप नशें, जजूं मैं गुरू को सु समता prkaashe॥ U~ ह्रीं स्तवनावश्यकसंयुक्ताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥142॥ 452
Page #453
--------------------------------------------------------------------------
________________ lage दोष तन मन वचन के फिरन से, कहें गुरु समीपे परम शुद्ध मन से। करें प्रतिक्रमण अर लहें दण्ड सुख से, जजूं मैं गुरू को छूटू सर्व दुःख से॥ U~ ह्रीं प्रतिक्रमणावश्यकनिरताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥143॥ करें भावना आत्म की ज्ञान ध्यावे, par3हें शास्त्र रुचि से सुबोधं bddh'aave। यही ज्ञान सेवा करम मल छुडावे, जजूं मैं गुरु को अबोध ह्त्तावे॥ U~ ह्रीं स्वाध्यायावश्यककर्मनिरताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥144॥ तजें सब ममत्वं शरीरादि सेती, खर्3e आत्म ध्या- छुटे कर्म रेती। लहैं ज्ञान भेदं सु व्युत्सर्ग धारें, जजूं मैं गुरु का स्व-अनुभव विचारें॥ OM ह्रीं व्युत्सर्गावश्यकनिरताचार्यपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥145॥ (दोहा) गुण अनन्त धारी गुरू, शिवमग चाल्न्हार्। संघ सकल रक्षा करें, यह विघ्न ह्र्तार्॥ U~ ह्रीं अस्मिन् प्रतिष्ठोद्यापने पूजाहमुख्यषष्ठवलयोन्मुद्रित आचार्य परमेष्ठिभ्यो पूर्णाध्यं निर्वपामीति स्वाहा। सप्तम वलय में उपाध्याय परमेष्ठी के 25 गुणों की पूजा (द्रुतिविलम्बित) प्रथम अंगकथक आचार को, सहस अष्टादश पद धार्तो। पढत साधु सु अन्य par3हावते, जजू पाठक को अति चाव्से॥ U~ ह्रीं अष्टादशसहस्त्रपदकाचारांगज्ञाता उपाध्याय परमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥146॥ 453
Page #454
--------------------------------------------------------------------------
________________ द्वितीय सूत्रकृतांग विचारते, स्व पार तत्व सु निश्चय लाव्ते। पद छत्तीस हजार विशाल है, जजू पाठक शिष्य दयालु हैं॥ U~ ह्रीं षट् त्रिं शत्सहस्त्रपदसंयुक्तसूत्रकृतांगज्ञाता उपाध्याय परमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥147॥ तृतीय अंग स्थान छः द्रव्य को, पद हजार बियालिस धार्तो। एक द्वै त्रय भेद बखानता, जजू पाठक तत्व पिछान्ता॥ OM ह्रीं द्विचत्वारिंशत्पदसंयुक्तस्थानांगज्ञाता उपाध्याय परमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥148॥ द्रव्य क्षेत्र समय अर भाव से, साम्य झलकावे विस्तार से। लख सहस्त्र चौंसठ पद धारता, जजू पाठक तत्व विचार्ता॥ U~ ह्रीं एकलक्षषष्ठिपदन्याससहस्रसमवायांगज्ञाता उपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥149॥ प्रश्न साठ हजार बखानता, सहस अठविंशति प्द्धार्ता। द्विलख और विशद परकाशता, जजू पाठक ध्यान स्म्हार्ता॥ U~ ह्रीं द्विलक्षाष्टविंशतिसहस्रपदरंजितव्याख्याप्रज्ञप्त्यंगज्ञाता उपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1500 धर्मचर्चा प्रश्नोत्तर करे, पांच लाख सहस छप्पन ध्रे। पद सु मध्यम ज्ञान बढावता, जजू पाठक आतम ध्याव्ता॥ OM ह्रीं पंचलक्षषट्पंचाशत्सहस्रपदसंगतज्ञातृधर्मकथांगधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1510 454
Page #455
--------------------------------------------------------------------------
________________ व्रत सुशील क्रिया गुण श्रावका, पद सु लक्ष इग्यारह धार्का। सहस सप्तति और मिलाइये, जजू पाठक ज्ञान ब्द्धाइये॥ U~ ह्रीं एकादशलक्षसप्ततिसहस्रपदशोभितोपासकाध्ययनांगधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1520 दश यती उपसर्ग सहन करे, सयम तीर्थंकर शिवतिय व्रे। सहस अठाइस लख तेइसा, पद यजूं पाठक जिन सारिसा॥ U~ ह्रीं त्रिविंशतिलक्षआठविंशतिसहस्रदशोभितांत दशांगधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1530 दश यती उपसर्ग सहन करे, समय तीर्थ अनुत्तर अव्त्रे। सहस चव चालिस लख बानवे, पद धरे पाठक बहुज्ञान दे॥ OM ह्रीं द्विनवतिलक्षचतुर्चत्वारिंशत्पदशोभितानुतरोपापादिकांगधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1540 प्रश्न व्याकरणांग महान ये, सहस सोलह लाख तिरान्वे। पद धरे सुख दुःख विचारता, जजू पाठक धर्म प्र्चार्ता॥ U~ ह्रीं त्रिनवतिलक्षषोडशसहस्रपदशोभितप्रश्नव्याकरणांगधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥155॥ सहस चबरसि कोटी एक पद, धरत सूत्रविपाक सुजान प्र्द्। करम-बन्ध उदय सत्त्वादि कथ, जजू पाठक जीते काम्र्थ्॥ U~ ह्रीं एककोटिचतुरशीतिसहस्रपदशोभितविपाकसूत्रांगधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥156॥ 455
Page #456
--------------------------------------------------------------------------
________________ कथत षट् द्रव्यों की सारता, एक कोटी पद को धार्ता। पूर्व है उत्पाद सु जानकर, जजू पाठक निज रुचि त्थान्क्र्॥ U~ ह्रीं उत्पादपूर्वधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥157॥ सुनय दुर्नय आदि प्रमाणता, नवति छह कोटि पद धार्ता। पूर्व अग्रायण विस्तार है, जजू पाठक भवदधि तार है॥ U~ ह्रीं अग्रायणीयपूर्वधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥158॥ द्रव्य गुण पर्यय बल कथत है, लाख सत्तर पदयह धरत है। पूर्व है अनुवाद सु वीर्य का, जजू पाठक यति पद धार्का॥ U~ ह्रीं वीर्यानुवादपूर्वधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1591 नास्ति अस्ति प्रवाद सुअंग है, साठलख मध्यम पद संग है। सप्तभंग कथत जिन मार्गकर, जजू पाठक मोह निवार्क्र्॥ U~ ह्रीं अस्तिनास्तिप्रवादपूर्वधारकोपाध्यायपरमेष्ठिने अध्यं निर्वपामीति स्वाहा॥1600 ज्ञान आठ सुभेद प्रकाशता, एक कम कोटि पद धार्ता। सतत ज्ञानप्रवाद विचारता, जजू पाठक संशय त्तार्ता॥ U~ ह्रीं ज्ञानप्रवादपूर्वधारकोपाध्याय परमेष्ठिने अध्यं निर्वपामीति स्वाहा॥161॥ कथत सत्य असत्य सुभावको, कोटि अरु पदधारी पूर्व्को। पढत सत्य प्रवाद जिनागमा, जजू पाठक ज्ञाता आग्मा। U~ ह्रीं सत्यप्रवादपूर्वधारकोपाध्यायपरमेष्ठिने अध्यं निर्वपामीति स्वाहा॥162॥ 456
Page #457
--------------------------------------------------------------------------
________________ सकल जीव स्वरूप विचारता, कोटि पद छब्बीस सुधार्ता। पढत आत्मप्रवाद महान को, जजू पाठक दुर्मति हान को॥ U~ ह्रीं आत्मप्रवादपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥163॥ कर्मबंध विधान बखानता, कोटि पद अस्सी लाख धार्ता। पठत कर्म प्रवाद सुध्यान से, जजू पाठक शुद्ध विधान से॥ U~ ह्रीं कर्मप्रवादपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥164॥ नय प्रमाण सुन्यास विचारता, लाख पद चौरासी धार्ता। पूर्व प्रत्याहार जु नाम है, जजू पाठक रमता राम है॥ U~ ह्रीं प्रत्याहारपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥165॥ मंत्र विद्याविधि को साधता, लक्ष दशकोटि पद धार्ता। पूर्व है अनुवाद सुज्ञान का, जजू पाठक सन्मति दाय्का॥ OM ह्रीं विद्यानुवादपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥166॥ पुरुष त्रेशठ आदि महानका, कथन वृत सकल क्ल्यान्न्का। कोटि छब्बिस पदको धारता, जजू पाठक अघ सब त्तार्ता॥ OM ह्रीं कल्याणवादपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥167॥ कथत भेद सुवैद्यक शास्त्र का, कोटि तेरह पदका धार्का। पूर्व नाम सुप्रमाण प्रवाद है, जजू पाठक सुर नत पाद है॥ U~ ह्रीं प्राणप्रवादपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥168॥ 457
Page #458
--------------------------------------------------------------------------
________________ कथत छंदकला संगीत को, कोटि नवपद मध्यम रीत को। पूर्व नाम सु क्रिया विशाल है, जजू पाठक दीनदयाल है॥ U~ ह्रीं क्रियाविशालपूर्वधारकोपाध्यायपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥169॥ तीन लोक विधानविचारता, कोटि अर्द्ध स द्वादश धार्ता। पूर्वबिन्द त्रिलोक विशाल है, जजू पाठक करत निहाल है॥ OM ह्रीं त्रैलोक्यविन्दुपूर्वधारकोपाध्याय परमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥1 70n दोहा अंग इकादश पूर्वदश, चार सुज्ञायक साधा जजू गुरु के चरण दो, यजन सु अव्यावाधा। U~ ह्रीं अस्मिन् बिम्बप्रतिष्ठोत्सवद्विधाने मुख्यपूजाहसप्तम वलयोन्मुद्रितद्वादशांग श्रुतदेवताभ्यस्तदाराधकोपाध्यायपरमेष्ठियश्च पूर्णायं निर्वपामीति स्वाहा। अष्टम वलय में साधु परमेष्ठी के 28 मूल गुणों की पूजा (नाराच) तजे सु राग-द्वेष भाव शुद्धभाव धारते, परम स्वरूप आपका समाधि से विचार्ते। करें दया सुप्राणि जंतु चर अचर बचावते, जजों यति महान प्राणिरक्ष व्रत निभाव्ते॥ U~ ह्रीं अहिंसामहाव्रतधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥171॥ असत्य सर्व त्याग वाक् शुद्धता प्रचारते, जिनागमानुकूल तत्व सत्य सत्य धार्ते। अनेक नय प्रकार से वचन विरोध टारते, जजों यति महान सत्यवत सदा स्म्हार्ते॥ OM ह्रीं अनृतपरित्याग महाव्रतधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥172॥ 458
Page #459
--------------------------------------------------------------------------
________________ अचौर्य व्रत महान धार शौच भाव भावते, न लेत हैं अदत्त तृण जलादि राग भाव्ते। सुतृप्त हैं महान आत्म जन्य सौख्य पावते, जजों यति सदा सु ज्ञान ध्यान मन र्माव्ते॥ OM ह्रीं अचौर्य महाव्रतधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥173॥ सु ब्रह्मचर्य व्रत महान धार शील पालते, न काष्ठमय कलत्र देव भामिनी विचार्ते। मनुष्यणी सु पशुतिया कभी न मन रमावते, जजों यती न स्वप्नमाहिं शील को ग्माव्ते॥ U~ ह्रीं ब्रह्मचर्यव्रतधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥174॥ न राग द्वेष आदि अंतरंग संग धारते, न क्षेत्र आदि बाह्य संग रंक भी स्म्हार्ते। धरेंसु साम्यभाव आय पर पृथक विचारते, जजों यती ममत्व हीन साम्यता प्र्चार्ते॥ OM ह्रीं परिग्रहत्यागव्रतधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥175॥ सु चार हाथ भूमि अग्र देख नाय धारते, न जीव घात होय यत्न सार मन विचार्ते। सुचार मास वृष्टिकाल एक थल विराजते, जजू यती सु सन्मति जो ईर्या स्म्हार्ते॥ U~ ह्रीं ईर्यासमिति धारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥1761 न क्रोध लोभ हास्य भय कराय साम्य धारते, वचन सुमिष्ट इष्ट मित प्रमाण ही निकार्ते। यथार्थ शास्त्र ज्ञायका सुधा सु आत्म पीवते, जजू यतीश द्रव्य आठ तत्व माहिं जीव्ते॥ OM ह्रीं भाषासमिति धारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥177॥ महान दोष छयालिसों सु टार ग्रास लेत हैं, पडे जु अन्तराय तुर्त ग्रास त्याग देत हैं। मिले जु भोग पुण्य से उसी में सब्र धारते, जजू यतीश काम जीत राग द्वेष त्तार्ते॥ U~ ह्रीं एषणासमिति धारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥178॥ 459
Page #460
--------------------------------------------------------------------------
________________ धरें उठाय वस्तु देख शोध खूब लेत हैं, न जन्तु कोय कष्ट पाय, इस विचार लेत हैं। अतः सु मोर पिच्छिका सुमार्जिका सुधारते, जजूं यती दया निधान, जीव दुःख त्तार्ते॥ U~ ह्रीं आदाननिक्षेपणसमितिधारकसाधुपरमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥179॥ धेरइ अंग नेत्र नासिकादि मल सु देख के, न होय जन्तु घात थान शुद्धता सुपेख के। परम दया विचार सार व्युत्सर्ग साधते, जजूं यतीश चाह दाह शांति पय बुझाव्ते॥ U~ ह्रीं व्युत्सर्गसमितिपालकसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥180॥ न उष्ण शीत मृदु कठिन गुरु लघू सपर्शते, न चीकने रूक्ष वस्तु से मिलाप पाव्ते। न रागद्वेष को करें समान भाव धारते, जजूं यती दमे सपर्श ज्ञान भाव सार्ते॥ U~ ह्रीं स्पर्शनेन्द्रियविकारविरतसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥181॥ न मिष्टक्ति लौण कटुक, आत्म स्वाद चाहते, करत न रागद्वेष शौच भाव को निवाह्ते। सु जान के सुभावपुद्गलादि साम्य धारते, जजूं यती सदा जु चाह दाह को निवार्ते॥ U~ ह्रीं रसनेन्द्रियविकारविरतसाधुपरमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥182॥ जगत पदार्थ पुद्गलादि आत्मगुण न त्यागते, सुगन्ध गन्ध दुःखदाय साधु जहां पाव्ते। न रागद्वेष धार घ्राण का विषय निवारते, जजूं यतीश एक रूप शांतता प्र्चार्ते॥ U~ ह्रीं घ्राणेन्द्रियविकारविरतसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥183॥ सफेद लाल कृष्ण पीत नील रंग देखते, स्वरूप ओ कुरूप देख वस्तु रूप पेख्ते। करें न रागद्वेष साम्यभाव को सम्हारते, जजूं यती महान चक्षु राग को निवार्ते॥ U~ ह्रीं चक्षुरिन्द्रियविकारविरतसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥184॥ 460
Page #461
--------------------------------------------------------------------------
________________ करे थुती बनाय एक गद्य पद्य सारते, कहे असभ्य बात एक क्रूरता प्र्सार्ते। न रोष तोष धारते पदार्थ को विचारते, जजू यती महान कर्ण रागद्वेष त्तार्ते॥ U~ ह्रीं श्रोत्रेन्द्रियविकारविरतसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥185॥ धरें महान शांतता न रागद्वेष भावते, चलें नहीं सुयोग से विराट कष्ट आव्ते। तरें समुद्र कर्म को जहाज ध्यान खेवते, यजूं यती स्वरूप मांहि बैठ तत्व बेव्ते॥ OM ह्रीं सामायिकावश्यकगुणधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥186॥ करें त्रिकाल बन्दना सु पूज्य सिद्ध साधु को, विचार बार-बार आत्मशुद्ध गुण स्वभाव को। करें शु नाश कर्म जो कि मोक्षमार्ग रोकते, यजूं यती महान माथ नाय नाय द्धोक्ते॥ U~ ह्रीं वन्दनावश्यकगुणधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥187॥ करें सुगान गुण अपार तीर्थनाथ देवके, मन पिशाच को विडार स्वात्मसार सेव्के। बनाय शुद्ध भाव माल आत्मकण्ठ डारते, जजू यती महान कर्म आठ चूर द्दार्ते॥ OM ह्रीं स्तवनावश्यकगुणधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥188॥ करें विचार दोष होय नित्य कार्य साधते, क्षमा कराय सर्व जन्तु जाति कष्ट पाव्ते। आलोचना सुकृत्य से स्वदोष को मिटावते, जजू यती महान ज्ञान अम्बु में न्हाब्ते॥ OM ह्रीं प्रतिक्रमणावश्यकगुणधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥189॥ रखें सुबांध मन कपी महान है जुनट खटा, बनाय सांकलान शास्त्र पाठ में जुत्ताव्ता। धरै स्वभाव शुद्ध नित्य आत्म को रमावते, जजू यती उदय महान् ज्ञानसूर्य पाव्ते॥ U~ ह्रीं स्वाध्यायावश्यकगुणधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥1900 461
Page #462
--------------------------------------------------------------------------
________________ तजइं ममत्व काय का इसइ अनित्य जानते, जु कांच खण्ड मृत्तिका सुपिण्ड सम प्रमाणते, खडे बनी गुफा महा स्व-ध्यान सार धारते, जजूं यती महान मोह राग द्वेष त्तार्ते॥ U~ ह्रीं कायोत्सर्गावश्यकगुणधारकसाधुपरमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥191॥ करैं शयन सु भूमि में कठोर कंकर्3आनिकी, कभी नहीं चितारते, पलंग खाट पाल्की। मुहूर्त एक भी नहीं गमावते कुनींद में, जजूं यतीश सोवते सु आत्मतत्व नींद में॥ U~ ह्रीं भूशयननियमधारकसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥192॥ करैं नहीं नहान सर्व राग देह का हते, पसेव ग्रीष्म में par3e न शीत अम्बु चाह्ते। बनी प्रबल पवित्र और मन्त्र शुद्ध धारते, जजूं यतीश शुद्ध पाद कर्म मैल त्तार्ते॥ U~ ह्रीं अस्नाननियमधारकसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥193॥ करैं नहीं कबूल छाल वस्त्र खण्ड धोवती, दिगानि वस्त्र धार लाज संग त्याग रोव्ती। बने पवित्र अंग शुद्ध बाल से विचार हैं, जजूं यतीश काम जीत शीलखड्ग धार हैं। U~ ह्रीं सर्वथावस्त्रत्यागनियमधारकसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥194॥ करैं सु केशलोंच मुष्टि धैर्य भावते, लखाय जन्म जन्तु का स्व केश ना bddh'aavte। ममत्व देह से नहीं न शस्त्र से नुचावते, जजूं यती स्वतंत्रता विहार चित्त र्माव्ते॥ U~ ह्रीं कृतकेशलोचनियमधारकसाधुपरमेष्ठिभ्यः अघ्यं निर्वपामीति स्वाहा॥195॥ करैं न दन्तबन कभी तजा सिंगार अंग का, लहें स्व खान पान एकबार साध्य अंग का। तथापि दंत कर्णिका महान ज्यौति त्यागती, जजूं यतीश शुद्धता अशुद्धता निवारती । / U~ ह्रीं दन्तधावनवर्जननियमधारकसाधुपरमेष्ठिभ्यः अयं निर्वपामीति स्वाहा॥196॥ 462
Page #463
--------------------------------------------------------------------------
________________ धरै न चाह भोग रोग के समान जानते, शरीर रक्ष काज एक बार भक्त त्थान्ते। सकल दिवस सु ध्यान शास्त्र पाठमें वितावते, जजू यती अलाभ अन्न लाभ सा निभाव्ते॥ U~ ह्रीं एकभुक्तनियमधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥197॥ खडे रहे सुलेय अन्न देह शक्ति देखते,नहोय बल विहार तब मरण समाधि पेख्ते। करें सु आत्म ध्यान भी खडेखडे पहार्3a पर, जजू यती विराजते निजानुभव चटान प्र्॥ U~ ह्रीं आस्थितभोजननियमधारकसाधुपरमेष्ठिभ्यः अध्यं निर्वपामीति स्वाहा॥199॥ (दोहा) अठविंशति गुण धर यती, शील कवच स्र्दार्। रत्नत्रय भूषण धरें, टारे कर्म प्र्हार्॥ U~ ह्रीं अस्मिन् बिम्बप्रतिष्ठोत्सवे मुख्यपूजार्हाष्टावलयोन्मुद्रित साधुपरमेष्ठिभ्यस्तन्मूलगुणग्रामेभ्यश्च पूर्णाध्यं निर्वपामीति स्वाहा। नवम वलय में 48 ऋद्धिधारी मुनीश्वरों की पूजा (दोहा) लोकालोक प्रकाश कर, केवलज्ञान vishaal। जो धारें तिन चरण को, पूजू नम निज भाल्॥ U~ ह्रीं सकललोकालोकप्रकाशनिरावरणकैवल्यलब्धिधारकेभ्यः अयं निर्वपामीति स्वाहा॥1991 वक्र सरल पर चित्तगत, मनपर्यय जानेय्। ऋजु विपुलमति भेद धर, पूजू साधु सुध्येय्॥ U~ ह्रीं ऋजुमतिविपुलमतिमनःपर्ययधारकेभ्यः अध्यं निर्वपामीति स्वाहा॥2000 देश परम सर्वा अवधि, क्षेत्र काल म्र्याद्। द्रव्य भाव को जानता, धारक पूजू साध्। OM ह्रीं अवधिधारकेभ्यः अध्यं निर्वपामीति स्वाहा॥201॥ 463
Page #464
--------------------------------------------------------------------------
________________ कोष्ठ धरे वीजानिको, जानत जिम क्र्म्वार्। तिम जानत ग्रन्थार्थ को, पूजू ऋषिगुण सार्॥ U~ ह्रीं कोष्ठबुद्धिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥202॥ ग्रन्थ एक पद ग्रह कहीं, जानत सब पद भाव्। बुद्धि पाद अनुसारि धर, जजूं साधु धर भाव्। U~ ह्रीं पादानुसारीबुद्धिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥203॥ एक बीज पद जानके, कोटिक पद जानेय्। बीज बुद्धि धारी मुनी, पूजू द्रव्य सुलेय्॥ U~ ह्रीं बीजबुद्धिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥204॥ चक्री सेना नर पशू, नाना शब्द क्रात्। पृथक् पृथक् युगपत सुने, पूजू यति भय जात्॥ U~ ह्रीं संभिन्नश्रोत्रऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥205॥ गिरि सुमेरू रविचन्द्र को, कर पद से छू जात्। शक्ति महत् धारी यती, पूजू पाप nshaat॥ U~ ह्रीं दूरस्पर्शशक्तिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥206॥ दूरक्षेत्र मिष्टान्न फल, स्वाद लेन बल धार्। ना वांछा रस लेनकी, जजू साधु ग्न्न्धार्। U~ ह्रीं दरास्वादनशक्तिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥206॥ घ्राणेन्द्रिय मर्याद से, अधिक क्षेत्र ग्न्धान्। जान सकत जो साधु हैं, पूजूं ध्यान कृपान्॥ U~ ह्रीं दूरघ्राणविषयग्राहकशक्तिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥208॥ नेत्रेन्द्रिय का विषय बत, जो चक्री जान्न्त्। तातें अधि क सुजानते, जजू साधु blvnt॥ U~ ह्रीं दूरवलोकनशक्तिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥209॥ 464
Page #465
--------------------------------------------------------------------------
________________ कर्णेन्द्रिय नवयोजना, शब्द सुनत चक्रीश । तातें अधिक श्रुशक्तिधर, पूजूं चरण मुनीश OM ह्रीं दूरश्रवणशक्तिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥ 210 ॥ बिन अभ्यास मुहूर्त में, par3ह जानत दश पूर्व अर्थ भाव सब जानते, पूजूं यती अपूर्व्॥ U~ ह्रीं दशपूर्वित्वऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥211॥ चौदह पूर्व मुहूर्त में, par3ह जानत अविकार्। भाव अर्थ समझें सभी, पूजूं साधु चितारा॥ OM ह्रीं चतुर्दशपूर्वित्वऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥212॥ बिन उपदेश सुज्ञान लहि, संयम बिधि चाल्न्त्। बुद्धि अमल प्रत्येक धर, पूजूं साधु महन्त । / OM ह्रीं प्रत्येकबुद्धित्वऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥213॥ न्याय आगम बहू, par3हे बिना जानन्त । परवाद जीतें सकल पूजूं साधु mhnt॥ OM ह्रीं वादित्वऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥214॥ अग्नि पुष्प तंतू चलें, जंघा श्रेणी चाल्। चारण ऋद्धि महान धर, पूजूं साधु vishaal॥ OM ह्रीं जलजंघातंतुपुष्पपत्रबीजश्रेणिवन्यादिनिमित्ताश्रयचारणऋद्धिप्राप्तेभ्यः अयं निर्वपामीति स्वाहा॥215॥ नभ में ur3अकर जात हैं, मेरु आदि शुभ थान्। जिन वन्दत भविबोधते, जजूं साधु सुख खान्॥ OM ह्रीं आकाशगमनशक्तिचारणर्द्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥ 216 / / अणिमा महिमा आदि बहु, भेद विक्रिया रिद्धि। धरें करें न विकारता, जजूं यती स्मृद्धि॥ U~ ह्रीं अणिमामहिमालधिमागरिमाप्राप्तिप्राकाम्यवशित्वेशित्वऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥217॥ 465
Page #466
--------------------------------------------------------------------------
________________ अंतर्दधि कामेच्छ बहु, ऋद्धि विक्रिया जान । तप प्रभाव उपजे स्वयं, जजूं साधु अघ्हान्॥ OM ह्रीं विक्रियायां अंतर्घानादिऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा ॥ 218 मास पक्ष दो चार दिन, करत रहे उपवास । आमरणं तप उग्र धर, जजूं साधु गुन्न्वास्। OM ह्रीं उग्रतपऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥ 219 ॥ घोर कठिन उपवास धर, दीप्तमई तन धार । सुरभि श्वास दुर्गन्ध विन, जजूं यती भाव पार्॥ U~ ह्रीं दीप्तऋद्धिप्राप्तेभ्यः अयं निर्वपामीति स्वाहा॥220॥ अग्नि माहिं जल सम विलयभोजन पय हो जाय्|म्ल् कफ मूत्र न परिणमें, जजूं यती उम्गाय्। U~ ह्रीं तप्ततपऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥221॥ मुक्तावली महान तप, कर्मन नाशन हेतु । करत रहें उत्साह से, जजूं साधु सुख हेतु॥ OM ह्रीं महातपऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥222॥ कास श्वास ज्वर गृसितहो, अनशन तपगिरि साध्। दुष्टन कृत उपसर्ग सह, पूजूं साधु आवाध्॥ U~ ह्रीं घोरतपऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा ॥ 223 ॥ घोर घोर तप करत भी, होत न बल से हीन । उत्तर गुण विकसित करें, जजूं साधु निज्लीन्। OM ह्रीं घोरपराक्रमऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा॥224॥ दुष्ट स्वप्न दुर्गति सकल, रहित शील गुन्न्धार्। परब्रह्म अनुभव करें, जजूं साधु अविकार्॥ OM ह्रीं घोरब्रह्मचर्यगुणऋद्धिप्राप्तेभ्यः अघ्यं निर्वपामीति स्वाहा ॥ 225 ॥ 466
Page #467
--------------------------------------------------------------------------
________________ सकल शास्त्र चिन्तन करें, एक मुहूर्त म्ण्झार्। घटत न रुचि मन वीरता, जजू यती भ्व्तार्॥ U~ ह्रीं मनोबलऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥226॥ सकल शास्त्र par3ह जात हैं, एक मुहूर्त म्ण्झार्। प्रश्नोत्तर कर कण्ठ शुचि, धरत यजूं हित्कार्॥ U~ ह्रीं बचनबलऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥227॥ मेरू शिखर राखन वली, मास वर्ष उप्वास्। घटै न शक्ति शरीर की, यजूं साधु सुख्वास्॥ U~ ह्रीं कायबलऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥228॥ अंगुलि आदि संपर्शते, श्वास पवन छू जाय्। रोग सकल pIr3हा टले, जजूं साधु सुख्पाय्॥ U~ ह्रीं आम|धिऋद्धिप्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥229॥ मुखते उपजे राल जिन, शमन रोग क्र्तार्। परम तपस्वी वैद्य शुभ, जजू साधु अविकार्॥ U~ ह्रीं क्ष्वेलौषधिऋद्धिप्राप्तेभ्यो अध्यं निर्वपामीति स्वाहा॥2300 तन पसेव सह रज ur3e, रोगीजन छू जाय्। रोग सकल नाशे सही, जजू साधु उम्गाय्॥ U~ ह्रीं जलौषधिऋद्धिप्राप्तेभ्यो अध्यं निर्वपामीति स्वाहा॥231॥ नाक आंख कर्णादि मल, तन स्पर्श हो जाय्। रोगी रोग शमन करें, जजू साधु सुख पाय्॥ U~ ह्रीं मलौषधिऋद्धिप्राप्तेभ्यो अध्यं निर्वपामीति स्वाहा॥232॥ मल निपात पर्शी पवन, रजकण अंग ल्गाय्। रोग सकल क्षण में हरे, जजू साधु अध्जाय्॥ U~ ह्रीं विजौषधिऋद्धिप्राप्तेभ्यो अध्यं निर्वपामीति स्वाहा॥233॥ 467
Page #468
--------------------------------------------------------------------------
________________ तन नख केश मलादि बहु अंग लगी प्व्नादि। हरै मृगी शूलादि बहु, जजूं साधु भ्व्वादि॥ OM ह्रीं सर्वौषधिऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥234॥ विष मिश्रित आहार भी, जहं निर्विष हो जाय्। चरण धरें भू अमृती, जजूं साधु दुःख जाय ॥ U~ ह्रीं आस्याविषऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥235॥ par3अत दृष्टि जिनकी जहां, सर्वहिं विष टल जाय्। आत्म रमी शुचि संयमी, पूजूं ध्यान ल्गाय्॥ U~ ह्रीं दृष्ट्यविषऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥ 236 / / मरण होय तत्काल यदि, कहें साधु मर जाव्। तदपि क्रोध करते नहीं, पूजूं बल drshaab॥ U~ ह्रीं आशाविषऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥ 237 ॥ दृष्टिक्रूर देखें यदी, तुर्त काल वश थाय । निज पर सुख कारी यती, पूजूं शक्ति ध्राय्॥ U~ ह्रीं दृष्टिविषऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥ 238 ॥ नीरस भोजन कर धरे, क्षीर समान बनाय । क्षीरस्रावी ऋद्धि धरे, जजूं साधु ह्र्स्साय्। OM ह्रीं क्षीस्रावीऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥ 239 ॥ वचन जस pIr3A हरे, कटु भोजन मधुराय । मधुश्रावी वर ऋद्धि धरे, जजूं साधु उम्गाय्॥ U~ ह्रीं मधुश्राविऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥240॥ रूक्ष अन्न करमें धरे, घृत रस पूरण थाय्। घृतश्रावी वर ऋद्धि धर, जजूं साधु सुख पाय्॥ U~ ह्रीं घृतश्रावीऋद्धिप्राप्तेभ्यो अघ्यं निर्वपामीति स्वाहा॥241॥ 468
Page #469
--------------------------------------------------------------------------
________________ रूक्ष कटुक भोजन धरे, अमृत सम हो जाय्। अमृत सम बच तृप्ति कर, जजू साधु भय जाय्॥ ___U~ ह्रीं अमृतश्राविऋद्धिप्राप्तेभ्यो अध्यं निर्वपामीति स्वाहा॥242॥ दत्त साधु भोजन बचे, चक्री कटक जिमाय्। तदपि क्षीण होवे नहीं, जजू साधु ह्र्स्साय्। U~ ह्रीं अक्षीणमहानऋद्धिप्राप्तेभ्यो अध्यं निर्वपामीति स्वाहा॥243॥ सकुर्3e थानक में यती, करते वृष updesh। बैठै कोटि नर पशू, जजू साधु prmesh॥ U~ ह्रीं अक्षीणमहालयऋद्धिधारकेभ्यो अध्यं निर्वपामीति स्वाहा॥244॥ या प्रमाण ऋद्धीन को, पावत तप प्र्भाव्। चाह कछू राखत नहीं, जजू साधु धर भाव्॥ U~ ह्रीं सकलऋद्धिसम्पन्न सर्वमुनिभ्यो पूर्णाध्यं निर्वपामीति स्वाहा॥245॥ (दोहा) चौदासे त्रेपन मुनी, गणी तीर्थ चौबीस्। जूजं द्रव्य आठों लिये, नाय नाय निज shiis॥ U~ ह्रीं चतुर्विंशतितीर्थेश्वराग्रिमसमावर्तिसत्रिपंचाशच्चतुर्दशशतगणधरमुनिभ्यो अध्यं निर्वपामीति स्वाहा॥246॥ ar3अतालीस हजार अर, उन्निस लक्ष प्र्मान्न्। तीर्थंकर चौबीस यति, संघ यजू धरि ध्यान्॥ ___U~ ह्रीं वर्तमानचतुर्विंशतितीर्थंकरसभासंस्थायि एकोनत्रिंशल्लक्षाष्टचत्वारिंशतसहस्रप्रमितमुनीन्द्रेभ्यो अध्यं निर्वपामीति स्वाहा। चार कोनों में स्थापित जिनप्रतिमा, मंदिर, शास्त्र व जिनधर्म के अध्य 469
Page #470
--------------------------------------------------------------------------
________________ (दोहा) नौसे पच्चिस कोटि लख, त्रेपन अट्ठावीस । सहस ऊन कर बावना, बिंब प्रकृत नम शीस ॥ U~ ह्रीं नवशतपंचविंशतिकोटित्रिपंचाशल्लक्षसप्तविंशति-सहस्रनवशताष्टचत्वारिंशत् प्रमित अकृत्रिमजिनबिम्बेभ्यो अघ्यं निर्वपामीति स्वाहा॥247 आठ kor3a लख छप्पने, सत्तानवे हजार । चारि शतक इक असी जिन, चैत्य अकृत भ सार्॥ U~ ह्रीं अष्टकोटिषट्पंचाशल्लक्षसप्तनवति सहस्रचतुःशतएकाशीतिसंख्याकृत्रिमजिनालेभ्यो अघ्यं निर्वपामीति स्वाहा॥248॥ (चउपाई) जय मिथ्यात्व नाग को सिंहा, एक पक्ष जल धरको मेहा। नरक कूपते रक्षक जाना, भज जिन आगम तत्व ख्जाना॥ OM ह्रीं स्याद्वाद अंकितजिनागमाय अध्यं निर्वपामीति स्वाहा॥249॥ (भुजंग प्रयात छन्द) जिनेन्द्रोक्त धर्म दयाभव रूपा, यही द्वैविधा संयमं है अनूपा। यही रत्नत्रय मय क्षमा आदि दशधा, यही स्वानुभव पूजिये द्रव्य अत्थ्धा॥ U~ ह्रीं दशलक्षणोत्तमादित्रिलक्षणसम्यग्दर्शनज्ञानचारित्ररूप तथा मुनिगृहस्थाचारभेदेन द्विविध तथा दयारूपत्वेनैकरूप जिनधर्माय अध्यं निर्वपामीति स्वाहा। 2501 (दोहा) अर्हत्सिद्धाचार्य गुरू, साधु जिनागम धर्म । चैत्य चैत्य ग्रह देव नव, यज मंडल कर सर्म । / U~ ह्रीं सर्वयागमण्डलदेवताभ्यः पूर्णायं निर्वपामीति स्वाहा। 470
Page #471
--------------------------------------------------------------------------
________________ (अडिल्ल) सर्व विघ्न क्षय जाय शांति bAr3हे सही, भव्य पुष्टता लहें क्षोभ उपजे न्हीं। पंच कल्याणक होंय सबहि मंगल करा, जासे भवदधि पार लेय शिवधर shiraa॥ (इत्याशीर्वादः पुष्पांजलि क्षिपेत्) 471)
Page #472
--------------------------------------------------------------------------
________________ 546. U~ पंच कल्याणक विधान (ब्र सीतल प्रसाद जी कृत) गर्भकल्याणक पूजन (दोहा) श्री जिन चौबीस मात शुभ, तीर्थंकर उप्जाय्। कियो जगत कल्याण बहु, पूजों द्रव्य मंगाया । U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (चाली) भरि गंगा जल अविकारी, मुनि चित सम शुचिता धारी। जिन मात जजू~ सुखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः जलं निर्वपामीति स्वाहा। घसि केशर चन्दन लाऊ~, भव ताप सकल prshmaauuN। जिन मात जजू~ सुखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः चन्दनं निर्वपामीति स्वाहा। शुभ अक्षत दीर्घ अखण्डे, तृष्णा पर्वत निज ख्न्न्द्दे। जिन मात जजू~ सुखदाई, जिनधर्म प्रभाव shaaii॥ 472
Page #473
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः अक्षतं निर्वपामीति स्वाहा। सुवरण मय पावन फूला, चित कामव्यथा निर्मूला। जिन मात जग~ सुखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकरा: गर्भकल्याणकप्राप्ताः पुष्पं निर्वपामीति स्वाहा। ताला पकवान बनाऊ~, जासे क्षुधारोग nshaauuN। जिन मात जन~ सुखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः नैवेद्यं निर्वपामीति स्वाहा। दीपक रत्नन मय लाऊ~ सब दर्शनमोह ह्त्ताऊं। जिन मात जग~ सुखदाई, जिनधर्म प्रभाव shaaii॥ OM ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः दीपं निर्वपामीति स्वाहा। धूपायन धूप जलाऊ~, कर्मन का वंश मित्ताऊं। जिन मात जजएं सखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः धूपं निर्वपामीति स्वाहा। फल उत्तम-उत्तम लाऊ~, शिवफल उद्देश ब्नाऊं। जिन मात जगूं सुखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः फलं निर्वपामीति स्वाहा। शुचि आठों द्रव्य मिलाऊ~, गुण गाकर मन ह्र्स्साऊं। जिन मात जगूं सुखदाई, जिनधर्म प्रभाव shaaii॥ U~ ह्रीं श्री चतुर्विंशतितीर्थंकराः गर्भकल्याणकप्राप्ताः अध्यं निर्वपामीति स्वाहा। 473
Page #474
--------------------------------------------------------------------------
________________ 24 तीर्थंकरों की गर्भकल्याणक तिथि के 24 अध्य (गीता) सर्वार्थसिद्धि विमान से जिन ऋषभ चय आए यहां, मरुदेवि माता गरभ शोभइ होय उत्सव शुभ थां। आषार्3ह वदि दुतिया दिना सब इन्द पूजें आयके, हमहूं करें पूजा सुमाता गुण अपूरव ध्याय्के॥ OM ह्रीं आषाढकृष्णपक्षे द्वितीयायां मरुदेविगर्भावतरिताय वृषभदेवायाध्यं निर्वपामीति स्वाहा||| (दोहा) जेठ अमावस सा दिन, गर्भ आय ajitesh। विजया माता हम जजें, मेटै सर्व klesh॥ U~ ह्रीं ज्येष्ठकृष्णाऽमावस्यायां विजयसेनागर्भावतरितायाजितदेवायाध्यं निर्वपामीति स्वाहा॥2॥ (संकर) फागन असति सित अष्टमी को गर्भ आए नाथ, धन पुण्य माता सुसैन का संभव धरे सुख साथ्। उपकार जग का जो भया सुरगुरु कथत थक जाय, हम ल्याय के शुभ अध्य पूजे विघ्न सब टल जाय्॥ U~ ह्रीं फल्गुनशुक्ला अष्टम्यां सुषेणागर्भावतरिताय संभवदेवा अध्यं निर्वपामीति स्वाहा॥3॥ 474
Page #475
--------------------------------------------------------------------------
________________ (गाथा) गर्भस्थिति अभिनन्दा, वैसाख सित अष्टमी दिना सारा। सिद्धार्था शुभ माता पून~ चरण सुजान उप्कारा॥ U~ ह्रीं वैशाखशुक्ला अष्टम्यां सिद्धार्थागर्भावतरितायाभिनन्दनदेवा अध्यं निर्वपामीति स्वाहा॥4॥ (सोरठा) श्रावण सित पख आप, मात मंगला उर व्से। श्री सुमतीश जिनाय, पूजें माता भाव सों॥ U~ ह्रीं श्रावणशुक्लाद्वितीयायां मंगलागर्भावतरिताय सुमतिदेवाय अयं निर्वपामीति स्वाहा॥5॥ (शिखरणी) वदी षष्ठी जानो सुभग महिना माघ सुदिना, सुसीमा माता के गर्भ तिष्ठै पद्म सुजिना। जजों लैके अध्य मात देवी द्वन्द्व चरणा, कटें जासे हमरे सकल कर्म लेह shrnnaa॥ U~ ह्रीं माघकृष्णषष्ठयां सुसीमागर्भावतरिताय पद्मप्रभायाध्यं निर्वपामीति स्वाहा॥6॥ भादव शुक्ल छठी तिथि जानी, गर्भ धरे पृथ्वी म्ह्रानी। श्री सुपाश्व जिननाथ पधारें, जन~ मात दुःख टाल ह्मारे॥ OM ह्रीं भाद्रपदशुक्लषष्ठयां वसुन्धरागर्भावतरिताय सुपाश्वदेवायाध्यं निर्वपामीति स्वाहा॥7॥ (शिखरणी) सुभग चैतर महिना असित पख में पांचम दिना, सुलखना माता ने गर्भ धारें चन्द्र सु जिना। ___ जजों लैके अध्यं मात जिनके शुद्ध चरणा, कटें जासे हमरे सकल कर्म लेहु shrnnaa॥ U~ ह्रीं चैत्रकृष्ण पंचम्यां सुलक्षणागर्भावतरिताय चन्द्रप्रभायाध्यं निर्वपामीति स्वाहा॥8॥ 475
Page #476
--------------------------------------------------------------------------
________________ (सोरठा) पुष्पदन्त भगवान, मात रमा के अव्त्रे। फागुन नौमि महान, जजौं मात के चरण जुग्॥ U~ ह्रीं फाल्गुनकृष्णनवम्यां रमादेविगर्भावतरिताय पुष्पदन्तायाध्यं निर्वपामीति स्वाहा॥9॥ (चाली) वदि चैत छठ जानी, सीतल प्रभु उपजे ज्ञ्यानी। नंदा माता हरखानी, पूजू देवी उर आनी॥ U~ ह्रीं चैत्रकृष्णा अष्टम्यां सुनंदागर्भावतरिताय शीतलायायं निर्वपामीति स्वाहा॥10॥ वदी जेठ तनी छठि जानी, विष्णुश्री मात ब्खानी। श्रेयांसनाथ उपजाए, पूर्जे माता गुण गाए। U~ ह्रीं ज्येष्ठकृष्णषष्ठयां विष्णुश्रीगर्भावतरिताय श्रेयांसनाथायाध्यं निर्वपामीति स्वाहा॥11। आषार्3ह वदी छठि गाई, श्री वासुपज्य जिन्राई। सुजया माता हरखानी, पूर्जे ता पद उर आनी॥ U~ ह्रीं आषार्3हकृष्णाषष्ठयां जयावतिगर्भावतरिताय वासुपूज्यायाध्यं निर्वपामीति स्वाहा॥12॥ (मालती) जेठ वदी दसमी गणिये, शुभ, मात सुश्यामा गर्भ पधारें, नाथ विमल आकुलता हारी, तीन ज्ञानधर धर्म प्र्चारे। ता माता का धन्य भाग है, पूजत हैं हम अध्य सुधारें, मंगल पावें विघ्न नशावें, वीतरागता भाव स्म्हारे||| U~ ह्रीं ज्येष्ठकृष्णदशम्यां सुश्यामागर्भावतरिताय विमलायाध्यं निर्वपामीति स्वाहा॥13॥ 476
Page #477
--------------------------------------------------------------------------
________________ (अडिल्ल) एकम कातिक कृष्ण गर्भ में आए के, नाथ अनन्त सु सुरजा माता पाय के। पूजू देवी सार धन्य तिस भाग है, जासे विघ्न पलाय उदय सौभाग है। U~ ह्रीं कार्तिककृष्णाप्रतिपदासुरजागर्भावतरिताय अनंतनाथायाध्यं निर्वपामीति स्वाहा॥14। माता सुब्रता धर्म जिनं उर धारियो, तेरसि सुदि बैसाख सु सुख स्ण्चारियो। पूजूं माता ध्याय धर्म उद्धारणी, शिवपद जासे होय सुमंगल कार्न्नी॥ OM ह्रीं वैशाखशुदित्रयोदश्यां सुप्रभागर्भावतरिताय धर्मनाथायाध्यं निर्वपामीति स्वाहा॥15॥ (शिखरणी) महा ऐरादेवी परम जननी शांति जिनकी, सुदी सातें भादों करत पूजा इन्द्र तिन्की। जजूं मैं ले अध्य मान जिन के द्वन्द्व चरणा, भजे मम अघ सारे, नसत भव है जास shrnnaa॥ U~ ह्रीं भाद्रपदशुक्लासप्तम्यां ऐरादेविगर्भावतरितायशान्तिनाथायाध्यं निर्वपामीति स्वाहा॥16। (चाली) सावन दशमी अन्धियारी, जिन गर्भ रहे सुख्कारी। प्रभू कुन्थु श्रीमती माता, पूर्जे जासों लहुं साता॥ U~ ह्रीं श्रावणकृष्णदशम्यां श्री कान्तागर्भावतरिताय कुन्थुनाथायाध्यं निर्वपामीति स्वाहा॥17॥ (मालती) है गुण शील तनी सरिता, अरनाथ तना जननी सुख खानी। मित्रा नाम प्रसिद्ध जगत में, सेव करत देवी ह्र्खानी॥ मुक्ति होन को यश धारत है, सम्यक रत्नत्रय फ्चानी। 477
Page #478
--------------------------------------------------------------------------
________________ फागुन की सित तीज दिना अर, गर्भ धरे जजि हों म्ह्रानी॥ U~ ह्रीं फाल्गुनशुक्लतृतीयायां मित्रसेनागर्भावतरिताय अरहनाथायाध्यं निर्वपामीति स्वाहा॥18॥ (दोहा) चैत्र शुक्ल par3i वा वसे, मल्लिनाथ जिन देव्। प्रजावती के गर्भ में, जन~ मात कर सेव्॥ U~ ह्रीं चैत्रशुक्लएकं प्रजावतीगर्भावतरिताय मल्लिजिनायायं निर्वपामीति स्वाहा॥19॥ (अडिल्ल) श्रावण बदि दुतिया दिन सुव्रतिनाथ जू, श्यामा उर में बसे ज्ञान त्रय साथ जू। ता माता के चरणकमल पूजें सदा, मंगल होय महान विघ्न जावें विदा||| U~ ह्रीं श्रावणकृष्णद्वितीयायां श्यामागर्भावतरिताय मुनिसुब्रतनाथायाध्यं निर्वपामीति स्वाहा॥200 (सोरठा) नमिनाथ भगवान, विपुला माता उर ब्से। क्वार वदी दज जान, ता वेदी पूजएं मुदा॥ U~ ह्रीं आश्विनकृष्णपक्षे द्वितीयायां सुभद्रागर्भावतरितायनमिनाथायाध्यं निर्वपामीति स्वाहा॥21॥ (मालती) कार्तिक मास सुदी छठ के दिन, श्री जिन नेम प्रभू सुख्कारी। मात शिवा के गर्भ पधारें, मुदित भये जग के न्र्नारी॥ धन्य मात शिव-पथ अनुगामी, मोक्ष नगर की है अधिकारी। पूजू द्रव्य आठ शुभ लैके, मिटत कालिमा कर्म अपारी॥ U~ ह्रीं कार्तिकशुक्लाषष्ठयां शिवगर्भावतरिताय नेमिनाथायाध्यं निर्वपामीति स्वाहा॥22॥ 478
Page #479
--------------------------------------------------------------------------
________________ (चाली) वैशाख वदी दुज जाना, श्रीपार्शवनाथ भ्ग्वाना। वामादेवी उर आए, पूजन हमक भाव ल्गाए। U~ ह्रीं वैशाखकृष्णद्वितीयायां वामागर्भावतरिताय पार्शवनाथायाघ्यं निर्वपामीति स्वाहा॥ 23 / / (मालती) मास अषार्3ह सुदी छठि के दिन, श्री जिन वीर प्रभू गुन्न्धारी। त्रिशला माता गर्भ पधारें, सकल लोक को म्ण्ग्ल्कारी। मोक्षमहल की है अधिकारी, शांत सुधा की भोग्न्हारी। जजू~ मात के चरण युगल को, करू~ विघ्न होऊ अविकारी॥ U~ ह्रीं आषार्3ह शुक्लषष्ठयां त्रिशलादेविगर्भावतरिताय महावीरायाघ्यं निर्वपामीति स्वाहा॥24॥ जयमाला (श्रग्विणी) धन्य हैं धन्य हैं मात जिननाथ की, इन्द्र देवी करें भक्ति भावां थ्की। पूजि हों द्रव्य ले विघ्न सारे टलें, गर्भ कल्याण पूजन सकल अर्घ द्लें॥1॥ रूप की खान हैं शील की खान हैं, धर्म की खान हैं, ज्ञान की खान हैं। पुण्य की खान हैं, सुक्ख की खान हैं, तीर्थ जननी महा शांति की शान हैं ॥2। भेदविज्ञान से आप पर जानतीं, जैन सिद्धांत का मर्म फ्चान्तीं। आत्म-विज्ञान से मोह को हानतीं, सत्य चारित्र से मोक्ष पथ मानतीं ॥ 3 ॥ होत आहार नीहार नहिं धारतीं, वीर्य अनुपम महा देह विस्तार्ती। गर्भ धारण किये दुःख सब टालतीं, रूपको ज्ञानको वृद्धिकर द्दाल्तीं॥4॥ मात चउबिस महामोक्ष अधिकारिणी, पुत्रजनती जिन्हें मोक्ष में धारिणी । 479
Page #480
--------------------------------------------------------------------------
________________ गर्भ कल्याण में पूजते आपको, हो सफल यज्ञ यह छोड सन्ताप को॥5॥ (धत्ता त्रिभंगी) जय मंगलकारी मात हमारी बाधाहारी कर्म हरो, तुम गुण शुचिधारी हो अबिकारी, समदम यम निज माण्हिध्रो। हम पूजूं ध्यावें मंगल पावें शक्ति bar3हावें वृष पाके, जिन यज्ञ मनोहर शांति सुधाकर, सफल करें तब गुण गाके॥ OM ह्रीं चतुर्विंशतितीर्थंकरागर्भकल्याणकप्राप्ताः अध्यं निर्वपामीति स्वाहा॥ जन्म कल्याणक पूजन जिननाथ चउवि स चरण पूजा करत हम उमगाय, जग जन्म लेके जग उधारो जज हम चित लाय्। तिन जन्म कल्याणक सु उत्सव इन्द्र आय सुकीन, हम हू~ सुमर ता समय को पूजत हिये shucikiin॥ OM ह्री ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकराः जन्मकल्याणक प्राप्ताः अत्र अवतर अवतर संवौष्ट्र आह्वान्न्म्। U~ ह्री ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकराः जन्मकल्याणक प्राप्ताः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्री ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकराः जन्मकल्याणक प्राप्ताः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। जल निर्मल धार कटोरी, पूजूं जिन निज कर jodd'ii। पद पूजन करहूं बनाई, जासे भव जल तर जाई॥ OM ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा। 480
Page #481
--------------------------------------------------------------------------
________________ चंदन केशरमय लाऊं, भव की आताप शमाऊं, पद पूजन करहूं बनाई, जासे भव जल त्र्जाई। ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा । अक्षत शुभ धोकर लाऊं, अक्षय गुण को झलकाऊं । पद पूजन करहूं बनाई, जासे भव जल तर जाई॥ U~ ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा। सुन्दर पुहपनि चुनि लाऊं, निज काम व्यथा ह्त्त्वाऊं। पद पूजन करहूं बनाई, जासे भव जल तर जाई॥ U~ ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः कामवाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। पकवान मधुर शुचि लाऊं, हनि रोग क्षुधा सुख पाऊं। पद पूजन करहूं बनाई, जासे भव जल तर जाई॥ U~ ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। दीपक करके उजियारा, निज मोह तिमिर निर्वारा। पद पूजन करहुं बनाई, जासे भवजल तर जाई॥ U~ ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। 481
Page #482
--------------------------------------------------------------------------
________________ धूपायन धूप खिवाऊं, निज अष्ट करम ज्ल्वाऊं। पद पूजन करहं बनाई, जासे भव जल तर जाई॥ OM ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। फल उत्तम उत्तम लाऊं, शिवफल जासे उप्जाऊं। पद पूजन करहूं बनाई, जासे भव जल तर जाई॥ U~ ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः फलं निर्वपामीति स्वाहा। सब आठों द्रव्य मिलाऊं, मैं आठों गुण झ्ल्काऊं। पद पूजन करहूं बनाई, जासे भव जल तर जाई॥ U~ ह्रीं ऋषभादिमहावीरपर्यंतचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणक प्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा। 24 तीर्थंकरों की जन्मकलयाणक तिथि के 24 अध्य वदि चैत नवमि शुभ गाई, मरुदेवि जने ह्र्स्साई। श्री रिषभनाथ युग आदी, पूजू भव मेट अनादी॥ U~ ह्रीं चैत्रकृष्णानवम्यां श्री वृषभनाथजिनेन्द्राय जन्मकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा|||| दशमी शुभ माघ वदी की, विजया माता जिन्जीकी। उपजे श्री अजित जिनेशा, पूजू मेटो सब kleshaa॥ 482
Page #483
--------------------------------------------------------------------------
________________ U~ ह्रीं माघवदी दशम्यां श्री अजितनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥2। कातिक सुदि पूरणमासी, माता सुसैन hullaashii। श्री सम्भवनाथ प्रकाशे, पूजत आपा पर भास्से॥ OM ह्रीं कार्तिकशुक्ला पूर्णमास्यां श्री संभावनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥3॥ शुभ चौदस माघ सुदी की, अभिनन्दननाथ विवेकी। उपजे सिद्धार्था माता, पूजूं पाऊ सुख साता॥ OM ह्रीं माघशुक्ला चतुर्दश्यां श्री अभिनन्दननाथ जिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥4॥ ग्यारस है चैत सुदी की, मंगला माता जिनजी की। __ श्री सुमति जने सुखदाई, पूजूं मैं अध्य cddh'aaii॥ OM ह्रीं चैत्रशुक्ला एकादश्यां श्री सुमतिनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥5॥ कातिक वदि तेरसि जानो, श्री पद्मप्रभू उप्जानो। है मात सुसीमा ताकी, पूजू ले रुचि समता की। OM ह्रीं कार्तिक कृष्णा त्रयोदश्यां श्रीपद्मप्रभुजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥6। शुचि द्वादश जेठ सुदी की, पृथ्वी माता जिनजी की। जिननाथ सुपारस जाए, पूजू हम मन ह्र्स्साए॥ 483
Page #484
--------------------------------------------------------------------------
________________ OM ह्रीं ज्येष्ठशुक्ला द्वादश्यां श्रीसुपार्शवनाथ जिनेन्द्राय जन्मकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥71 शुभ पूस वदी ग्यारस को, है जन्म चन्द्रप्रभु जिन्को। धन्य मात सुलखनादेवी, पूजूं जिनको मुनि सेवी॥ U~ ह्रीं पौषकृष्णा एकादश्यां श्री चन्द्रप्रभुजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥8। अगहन सुदि एकम जाना, जिन मात रमा सुख्खाना। श्री पुष्पदन्त उपजाए, पूजत हू~ ध्यान ल्गाए॥ OM ह्रीं अगहन शुक्ला एक श्री पुष्पदन्तजिनेन्द्राय जन्मकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥9॥ द्वादश वदी माघ सुहानी, नन्दा माता सुख्दानी। श्री शीतल जिन उपजाए, हम पूजत विघ्न nshaae॥ OM ह्रीं माघकृष्णाद्वादश्यां श्रीशीतलनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥10॥ फागुन वदी ग्यारस नीकी, जननी विमला जिनजी की। श्रेयांसनाथ उपजाए, हम पूजत ही सुख पाये॥ U~ ह्रीं फाल्गुन दशम्यां श्रीश्रेयांसनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥11॥ वदि फाल्गुन चौदसि जाना, विजया माता सुख्खाना। श्री वासु पूज्य भगवान, पूजूं पाऊ~ निज ज्ञ्याना॥ 484
Page #485
--------------------------------------------------------------------------
________________ U~ ह्रीं फाल्गुनकृष्णचतुर्दश्यां श्री वासुपूज्यजिनेन्द्राय जन्मकल्याणकप्राप्ताय अघ्यं निर्वपामीति स्वाहा॥12। शुभ द्वादश माघ वदी की, श्यामा माता जिनजीकी । श्रीविमलनाथ उपजाए, पूजत हम ध्यान ल्गाए॥ U~ ह्रीं माघकृष्णा द्वादश्यां श्रीविमलनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अघ्यं निर्वपामीति स्वाहा॥13॥ द्वादशि वदि जेठ प्रमाणी, सुरजा माता सुख्दानी। जिननाथ अनन्त सुजाए, पूजत हम नाहिं अघाए॥ U~ ह्रीं ज्येष्ठ कृष्णाद्वादश्यां श्री अनन्तनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥14॥ तेरसि सुदि माघ महीना, श्री धर्म नाथ अघ छीना। माता सुव्रता उपजाए, हम पूजत ज्ञान bddh'aae॥ OM ह्रीं माघशुक्ला त्रयोदश्यां श्रीधर्मनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥15॥ वदि चौदस जेठ सुहानी, ऐरा देवी गुण खानी। श्री शान्ति जने सुख पाए, हम पूजत प्रेम bddh'aae॥ U~ ह्रीं ज्येष्ठकृष्णाचतुर्दश्यां श्रीशांतिनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अघ्यं निर्वपामीति स्वाहा॥16। पडिवा वैशाख सुदी की, लक्ष्मीमति माता नीकी। श्री कुन्थनाथ उपजाए, पूजत हम अर्घ car3हाए ॥ 485
Page #486
--------------------------------------------------------------------------
________________ U~ ह्रीं वैशाख शुक्ला एकं श्री कुन्थुनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥17॥ अगहन सुदि चौदस मानी, मित्रा देवी ह्र्स्सानी। अरि तीर्थंकर उपजाए, पूजे हम मन वच काए। OM ह्रीं अगहन शुक्ला चतुर्दश्यां श्री अरितीर्थंकराय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥18॥ अगहन सुदि ग्यारस आए, श्री मल्लिनाथ उप्जाए। है मात प्रजापति प्यारी, पूजत अघ विनशै भारी॥ U~ ह्रीं अगहन शुक्ला एकादश्यां श्री मल्लिनाथ जिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥19॥ दशमी वैशाख वद की, श्यामा माता जिनजी की। मुनिसुव्रत जिन उपजाए, हम पूजत पाप nshaae॥ U~ ह्रीं वैशाख कृष्णा दशम्यां श्रीमुनिसुव्रत जिनेन्द्राय जन्मकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥200 दशमी आषार्3ह वदी की, विपला माता जिनजी की। नमि तीर्थंकर उपजाए, पूजत हम ध्यान ल्गाए॥ U~ ह्रीं आषार्3ह कृष्णा दशम्यां श्रीनमिजिनेन्द्राय जन्मकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥21॥ श्रावण शुक्ला छठि जानो, उपजे जिन नेमि प्र्मान्नो। जननी सुशिवा जिनजी की, हम पूजत हैं थल shivkii॥ 486
Page #487
--------------------------------------------------------------------------
________________ U~ ह्रीं श्रावण शुक्ला षष्ठयां श्रीनेमिनाथजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥22॥ वदि पूष चतुर्दशि जानी, वामादेवी ह्र्स्सानी। __जिन पाश्व जने गुणखानी, पूजें हम नाग nishaanii॥ U~ ह्रीं पौष कृष्णा चतुर्दश्यां श्रीपाश्वजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥23॥ शुभ चैत्र त्रयोदशी शुक्ला, माता गुणखानी trishlaa। श्री वर्द्धमान जिन जाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं चैत्र शुक्ला त्रयोदश्यां श्रीवर्द्धमानजिनेन्द्राय जन्मकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥24॥ जयमाला (भुजंगप्रयात) नमो जै नमो जै नमो जै जि नेशा, तुम्ही ज्ञान सूरत तुम्ही शिव prveshaa। तुम्हें दर्श करके महामोह भाजे, तुम्हें पर्श करके सकल ताप भाजे॥1॥ तुम्हें ध्यान में धारते जो गिराई, परम आत्म अनुभव छटा सार पाई। तुम्हें पूजते नित्य इन्द्रादि देवा, लहैं पुण्य अदभुत परम ज्ञान मेवा॥2॥ तुम्हारो जनम तीन भू दुःख निवारी, महा मोह मिथ्यात हिय से निकारी। तुम्हीं तीन बोध धरे, जन्म ही से, तुम्हें दर्शनं क्षायिकं जन्म ही से॥3॥ तुम्हें आत्मदर्शन रहे जन्म ही से, तुम्हें तत्व बोधं रहे जन्म ही से। तुम्हारा महा पुण्य आश्चर्यकारी, सु महिमा तुम्हारी सदा पाफारी॥14॥ करा शुभ न्हवन क्षीरसागर सु जल से, मिटी कालिमा पाप की अंग पर से। हुआ जन्म सफलं करी सेव देवा, लहूं पद तुम्हारा इसी हेतु सेवा॥5॥ 487
Page #488
--------------------------------------------------------------------------
________________ (दोहा) श्री जिन चउबिस जन्म की, महिमा उर में धार्। पूज करत पातक टलें, bar3हे ज्ञान अधिकार्॥ U~ ह्रीं चतुर्विंशतिजिनेभ्योजन्मकल्याणकप्राप्तेभ्यः महाअध्यं निर्वपामीति स्वाहा॥ तपकल्याणक पूजन (गीता) श्री रिषभदेव सु आदि जिन श्री वर्द्धमान जु अंत हैं। वन्दहुं चरण वारिज तिन्हों के जपत तिनको संत हैं॥ करके तपस्या साधु व्रत ले मुक्ति के स्वामी भे। तिन तपकल्याणक यजनको हम द्रव्य आठों हो ले॥ U~ ह्रीं श्रीऋषभादि वर्धमानजिन तपकल्याणकप्राप्तः अत्र अवतर अवतर स्ण्वउस्स्त्त्। आह्वान्न्म्। U~ ह्रीं श्रीऋषभादि वर्धमानजिन तपकल्याणकप्राप्तः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। स्थापनम् U~ ह्रीं श्रीऋषभादि वर्धमानजिन तपकल्याणकप्राप्तः atra mama sannihito bhava bhava vsstt| snnidhikrnnm| (चाली) शुचि गंगाजल भर झारी, रुज जन्म मरण क्स्स्य्कारी। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः जलं निर्वपामीति स्वाहा। शीतल चन्दन घसि लाऊं, भवका आताप shmaauuN। __तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः चंदनं निर्वपामीति स्वाहा॥ 488
Page #489
--------------------------------------------------------------------------
________________ अक्षत ले शशि दुतिकारी, अक्षय गुण के क्र्तारी। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ OM ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः अक्षतं निर्वपामीति स्वाहा॥ बहूफूल सुवर्ण चुनाऊ~, निज काम व्यथा ह्त्त्वाऊं। __तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ OM ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्य: पुष्पं निर्वपामीति स्वाहा॥ चरु ताजे स्वच्छ बनाऊ~, निज रोग क्षुधा मित्त्वाऊं। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः नैवेद्यम् निर्वपामीति स्वाहा॥ दीपक ले तम हरतारा, निज ज्ञानप्रभा विस्तारा। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः दीपं निर्वपामीति स्वाहा॥ धूपायन धूप खिवाऊ~, निज आठों कर्म ज्लाऊं। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae। OM ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः धूपं निर्वपामीति स्वाहा॥ फल सुन्दर ताजे लाऊ~, शिव फल ले चाह मित्ताऊं। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः फलं निर्वपामीति स्वाहा॥ 489
Page #490
--------------------------------------------------------------------------
________________ शुभ आठों दव्य मिलाऊ~, करि अर्घ परम सुख पाऊं। तपसी जिन चउवि स गाए, हम पूजत विघ्न nshaae॥ U~ ह्रीं श्री ऋषभादिवर्द्धमानजिनेन्द्रेभ्यः अध्यं निर्वपामीति स्वाहा॥ 24 तीर्थंकरों की तपकल्याणक तिथि के 24 अर्घ नौमी वदि चैत प्रमाणी, वृषभेश तपस्या त्थानी। निज में निज रूप पिछाना, हम पूजत पाप nshaanaa॥ U~ ह्रीं चैतकृष्णानवम्यां श्रीऋषभजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा|||| दशमी शुभ माघ वदी को, अजितेश लियो त्प्नीको। जगका सब मोह हटाया, हम पूजत पाप भ्गाया॥ OM ह्रीं माघकृष्णादशम्यां श्रीअजितनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥2॥ मंगसिर सुदि पूरणमासी, संभव जिन होय उदासी। केशलोंच महातप धारो, हम पूजत भय निर्वारी॥ U~ ह्रीं अगहनशुक्लापूरणमास्यां श्रीसंभावनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥3॥ द्वादश शुभ माघ सुदी की, अभिनंदन बन चलने की। चित ठान परम तप लीना, हम पूजत हो गुण चीन्हा॥ U~ ह्रीं माघशुक्लाद्वादश्यां श्रीअभिनन्दननाथजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥4॥ 490
Page #491
--------------------------------------------------------------------------
________________ नौमी वैसाख सुदी में, तप धारा जाकर बनमें श्री सुमतिनाथ मुनिराई, पून~ मैं ध्यान ल्गाई॥ OM ह्रीं वैशाखशुक्लानवाम्यां श्रीसुमतिनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥5॥ कातिक वदि तेरसि गाई, पद्मप्रभु समता भाई। वन जाय घोर तप कीना, पूजें हम सम सुख भीना॥ OM ह्रीं कार्तिककृष्णात्रयोदश्यां श्रीपद्मप्रभुजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥6॥ सुदि द्वादश जेठ सुहाई, बारा भावन प्रभु भाई। तप लीना केश उपार्3e, पूजू सुपाश्व यति tthaadd'e॥ OM ह्रीं ज्येष्ठशुक्लाद्वादश्यां श्रीसुपाश्वजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥7॥ एकादश पौष वदी को, चन्द्रप्रभु धारा तप को। वन में जिन ध्यान लगाया, हम पूजत ही सुख पाया॥ U~ ह्रीं पौषकृष्णाएकादश्यां श्रीचन्द्रप्रभजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥8। अगहन सुदि एकम जाना, श्रीपुष्पदंत भ्ग्वाना। तप धार ध्यान निज कीना, पूजूं आतम गुण चीन्हा॥ OM ह्रीं अगहनशुक्लाएकं श्रीपुष्पदन्तजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥91 491
Page #492
--------------------------------------------------------------------------
________________ द्वादशि वदि माघ महीना, शीतल प्रभु समता भीना। तप राखी योग सम्हारो, पूजें हम कर्म निवारी॥ U~ ह्रीं माघकृष्णाद्वादश्यां श्रीशीतलनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥10॥ वदि फाल्गुन ग्यारस गाई, श्रेयांसनाथ सुख्दाई। हो तपसी ध्यान लगाया, हम पूजत हैं जिन्राया। U~ ह्रीं फाल्गुनकृष्णाएकादश्यां श्रीश्रेयांसनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥11॥ वदि फाल्गुन चौदसि स्वामी, श्रीवासुपूज्य shivgaamii। तपसी हो समता साधी, हम पूजत ध्यान ल्गाई॥ OM ह्रीं फाल्गुनकृष्णाचतुर्दश्यां श्रीवासुपूज्यजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥12॥ वदिमाघ चौथ हितकारी, श्री विमल सु दीक्षा धारी। निज परिणति में लय पाई, हम पूजत ध्यान ल्गाई॥ U~ ह्रीं माघकृष्णाचतुयां श्रीविमलनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥13॥ द्वादशि वदि जेठ सुहानी, वन आए निज त्रय ज्ञ्यानी। धर सामायिक तप साधा, हम पूजं अनंत हर बाधा॥ U~ ह्रीं ज्येष्ठकृष्णाद्वादश्यां श्री अनंतनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥140 492
Page #493
--------------------------------------------------------------------------
________________ तेरस सुदि माघ महीना, श्री धर्मनाथ तप लीना। बन में प्रभु ध्यान लगाया, हम पूजत मुनिपद ध्याया॥ U~ ह्रीं माघशुक्लात्रयोदश्यां श्रीधर्मनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥15। चौद शुभ जेठ वदी में, श्री शांति पधारें वन में। तहं परिग्रह तज तप लीना, पूजू~ आतमरस भीना॥ U~ ह्रीं ज्येष्ठकृष्णाचतुर्दश्यां श्रीशान्तिनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥16। करि परिग्रह सारी, वैसाख सुदी par3i वारी । श्री कुन्थु स्वात्मरस जाना, पूजन से हो कल्याणा । OM ह्रीं वैसाखशुक्लाप्रतिपदायां श्रीकुन्थुनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥17॥ दूर अगहन सुदि दशमी गाई, अरनाथ छोर्3a गृह जाई। तप कीना होय दिगम्बर, पूजें हम शुभ भावां क्र्॥ OM ह्रीं अगहनशुक्लाचतुर्दश्यां श्री अरहनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अघ्यं निर्वपामीति स्वाहा॥18॥ अगहन सुदि ग्यारस कीना, सिर केशलोंच हित्चीन्हा। श्रीमल्लि यती व्रतधारी, पूजें नित साम्य प्रचारी ॥ U~ ह्रीं अगहनशुक्लाएकादश्यां श्रीमल्लिनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अघ्यं निर्वपामीति स्वाहा॥19॥ 493
Page #494
--------------------------------------------------------------------------
________________ वैसाख वदि दशमी की, मुनिसुव्रत धारा व्र्त्को। समता रसमें लौ लाए, हम पूजत ही सुख पाए॥ U~ ह्रीं वैसाखकृष्णदशम्यां श्रीमुनिसुव्रतजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥200 दशमी आषार्3ह वदी की, नमिनाथ हुए एकाकी। वन में निज आतम ध्याये, हम पूजत ही सुख पाये॥ OM ह्रीं आषार्3हकृष्णादशम्यां श्रीनमिनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥21॥ छठि श्रावण शुक्ला AI, श्री नेमिनाथ बन जाई। __करुणा धर पशु छुडाए, धारा तप पूजूं ध्याए। U~ ह्रीं श्रावणशुक्ला षष्ठयां श्रीनेमिनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अयं निर्वपामीति स्वाहा॥22॥ लखि पौष इकादशि श्यामा, श्रीपार्शवनाथ गुन्न्धामा। तप ले वन आसन ठाना, हम पूजत शिवपद पाना॥ OM ह्रीं पौषकृष्णाचतुर्दश्यां श्रीपार्शवनाथजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥23॥ अगहन वदि दशमी गाई, बारा भवन शुभ भाई। श्री वर्द्धमान तप धारा, हम पूजत हों भव पारा॥ U~ ह्रीं अगहनकृष्णादशम्यां श्रीवर्द्धमानजिनेन्द्राय तपकल्याणकप्राप्ताय अध्यं निर्वपामीति स्वाहा॥241 494
Page #495
--------------------------------------------------------------------------
________________ जयमाला (भुजंगप्रयात) नमस्ते नमस्ते नमस्ते मुनिन्दा। निवारे भली भांति से कर्म फ्न्दा॥ संवारे सु द्वादश तपं वन म्ण्झारी। सदा हम नमत हैं तिन्हें मन स्म्हारी॥1॥ त्रयोदश प्रकारं सु चारित्र धारा। अहिंसा महा सत्य अस्तेय प्यारा॥ परम ब्रह्मचर्य परिग्रह त्जाया। सु धारा महा संयमं मन ल्गाया॥2॥ दया धार भू को निरखकर चलत है। सुभाषा महाशुद्ध मीठी वदत हैं॥ करें शुद्ध भोजन सभी दोष त्तालें। दया को धरे वस्तु लें मल निकालें॥3॥ वचन काय मन गुप्ति को नित्य धारें। धरम ध्यान से आत्म अपना विचारें॥ धरें साम्य भावं रहें लीन निज में। सुचारित्र निश्चय धरें शुद्ध मन में॥4॥ ऋषभ आदि श्री वीर चउवि स jineshaa। बडे वीर क्षत्री गुणी ज्ञान iishaa॥ खड्ग ध्यान आतम कुबल मोह naashaa। जजें हम यतन से स्व आतम prkaashaa॥5॥ (दोहा) धन्य साधु सम गुण धरें, सहें परीसह धीर्। पूजत मंगल हों महा, टलें जगतजन पीर्॥ OM ह्रीं ऋषभादि वीरांत चतुर्विंशतिजिनेन्द्रेभ्यः तपकल्याणकप्राप्तेभ्यः महाध्यं निर्वपामीति स्वाहा। आहार दान के समय मुनिराज ऋषभदेव की पूजन (पद्धरी) जय जय तीर्थंकर गुरु महान्, हम देख हुए कृतकृत्य प्रान्न्। महिमा तुमरी वरणी न जाय, तुम शिव मारग साधत स्व्भाव्॥1॥ जय धन्य धन्य ऋषभेश आज, तुम दर्शन से सब पाप भाज्। हम हुए सु पावन गात्र आज, जय धन्य धन्य तप सार साज्॥2॥ 495
Page #496
--------------------------------------------------------------------------
________________ तुम छोड परिग्रह भार नाथ, लीनो चारित तप ज्ञान साथ्। निज आतम ध्यान प्रकाशकार, तुम कर्म जलावन वृत्ति धार्॥3॥ जय सर्व जीव रक्षक कृपाल, जय धारत रत्नत्रय vishaal। जय मौनी आतम मननकार, जग जीव उद्धारक मार्ग धार्॥4॥ हम गृह पवित्र तुम चरण पाय, हम मन पवित्र तुम ध्याय ध्याय्। हम भये कृतारथ आप पाय, तुम चरण सेवने चित ब्द्धाय्॥5॥ U~ ह्रीं श्री ऋषभतीर्थंकर ममगृहे अत्र आगच्छ आगच्छ सम्वौषट् आह्वान्न्म्। U~ ह्रीं श्री ऋषभतीर्थंकर ममगृहे अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री ऋषभतीर्थंकर ममगृहे अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (वसंततिलका) सुन्दर पवित्र गंगाजल लेय झारी, डारू~ त्रिधार तुम चरणन अग्र भारी। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूजूं सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। श्री चन्दानादि शुभ केशर मिश्र लाये, भव ताप उपशम करण निजभाव ध्याये। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्जे सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। शुभ श्वेत निर्मल सुअक्षत धार थाली, अक्षत गुणा प्रगट कारण shktishaalii। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्जे सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय अक्षयपदप्राप्ताय अक्षतं निर्वपामीति स्वाहा। चम्पा गुलाब इत्यादि सु पुण्य धारें, है काम शत्रु बलवान तिसे विदारे। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूजूं सुमंगल करण सब पाप ह्र्न्ना॥ 496
Page #497
--------------------------------------------------------------------------
________________ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय कामवाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। फेणी सुहाल बरकी पकवान लाए, क्षुदरोग नाशने कारण काल पाए। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्जे सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय क्षुधारोग वि नाशनाय नैवेद्यं निर्वपामीति स्वाहा। शुभ दीप रत्नत्रय लाय तमोपहारी, तप मोह नाश मम होय अपार भारी। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्जे सुमंगल करण सब पाप ह्र्न्ना॥ OM ह्रीं ऋषभ तीर्थंकर मुनींद्राय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। सुन्दर सुगंधित सु पावन धूप खेऊ~, अरु कर्म काट को थाल निजात्म बेऊण्। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्जे सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। द्राक्षा बदाम फल सार भराय थाली, शिव लाभ होय सुख से समता स्ण्भाली। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्णां सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय मोक्षफलप्राप्ताय फलं निर्वपामीति स्वाहा। शुभ अष्ट द्रव्य मय उत्तम अध्य लाया, संसार खार जल तारण हेतु आया। श्री तीर्थनाथ वृषभेश मुनीन्द्र चरणा, पूर्जे सुमंगल करण सब पाप ह्र्न्ना॥ U~ ह्रीं ऋषभ तीर्थंकर मुनींद्राय अनध्यपदप्राप्ताय अयं निर्वपामीति स्वाहा। जयमाला जय मुदारूप तेरे सदा दोष ना, ज्ञान श्रद्धान पूरित धरै शोक ना। राज को त्याग वैराग्य धारी भए, मुक्ति का राज lene parama muni thy||1|| 497
Page #498
--------------------------------------------------------------------------
________________ आत्म को जान के पाप को भान के, तत्त्व को पाय के ध्यान उर आन के। क्रोध को हान के मान को हान के, लोभ को जीत के मोह को भान के॥2॥ धर्ममय होय के साधते मोक्ष को, बाधते मोक्ष को जीतते द्वेष को। शान्तता धारते साम्यता पालते, आप पूजन किये सर्व अघ त्ताल्ते॥3॥ धन्य हैं आज हम दान सम्यक करें, पात्र उत्तम महा पाप के दुःख द्रें। पुण्य सम्पत भरें काज हमरे सरें, आप सब होयके जन्म सागर त्रें॥4॥ U~ ह्रीं ऋषभतीर्थंकरमुनींद्राय महाध्यं निर्वपामीति स्वाहा। केवलज्ञान कल्याणक पूजन (गीता) चौबीस जिनवर तीर्थकारी, ज्ञान कल्याणक ध्र्ण्। महिमा अपार प्रकाश जग में, मोह मिथ्या तम ह्र्ण्॥ कीने बहुत भवि जीव सुखिया, दुःख सागर उद्ध्र्ण्। तिनकी चरण पूजा करें, तिनसम बने यह रुचि ध्र्॥ U~ ह्रीं श्री ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः केवलज्ञान कल्याणक प्राप्ताः अत्र अवतर अवतर सम्वौषट् आह्वान्न्म्। U~ ह्रीं श्री ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः केवलज्ञान कल्याणक प्राप्ताः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः केवलज्ञान कल्याणक प्राप्ताः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (चामरा) नीर लाय शीतलं महान मिष्टता धरे, गन्धशुद्ध मेली के पवित्र झारिका भ्रे। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ 498
Page #499
--------------------------------------------------------------------------
________________ U~ ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। श्वेत चंदन सुगन्धयुक्त सार लायके, पात्र में धराय शान्ति कारणे car3हाय के। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ OM ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। तंदुलं भले सुश्वेत वर्ण दीर्घ लाइये, पाय गुण सु अक्षतं अतृप्तिता nshaaiye॥ नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ OM ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः अक्षयपद प्राप्ताय अक्षतं निर्वपामीति स्वाहा। वर्ण वर्ण पुष्प सार लाइये चुनाय के, काम कष्ट नाश हेतु पूजिये स्वभाव के। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ U~ ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः कामवाण विध्वंशनाय पुष्पं निर्वपामीति स्वाहा। क्षीर मोदकादि शुद्ध तुर्त ही बनाइये, भूख रोग नाश हेतु चर्ण में cddh'aaiye। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ OM ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। दीप धार रत्नमय प्रकाशता महान है, मोह अंधकार हार होत स्वच्छ ज्ञान है। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ 499
Page #500
--------------------------------------------------------------------------
________________ U~ ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। धूप गंध सार लाय धूपदान खेइये, कर्म आठ को जलाय आप आप बेइये। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ U~ ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। लौंग औ बदाम आम्र आदि पक्व फल लिये, सुमुक्ति धाम पायके स्वआत्म अमृत पिये। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ OM ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः मोक्षफल प्राप्ताय फलं निर्वपामीति स्वाहा। तोय गंध अक्षतं सु पुष्प चारु चरु धरे, दीप धूपफल मिलाय अध्य देय सुख क्रे। नाथ चउविसों महान वर्तमान काल के, बोध उत्सवं करू~ प्रमाद सर्व टाल के॥ OM ह्रीं ऋषभादि महावीरपर्यंत चतुर्विंशति जिनेन्द्रभ्यः अनध्यपद प्राप्ताय अयं निर्वपामीति स्वाहा। 24 तीर्थंकरों की ज्ञानकल्याणक तिथि के 24 अध्य (चाली) एकादशि फागुन वदिकी, मरुदेवी माता जिन्की। हत घाती केवल पायो, पूजत हम चित उप्गायो॥ U~ ह्रीं फाल्गुनकृष्णा-एकादश्यां श्रीवृषभनाथजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा||| 500
Page #501
--------------------------------------------------------------------------
________________ एकादशि पूष सुदी को, अजितेश हतो घाती को। निर्मल निज ज्ञान उपाये, हम पूजत सम सुख पाये॥ U~ ह्रीं पौषशुक्ला एकादश्यां श्रीअजितनाथजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥2॥ कातिक वदि चौथ सुहाई, संभव केवल निधि पाई। भविजीवन बोध दियो है मिथ्यातम नाश कियो है। OM ह्रीं कार्तिककृष्णा चतुथ्यां श्री संभावनाथजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥3॥ चौदशि शुभ पौष सुदी को, अभिनन्दन हन पाती को। केवल पा धर्म प्रचारा, पूजू~ चरणा हित्कारा॥ U~ ह्रीं पौषशुक्ला चतुर्दश्यां अभिनन्दननाथजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥4॥ एकादशि चैत सुदी को, जिन सुमति ज्ञान लब्धी को। पाकर भविजीव उधारें, हम पूजत भव ह्र्तारे॥ U~ ह्रीं चैत्रशुक्ला एकादश्यां श्रीसुमतिनाथजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥5। मधु शुक्ला पूरणमाती, पद्मप्रभ तत्त्व अभ्यासी। केवल ले तत्त्व प्रकाशा, हम पूजत सम सुख bhaashaa॥ 501
Page #502
--------------------------------------------------------------------------
________________ U~ ह्रीं चैत्रशुक्ला पूर्णमास्यां श्रीपद्मप्रभजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥6॥ छठि फागुन की अंधियारी, चौ घातीकर्म निवारी। निर्मल निज ज्ञान उपाया, धन धन सुपार्रव जिन्राया॥ U~ ह्रीं फाल्गुनकृष्णा षष्ट्यां श्रीसुपार्शवजिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥7॥ फागुन वदि नौमि सुहाई, चन्द्रप्रभ आतम ध्याई। हम घाती केवल पाया, हम पूजत सुख उप्जाया। OM ह्रीं फाल्गुनकृष्णा नवम्यां श्रीचन्द्रप्रभ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥8॥ कातिक सुदि दुतिया जानो, श्री पुष्पदंत भ्ग्वानो। रज हर केवल दरशानो, हम पूजत पाप विलानो। U~ ह्रीं कार्तिकशुक्ला द्वितीयायां श्रीपुष्पदंत जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥9॥ चौदसि वदि पौष सुहानी, शीतलप्रभु केव्ल्ज्ञ्यानी। भव का संताप हटाया, समता सागर प्र्ग्त्ताया॥ U~ ह्रीं पौषकृष्णा चतुर्दश्यां श्रीशीतलनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥10॥ वदि माघ अमावसि जानो, श्रेयांस ज्ञान उपजानो । सब जग में श्रेय कराया, हम पूजत मंगल पाया॥ 502
Page #503
--------------------------------------------------------------------------
________________ U~ ह्रीं माघकृष्णा अमावस्यां श्री श्रेयांसनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥1॥ शुभ दुतिया माघ सुदी को, पायो केवल लब्धी को। श्री वासुपूज्य भवतारी, हम पूजत अष्ट प्र्कारी॥ OM ह्रीं माघशुक्ला द्वितीयायां श्रीवासुपूज्य जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥12॥ छठि माघ वदी हट घाती, केवल लब्धी सुख लाती। पाई श्री विमल जिनेशा, हम पूजत कटत kleshaa॥ U~ ह्रीं माघकृष्णा षष्ठयां श्रीविमलनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥13॥ वदि चैत अमावसि गाई, जिन केवलज्ञान उपाई। पूजं अनन्त जिन चरणा, जो हैं अशरण के shrnnaa॥ OM ह्रीं चैत्रकृष्णा अमावस्यां श्रीअनंतनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥14॥ मासांत पौष दिन भारी, श्री धर्मनाथ हित्कारी। पायो केवल सदबोधं, हम पूजू छोर्3a कुबोध्॥ U~ ह्रीं पौषपूर्णिमायां श्री धर्मनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥15॥ सुदि पूस इकादसि जानी, श्री शान्तिनाथ सुख्दानी। लहि केवल धर्म प्रचारा, पून~ मैं अध ह्र्तारा॥ 503
Page #504
--------------------------------------------------------------------------
________________ OM ह्रीं पौषशुक्ला एकादश्यां श्री शांतिनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥16॥ वदि चैत्र तृतीया स्वामी, कुन्थुनाथ गुण धामी। निर्मल केवल उपजायो, हम पूजत ज्ञान bddh'aayo॥ OM ह्रीं चैत्रकृष्णा तृतीयां श्री कुन्थुनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥17॥ कार्तिक सुदि बारस जानो, लहि केवलज्ञान प्र्मान्नो। पर तत्त्व निजत्व प्रकाशा, अरनाथ जजों हत aashaa॥ OM ह्रीं कार्तिकशुक्ल द्वादश्यां श्री अरहनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥18॥ वदि पूस द्वितीया जाना, श्री मल्लिनाथ भ्ग्वाना। हत घाती केवल पाये, हम पूजत धन ल्गाये॥ U~ ह्रीं पौषकृष्णा द्वितीयां श्री मल्लिनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥19॥ वैसाख वदि नौमी की मुनिसुव्रत जिन केवल को। लहि वीर्य अनन्त सम्हारा, पूजूं मैं सुख क्र्तारा॥ OM ह्रीं वैशाखकृष्णा नवम्यां श्री मुनिसुव्रत जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥20॥ अगहन सुदि ग्यारस आए, नमिनाथ ध्यान लौ लाए। पाया केवल सुखदाई, हम पूजत चित ह्र्स्साई॥ 504
Page #505
--------------------------------------------------------------------------
________________ U~ ह्रीं अगहनशुक्ला एकादश्यां श्री नमिनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अयं __ निर्वपामीति स्वाहा॥21॥ पडिवा शुभ क्वार सदी को, श्री नेमिनाथ जिनजी को। इच्छो केवल सत ज्ञानं, हम पूजन ही दुःख हान्॥ U~ ह्रीं आश्विनशुक्ला प्रतिपदायां श्री नेमिनाथ जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा||।22॥ तिथि चैत्र चतुर्थी श्यामा, श्री पार्शवप्रभू गुण धामा। केवललहि तत्त्वप्रकाशा, हम पूजत कर शिव aashaa॥ U~ ह्रीं चैत्रकृष्णा चर्तुथ्यां श्री पाव जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥23॥ दशमी वैशाख सुदी को, श्री वर्धमान जिनजी को। उपजो केवल सुखदाई, हम पूजत विघ्न nshaaii॥ U~ ह्रीं वैशाखशुक्ला दशम्यां श्री वर्द्धमान जिनेन्द्राय ज्ञानकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥240 जयमाला (सृग्विणी) जय ऋषभनाथ जी ज्ञान के सागरा, घातिया घातकर आप केवल ब्रा। कर्म बन्धनमई सांकला tor3अकर, आपका स्वाद ले स्वाद पर chodd'kr॥1॥ धन्य तू धन्य तू धन्य तू नाथ जी, सर्व साधु नमें तोहि को नाथ जी। दर्श तेरा करें ताप मिट जात हैं, मर्म भाजें सभी पाप हट जात है॥2॥ धन्य पुरुषार्थ तेरा महा अद्भुतं, मोहसा शत्रु मारा त्रिघाती htN। जीत त्रैलोक्य को सर्वदर्शी भए, कर्म सेना हती durga cetana le||3|| 505
Page #506
--------------------------------------------------------------------------
________________ आप सत तीर्थ त्रयरत्न से निर्मिता, भव्य लेवें शरण होय भव भव रिता। वे कुशल से तिरें संसृति सागरा, जाय ऊरध लहें सिद्ध सुन्दर ध्रा॥4॥ यह समवशरण भवि जीव सुख पात हैं, वाणि तेरी सुनें मन यही भात हैं। नाथ दीजे हमें धर्म अमृत महा, इस बिना सुख नहीं दुःख भव में shaa॥5॥ ना क्षुधा ना तृष्णा ना द्वेष है, खेद चिन्ता नहीं आर्ति ना क्लेश है। लोभ मद क्रोध माया नहीं लेश है, वन्दता हूं तुम्हें तू हि परमेश है॥6॥ जय परम ज्योति ब्रह्मा मुनीश, जय आदिदेव वृषनाथ iish। परमेष्ठी परमातम जिनेश, अजरामर अक्षय गुण nivesh॥1। शंकर शिवकर हर सर्व मोह, योगी योगीश्वर काम द्रोः। हो सूक्ष्म निरंजन सिद्ध बुद्ध, कर्माजन मेटन तोय shuddh॥2॥ भवि कमल प्रकाशन रवि महान, उत्तम वागीश्वर राग हान्। हो वीत द्वेष हो ब्रह्म रूप, सम्यग्दृष्टी गुण राज भूप्॥3॥ निर्मल सुख इन्द्रिय रहित धार, सर्वज्ञ सर्वदर्शी अपार्। तुमवीर्य अनन्त धरो जिनेश, तुमगुण कथ पावतनहिं gnnesh।4॥ तुम नाम लिये अघ दूर जाय, तुम दर्शनते भव भय nshaay। स्वामिन् अब तत्त्वन का प्रभेद, कहये जासे हठे कर्म छेद्॥5॥ OM ह्रीं चतुर्विंशति जिनेभ्यो ज्ञानकल्याणक प्राप्तेभ्यः अध्यं निर्वपामीति स्वाहा॥ मोक्षकल्याणक पूजन (त्रिभंगी) जय जय तीर्थंकर मुक्तिवधू वर भवसागर उद्धार करं, जय जय परमातम शुद्ध चिदातम कर्मकलंक निवार्क्र्ण्। जय जय गुणसागर सुखरत्नाकर आत्ममगनता सार धरं, जय जय निर्वाणं पाय सुज्ञानं पूजत पग संसार ह्रे॥ 506
Page #507
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशतितीर्थंकरेभ्यः मोक्षकल्याणक प्राप्तेभ्यः अत्र अवतर अवतर सम्वौषट् आह्वान्न्म्। U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशतितीर्थंकरेभ्यः मोक्षकल्याणक प्राप्तेभ्यः प्राप्ताः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशतितीर्थंकरेभ्यः मोक्षकल्याणक प्राप्तेभ्यः प्राप्ताः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (वसन्ततिलका) पानी महान भरि शीतल शुद्ध लाऊ~ / जन्मादि रोग हर कारण भाव ध्याऊं॥ पूजू~ सदा चतुर्विंशति siddha kaalN। पाऊं महान शिवमंगल नाश kaalN। U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः जलं निर्वपामीति स्वाहा॥ केशर सुमिश्रित सुगन्धित च्न्द्नादी। आताप सर्व भव नाशन मोह आदी। पूजू~ सदा चतुर्विंशति सिद्ध कालं । पाऊं महान शिवमंगल नाश कालं । / U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः चंदनं निर्वपामीति स्वाहा॥ चन्दा समान बहु अक्षत धार थाली । अक्षय स्वभाव पाऊ गुण rtnshaalii। पूजू~ सदा चतुर्विंशति siddha kaalN। पाऊं महान शिवमंगल नाश kaalN। U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः अक्षतं निर्वपामीति स्वाहा॥ चम्पा गुलाब मरुवा बहु पुष्प लाऊं। दुख टार काम हरके निज भाव्पाऊं॥ पूजू~ सदा चतुर्विंशति सिद्ध कालं । पाऊं महान शिवमंगल नाश कालं । / U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः पुष्पं निर्वपामीति स्वाहा॥ ताजे महान पकवान बनाय धारें। बाधा मिटाय क्षुध रोग स्वयं स्म्हारे। पूजू~ सदा चतुर्विंशति सिद्ध कालं । पाऊं महान शिवमंगल नाश kaalN। 507
Page #508
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः नैवेद्यं निर्वपामीति स्वाहा॥ दीपावली जगमगाय अंधेर घाती। मोहादि तम विघट जाय भव प्र्पाती॥ पूजू~ सदा चतुर्विंशति siddha kaalN। पाऊं महान शिवमंगल नाश kaalN। U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः दीपं निर्वपामीति स्वाहा॥ चन्दन कपूर अगरादि सुगन्ध धूप्ण्। बालू~ जु अष्ट कर्म ही सिद्ध भूपं ॥ सदा चतुर्विंशति सिद्ध कालं पाऊं महान शिवमंगल नाश कालं । / U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः धूपं निर्वपामीति स्वाहा॥ मीठे रसाल बादाम पवित्र लाए। जासे महान फल मोक्ष सु आप पाए॥ पूजू~ सदा चतुर्विंशति सिद्ध कालं । पाऊं महान शिवमंगल नाश कालं ॥ U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः फलं निर्वपामीति स्वाहा॥ आठों सु द्रव्य ले हाथ अरघ ब्नाऊं। संसार वास हरके निज सुक्ख पाऊ~ / पूजू~ सदा चतुर्विंशति siddha kaalN। पाऊं महान शिवमंगल नाश kaalN॥ U~ ह्रीं श्री ऋषभादिमहावीरपर्यंत चतुर्विंशति जिनेन्द्रेभ्यः नमः अघ्यं निर्वपामीति स्वाहा॥ 24 तीर्थंकरों की मोक्षकल्याणक तिथि के 24 अध्य (गीता) चौदस वदी शुभ माघ की, कैलाशगिरि निज ध्याय के। बृषभेश सिद्ध हुए शचीपति, पूजते हित पाय के॥ हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ 508
Page #509
--------------------------------------------------------------------------
________________ U~ ह्रीं माघकृष्णा चतुर्दश्यां श्री वृषभनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा|||| शुभ चैत सुदि पांचम दिना, सम्मेद गिरि निज ध्याय के। अजितेश सिद्ध हुए भविगण, पूजते हित पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं चैत्रशुक्ला पंचम्यां श्री अजितनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥2॥ शुभ माघ दि षष्ठी दिना सम्मेदगिरि निज ध्याय के। सम्भव निजातम केलि करते, सिद्ध पदवी पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं माघशुक्ला षष्ठयां श्री संभावनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥3॥ वैशाख सुदि षष्ठी दिना, सम्मेदगिरि निज ध्याय के। अभिनन्दनं शिव धाम पहुंचे, शुद्ध निज गुण पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं वैशाखशुक्ला षष्ठयां श्री अभिनन्दनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥4॥ 509
Page #510
--------------------------------------------------------------------------
________________ शुभ चैत सुदि एकादशी, सम्मेदगिरि निज ध्याय के। श्री सुमतिजन शिवधाम पायो, आठ कर्म नशाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं चैत्रशुक्ला एकादश्यां श्री सुमतिनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥5॥ शुभ कृष्ण फाल्गुन सप्तमी, सम्मेदगिरि निज ध्याय के। श्रीपद्मप्रभ निर्वाण हुये स्वात्म अनुभव पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं फाल्गुनकृष्णा सप्तम्यां श्री पद्मप्रभ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥6॥ शुभ कृष्ण फाल्गुन सप्तमी, सम्मेदगिरि निज ध्याय के। श्री जिनसुपाश्व स्वस्थान लीयो, स्वकृतआनन्द पाय्के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं फाल्गुनकृष्णा सप्तम्यां श्री सुपाशर्वनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥7॥ 510
Page #511
--------------------------------------------------------------------------
________________ शुभ शुक्ल फाल्गुन सप्तमी, सम्मेदगिरि निज ध्याय के। श्री चन्द्रप्रभ निर्वाण पहुंचे, शुद्ध ज्योति जगाय के॥ हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं फाल्गुनशुक्ला सप्तम्यां श्री चन्द्रप्रभ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥8॥ शुभ भाद्र शुक्ला अष्टमी, सम्मेदगिरि निज ध्याय के । श्री पुष्पदन्त स्वधाम पायो, स्वात्म गुण झलकाय के॥ हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ OM ह्रीं भाद्रशुक्ल अष्टम्यां श्री पुष्पदन्त जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥9॥ दिन अष्टमी शुभ क्वार सुद, सम्मेदगिरि निज ध्याय के। श्रीनाथ शीतल मोक्ष पाए, गुण अनन्त लखाय के॥ हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं आश्विनशुक्लाष्टम्यां श्री शीतलनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥10॥ 511
Page #512
--------------------------------------------------------------------------
________________ दिन पूर्णमासी श्रावणी, सम्मेदगिरि निज ध्याय के। जिन श्रेयनाथ स्वधाम पहुंचे, आत्मलक्ष्मी पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं श्रावणपूर्णमास्यां श्री श्रेयांसनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥11॥ शुभ भाद्र सुद चौदस दिना, मंदारगिरी निज ध्याय के। श्री वासुपूज्य स्वथान पहुंचे, ली हो, कर्म आठ जलाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं भाद्रशुक्ल चतुर्दश्यां श्री वासुपूज्य जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अयं निर्वपामीति स्वाहा॥12॥ आषार्3ह वद शुभ अष्टमी, सम्मेदगिरि निज ध्याय के। श्री विमल निर्मल धाम लीनी, गुण पवित्र बनाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शद्धात्म मन में भाय के। OM ह्रीं आषाढकृष्णा अष्टम्यां श्री विमलनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥13॥ 512
Page #513
--------------------------------------------------------------------------
________________ अम्मावसी वद चैत्र की, सम्मेदगिरि निज ध्याय के । स्वामी अनन्त स्वधाम पायो, गुण अनन्त लखाय के॥ हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ OM ह्रीं चैत्रकृष्णा अमावस्यां श्री अनंतनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥14॥ शुभ ज्येष्ठ शुक्ला चौथ दिन, सम्मेदगिरि निज ध्याय के । श्री धर्मनाथ स्वधर्मनायक, भये निज गुण पाय के। हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ OM ह्रीं ज्येष्ठशुक्ला चतुथ्यां श्री धर्मनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥15। शुभ ज्येष्ठकृष्णा चौदसी, सम्मेदगिरि निज ध्यान के श्री शांतिनाथ स्वधाम पहुंचे, परम मार्ग बताय के॥ हम धार अघ्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं ज्येष्ठकृष्णा चतुर्दश्यां श्री शांतिनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अघ्यं निर्वपामीति स्वाहा॥16॥ 513
Page #514
--------------------------------------------------------------------------
________________ वैशाख शुक्ला प्रतिपदा, सम्मेदगिरि निज ध्याय के। श्री कुन्थुनाथ स्वधाम लीनी, परम पद झलकाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं वैशाखशुक्ल प्रतिपदायां श्री कुन्थुनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥17॥ अम्मावसी वद चैत की, सम्मेदगिरि निज ध्याय के। श्री अरहनाथ स्वथान लीनों, अमर लक्ष्मी पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं चैत्रकृष्णा अमावस्यां श्री अरहनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥18॥ शुभ शुक्ल फाल्गुन पंचमी, सम्मेदगिरि जिन ध्याय के। श्री मल्लिनाथ स्वथान pahu~ce, परम पदवी पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं फाल्गुनशुक्ला पंचम्यां श्री मल्लिनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥19॥ 514
Page #515
--------------------------------------------------------------------------
________________ फाल्गुन वदी शुभ द्वादशी, सम्मेदगिरि निज ध्याय के। जिननाथ मुनिसुव्रत पधारें, मोक्ष आनन्द पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शद्धात्म मन में भाय के॥ U~ ह्रीं फाल्गुनकृष्णा द्वादश्यां श्री मुनिसुव्रत जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥20॥ वैशाख कृष्ण चौदशी, सम्मेदगिरि निज ध्याय के। नमिनाथ मुक्ति विशाल पाई, सकल कर्म नशाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ OM ह्रीं वैशाखकृष्णा चतुर्दश्यां श्री नमिनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥21॥ आषार्3ह शुक्ला सप्तमी, गिरनार गिरि निज ध्याय के। श्री नेमिनाथ स्वधाम पहुंचे, अष्टगुण झलकाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं आषाढशुक्ला सप्तम्यां श्री नेमिनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥22॥ 515
Page #516
--------------------------------------------------------------------------
________________ शुभ श्रावणी सुद सप्तमी, सम्मेदगिरि निज ध्याय के। श्री पार्शवनाथ स्वथान पहुंचे, सिद्धि अनुपम पाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं श्रावणशुक्ला अष्टम्यां श्री पाश्वनाथ जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥23॥ अम्मावसी वद कार्तिकी, पावापुरी नित ध्याय के। श्री वर्धमान स्वधाम लीनो, कर्म वंश जलाय के॥ हम धार अध्य महान पूजा, करें गुण मन लाय के। सब राग दोष मिटाय के, शुद्धात्म मन में भाय के॥ U~ ह्रीं कार्तिककृष्णा अमावस्यां श्री वर्द्धमान जिनेन्द्राय मोक्षकल्याणक प्राप्ताय अध्यं निर्वपामीति स्वाहा॥240 जयमाला (भुजंत प्रयात) नमस्ते नमस्ते नमस्ते जिन्न्दा। तुम्हीं सिद्ध रूपी हरे कर्म फ्ण्दा। तुम्ही ज्ञान सूरत भविक नीरजों को। तुम्हीं ध्येय वायू हरो सब रजों को॥1। तुम्ही निष्कलंकं चिदाकर चिन्म्य्। तुम्हीं अक्षजीतं निजाराम त्न्म्य्। तुम्हीं लोक ज्ञाता तुम्हीं लोक्पाल्ण्। तुम्ही सर्वदर्शी हतो मान काल्॥2॥ तुम्हीं क्षेमकारी तुम्हीं योगिराज्। तुम्हीं शांत ईश्वर कियो आप काज्। तुम्हीं निर्भयं निर्मलं वीत्मोः। तुम्हीं साम्य अमृत पियो वीत्द्रोः॥3॥ तुम्हीं भव उदधि पारकर्ता jineshN। तुम्हीं मोह तम के निवारक dineshN। 516
Page #517
--------------------------------------------------------------------------
________________ तुम्ही ज्ञान नीरं भरे क्षीर साग्र्। तुम्हीं रत्न गुण के सुगंभीर आक्र्॥4॥ तुम्हीं चन्द्रमा निज सुधा के प्र्चार्क्। तुम्हीं योगियों परमप्रेम धार्क्। तुम्ही ध्यान गोचर सु तीर्थंकरों के। तुम्हीं पूज्य स्वामी परम गणधरों के॥5॥ तुम्हीं हो अनादी नहीं जन्म तेरा। तुम्हीं हो सदा सत् नहीं अन्त तेरा। तुम्ही सर्वव्यापी परम बोध द्वारा। तुम्ही आत्मव्यापी चिदानंद धारा॥6॥ तुम्हीं हो अनित्यं स्व परिणाम द्वारा। तुम्ही हो अभेदं अमिट द्रव्य द्वारा। तुम्हीं भेद रूपं गुणानन्त द्वारा। तुम्हीं नास्ति रूपं परानन्त द्वारा॥7। तुम्हीं निर्विकारं अमूरत अखेद्ण्। तुम्हीं निष्कषायं तुम्हीं जीत वेद्ण्। तुम्ही हो चिदाकार साकार shuddhN। तुम्ही हो गुणस्थान दूरं प्र्बुद्ध्॥8॥ तुम्हीं हो समयसार निज में prkaashii। तुम्हीं हो स्वचारित्र आतम vikaashii। तुम्ही हो निरास्रव निराहार ज्ञ्यानी। तुम्हीं निर्जरा विन परम सुख निधानी॥9॥ तुम्ही हो अबंध तुम्ही ho amokss। tumhI kalpanAtIta ho nitya mokss| तुम्ही हो अवाच्यं तुम्ही हो अचिन्त्य्ण्। तुम्हीं हो सुवाच्यं सु गणराज्य नित्य्॥10। तुम्हीं सिद्धराजं तुम्हीं मोक्स्स्राज्। तुम्हीं तीन भू के सुऊरध विराज्। तुम्हीं वीतरागं तदपि काज सार्ण्। तुम्हीं भक्तजन भाव का मल निवार्॥11। ___ करें मोक्षकल्याणकं भक्त भीने। फुरै भाव शुद्धं यही भाव कीने। नमें हैं जजे हैं सु आनन्द धारें। शरण मंगलोत्तम तुम्हीं को विचारे॥12॥ (दोहा) परम सिद्ध चउवीस जिन, वर्तमान सुख्कार्। पूजत भजत सु भाव से, होय विघ्न निर्वार्॥ U~ ह्रीं चतुर्विंशतिवर्तमानजिनेन्द्रेभ्यः मोक्षकल्याणकेभ्यः अध्यं निर्वपामीति स्वाहा। (दोहा) बिम्ब प्रतिष्ठा हो सफल, नरनारी अघ्हार्। वीतराग विज्ञानमय, धर्म bar3हो अधिकार्॥ (इत्याशीर्वादः पुष्पांजलि क्षिपेत्) 517
Page #518
--------------------------------------------------------------------------
________________ चउसठ ऋद्धि विधान (पण्डित श्री स्वरूपचन्द्र जी कृत) (दोहा) सारासार विचार करि तजि संसृति को भार्। धाराधर निज ध्यान की, भये सिद्ध भ्व्पार्॥1॥ भूत भविष्यत् काल के, वर्तमान ऋस्सिराज्। तिन के पद कू~ नमन करि, पूज रचू~ shivkaaj॥2॥ अथ स्तुति ढाल मद अवलिप्त की इह संसार असार दुःखमय जानि निर्ण्त्र्। विषय भोग धन धान्य त्यागि saba bhaye digNbr|| para परिणति परिहार लगे निज परिणति माही। रागद्वेष मद मोहतनी नाही प्र्छाहीं॥3॥ जनम जरा अरू मरण त्रिदोष ज या जग माहीं। सब जगवासी जीव भ्रमत कछु साता नाहीं॥ इहि विचारि चित मांही धारी संयम अविकारी। शुक्ल ध्यान धरि धीर वरी अविचल shivnaarii॥4॥ षट्कायनि के जीवतनी करुना प्र्तिपालैं। करि चोरी परिहार मृषा वच सब ही त्तालें॥ ब्रह्मचर्यव्रत धर्यो परिग्रह द्विविधि तज्या जिन्। पंच महाव्रत येह धारि muni bhaye vickssn||5|| च्यारि हाथ भू निरखि चलें हित मित वच भाई। षट् चालीस जू दोष रहित शुभ असनज चाखें॥ भूमिशुद्ध प्रतिलेखि वस्तु क्षेपैरू उत्थावें। भू-निर्जंतु मझारि मूत्रमलक्षपण क्रावें॥6॥ 518
Page #519
--------------------------------------------------------------------------
________________ स्पर्शन के हैं आठ पंच रस रसना केरे । घ्राणेन्द्रिय के दोय चक्षु के पंच गिनेरे॥ कर्णेन्द्रिय के सप्तबीस अरू सात विषय स्ब्। इष्ट अनिष्टज मांहि करैं नहिं राग द्वेष क्ब्॥7॥ सामायिक अरू वंदन स्तुति प्रतिक्रमण भजइं हैं। प्रत्याख्यान व्युत्सर्ग दिवस तिरकाल सधैं हैं॥ भूमि सयन स्नान, त्याग नग्नत्व धरै हैं । कचलुंचइ दिन मांहि एकवर असन करे हैं ॥ 8 ॥ खडे होय आहार करें सब दोष टाल मित्। दंतधवन तिनतज्यो देहजिय भिन्न लख्यो नित्॥ अष्टाविंशति येजु मूलगुण धरत निरंतर । उत्तरगुण लख च्यारि असीधर बाह्य अभ्यंतर ॥ 9 ॥ (दोहा) इत्यादिक बहुगुण सहित, अनागार ऋस्सिराज्। नमूं नमूं तिन पदकमल, तारनतरन जिहाज ॥ इति पठित्वा मंडलोपरि पुष्पांजलि क्स्सिपेत्। अथ समुच्चय पूजा (छन्द गीता) संसार सकल असार जा मैं सारता कछु है न्हीं। धनधाम धरिनी और गृहिनी त्यागि लीनी वन म्ही॥ ऐसे दिगम्बर हो गये अर होहिंगे वरतत स्दा। इत थापि पूजूं मन वच करि देहिं मंगल विधि तदा । / 1 / / 519
Page #520
--------------------------------------------------------------------------
________________ U~ ह्रीं भूत भविष्यत् वर्तमान काल सम्बन्धि पंच प्रकार सर्व ऋषीश्वरा अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं भूत भविष्यत् वर्तमान काल सम्बन्धि पंच प्रकार सर्व ऋषीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं भूत भविष्यत् वर्तमान काल सम्बन्धि पंच प्रकार सर्व ऋषीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (चाल रेखता में) ल्यायो शुभ गंगजल भरिकै, कनक श्रृंगार कर करि कै। जन्म जरा-मृत्यु के हरनन् यजूं मुनिराज के च्र्न्न्॥1॥ OM ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पुलाक वकुश कुशील निग्रंथ स्नातक पंच प्रकार सर्वमुनीश्वरेभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। घसों काश्मीर संग चंदन, मिलावो केलि को न्ण्द्न्। करत भवताप को हरनन्, यजू मुनिराज के च्र्न्न्॥2॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। अखिल शुभचंद्र के कर से, भरो कण यथाल में स्र्से। अखय पद प्राप्ति के करनन्, यजूं मुनिराज के च्र्न्न्॥3॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः अक्षय पद प्राप्तये अक्षतान् निर्वपामीति स्वाहा। 520
Page #521
--------------------------------------------------------------------------
________________ पुहुप लो घ्राण के रंजन, ur3अत ता मांहि म्क्र्ण्द्न्। मनोभव वाण के मरनन्, यजूं मुनिराज के चरनन् ॥ 4 ॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः कामबाण विध्वसनाय पुष्पाणि निर्वपामीति स्वाहा। लेव पकवान बहुविधि के, भरो शुभ थाल सुवर के। असाता वेदनी क्षरनन्, यजूं मुनिराज के च्र्न्न्॥5॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। जगमगे दीप ले करिकै, रकेबी स्वर्ण में धरि कै। मोहविध्वंस के करनन्, यजूं मुनिराज के च्र्न्न्॥6॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। अगर मलयागिरी चंदन, खेय करि धूप को गंधन होय करमाष्ट को जरनन्, यजूं मुनिराज के चरनन् ॥ 7 ॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः अष्टकर्म विध्वंसनाय धूपं निर्वपामीति स्वाहा। सिरीफल आदिफल ल्यावो, स्वर्ण को थाल भ्र्वावो। होय शुभ मुक्ति को मिलनन्, यजू~ मुनिराज के चरनन् ॥ 8 ॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः महामोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। 521
Page #522
--------------------------------------------------------------------------
________________ जलादिक द्रव्य मिलावये, विविध वादित्र ब्ज्वाये। अधिक उत्साह करि तन में, car3हावो अर्घ चरनन् में॥9॥ U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। जयमाला सोरठा तारन तरन जिहाज, भव समुद्र के mA~hi जे। ऐसे श्री ऋषिराज, सुमरि सुमरि विनती क्रूं॥1॥ (पद्धडी छन्द) जय जय श्री मुनिवर-युगल पाय, मैं प्रणड् मन वच शीस नाय्। जे सब असार संसार जानि, सब त्यागि कियो आतम क्ल्यान्॥2॥ क्षेत्र वास्तु अर रत्न स्वर्ण, धन धान्य dvipada aru catuka crnn| aru kaupya भांड दश बाह्य भेद, परिग्रह त्यागे नहिं रंच खेद्॥3॥ मिथ्यात्व तज्यो संसार मूल, पुनि हास्य अरति रति शोक सूल्। भय सप्त जुगुप्सा स्त्रीय वेद, फिरि पुरुष वेद अरु क्लीव वेद्॥4॥ क्रोध मान मायारु लोभ, ये अंतरंग में करत क्स्सोभ्। इम ग्रंथ सबै चउवीस एह, तजि भये दिगंबर नगन जेः॥5॥ गुणमूल धारि तजि रागदोष, तप द्वादश धरि तन करत shoss। तृण कंचन महल मसाण मित्त, अरु शत्रुन मैं सम भाव्चित्त्॥6॥ अरु मणि पाषाण समान जास, पर परिणति में नहिं रंच वास्। वह जीव देह लख भिन्न भिन्न, जे निज स्वरूप में भाव किन्न्॥7॥ ग्रीष्म रितु पर्वत शिखर वास, वर्षा में तरुतल है निवास्। जे शीतकाल में धरत ध्यान, तटनीतट cohaTa shuddhthaan||8|| 522
Page #523
--------------------------------------------------------------------------
________________ हो करुणासागर गुण अगार, मुझ देहि अखय सुख को भ्ण्द्दार्। मैं सरण गही मुझ त्यार त्यार, मोहिं निज स्वरूप द्यो बार्बार्॥9॥ (धत्ता) इह मुनिगुणमाला परम रसाला, जो भविजन कंठइ ध्री। सब विघन विनासई मंगल भासई, मुक्ति रमा वर नर व्री॥10। U~ ह्रीं भूत भविष्यत् वर्तमानकाल सम्बन्धि पंच प्रकार सर्वमुनीश्वरेभ्य अनर्घपदप्राप्तये जयमालायाघु निर्वपामीति स्वाहा। (दोहा) सर्वमुन्या की पूज यह, करै भव्य चित लाय्। ऋद्धि सर्व घर मैं वसइ, विघ्न सबै नसि जाय्॥1॥ ॥ityaashiirvaadH परि पुष्पांजलि क्स्सिपेत्॥ ॥इति समुच्चय पूजा॥ चतुर्विंशति तीर्थंकर गणधर मुनिवर पूजा (छन्द लक्ष्मीधरा) वृषभ सेनादि अस्सीचऊ ग्न्न्ध्रा। वृषभ के चउअसी सहस्त्र सब मुनिव्रा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्ण्॥1॥ U~ ह्रीं वृषभेश्वरस्य वृषभसेनादि चतुरशीति गणधर चतुरशीतिसहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। 523
Page #524
--------------------------------------------------------------------------
________________ सिंहसेनादि सब नवति गणधार हैं। अजित जिनराज के लक्ष अणगार हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्ण्॥2। U~ ह्रीं श्री अजित जिनस्य सिंहसेनादि नवतिगणधर लक्षक सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। चारुषेणादि शत एक अरु pA~ca हैं। लक्ष सब दोय संभवतणे सांच हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥3॥ U~ ह्रीं श्री संभव जिनस्य चारुषेणादि पंचाधिकशतगणधर लक्षद्वय सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। एक सौ तीनवज्रादि हैं ग्न्न्ध्रा। सर्व अभिनंदन के तीन लख मुनिव्रा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्ण्॥4॥ U~ ह्रीं श्री अभिनंदन जिनस्य वज्रनाभिआदि त्रयाधिकशत गणधर लक्षत्रय सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। अमरादि एकशत षोडश ग्न्न्ध्रा। सुमति यति चउगणा सहस्त्र अस्सी प्रा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥5॥ U~ ह्रीं श्री सुमति जिनस्य अमरादि षोडशाधिकशत गणधर लक्षत्रयविंशति सहस्त्र सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। वज्रादिशत एकदश पद्म गणधरा तीन लख तीस हजार सर्व मुनीव्रा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्ण्॥6॥ OM ह्रीं श्री पद्म जिनस्य वज्रचामरादि दशाधिक एक शत गणधर लक्षत्रयाधिक त्रिंशत् सहस्त्र सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। 524
Page #525
--------------------------------------------------------------------------
________________ बलगणधरादि पिच्याणवै ग्न्न्ध्रा। सुपाश्व के तीन लख srvyogiishvraa॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥7। U~ ह्रीं श्री सुपार्शव जिनस्य बलादिपंचनवति गणधर लक्षत्रय सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। नवति अर तीन दत्तादि गणराज हैं। चंद्रजिन कै मुनी सार्धद्वय लाख हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यशैं म्ह्र्स्सिक्॥8। U~ ह्रीं श्री चंद्रप्रभु जिनस्य दत्तात्रिनवति गणधर सार्धद्वय लक्ष सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। विदर्भादि गणराज अस्सी शुभ आठ हैं। पुष्पदंते गुणे दोय लख साधु हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥9। U~ ह्रीं श्री पुष्पदंतस्यविदर्भादि अष्टाशीति लक्षद्वय सर्व मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। एक असी गणधरा आदि अनगार हैं। लख एक शीतलता में और मुनिराज हैं॥ ___ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यशैं म्ह्र्स्सिक्॥10॥ U~ ह्रीं श्री शीतलनाथ जिनस्य अनगारादि एकाशीति गणधर एकलक्ष सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। कुंथ आदि गणराज सत्तरे अरु सात हैं। चौ असी सहस्त्र श्रेयांस के साधु हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥11॥ OM ह्रीं श्री श्रेयांसनाथस्य कुंथु आदि सप्तसप्तति गणधर चतुरशीति सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। 525
Page #526
--------------------------------------------------------------------------
________________ धर्मादि षट्षष्टि वासुपूज गणी स्बै। सहस्र बहत्तर अवर मुनीश्वर सब फ्बै॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥12॥ OM ह्रीं श्री वासुपूज्य जिनस्य धर्मादि षट्षष्टि गणधर द्विसप्तति सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। गणी मंदरादि सब पंच पंचास है। विमल के मुनि सर्व अठसठि हजार हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्ण्॥13। U~ ह्रीं श्री विमल जिनस्य मंदरादि पंच पंचाशत् गणधर अष्टषष्ठि सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। गणधर जय आदि पचास जिन अनंत के। अवर मुनि षष्ठिषट् सहस्त्र सब अनंत के॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥14॥ U~ ह्रीं श्री अनंत जिनस्य जयादिपंचाशत् गणधर षट्षष्ठि सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। अरिष्टादि चालीसत्रय गणधार हैं। धर्म जिन के यती चउसठि हजार हैं॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥15॥ U~ ह्रीं श्री धर्म जिनस्य अरिष्टसेनादि त्रिंचत्वारिंशत् गणधर चतुषष्ठि सहस्त्रं सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। षट् त्रिंशगणधार चक्रायुधादि म्हा। शान्ति जिनवर मुनी सहस वासठि ल्हा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥16। U~ ह्रीं श्री शान्ति जिनस्य चक्रायुधादि षट्-त्रिं शत् गणधर द्विषष्ठि सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। 526
Page #527
--------------------------------------------------------------------------
________________ स्वयंभ्वादि गणराज पइंतीस जिन कुंथु के। साठि हजार मुनिराज सब संघ के॥ नीर गंधाक्षतं पुष्प चरु दीपकं । धूप फल अर्घ लेय हम यजइं म्ह्र्स्सिक्ण्॥17॥ U~ ह्रीं श्री कुंथु जिनस्य स्वयंभू आदि पंचत्रिंशत् गणधर षष्ठि सहस्त्र सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। तीस गणधार कुंभादि अरनाथ के । सहस्त्र पचास मुनिराज सब साथ के॥ नीर गंधाक्षतं पुष्प चरु दीपकं । धूप फल अर्घ लेय हम यजइं म्ह्र्स्सिक्ण्॥18॥ U~ ह्रीं श्री अरहनाथ जिनस्य कुंभादि त्रिंशत् गणधर पंचाशत् सहस्र सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। विशाखादि गणराज आठ अरु बीस हैं। मल्लि जिन के मुनी सहस चालीस हैं॥ नीर गंधाक्षतं पुष्प चरु दीपकं । धूप फल अर्घ लेय हम यजइं म्ह्र्स्सिक्ण्॥19॥ U~ ह्रीं श्री मल्लि जिनस्य विशाखादि अष्टविंशति गणधर चत्वारिंशत् सहस्र सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। अष्ट दशगणधरा मल्लि आदिक सदा । मुनिसुव्रत तीस हज्जार मुनीवर त्दा॥ नीर गंधाक्षतं पुष्प चरु दीपकं । धूप फल अर्घ लेय हम यजइं म्ह्र्स्सिक्ण्॥20॥ U~ ह्रीं श्री मुनिसुव्रत जिनस्य मल्लि आदि अष्टदश गणधर त्रिं शत् सहस्त्र सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। सुप्रभादि गणधर दस सप्त नमिनाथ के। बीस हजार सब अवर मुनिवर साथ के॥ नीर गंधाक्षतं पुष्प चरु दीपकं । धूप फल अर्घ लेय हम यजइं म्ह्र्स्सिक्ण्॥21॥ U~ ह्रीं श्री नमि जिनस्य सुप्रभादि सप्तदशगणधर विंशति सहस्र सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। 527
Page #528
--------------------------------------------------------------------------
________________ वरदत्त आदि गणधरा ekaadshaa। नेमि के अवर मुनि सहस assttaadshaa॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥22॥ U~ ह्रीं श्री नेमि जिनस्य वरदत्तादि एकादश गणधर अष्टदश सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। स्वयंभ्वादि गणधार दश अवर मुनिव्रा। पाश्वजिनराज के सहस षोडश प्रा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यज म्ह्र्स्सिक्॥23॥ U~ ह्रीं श्री पार्शवनाथ जिनस्य स्वयंभू आदिदश गणधर षोडश सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। गौतमादिक सबै एकदश ग्न्न्ध्रा। वीरजिन के मुनी सहस चौदश व्रा॥ नीर गंधाक्षतं पुष्प चरु दीप्क्ण्। धूप फल अर्घ लेय हम यजइ म्ह्र्स्सिक्॥24॥ U~ ह्रीं श्री वीर जिनस्य इन्द्रभूमि गौतमादि एकादश गणधर चतुर्दश सहस्त्र सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। (छप्पय) तीर्थंकर चौबीस सबनि के गणधर सारे। चउदासइ पच्चास और द्वय स्र्व्निहारे। अवर मुनीश्वर सर्व संघ के सप्तप्रकार जू। लख अठ बीसरु अधिक अष्ट चालीस हजार जू॥ इम तीर्थेश्वर सकल के, सर्व मुनीश मिलाय्। अष्ट द्रव्यकण थाल भरि, पून~ शीश न्वाय्॥ U~ ह्रीं श्री चतुर्विंशति तीर्थंकराणां चतुश्शताधिकैक सहस्त्र द्विपंचाशत् सर्वगणधर अष्ट विंशतिलक्ष अष्ट चत्वारिंशत् सहस्त्र सप्त प्रकार संघ सर्वमुनीश्वरेभ्यः पूर्णा निर्वपामीति स्वाहा। 528
Page #529
--------------------------------------------------------------------------
________________ बुद्धि ऋद्धि आदिक अष्टऋद्धि कोष्ठकों में प्रथम बुद्धि ऋद्धि धारक मुनि पूजा (छंद लक्ष्मीधरा) बुद्धि ऋद्धिश्वरा बुद्धि ऋद्धीश्वरा, अत्र आगच्छ आगच्छ तिष्ठो व्रा। मम निकटहौ निकटहौ निकट सर्वदा, तुम पूजि हो पूजि कर जोर shrmdaa॥ U~ ह्रीं अष्टादश बुद्धि ऋद्धि धारकाः सर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं अष्टादश बुद्धि ऋद्धि धारकाः सर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं अष्टादश बुद्धि ऋद्धि धारकाः सर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट स्न्निधिक्र्न्न्म्। (ढाल- द्यानत कृत अष्टाह्निका पूजा) प्रासुक जल शुभ कर लेय कंचन भंग भरौं, त्रय धार चरन ढिग देय कर्म कलंक ह्रौं। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूजन करौं, यातें है ज्ञान गहीर भव संताप ह । / 1 / U~ ह्रीं अष्टादश बुद्धि रिद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः जन्म-जरा-मृत्यु विनाशनाय जलं निर्वपामीति स्वाहा। मलयागिर चंदन लेय कुंकुम संघ घसौं, अरचा करि श्री ऋषिराज भव आताप न्सौं। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह्रौं॥2॥ U~ ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। अक्षत अखंडित सार मुनि चित से उज्रे। ले चंद किरन उनहार चरननि पुंज ध्रै॥ मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह्रौं॥3॥ OM ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। 529
Page #530
--------------------------------------------------------------------------
________________ सुमन सुमन मनहार अधिक सुगंध भरे, मनमथ के नाशनकार ऋषिवर पाद ध्रे। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह्रौं॥4॥ U~ ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः कामबाण विध्वंसनाय पुष्पाणि निर्वपामीति स्वाहा। नेवज विविध मनोज्ञ मोदक थाल भरै, ऋषिवर चरन car3हाय रोग क्षदादि ह्रौं। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह । / 5 / U~ ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ध्वान्त हरन शुभ ज्योति दीपक की भारी, ले ज्ञान उद्योतन कार मणिमय भरि थारी। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह । / 6 / / U~ ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः मोहांधकार विनाशनाय दीपं निर्वपामीति स्वाहा। या धूप दशांग बनाय हुताशन में जारी, भरि स्वर्णधूपायन मांहि जरत सब क्र्मारी। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह । / 7 / / U~ ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा। श्रीफल पूग बदाम खारक मनहारी, मैं मुक्ति मिलन के काज चाहोदू~ भरि थारी। मैं बुद्धि ऋद्धिधर धीर मुनिवर पूज करौं, यातें है ज्ञान गहीर भव संताप ह । / 8 / OM ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः महामोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। 530
Page #531
--------------------------------------------------------------------------
________________ सब द्रव्य अष्ट भरि थार बहुविधि तूर बसें, करि गीत नृत्य उत्साह हरष अरघ स्जें। श्री ऋद्धिधर चरण car3हाय फल यह mA~gata हौं, मम बुद्धि द्यो सार जोरि कर याचत हौं||।9॥ OM ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपद प्राप्तये अर्घ निर्वपामीति स्वाहा। अथ प्रत्येक पूजा दोहा अष्टादश बुद्धि ऋद्धि के, धारक जे ऋषिराजा तिन्हें अर्घ प्रत्येक करि, यजूं बुद्धि के काज्॥1॥ U~ ह्रीं अष्टादश बुद्धि ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। (चाल टप्पाकी) सकल द्रव्य पर्याय गुणनि कर, समय एक ल्ख्वाई। लोक अलोक चराचर जा मैं, हस्तरेख स्म्झाई॥ मुनीश्वर पूजो हो भाई ! केवल बुद्धि, रिधि धार्। मुनीश्वर, पूजो हो भाई! ॥ 2 ॥ U~ ह्रीं केवल-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। ढाई दीप के सब जीवन की, मन की बात ल्खाई। युगपत् एक काल में जानें, मनपर्यय रिधि पाई॥ मुनीश्वर पूजो हो भाई ! मनपर्यय, रिधिधार्। मुनीश्वर, पूजो हो भाई! ॥ 3 ॥ OM हीं मनः पर्यय-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। 531
Page #532
--------------------------------------------------------------------------
________________ अविभागी पुदगल परमाणू, सो परतक्ष ल्खाई। अवधिबुद्धि ऋद्धिधार मुनीश्वर, चरनकमल shirnaaii॥ मुनीश्वर पूजो हो भाई ! मनपर्यय, रिधिधार्। मुनीश्वर, पूजो हो भाई! ॥ 4 / / OM ह्रीं अवधि-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। कोष्ट mA~hi जो वस्तु भरी है, मनवांछित क्द्ध्वाई। प्रश्न करत ही शब्द अर्थ मय, शास्त्र सर्व र्च्वाई॥ मुनीश्वर पूजो हो भाई ! जे कोष्ट, रिधिधार्। मुनीश्वर, पूजो हो भाई! ॥ 5 ॥ OM ह्रीं कोष्ठ-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। बीज बोय ज्यों भूमि mA~hi कृषि, बहुत धन्य निप्जाई। बीज एक त्यों धारि चित्त रिषि सर्वग्रंथ ब्न्वाई॥ मुनीश्वर पूजो हो भाई ! बीज बुद्धि, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 6 ॥ U~ ह्रीं बीज-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। चक्रवर्ती की सब सेना के, जीव अजीवरु ताई। युगपद् सबद सुनें जो श्रवणन, सब धारण है जाई॥ मुनीश्वर पूजो हो भाई ! संभिन्न श्रोत, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 7 ॥ U~ ह्रीं संभिन्न-संश्रोतृ-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। 532
Page #533
--------------------------------------------------------------------------
________________ सर्वग्रंथ को एक पाद लखि दे सब ग्रंथ सुन्वाई। पादनुसारिणी बुद्धि यही है, याहि धेरइ मुनिराई ॥ मुनीश्वर पूजो हो भाई ! पादानुसार, रिद्धिधार । मुनीश्वर, पूजो हो भाई ! ॥ 8 ॥ U~ ह्रीं पादानुसारिणी-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। नव योजनतें बहुत अधिको, स्पर्शन बल अधिकाई। दूर स्पर्श रिद्धिधारक रिषिवर, चरण चित्त लव लाई॥ मुनीश्वर पूजो हो भाई ! दूरस्पर्श, रिद्धिधार्। मुनीश्वर, पूजो हो भाई ! ॥ 9 ॥ U~ ह्रीं दूरस्पर्श-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। नवयोजन तें अधिक स्वादबल, रसनेन्द्रिय में थाई । दूरास्वादन रिद्धिधारक मुनि के, चरणों शीश नवाई । / मुनीश्वर पूजो हो भाई ! दूरास्वादन, रिद्धिधार । मुनीश्वर, पूजो हो भाई ! ॥ 10 ॥ OM ह्रीं दूरास्वादन - ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। नवयोजन तें बहुत अधिक की, गंध नासिका जाई। दूरगंध रिद्धिधर मुनिवर तिन चरणों शीस न्वाई। मुनीश्वर पूजो हो भाई ! मनपर्यय, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 11 ॥ OM ह्रीं दूरगंध-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। सहससजाल रुद्विशत त्रेसठि योजनतें अधिकाई । चक्षुइन्द्रियबल अधिक अनोपम, दूर दृष्टि रिधि पाई॥ मुनीश्वर पूजो हो भाई ! दूरावलोक, रिद्धिधार । मुनीश्वर, पूजो हो भाई ! ॥ 12 ॥ OM ह्रीं दूरावलोक-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। 533
Page #534
--------------------------------------------------------------------------
________________ द्वादश योजन बहुत अधिक हो, शब्द श्रवण बल थाई। दर श्रवण रि द्धिधर रिषिवर के, चरण कमल शिर नाई॥ मुनीश्वर पूजो हो भाई ! दूर श्रवण, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 13 ॥ OM ह्रीं दूरश्रवण-बुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। दशम पूर्व सिधि होय तबै तहा~, महा विद्या सब आई। आज्ञा mA~gai कायकरण की, मुनि तिनकू~ नहीं चाही॥ मुनीश्वर पूजो हो भाई ! दशम पूर्व, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 14 ॥ OM ह्रीं दशपूर्व-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। चौदह पूरव धारण होवै, तप प्रभाव मुनि राई। चौदह पूर्व धरण समरथ तिन, मन वच सीस न्वाई॥ मुनीश्वर पूजो हो भाई ! चौदह पूरव, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 15 ॥ OM ह्रीं चतुर्दशपूर्व-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। अंतरिक्ष अरु भौम अंग स्वर, व्यंजन ल्क्स्स्न्न्ताई। छिन्न स्वप्न अष्टांग निमित लखि, होनहार ब्त्वाई॥ मुनीश्वर पूजो हो भाई ! अष्टांग निमित्त, रिद्धिधार्। मुनीश्वर, पूजो हो भाई!॥16। U~ ह्रीं अष्टांगनिमित्त-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। बिना par3हे ही जीव द्रव्य के, सकल भेद ब्त्वाई। चौदह पूर्वज्ञानधर सम सब, भेद देय __स्म्झाई॥ मुनीश्वर पूजो हो भाई ! प्रज्ञाश्रमण, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 17 ॥ 534
Page #535
--------------------------------------------------------------------------
________________ U~ ह्रीं प्रज्ञाश्रमण-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। पर पदार्थतें आप भिन्न है, जीव इहै ल्ख्वाई। यातें दिगंबर dRr3ह मुद्रा धरि, पर की चाह मित्ताई॥ मुनीश्वर पूजो हो भाई ! प्रत्येक बुद्धि, रिद्धिधार्। मुनीश्वर, पूजो हो भाई! ॥ 18 ॥ OM ह्रीं प्रत्येकबुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। परवादी सब वाद करन क~, रिषिवर सन्मुख आई। स्याद्वाद करि तिन वच खंडन, विजय ध्वजा थ्ह्राई॥ मुनीश्वर पूजो हो भाई ! वादित्व, रिद्धिधर धीर्। मुनीश्वर, पूजो हो भाई! ॥ 19 ॥ OM ह्रीं वादित्वबुद्धि-ऋद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः अनर्घपदप्राप्तये अर्घ निर्वपामीति स्वाहा। (अडिल्ल) केवल रिधिनैं आदि बुद्धि, रिद्धि assttaadsh। धारक जिन के नगन दिगंबर, सर्व देश दिशा समुच्चय अर्घ car3हाय, पूजि हो स्र्व्दा। सर्वविघ्न करि नास, बुद्धि द्यो shrmdaa॥20। U~ ह्रीं केवलऋद्धि आदि वादित्व रिद्धि पर्यंत अष्टादश बुद्धि रिद्धिधारकेभ्यः सर्वमुनीश्वरेभ्यः पूर्णा निर्वपामीति स्वाहा। जयमाला (दोहा) सर्वसंघ मंगल करन, बुद्धि रिद्धिधर धीर्। मुनी तास थुति करत ही, बुद्धि शुद्धि है वीर्॥1॥ (छंद वेसरी) प्रथम अंग आचार जु जान्यो, मुनि आचरन तासतें मान्यो। सहस अठारह पद लखि या के, परर्फे त्यागि आप र्ण्ग्राचे॥2॥ सूत्र कृतांग अंग है दूजो, सूत्र अर्थ सामान्य जु बूजो। 535
Page #536
--------------------------------------------------------------------------
________________ पद छत्तीस हजारजु या के, par3हे मुनी सब अवयव ताके॥3॥ स्थान अंग तीजो है यामैं, सम स्थानन की संख्या जामैं। सहस बयाल पदन में ये है, par3हे मुनी तिन नमन करै है॥4॥ समवाय अंग चौथो है तामैं, सदृश पदार्थ वरण्या जा मैं। पद इक लख चउसठि हजारा, par3हे मुनी उतरे भव पारा॥5॥ पंचम अंग व्याख्या प्रज्ञप्ती, ता मैं सप्तभंग विज्ञ्य्प्ती। गणधर प्रश्न किये जो वरनन, पदलख दो अठबीस shstrn॥6॥ ज्ञातृकथा अंग छठवों जानों, त्रिषष्ठि पुरुषको ध्र्म्क्थानों। pA~ca लाख अरु छपन हजारं, पद सब par3हे मनीश्वर सार्॥7॥ सप्तम अंग उपासकाध्ययनं, श्रावकधर्मतणों saba aynN। pada ग्यारह लख सतरिहजारं, सो सब par3हें मुनी अविकार्॥8॥ अष्टम अंग अंतकृत दश है, तामैं अंतकृत केवलिजस है। तेविस लाख अठबीस हजारं, पाद par3हे मुनि भ्व्तार्॥9॥ सह उपसर्ग अनुत्तर जनमं, अनुत्तर पाद दशांगम न्व्म्ण्। वाणव लख चव चाल हजारं, पाद par3हे मुनिवर सुख्कार्॥10। दशमांग है प्रश्न व्याकरणं, होणहार सब सुखदुख निर्न्न्ण्। लाख तरेणव षोडश हजारं, पाद par3हे मुनिवर ज्ग्तार्ण्॥11॥ विपाक सूत्र एकादश अंगं, कर्म विपाक रसादिक bhNg। pada ika कोडि चौरासी लक्षं, ताकू पढि muni bhaye vickssN||12|| अंग द्वादश [ दृष्टीवादं, पंच भेदता के सव पाद्। शत अठकोडिरु अठसठि लक्षं, छपन हजार पांच saba vkss॥13। prathama bheda parikarmaja नामं, पंच प्रज्ञप्ति ग्रंथ अभिराम्ण्। चंद्र सूर्य जंबुद्वीप सुव्यक्ती, द्वीप समुद्र व्याख्या प्र्ज्ञ्य्प्ती॥14॥ 536
Page #537
--------------------------------------------------------------------------
________________ inake pada ika कोडि इक्यासी, लाख हजार pA~ca है भासी। तिन में सब इन को है रूपा, ये सब par3हें मुनीश्वर भूपा॥15। दूजो भेद सूत्र मरजादी, त्रिशद तरेसठि भेद कुवादी। लाख अठासी पद हैं या के, par3हे ताहि वंदूं पद जाके॥16॥ प्रथमानुयोग तीजो वरभेदं, त्रेषठि शलाका पुरसनि वेद्ण्। pA~ca सहस्त्र पद याके जाने, पाप पुन्य फल सर्व पिछाने॥17। चौथो भेद पूर्वगत जा मैं, पूरव चौदह गर्भित तामैं। कोडिपिच्याणवै लाखपचासं, अधिक pA~ca पद जाणों तास्॥18॥ श्रुत संपति सब इनकै mA~hIM, धारणकर सबश्रुत अव्गाहीं। जे मुनीश सब पूरवधारी, तिनकी महिमा अगम अपारी॥19॥ पंचम भेद चूलिका जासा, जल थल माया रूप अकासा। पददश कोडिलाख गुण चासा, षट्चालीस सहस्त्र सब तासा॥20। इक सौ वारा कोडि पदावन, लाख तियासी सहस अत्थाव्न्। pA~ca अधिक सबपद अंगनिके, मुनिवर par3हे नमूं पद तिन्के॥21॥ इक्यावन कोडि रु लाख आठतित, सहस चौरासी षट्शत प्रिमित्। sAr3हा इक वीस श्लोक अनुष्टं, एकजु पद के कहे स्प्स्स्त्त्ण्॥22॥ द्वादशांगमय रचनासारी, बुद्धि ऋद्धि में गर्भित भारी। तप प्रभाव रिधि ऐसी धारी, तिन पद धोक त्रिकाल ह्मारी॥23॥ (धत्ता) यह जयमाला परम रसाला, बुद्धि रिद्धिधर गुन्न्माला। मुनिगणमाला हरिजंजाला, बुद्धि विशाला करि भाला॥24॥ OM ह्रीं शुद्धि बुद्धि दायक ऋद्धिधारक बुद्धि रिद्धिदायक सर्वऋषीश्वरेभ्यो जयमाला पूर्णाघु निर्वपामीति स्वाहा। 537
Page #538
--------------------------------------------------------------------------
________________ (दोहा) बुद्धिरिद्धिधर मुनिजणी, पूज करै जु स्दीप्। बुद्धि प्रचुर जाकै हृदय, परगट होय अतीव्॥1॥ |ityaashiirvaadH|| ||इति प्रथम कोष्ठ पूजा॥ द्वितीय क्रिया चारण सिद्धिधारक ऋषीश्वर (द्वितीय कोष्ठ) पूजा (अडिल्ल छंद) क्रिया चारणी रिद्धि भेद नव हैं shii। तिन के धारण सर्व मुनीश्वर हैं म्ही॥ आह्वानन संस्थापन मम सन्निहित क्रूं। मन वच तन करि शुद्ध वार त्रय उच्च्रूं॥1॥ OM ह्रीं क्रियाचारिणी रिद्धिधारक सर्वऋषीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं क्रियाचारिणी रिद्धिधारक सर्वऋषीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं क्रियाचारिणी रिद्धिधारक सर्वऋषीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (अथाष्टक चालगी दोलणी की में तथा भागि की में) रत्नहेम भंग भरि गंगजल ल्यायो। जन्म मरण मेटिवे कू~ भाव से cddh'aayo॥ चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥1। U~ ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः जलम् निर्वपामीति स्वाहा। चंद्रगंध कू~ घसाय कुंकुमा मिलाई। भवातप नसावने कू~ चरण 1 cddh'aaii॥ चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥2॥ OM ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः चन्दनम् निर्वपामीति स्वाहा। 538
Page #539
--------------------------------------------------------------------------
________________ चंद्र किरण के समान श्वेत त्ण्दुलौघ्जी। मुनींद्र अग्र पुंजकरे होय सुखबोध जी॥ चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥3॥ U~ ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः अक्षतम् निर्वपामीति स्वाहा। पुष्पगंध तें मनोज्ञ घ्राण च्क्स्सुहारी। मुनींद्र चरण पइ धरे होय मदन छारी॥ चारण ऋद्धिधारी मुनीश्वर पूज क्रूण्जी। पूज करू~ पूज करू~ पूज करू~ जी॥4॥ OM ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः पुष्पम् निर्वपामीति स्वाहा। घेवरा सुफेणिका मोदकादि च्ण्द्रिका। रोग क्षुधा नास होय चहोडे पद मुनींद्र का। चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥5॥ U~ ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः नैवेद्यम् निर्वपामीति स्वाहा। दीपको उद्योत होत ध्वांत होत ना क्दा। मुनींद्रचंद्र ज्योति किये मोहध्वांत है विदा॥ चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥6॥ U~ ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः दीपम् निर्वपामीति स्वाहा। अगर तगर चंद्र चूर गंधतें मिलाय जी। अग्रिसंग खेय धूप कर्म सब जराय जी॥ चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥7। OM ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः धूपम् निर्वपामीति स्वाहा। सुष्ट मिष्ट श्री फलादि हेमथाल में भ्रूं। श्री चरण चहोडि मुक्ति अंगता व्रूं॥ चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥8॥ OM ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः फलम् निर्वपामीति स्वाहा। 539
Page #540
--------------------------------------------------------------------------
________________ जलादि द्रव्य लेय हेम थाल मैं भ्रूं। श्री मुनींद्र चरण चहाडि मुक्ति अंगना व्रूं। चारण ऋद्धिधारी मुनीश्वर पूज करू~ जी। पूज करू~ पूज करू~ पूज करू~ जी॥9॥ __ U~ ह्रीं चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। अथ प्रत्येक पूजा (सोरठा) क्रिया चारण नव भेद, रिद्धिधार जे हैं munii। jude jude nirakheda, पून~ अरघ car3हाय कै॥1॥ U~ ह्रीं नव प्रकार क्रिया चारणरिद्धिधारक सर्वऋषीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। जल ऊपरि थलवत चालें, जलजंतु एक नहीं हालैं। जल चारण मुनिवर ये हैं, जिन पूजें शिव पद लै हैं॥2। U~ ह्रीं जल चारण क्रियाऋद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। धरती सूं अंगुल च्यारे U~co तिन को जु विहारें। क्षण मैं बहुत योजन जै हैं, जंघा चारण पूर्जे हैं॥3॥ U~ ह्रीं जंघा चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यःअर्घम् निर्वपामीति स्वाहा। मकर्3I तंतु पर चालें, सो तंतु तुटै नहीं हालैं॥ ते तंतू चारण रिधिधर, तिन पूर्जे होवै shivvr॥4॥ OM ह्रीं तंतु चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। पुष्पन परिगमन कराही, पुष्पजीवन बाधा नाहीं। मुनि चारण पुष्प वही हैं, तिन pU0 मुक्ति लही हैं॥5॥ OM ह्रीं पुष्प चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 540
Page #541
--------------------------------------------------------------------------
________________ पन्नल परिगमन करता, पत्रजीवन बाधा र्ण्चा। यह पत्र चारण मुनि पूजें, तिन तें सब पातक धू । / 6 / / U~ ह्रीं पत्र चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। बीजन परिमुनि विचराहीं, बीज जीव बाधा नाहीं। जे चारण बीज रिषीश्वर, तिन पूजइ हैं avniishvr॥7॥ U~ ह्रीं बीज चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। श्रेणीवत गमन करता, सब जीव जाति र्क्स्स्ता। श्रेणी चारण ते कहिये, पूजें तें वांछित पिये॥8॥ U~ ह्रीं श्रेणिचारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। जे अग्निशिखा परि चालें, सो अग्निशिखा नहिं हालै। ते अग्नि चारण मुनि पूर्जे, तिनको शिव मारग सूज्॥9॥ U~ ह्रीं अग्निचारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। पालैं आज्ञा जिन शासन, कायोत्सर्गादिक आस्न्। धरि गमन करें नभ mA~hI, नभ चारण पूज क्राहीं॥10॥ U~ ह्रीं नभ चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 541
Page #542
--------------------------------------------------------------------------
________________ (सोरठा) जल चारण नैं आदि, भेद क्रिया रिधि के स्फ्ल्। धारक जिन ऋषि पाद, मन वच तन पूजूं स्फ्ल्॥ U~ ह्रीं नवभेद चारण क्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। जयमाला (अडिल्ल छंद) चारण ऋद्धि के धार मुनीश भये तिन्है॥ मन वच तन करि शुद्ध नमन करिहू~ जिन्हें। जीव भेद षट् काय अभय सब कू~ द्यो। तिन के तन में बिना यतन ही सिध भ्यो॥1॥ (चाल पणिहारी की) पृथ्वी अरु अप तेज की अब जाणी हो। वायुकाय की जाती मुनिवर जी। नित्यरु इतर निगोद की सब जाणी हो। सात सात लख जाति मुनिवर जी॥2॥ वनस्पति की लाख दश सब जाणी हो। विकलत्रय की दो दो लाख मुनिवर जी॥ पंचेन्द्रिय तिर्यंच की सब जाणी हो। देव नरक की चव चव लाख मुनिवर जी॥3॥ चवधह लाख मनुष्य की सब जाणी हो। ये योनि चौरासी लाख मुनिवर जी॥ इक kor3A कोडि सतावन लाख जाण्या हो। पचास सहस kor3I कुलभाष मुनिवर जी॥4॥ इन्द्रिय पंच जु च्यारि गति सब जाणी हो। षट् काय पंदरा योग मुनिवर जी॥ वेद तीन द्रव्य भावतें सब जाण्या हो। कषाय पच्चीस को योग मुनिवर जी।5॥ ज्ञान आठ मैं भेद दो यह जाण्या जी। सम्यक् अरु कुज्ञान मुनिवर जी॥ संयत सातरु दर्श वच सब जाण्या हो। लेश्या षट् पहिचानि मुनिवर जी॥6॥ भव्य दोय सम्यक्तव छह सब जाणी हो। संज्ञी उभय बखाणि मुनिवर जी। अहारक युग सब जीव के सो जाण्या जी। मार्गण चौदह जाणि मुनिवर जी॥7॥ गुणस्थान चौदश सकल सब जाण्या जी। चौदह जीव समास मुनिवर जी॥ पर्याप्ति षट् भेदयुत सब जाण्या जी। प्राण जु दस हैं जास मुनिवर जी॥8॥ संज्ञा चार जु जीव कै सब जाणी हो। हैं बारह उपयोग मुनिवर जी॥ 542
Page #543
--------------------------------------------------------------------------
________________ बीस प्ररूपणतैं सकल श्रीरिसिवरजी । जाण्यों जीव प्रयोग मुनिवर जी ॥ 9 ॥ इन तैं जिहा~ जिहा~ जीव हैं श्री मुनिवर जी । त्रस थावर दो bhA~ta जाण्या जी॥ सूक्ष्म बादर रु भेद युत सब जानी जी । संसारी की जाति श्री मुनिवर जी॥10॥ सबै जानि आगम गमन सब करत जी। संवर धरि निजभाव श्री मुनिवर जी। पालै करुण सबनि की श्री यतिवरजी । जीव जाति करि चाव श्री यतिवर जी ॥ 11 ॥ चारणरिधि के होत ही करुणा प्रतिपालै । पृथ्वी धरत न pA~va श्री मुनिवर जी । / तातैं की देह तैं श्री मुनिवर कै। रंच न हिंसा भाव कदापि होवै जी॥12॥ चारण मुनि के गुणनि को धी तुछधारी हों । को लौं करैं कहान श्री मुनिवर जी॥ सहस जीभ तैं इन्द्र भी श्री मुनिवर को । नहिं कर सकै बखान श्री मुनिवर जी॥13। अब मेरी यह वीनती श्री मुनिवर जी । सुन लीज्यों ऋषिराज सारी जी ॥ जो लौं शिव पाऊ~ नहीं श्री मुनिवर जी । तौ लौ दरस दिखाय श्री यतिवीर जी॥14॥ (सोरठा) जो यह par3हे त्रिकाल, गुणमाला ऋषिराज की। होवै भवदधि पार, मुनि स्वरूप को ध्यान क्रि॥15। OM ह्रीं चारण क्रियारिद्धिधारक सर्वऋषीश्वरेभ्यो जयमालार्धं निर्वपामीति स्वाहा। (छप्पय ) चारण मुनि की पूज करै I विधि भ्विप्रानी। सकल विघन करि नाश होय मंगल सुनिधानी॥ रिद्धि वृद्धि बहु लोय तास कै गृह के mA~hI । पुत्र पौत्र सुख bar3हे और परियण सुख्दाण्ही॥ मनवचकाय पूजा करत, पाप सकल कू~ naashphiri। भरत पुन्य भंडार के, मुनि प्रसाद तैं तास घ्र्॥ / / ityaashiirvaadH|| ||इति द्वितीय कोष्ठ पूजा॥ 543
Page #544
--------------------------------------------------------------------------
________________ तृतीय कोष्ठ विक्रिया ऋद्धि धर मुनीश्वर पूजा (चउपाई रूपक) सब जीवन के सुख के कंदा, विक्रिय ऋधि के धार मुनिंदा थापों पूजन काज सदीवा, मन वांछित फल दाय अतीवा॥ 1 / / U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। कमल सुगंध सुवासित परिमल, गंगादिक जल सार्। निर्गत रत्नभृंग त्रयधारा, जन्म-जरा- रा-मृति हार मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मुनीश्वर, पूजत हू~ मैं । 1 ॥ OM ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यः जलम् निर्वपामीति स्वाहा। मलयागिर चंदन घसि केसरि, और मिलाऊ~ घ्न्सार्। भव संताप हरन के कारण, अरचू~ बार्ण्बार्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार । मुनीश्वर, पूजत हू~ मैं । / 2 / U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यः चंदम् निर्वपामीति स्वाहा। कलम सालि के अखित अखंडित, मुक्तासम अविकार्। अखय अखंडित सुखकारन भरि, कनक रतनमल थाल्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार । मुनीश्वर, पूजत हू~ मैं । 3 ॥ OM ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो अक्षतम् निर्वपामीति स्वाहा। 544
Page #545
--------------------------------------------------------------------------
________________ अमरतरू अरू कलप वेलि के, पुष्प सुगंध अपार्। मनमथ भंजन कारन अरचू~, भरिशुभ कंचन थार्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मुनीश्वर, पूजत हू~ मैं॥4॥ U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो पुष्पम् निर्वपामीति स्वाहा। पिंड सुधामय मोदक उज्ज्वल, दिव्य सुगंध र्साल्। स्वर्ण थाल भरि चरन car3हाये, होत क्षुधा निर वार्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मुनीश्वर, पजत ह~ मैं॥5॥ U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो नैवेद्यम् निर्वपामीति स्वाहा। जगमग जगमग ज्योति करत है, दीप शिखा त्म्हार्। मोह विध्वंसन ज्ञान उद्योतक, आर्तिक चरन उतार्॥ मनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मुनीश्वर, पूजत हू~ मैं॥6॥ U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो दीपम् निर्वपामीति स्वाहा। कृष्णागर मलयागर चंदन, धूप अगनि संग जार्। कर्म धूम्र उडि दतूं दिशि धावै, भ्रमर करत गुण्जार्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मुनीश्वर, पूजत हू~ मैं॥7। OM ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो धूपम् निर्वपामीति स्वाहा। श्रीफल लवंग बादाम सुपारी, एला फल shkaar। सुवरण थाल भराय यजत ही, होय मुकति भ्र्तार्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मुनीश्वर, पूजत हू~ मैं॥8॥ U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो फलम् निर्वपामीति स्वाहा। 545
Page #546
--------------------------------------------------------------------------
________________ जल गंधाक्षत पुष्पजु नेवज, दीपधूप फल सार्। स्वर्णथाल भरि अर्घ car3हाऊ~, करि जय जय ज्य्कार्॥ मुनीश्वर पूजत हू~ मैं, विक्रियरिधि के धार्। मनीश्वर, पजत ह~ मैं॥9॥ U~ ह्रीं विक्रियारिद्धिधर सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। प्रत्येक पूजा (दोहा) विक्रियरिधि के एकदश, भेद धार ऋस्सिराज्। भिन भिन तिन] अर्घ दे, पून~ शिव हित्काज्॥1॥ U~ ह्रीं एकादश विक्रियारिद्धि सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। कमल तंतु पर जा निवसइ, निराबाध निस्स्त्थाई। अणु समान काया है जावे, यह अणिमारिद्धि भाई॥ मुनीश्वर पून~ अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई । / 2 / / OM ह्रीं अणिमा विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। चक्रवर्तिसंपत निपजावै, योजन लाख ऊण्चाई। निज शरीर की क्षण मैं करत हैं, यह महिमा रिधि गाई॥ मुनीश्वर पूजू अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई । / 3 / / U~ ह्रीं महिमा विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। शरीर bar3o दीखत सब जनकू~ दीखइ, अर्क तूल ह्ल्काई। असी रिद्धि उपजत मुनिवर क~, सो लघिमा जु खाई॥ मुनीश्वर पून~ अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई । / 4 / / U~ ह्रीं लघिमा विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 546
Page #547
--------------------------------------------------------------------------
________________ शरीर सूक्ष्म सब जन कू~ दीखे, इंद्रादिक मिलि आई। जिनतें हलैं चलैं नहिं कब हू~, ज्या विक्रियारिधि पाई॥muniishvr, पून~ अरघ car3हाई ॥ 5 ॥ OM ह्रीं गरिमा विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। पृथ्वी ऊपरी तिष्ठे रिषिवर, मेरु शिखर sprshaaii। चंद्र-सूर्य-ग्रह अंगुलि धारे, प्राप्ति रिद्धि करि भाई॥ मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई ॥ 6 ॥ U~ ह्रीं प्राप्ति विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। अनेक प्रकार शरीर वणावें, पृथ्वी मैं धसि जाई। भूमि mA~hi डुबकी जलवत लैं, रिद्धि प्राकाम्य खाई॥ मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई ॥ 7 ॥ OM ह्रीं प्राकाम्यविक्रिया रिद्धिधारक सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। तप बल मुनिवर कै सब हौवे, तीन लोक त्थ्कुराई। इंद्रादिक सब शीश नवावें, ईशत्वरिधि उप्जाई॥ मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई ॥ 8 ॥ U~ ह्रीं ईशत्व विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। तीन लोक जिनके दर्शन तें, देखत वसि है जाई। सबके वल्लभ गुणके दाता, यह वशित्व रिधि भाई॥ मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पून~ अरघ car3हाई ॥ 9 ॥ OM ह्रीं वशित्व विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। 547
Page #548
--------------------------------------------------------------------------
________________ परवतभेदि निकसि वै जावइं, छिद्र न है ता माण्ही। रुकै नहीं काहू सैं विचरत, अप्रतिघात रिधि पाई॥ मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पूजू~ अरघ car3हाई ॥ 10 ॥ U~ ह्रीं अप्रतिघात रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। देखत सबके परछन हो है, काहू कै दृष्टि न आई। अन्तर्धान रिद्धि है एही, तपबल परगट थाई॥ मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पूजू~ अरघ car3हाई ॥ 11 ॥ OM ह्रीं अन्तर्धान रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। मन वांछित जो रूप बणावै जो होवै मन माण्ही। कामरूपिणी रिद्धि यही है, तपबल यह उपजाई । / मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पूजू~ अरघ car3हाई ॥ 12 ॥ U~ ह्रीं कामरूपित्व विक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। तप महात्मजइं एह, विक्रिय रिधि उपजी जिन्हैं। मन वांछित फल लेय, पूजइ ध्यावै जो तिन्है। मुनीश्वर पूजों अरघ car3हाई, ज्या विक्रियारिधि पाई। मुनीश्वर, पूजू~ अरघ car3हाई ॥ 13 ॥ U~ ह्रीं अणिमादि कामरूपित्वपर्यन्त एकादश सर्वविक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 548
Page #549
--------------------------------------------------------------------------
________________ जयमाला (गीता छंद) वज्रधर अरु चक्रधर अरु धरणिधर विद्याध्रा। तिरसूलधर अरु काम हलधर सीस चरणनि तल ध्रा॥ ऐसे रिषीश्वर रिद्धि विक्रियधरी जिनके प्द्क्म्ल्। वंदू सदा मन वच तन करि हरो मेरे कर्म म्ल्॥1॥ (ढाल त्रिभुवन गुरु की) संसार अपाराजी, मिथ्यात अंधारा जी। या मैं दुखभारा, चतुरगति कै विषै जी॥2॥ नरकन के mA~hI जी, कहू~ साता नाहीं जी। सागर बहुजाई दुख भुगत्या घणा जी॥3॥ तिरयंच गतिधारी जी, पशुकाया सारीजी। ता मैं दुःख भारी भूख तृषातणों जी॥4॥ कोइ लाधै bA~dhe जी, धरि jUr3A kA~dhai जी। बहु राधै अरमारै निर्दय नर घणों जी॥5॥ मानुष भव mA~hI जी, सुख है छिन नांहीं जी। सबकू~ दुःखदाई गर्भज वेदना जी॥6॥ बालक वय mA~hI जी, कछु ज्ञान न नांहीं जी। पाई तरुणाई विषय चिंता घणी जी॥7। बहु इष्ट वियोगाजी, भए अशुभ संयोगा जी। तातें दुख भुगत्या छिण समता नांहीं जी॥8। तीजो पण आयोजी, बहुरोग सतायो जी। इहि विधि दुख पायो मनुष भव में सही जी॥9॥ सुरपदई mA~hIjI, माला मुरझाई जी। चिंता दुःखदाई भोगी मरण की जी॥10॥ इहि विधि संसारा जी, ताको नहीं पाराजी। इहजंणि असारा तजि राग मुनि भये जी॥11। गृह भोग विनश्वर जी, जाणे योगीश्वर जी। पद त्यागि अवनीश्वर लीनी वन मही जी॥12॥ तप बहुविधि कीन्हो जी, निज आतम चीन्होजी। सकलागम भी नो मुनीपद जै धरै जी॥13॥ बहुरिधि को धारइजी, नहिं कारिज सारै जी। आतमगुण पालै लगे निज काज कू~ जी॥14॥ विक्रियरिधि धारी जी, मुनिवर अविकारी जी। तिन के गुणभारी कहा~ लो वरणऊ~ जी॥15॥ ऐसे मुनिवर को जी, कब है हम ओसर जी। धनि धनि वह धोसर मुनि मों कू~ मिलें जी॥16॥ 549
Page #550
--------------------------------------------------------------------------
________________ तिन के पद की रज जी, धरि हैं शुभ शीर्षज जी। तब ही हम कारिज बहुविधि के स्रैजी॥17॥ हम सरनि तिहारी जी, भय भव सुखकारी जी। तातें हम धारी भक्ति हिदा बिर्षे जी॥18॥ (दोहा) विक्रिय रिधि धर मुनिन की, कंठ धरै गुन्माल्। मुनि सरूप कू~ ध्यान कै, होवै बुद्धि विसाल्॥19॥ OM ह्रीं एकादशविक्रियारिद्धिधारक सर्वमुनीश्वरेभ्यः जयमाला अर्घम् निर्वपामीति स्वाहा। (सोरठा) होय विघन सब नास, मंगल नित प्रति है स्दा। होय रिद्धि परकास, पूजन जो या विधि क्रइ।1। ॥ityaashiirvaadH|| ||इति विक्रिया रिद्धिधारक तृतीय कोष्ठ पूजा॥ 550
Page #551
--------------------------------------------------------------------------
________________ चतुर्थकोष्ठ तपोऽतिशय ऋद्धि प्राप्त ऋषीश्वर पूजा (अडिल्ल) तप रिधि धारक मुनी जहा~ तिष्ठं shii। मरी आदि सब रोग जहा~ कछु है न्हीं॥ जाति विरोधी जीव बैर सब ही त्ज्। शान्ति होन के काज थापि हम ह य्जइ॥1॥ U~ ह्रीं तपोरिद्धिधारकसर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं तपोरिद्धिधारकसर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं तपोरिद्धिधारकसर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (अथाष्टक-छंद त्रिभंगी) निर्मल शुभ नीरं गंधगहीरं प्रासुकशीरं ले आया। भरि कंचन झारी धार उतारी जनि मृत्युहारी प्द्ध्याया॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावै॥1॥ OM ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो जलम् निर्वपामीति स्वाहा। मलय सुचंदन कदली नंदन भवजप भंजन कू~ ल्याया। तुम चरण car3हामी शिवसुखगामी गुणधामी पूजन आया॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावै॥2॥ U~ ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो चंदनम् निर्वपामीति स्वाहा। 551
Page #552
--------------------------------------------------------------------------
________________ शितशालि अखंडित सौरभ मंडित चंदकिरण सी अनियारी। भूपन 1 मोसर हम इह ओसर पुंज करें शिवपद कारी॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावें॥3॥ U~ ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो अक्षतम् निर्वपामीति स्वाहा। गुंजत बहुभृगं पुष्पसुगंधं कल्पवृक्ष के शुभ ल्यायो। हरिबाणमनोजं पद अंभोज पूजन कारन मैं आयो॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावै॥4॥ OM ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो पुष्पम् निर्वपामीति स्वाहा। घेवर बावर फेणी मोदक चंद्रिक सुवरनन थाल भ्रे। रसना के रंजन रस के पूरे पूजत रोग सूधादि ह्रे॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावै॥5॥ OM ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो नैवेद्यम् निर्वपामीति स्वाहा। कनकरकाबी मैं मणिदीपक ललित ज्योतिकर अतिप्यारे। मोह तिमिर विध्वंसन कारन चरन कमल परि हम वारे॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावें॥6॥ U~ ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो दीपम् निर्वपामीति स्वाहा। 552
Page #553
--------------------------------------------------------------------------
________________ अगरतगर मलयागर चंदन केलीनंदन धूप क्री। सुरन धूपायन संग हुतासन खेवत भाजें करम अरी॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावें॥7। U~ ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो धूपम् निर्वपामीति स्वाहा। सुष्ट मिष्ट बादाम जायफल दाख पूग श्रीफल भारी। एला आदि फलनितें पूजएं मक्ति मिलावन भरि थारी॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावै॥8॥ U~ ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो फलम् निर्वपामीति स्वाहा। स्वच्छ नीर मलयागिर चंदन अखत पुष्प नेवज भारी। दीप धूप फल स्वर्ण थाल भरि अरघ car3हाऊ~ सुख्कारी॥ तपरिद्धि के स्वामी शिवपद गामी शांति करामी तुम ध्यावै। करि विघन विनासं मंगलभासं हरिभवत्रासं गुन्न्गावै॥9॥ OM ह्रीं तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। अथ प्रत्येक पूजा (दोहा) तपत रिद्धिधर तपत नित, टरत उपद्रव वृण्द्। षट् ritu taruvara phala phalata, aracata sakala nriNd||1|| OM ह्रीं तपोऽतिशयरिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। 553
Page #554
--------------------------------------------------------------------------
________________ (चाल- आवोजी आवो सब मिलि जिन चैत्यालय चालो) एक वास करि घटै नहीं फिरि अधिक अधिक विस्तारै। एही जी उग्र तपोरिधिधारक मुनिभव त्यारै राजइ॥ आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि के जी दरसन जल सूं करम कलंक प्र्वाला॥2॥ OM ह्रीं उग्रतपोऽतिशयरिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। बहुत वास करि क्षीण भयो तन दीप्ति अधिकता धारै। __ एही जी दीप्तितपोरिधि मुख सुगंध विस्तारै। आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि के जी दरसन जल सं करम कलंक प्र्वाला॥3॥ OM ह्रीं दीप्तिजपोऽतिशयरिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यो अर्घम् निर्वपामीति स्वाहा। आहार करत नीहार होत नहिं शुष्क भये तन माण्ही। एही जी तप्ततपो रिधिधारक मुनि अरचा ही राजी॥ आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि के जी दरसन जल सं करम कलंक प्र्वाला॥4॥ OM ह्रीं तप्त तपोऽतिशयरिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। मति श्रुत अवधि ज्ञान करि सूक्ष्म त्रस नाडी कै माण्ही। जानें सबहु~ भाव जीवन के महातपोरिधि याही॥ आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि के जी दरसन जल सूं करम कलंक प्र्वाला॥5॥ OM ह्रीं महातपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 554
Page #555
--------------------------------------------------------------------------
________________ रोग व्यथा बहु उपजत मुनितन तो वासादि क्राई। चिगइ नहिं तप ध्यान संयम सू~ घोरतपोरिधि याही॥ आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि जी दरसन जल सूं करम कलंक परवाला ॥ 6 ॥ OM ह्रीं घोरतपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। घोर पराक्रमरिधि के धारक जिन कू~ दुष्ट स्तावै। ता कारण जी सर्व देस में मरी आदि भय आवै॥ आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि के जी दरसन जल सूं करम कलंक प्र्वाला॥7। U~ ह्रीं घोरपराक्रमतपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। गुण अघोर ब्रह्माचर्यधार मुनि तिष्ठत जहा~ सुख्दाई। मरी आदि सब रोग मिटत तहा~ रिद्धिवृद्धि अधिकाई । / आवोजी आवो सब मिलि मुनिवर पूजन चाला। मुनि के जी दरसन जल सूं करम कलंक परवाला ॥ 8 ॥ OM ह्रीं अघोर ब्रह्मचर्य तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। (सोरठा) उग्र तपादिक रिद्धि, ब्रह्मचर्य लौं सात सब । धारक मुनि समृद्धि, पूजू~ अर्घ car3हाय कै॥9॥ U~ ह्रीं उग्रतपः आदि अघोर ब्रह्मचर्यपर्यन्त सप्त तपोऽतिशय रिद्धिधारक सर्वशांतिकर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 555
Page #556
--------------------------------------------------------------------------
________________ जयमाला (दोहा) तपोरिद्धिधारक मुनी, भये सकल गुणपाल । तिन की श्रुति हू~ करत हू~ थूथ गुनन की माल्॥1॥ (ढाल) आगम की कर्म निर्जरा करन कूं। करम निर्जरा करन कू~, संवर करि शिव सुखदाई जी। बाह्य अभ्यंतर तप करें, द्वादश विधि वै हरषाई जी । / तपरिधिधारक जे मुनी, वंदू~ तिन सीस नवाई जी॥1। षष्टम अष्टम आदि दे, उपवास करैं षट्मासा जी॥ अनशनतप इहविधि धरै, chA~r3I सब तन की आसाजी॥ तपरिधिधारक जे मुनी, वंदूं तिन सीस नवाई जी॥2॥ बत्तीस ग्राम भोजन त, तिन मैं घटिलै आहार जी । उन्नोदर तप कू~ धरै, मम अशुभ करम निरवारो जी॥ तपरिधि धारक जे मुनी, वंदूं तिन सीस नवाई जी॥3॥ वृत्ति अटपटी धारि कै, भोजन करि हैं अविकारी जी । वृत्ति परिसंख्या तप तणीं, विधिधारी करि विस्तारो जी तपरिधिधारक जे मुनी, वंदू तिन सीस नवाई जी॥4॥ षट् रसमय भोजन विषै, रस त्याग लेत आहारो जी । रस परित्याग जु तप करैं, मोकू~ भवसागर त्यारो जी॥ तप रिधि धारक जे मुनी, वंदू~ तिन सीस नवाई जी॥5॥ ग्राम्य पसूजन नहीं तहा~, परतव वन नदिन किनारोजी। शून्य गुफा में जे रहैं, विवक्त शय्यासन धार्यो जी। तप रिधि धारक जे मुनी, वंदू~ तिन सीस नवाई जी ॥ 64/4/ 556
Page #557
--------------------------------------------------------------------------
________________ ग्रीषम रित पर्वत शिखर, वर्षा में तरुतल ध्यान जी। शांत नदी तट चौहटै, तप कायक्लेश महान् जी॥ तपरिधि धारक जे मुनी, वंद~ तिन सीस नवाई जी॥7॥ बाहिज षट् विधि तप यही, सब कर्म निर्जरा थानूं जी। आभ्यंतर तप भेद कू~, धारत पद है निर्वान्नूण्जी॥ तप रिधि धारक जे मुनी, बंदू तिन सीस नवाई जी॥8॥ प्रायाश्चित तप भेद तें, सौधो संयम अतिचारो जी। रातदिवस में दोष जे, लागै तिन को निरवारो जी॥ तप रिधि धारक जे मुनी, वंदू तिन सीस नवाई जी॥9॥ दर्शन ज्ञान चरित्र को, अर तप को विनय करावै जी। इनके धारक को करै, सो विनयाचार कहावै जी। तप रिधि धारक जे मुनी, वं, तिन सीस नवाई जी॥10। दशप्रकार के मुनिन की, धरि भक्ति हृदय के mA~hI जी। टहल करै मृति रोग में, वैय्यावृत तप सुखदाई जी॥ तपरिधि धारक जे मुनी, वंद~ तिन सीस नवाई जी॥11॥ वाचन पृच्छन चितवन, अरु आज्ञा सर्वग्यकी धारै जी। धर्मोपदेश विधि पंच, ये तप स्वाध्याय संभालै जी॥ तप रिधि धारक जे मुनी, वंद~ तिन सीस नवाई जी॥12॥ बाह्य अभ्यंतर उपधि कू~, त्याग करो सम भावो जी। तप व्युत्सर्ग महान् है, तन ममत तजइ करि चाहो जी॥ तप रिधि धारक जे मुनी, वंदू तिन सीस नवाई जी।13॥ आर्त रौद्र दुर्ध्यान हैं, तिन दूं मन वच त्यागे जी। धर्म शुक्ल शुभ ध्यान द्वै, ध्यावै तिन कू~ अनुरागे जी॥ 557
Page #558
--------------------------------------------------------------------------
________________ तप रिधि धारक जे मुनी, वंदू तिन सीस नवाई जी॥14॥ ऐसैं द्वादश तप तपइ, तिन के है केवलज्ञानो जी। सकल करम नासि कै, पद पावत है निरवाणो जी॥ तप रिधिधारक जे मुनी, वंदू तिन सीस नवाई जी॥15। ऐसे मुनि तिष्ठत जहा~, तहा~ मरी आदि सब रोगो जी। सिंह सर्प डायिणि शाकिनी, नासइ भूत प्रेम शोको जी॥ तप रिधि धारक जे मुनी, वं तिन सीस नवाई जी॥16॥ ऐसे गुरु हम को मिलें, तब हो है हम निस्तारो जी। या मुनि चरननि विर्षे, अब लाग्यो ध्यान हमारो जी॥ तप रिधि धारक जे मुनी, वं, तिन सीस नवाई जी॥17॥ (दोहा) सुनहु हमारी वीनती, हे रिषिवर! चित्लाय्। निज सरूप मय मो करो, पूर्जे मन वच ___ काय्॥18॥ U~ ह्रीं तपोऽतिशयसरिद्धिधारक सर्वमुनीश्वरेभ्यः जयमालाघु निर्वपामीति स्वाहा। (दोहा) दयामई जिनधर्म ये, वृद्धि होऊं सुख्कार्। सुखी होऊ राजा प्रजा, मिटो सर्वदुःख भार्॥1॥ |ityaashiirvaadH|| ||इति तपोऽतिशयरिद्धिधारक चतुर्थकोष्ठ पूजा॥ 558
Page #559
--------------------------------------------------------------------------
________________ बलऋद्धिधारक ऋषीश्वर पंचम कोष्ठ पूजा (छंद लक्ष्मीधरा) dharata zira dharata zira dharata zira crntr| karata hama karata hama karata guru bhktivr|| thapata isa thapata ita thapata ita Rssicrn| bala riddhi balariddhi balariddhi arcana krn||1|| U~ ह्रीं बलरिद्धिधर सर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं बलरिद्धिधर सर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं बलरिद्धिधर सर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (चाल योगीरासा की) क्षीरोदधि पद्मादि हृदनि को गंगादिक जल ल्यायो। रतन जडित श्रृंगार धारदे श्रीगुरु चरन cddh'aayo॥ जन्म-जरा-मृति नास हेतु पुनि कर्मकलंक ह्राई। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥1॥ OM ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यो जलं निर्वपामीति स्वाहा। मलयागिरि चंदन के mA~hI केशरि रंग मिलावै। कर्पूरादि सुगंध द्रव्य शुभ ता मैं मेलि घ्सावै॥ मोहाताप हरत भ्रम नासत तम अज्ञान न्साई। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥2॥ U~ ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः चन्दनं निर्वपामीति स्वाहा। अखिल अखिंडित सौरभ मंडित चंद्रकिरणसे shvet। जल प्रक्षालित कनक थाल भरि पुंज करू~ शुभ हेत्। परम अखंडित पद है यातें अनुपम सुख अधिकाई। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥3॥ 559
Page #560
--------------------------------------------------------------------------
________________ U~ ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः अक्षतं निर्वपामीति स्वाहा। मेरु मंदारु सुपारिजात केहरि चंदन के ल्यावै। cA~dI सुवरन कमल मनोहर घ्राणरु चक्षु सुहावै॥ काम बाण विध्वंसन कारन श्री गुरु चरन cddh'aaii। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥4॥ OM ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः पुष्पं निर्वपामीति स्वाहा। रोगक्षध यह नित प्रति मोकू~ दःख देवै अतिभारे। ता कै नासन कारन नेवज मोदक फेणी तारे॥ चंद्रिक गूजा घेवर वावर कनक थाल भ्र्वाई। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥5॥ OM ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यो नैवेद्यं निर्वपामीति स्वाहा। दीप रतनमय कर्पूरादिक स्वर्ण रकाबी धारें। जगमग जगमग ज्योति करत है श्रीमुनिचरण उतारे॥ मोह निविड विध्वंसन द्वै निज ज्ञान उद्योत क्राई। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥6॥ OM ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यो दीपं निर्वपामीति स्वाहा। अगर तगरमलयागिरि चंदन धूप दशांग व्न्नावें। गुंजत भंग सुगंध मनोहर खेवत दश दिशि धावें। कर्म ur3एं मनु धूम मिसनतें आतम उज्जवल थाई। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥7॥ OM ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यो धूपं निर्वपामीति स्वाहा। 560
Page #561
--------------------------------------------------------------------------
________________ ज्ञानावरणी दर्शनावरणी मोह करम दुःख्दाई। वेदनी नाम गोत्र अंतराय शिवमग रोक लगाई ॥ तिनकू~ हरिकरि शिवफल पावन श्रीफल आदि cddh'aaii। बलरिद्धिधार मुनीश्वर पूजत बल अनंत है जाई॥8॥ U~ ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः फलम् निर्वपामीति स्वाहा। जल गंधाक्षत पुष्प जु नेवत दीप धूप फल ल्याई। अष्टद्रव्य एक कनक थाल भरि अर्घ करू~ गुनगाई ॥ झं झं झं झं झांझि बजावत द्रुम द्रुम मृदंग धुनाई। नृत्य करत नूपुर झंकारत मुनिपद अरघ cddh'aaii॥9॥ U~ ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। अर्थ प्रत्येक पूजा दोहा बलरिद्धिसार मुनिंदवर, भेय कर्ममल छेदि । अर्घ प्रत्येक car3हाय कै, पूजूं ऋद्धि के भेद्॥ 1 / / U~ ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घं निर्वपामीति स्वाहा। (कुसुमलता छंद) एक घाटि इकट्ठी परिमित श्रुत ज्ञान अक्षर सब तिन्को। मनकरि कै सब अरथ विचारै एक मुहूरत mA~hi तिन्को॥ मनोवली यह रिद्धि कहावत ताहि धेरइ तिन श्रीमुनिवर को । अष्टद्रव्यमय अर्घलेय करि निसदिन पूजत चरनकमल को ॥2॥ U~ ह्रीं मनोबलरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। द्वादशांगमय श्रुत ज्ञान को पाठ करै मुनिवर उच्च स्व्र्। एक मुहूरत mA~hi सबको स्वर व्यंजन मात्रादि शुद्धवर । / तालाव कंठ खेद नहीं होवै वचनवली है सो रिषिवर । 561
Page #562
--------------------------------------------------------------------------
________________ tinake carana kamala kU~ पूर्जे अष्ट द्रव्य को धारि अर्घ क्र्॥3॥ OM ह्रीं वचनबलरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। एकबरस का उतसग धारै अचल अंग चल आसन नाहीं। तीनलोक car3ही अंगुली तें U~ca नीच बल तैं जु क्राण्ही॥ गर्व करें नहीं ऐसे बल को वही मुनीश्वर शिव पद दाई। काय बली यह रिद्धिधरी रिषि तिन्हें पूजि हम सीस न्वाई॥4॥ U~ ह्रीं कायबलरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। (सोरठा) ऐसी बल रिधिधार, जे मुनि ढाई द्वीप में। तिनकी पूजन सार, करि हू~ अर्घ car3हाय के॥5॥ U~ ह्रीं बलरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। जयमाला (सोरठा) गुण को nA~hI पार, बलरिधि धारी मुनिन को। पढू~ अबै जयमाल, भक्ति थकी वाचाल है॥1॥ (ढाल- हमारी करुण ल्वो जिनराय) बलरिधि धर मुनिराज के, चरन कमल सुख्दाय्। बार-बार विनती करू~ मन वच सीस न्वाय्॥ हमारी करुणा ल्यो रिस्सिराय्॥2॥ थावर जंगम जीव के, रक्षक है मुनिराय्। मोहिकर्म दुख देत हैं, इनतें क्यों न छुराया। हमारी करुणा ल्यो रिस्सिराय्॥3॥ राजरिद्धितजि वन गये, धर्यो ध्यान चिद्रूप्। रिद्धि आय चरना लगी, नमन करत सब भूप्॥ हमारी करुणा ल्यो रिस्सिराय्॥4॥ तप गज चढि रणभूमिमें, क्षमा खड्ग करि धारि। कमल अरीकी जयकरी, शांति ध्वजा करि लार्॥ हमारी करुणा ल्यो रिस्सिराय्॥5॥ निराभरण तन अति लसइ, निर अंबर nirdoss। 562
Page #563
--------------------------------------------------------------------------
________________ नगन दिगंबर रूप है, सकल गुणनि ko koss॥ हमारी करुणा ल्यो रिस्सिराय्॥6॥ ___ क्रोध कपट मद लोभ को, किंचित नहिं लव lesh। मरति शांति दयामयी वंदित सकल suresh॥ हमारी करुणा ल्यो रिस्सिराय्॥7। तुम ऋषि दीनदयाल हो, अशरण के आधार्। बार बार विनती करू~, मोहि उतारो पार्॥ हमारी करुणा ल्यो रिस्सिराय्॥8॥ जो त्रिभुवन के सब मिलैं, मानव दानव iNdr। halai चलें नहिं सबन तें, बलरिधिधार muniNd॥ हमारी करुणा ल्यो रिस्सिराय्॥9॥ मैं दुःखिया संसार में, तुम करुणानिधि देव्। हरो दुःख यह मोतणों, करि हू~ तुम पद सेव्॥ हमारी करुणा ल्यो रिस्सिराय्॥10॥ तुम समान संसार में, तारण-तरण जिहाज्। हे मुनीश कोऊ नहीं, या ते तुम लाज्॥ हमारी करुणा ल्यो रिस्सिराय्॥11॥ तुम पद मस्तक हम धरै, भरी भक्ति उर्माण्हि। निज स्वरूप मय कीजिये, भवसंतति मित्तिजाहि॥ हमारी करुणा ल्यो रिस्सिराय्॥12॥ (धत्ता) भो करुणानिधि सकल गुणाकर भक्तिहृदय हमतुम धारी। इहभव दुःखहरि अनुपम सुखकरि रिषिवर बलरिधि के धारी॥1॥ U~ ह्रीं बलरिद्धित्रयधारकेभ्यः सर्वऋषीश्वरेभ्यः जयमालाघु निर्वपामीति स्वाहा। शांति ईति भय मिटै देश सुखमय ब्से। प्रजा mA~hi धन धान्य महर्द्धिकता ल्सइ। राजा धार्मिक होऊ न्याय मन में च्लै। या पूजन फल एह धर्म जिनवर झिलै॥ //ityaashiirvaad| ||इति बलरिद्धित्रयधारक रिषीश्वर पंचम कोष्ठ पूजा॥ 563
Page #564
--------------------------------------------------------------------------
________________ औषध रिद्धि धारक मुनीश्वर षष्ठ कोष्ठ पूजा (सवैया पच्चीसा) औषध रिधि धार मुनी अविकार धर्यो तपभार महा अधिकाई। तिनके मन की parachA~hI परै तहा~ रोग विषादि अनेक न्साई॥ ऐसे मुनिराय करै सब शान्ति हरें, भव भ्रान्ति जिनेश की नाई। __ थापत हैं हम पूजन काज; हरो मम विघन; कल्याण क्राई॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्नविनाशक औषधऋद्धिधारक सर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं क्षुद्रोपद्रव सर्वविघ्नविनाशक औषधऋद्धिधारक सर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्नविनाशक औषधऋद्धिधारक सर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। ___ अथाष्टक रतनजटित श्रृंगार मध्य शुभ भरिकरि प्रासुक जल कूं। धार देत ही नाश करत है सब कर्मादित मल कूं॥ यजूं मुनि चरन कमल कूं। औषधि ऋद्धि यतीशायजूं मुनिचरन कमल कूं॥1॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्नविनाशक रोग औषध ऋद्धिधारक सर्वमुनीश्वरेभ्यो जलम् निर्वपामीति स्वाहा। भव आताप बढ्यो अति भारी शोषत मोंहि निबल कू। चंदन केशर तुम कै car3हाऊ~ पाऊ~ पद निरमल कूं॥ य मुनि चरन कमल कूं। औषधि रिद्धि यतीशायजूं मुनिचरन कमल कूं॥2॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यः चन्दनम् निर्वपामीति स्वाहा। 564
Page #565
--------------------------------------------------------------------------
________________ सुवरन थालभरि चन्द्रकिरण सम ल्यायो अछत उज्ल्कूं। __ अक्षय पद पावन फ~ पूजू श्री गुरुपादयुगल कूं॥ यजएं मुनि चरन कमल कूं। औषधि रिद्धि यतीशाय मुनिचरन कमल कूं॥3॥ OM ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यः अक्षतम् निर्वपामीति स्वाहा। काम रिपु मोहि अधिक सतावै आत्म लगावत मल कूं। या के नाश करन के कारन मुनिपद चहोईं कमल कूं॥ यजूं मुनि चरन कमल कूं। औषधि रिद्धि यतीशायज' मुनिचरन कमल कूं॥4॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यः पुष्पम् निर्वपामीति स्वाहा। क्षुधा वेदनी रोग महादुठ जारत हृदय मल कूं। नानाविधि नेवजनै पूजें शांत करत क्षुत् कमल कू॥ यजूं मुनि चरन कमल कूं। औषधि रिद्धि यतीशायजूं मुनिचरन कमल 1 / / 5 / / OM ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यो नैवेद्यम् निर्वपामीति स्वाहा। दीप रतनमय जोति मनोहर नाश करत तम मल कूं। ज्ञान उद्योतन कारन पून~ श्री गुरु पाद कमल कूं॥ यजूं मुनि चरन कमल कूं। औषधि रिद्धि यतीशाय मुनिचरन कमल । / 6 / / U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यो दीपम् निर्वपामीति स्वाहा। 565
Page #566
--------------------------------------------------------------------------
________________ अगर तगर मलयागिर चंदन केलीनंद विमल कूं। धूपदशांग खेवत ही अगनि संग जारत हैं अघ मल कूं॥ यजू~ मुनि चरन कमल कूं। औषधि रिद्धि यतीश यजू~ मुनिचरन कमल कूं॥7॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यो धूपम् निर्वपामीति स्वाहा। विविध bhA~ti के सुरन थालभरि ल्यायो मैं शुभ फल कूं। शुद्धभाव करि नितप्रति पूजे शिवसुख पार्व विमल कूं॥ यजू~ मुनि चरन कमल कूं। औषधि रिद्धि यतीश यजू~ मुनिचरन कमल कूं॥8॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यः फलम् निर्वपामीति स्वाहा। जल चंदन अक्षत अरु पुष्प जू नेवज दीप विमल कूं। धूप फलादि अर्घ car3हाये पावत पद निमल कूं। यजू~ मुनि चरन कमल कूं। औषधि रिद्धि यतीश यजू~ मुनिचरन कमल कूं॥9॥ U~ ह्रीं क्षुद्रोपद्रव सर्वविघ्न रोग विनाशक औषधरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 566
Page #567
--------------------------------------------------------------------------
________________ प्रत्येक पूजा दोहा औषधरिद्धि के भेद वसु, ता धारक ऋस्सिराय्। भिन्न-भिन्न जिन के चरन, पूजूं अरघ cddh'aay॥1॥ U~ ह्रीं अष्टभेद औषधरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। _(छंद अडिल्ल) अंग उपंगरु नखकेशादिक सर्वही, रज पद मुनिकी लगत हरत सब रुज म्ही। आमौषध ऋद्धि याहि मुनिवर धरै, ता ऋषि के वर पाद यजत शिव नित व्रें॥2॥ U~ ह्रीं आमौषध रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। मुनि मुख को खंखारथूक कू~ लगत ही, सर्वरोग मिटि जाय असाध्य जु तुरत ही। खेल्लौषध ये रिद्धि धार मुनिवर, पादपद्म हम यजत व्याधि सबही h.॥3॥ OM ह्रीं खेल्लौषध रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। मुनि के अंग के स्वेद mA~hi जो रज परै, सो लागत तत्काल व्याधि सब ही ह्रै। यह जल्लोषधरिद्धिधार कू~ नित यजूं, निसदिन तिन के चरन कमल मैं भ्न्ण्॥4॥ U~ ह्रीं जल्लोषध रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। दंत नासिका अंग मैल मल सर्व ही, सर्वव्याधि को नाश करत है लगत ही। मल्लोषध रिधि येह ताहि धारक मुनि, पूजत मन वच काय अर्घ करि कै गुनी॥5॥ OM ह्रीं मल्लौषध रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 567
Page #568
--------------------------------------------------------------------------
________________ विष्टा मूत्र जु वीर्य सवै रिषिराज के, नाना व्याधि हरंत लगत ही साध के। रिद्धि विडौषध धार तास पायन परें, अष्ट द्रव्य कू~ मेलि सदा पूजन करें ॥ 6 ॥ U~ ह्रीं विडौषध रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। तिन के तन सू~ पवन लागि जातन लगइ, आधि व्याधि बहुरोग विषादिक सब भ्गइ। भूत प्रेत सर्पादि सिंह को भय मिटै, सर्वौषध रिधिधार पूज तैं अघ हटें ॥ 7 ॥ OM ह्रीं सर्वौषध रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्धम् निर्वपामीति स्वाहा। जिन के कर मैं अमृत होय विष सर्व ही, मूच्छित निर्विष होय वचन सुणि तुरत ही। आशीविषंविष रिद्धिधार मुनिवर तिन्हैं, पूजू~ मन वच काय शुद्ध करि कै जिन्हैं॥8। U~ ह्रीं आशीविषंविष रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। थावर जंगम सर्व आदि के विष भरें, दृष्टि परत तत्काल सर्व छिन में ह्रै। दृष्टिविषौषध रिद्धिधार मुनिराज कू~, मनवचनतन करि यजू~ मिटत सब व्याधि कूं॥9॥ U~ ह्रीं दृष्टिविषंविषरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। (सोरठा) सर्वौषधिरिद्धिधार, सर्वमुनीश्वर हैं तिन्हैं। वसुद्रव्य तैं भरि धार, पूजू~ अर्घ car3हा कैं॥10॥ U~ ह्रीं आमर्षौषध रिद्धियादि दृष्टि विषंविषरिद्धि पर्यन्त अष्टौषध रिद्धिधारक क्षुद्रोपद्रव सर्वविघ्न विनाशक सर्वरोगहर सर्वशांति करेभ्यः सर्वमुनीश्वरेभ्यः पूर्णार्घम् निर्वपामीति स्वाहा। जयमाला (दोहा) जिन के वंदित पूज तैं, सकल व्याधि मिट जाय्। औषधरिद्धिधर मुनिन कू~, नमू~ नमू~ मन लाया। 568
Page #569
--------------------------------------------------------------------------
________________ ( चाल बीजा की) जय सर्वौषधिरिद्धि के धारी मुनिराय । मन वच वंदू जी, मैं तो सीस नवाय रिषिवरजी । / 1 / नगन दिगम्बर हो परमपवित्र है चित अति अम्लान्। करुणा-सागर हो दया-निधान रिस्सिव्र्जी॥2। दरस करत ही वाय पित्त कफ khA~saru साण्स्। ज्वर शीतादिक हो दाह हुल्लास रिषिवरजी कुष्ट उदंबर हो काल ज्वर अर सब स्निपात्। साध्य असाध्यज हो सब रोग नसात रिषिवरजी । 31 पंगु पुरुष कै जी चरण है गिरशिखर car3ह । जनम अंध कू~ जी सब सूझंत रिषिवरजी ॥ गूंगा बोलत है हो वचन शुभ मुनिवर परताप । सब जीवन को होवै जी सुंदर गात रिस्सिव्र्जी॥4॥ सिंह व्याघ्र उन्मत्त गज सब मिटि जाय्। तुम पद ध्यावै जी जो लव ल्याय रिषिवरजी । / कृष्णसर्प तुम नामतैं लट सम है जाय्। श्वान स्यालारु वृश्चिक को विषन रहाय रिषिवरजी ॥ 5 ॥ डायण सायण हो योगिनी ये दूरि भग जाय्। भूत प्रेत गृह दुष्ट जु हो तुरत नसाय रिस्सिव्र्जी॥ तुम नाम मंत्र तैं हो अगनिहुल जलसम है जाय्। सिंघ भयानक जी थल सम थाय रिषिवरजी ॥ 6 ॥ हृदय कमल में जी तुम नाम को जो ध्यान क्राय्। नृपभय ताकै जी है कछु नांहि रिषिवरजी ॥ विघन अनेकज जी नास है शुभ मंगलथाय । जो नर ध्यावै जी मन वच काय रिषिवरजी ॥ 7 ॥ सर्वौषधरिद्धि धार जी जहा~ करत विहार । 569
Page #570
--------------------------------------------------------------------------
________________ दुरभिक्ष रहै नहीं जी ता देस मंझार रिस्सिव्र्जी॥ आधि-व्याधि भय देश के सब ही मिटि जाय्। सर्वजीवा के जी अति सुख थाय रिस्सिव्र्जी॥8। वह मनि जा वन के विषै सभ ध्यान क्रात्। जाति विरोधी हो वैर नसात रिस्सिव्र्जी॥ षट् ऋतु के हों फूल फल सब वृक्ष phlNt। सूके सरवर हों तुरत भरंत रिस्सिव्र्जी॥9। नाम तिहारो जो जो जपइ मन वच तन तिर्काल्। जो भवि गावै जी तुम गणमाल रिस्सिव्र्जी॥ भोग संपदा होवै नर पाय कै फिरि इंद्र प्दादि। शिव सरूप मय होजी निज आस्वादि रिस्सिव्र्जी॥10। (धत्ता) औषधिरिधिधारी मुनि अविकारी भक्ति निहारी हृद्य्ध्री। ___ करि पूजा सारी अष्ट प्रकारी यह गुणमाला कंठ ध्री॥11। U~ ह्रीं औषधिरिद्धिधारक सर्वमुनीश्वरेभ्यः जयमालार्घ निर्वपामीति स्वाहा। (अडिल्ल) आधि व्याधि करि नास सर्व भय कू~ ह्रो। रिद्धि वृद्धि घर mA~hi सकल संपत्ति भ्रो॥ जिनधर्मी जिन mA~hi सकल मंगल क्रो। या पूजन कर भाव विघन सब ही त्त्रो॥1॥ |ityaashiirvaadH|| ||इति औषध रिद्धिधारक मुनीश्वर षष्ठ कोष्ठ पूजा॥ 570
Page #571
--------------------------------------------------------------------------
________________ रस रिद्धि धारक सप्तम कोष्ठ पूजा (छंद-कुंडलिया~) रस रिधिधार मुनिंद के चरन कमल सिर नाय्। वंदू मन वच काय करि भाव भगति चित लाय्॥ भाव भगति चित लाय करू~ मैं शुभ आह्वान्न्। आप पधारो नाथ तिष्ठ इत इह स्ण्स्थाप्न्॥ निकट हौ मम बार बार विनती यह मेरी। पूज करत चित चाव हमारै रिषिवर तुम्री॥1॥ U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं रसरिद्धिधारक सर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (छंद सुंदरी) विमल केवल उज्जवल जाय कै, सुर नदी जल भुंग भराय कै। जनम मृत्यु जरा क्षय-कारकं, मुनि यजामि रिधी र्स्धार्क्म्॥1। OM ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यः जलम् निर्वपामीति स्वाहा। सहज कर्म कलंक विनासनैः, कमल उद्भवगंध सुगंध नैः। कदलि नंदन कुंकुम वारिकं, मुनि यजामि रिधी र्स्धार्क्म्॥2॥ U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यः चन्दनम् निर्वपामीति स्वाहा। अखिल उज्ज्वल दीर्घ अखंडकं, किरण चन्द्रसमान सुधौत्क्म्। अतुलसौख्य सुथान सुदायकं, मुनि यजामि रिधी र्स्धार्क्म्॥3॥ U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यो अक्षतम् निर्वपामीति स्वाहा। 571
Page #572
--------------------------------------------------------------------------
________________ प्रचुर गंध सुपुष्प सुमालया, भ्रमर गुंजत सौरभ धार्या। निविड वाण मनोद्भव-वारक, मुनि यजामि रिधीर्स्-धार्क्म्॥4॥ OM ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यो पुष्पम् निर्वपामीति स्वाहा। सुरन पात्र भरे नैवेद्यकैः, घृत सुचारुरसादिक स्ज्य्कैः। प्रचर रोग क्षधादि निवारकं, मुनि यजामि रिधी र्स्धार्क्म्॥5॥ OM ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यो नैवेद्यम् निर्वपामीति स्वाहा। रतन दीप मनोज्ञ उद्योतकैः, सुरन पात्र धरे स्ज्ज्योतिकैः। निरवधी सुविकाश प्रकाशकं, मुनि यजामि रिधी र्स्धार्क्म्॥6॥ U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यो दीपम् निर्वपामीति स्वाहा। अगर चंदन धूप सुधूपनैः, अलि समूह भ्रमैति सुग्ण्ध्नैः। करम काष्ठ समूह सुजारकं, मुनि यजामि रिधी रस धार्क्म्॥7॥ U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यः धूपम् निर्वपामीति स्वाहा। सुभगमिष्ट मनोज्ञ फलावली, हरित घ्राण सुचक्षु सुखाव्ली। मुकति थान मनोहर दायकं, मुनि यजामि रिधी र्स्धार्क्म्॥8॥ U~ ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यः फलम् निर्वपामीति स्वाहा। जल सुगंध सुतंडुल पुष्पकैः, चरु सुदीप सुधूप फ्लार्घ्कैः। पद अनध्य महाफलदायकं, मुनि यजामि रिधीर्स्धार्क्म्॥9॥ OM ह्रीं रसरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 572
Page #573
--------------------------------------------------------------------------
________________ अथ प्रत्येक पूजा (सोरठा) रस रिद्धि षष्ठ प्रकार, तिनके धारें जे मुनी। रोग क्षुधा निर-वार पून~ अरघ car3हाय कै॥1॥ OM ह्रीं षट् प्रकार रसरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। (चउपाई) करम उदै कौ कारन पाय, क्रोध थकी मरि वच निक्साय्। सो प्राणी तत्काल मराय, ते आसीविष यजन क्राय्॥2॥ U~ ह्रीं आशीर्विषंविष रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। क्रोध दृष्टि मुनि की जो परै, परतें ही तत्काल जु म्रे। दृष्टि विषारस रिधिधर मुनी, यजन करू~ मैं तिनकू~ गुनीं।3॥ OM ह्रीं दृष्टिविषंविष रसरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। क्षीररहित आहार जि कोय, सो मुनि कर रस दुग्ध जु होय्। मुनि वच दुग्धसम पुष्टि कराय, क्षीरस्रावि-धर अरचूं पाय्॥4॥ U~ ह्रीं क्षीरस्रावि रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। मिष्ट रहित जो मुनि कर आहार, होय मिष्ट रस सहित जु सार्। मुनिवच पुष्टि करत मधुसमा, मधुस्रावी रिधि पूजत ह्मार्॥5॥ U~ ह्रीं मधस्राविरस रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। घृत करि रहित अहारकर मुनी, घृत संयुक्त होय बहु गुनी। _वच मुनि के घृत सम गुण करै, सर्पिस्रावि रस पूजन क्रें॥6॥ U~ ह्रीं घृतस्रावि रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 573
Page #574
--------------------------------------------------------------------------
________________ विष अमृत मुनि कर है जाय, वच अमृत सम पुष्ट क्राय्। अमृतस्रावी रसरिधि यही, ता धर पूजे है shivmhii॥7॥ OM ह्रीं अमृतस्राविरस रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। (दोहा) ये रस रिधि के भेदयुत सर्वरिषीश्वर पाय्। मन वच तन करि पूजि हू~ हरषित चित अधिकाय्॥8॥ OM ह्रीं आशीविषं विष आदि अमृतस्रावि पर्यन्त षट्-रसरिद्धिधारक सर्वमुनीश्वरेभ्यः पूर्णार्धम् निर्वपामीति स्वाहा। जयमाला (सवैया) रस परित्याग को मुनिराज, तिन्हें फलरारस रिद्धि उपाई। अहार रसादिक त्याग करै तिन के पद वंदित सीस न्वाई॥ सो रिषिराज करो हम काज हरो अघ साज सु पुण्य ब्धाई। मनवचकाय त्रिकाल त्रिकाल धरों तिनपाद सदा उर माहीं॥1॥ (बाल वीर जिनन्द की) दुष्ट करै मुनिराजकू~ जी। कर्कश वचन म्हान्। अति कठोर कटुनिंद्य सुन्निजी। क्रोध करें नहिं मानारिषीश्वर बसौ हृदय के माण्हि॥2॥ कुलजात्यादिक बुद्धि को जी। तन को नहिं अभिमान्। कोमल उर करुणामई जी। मार्दव धर्म म्हान्॥ रिषीश्वर बसो हृदय के माण्हि॥3॥ कूट कपट सब त्यागियो जी। रंच न हिरदा माण्हि। ये ही आर्जव धर्म धरै जी। मन वच बन्दू ताहि॥ रिषीश्वर बसो हृदय के माण्हि॥4॥ हित मित सत्यजु वाक्य पू जी। बोलत वै मुनिराय्। धर्मोपदेश तें अन्य किछू jii। bolata nA~hi subhaay||rissiishvr baso hRdaya ke maaNhi||5|| 574
Page #575
--------------------------------------------------------------------------
________________ lobha sarva jina ko gayo jii| dhari संतोष म्हान्। शौच धर्म यह धारि के जी। भए चित्त अम्लान्॥ रिषीश्वर बसो हृदय के माण्हि॥6॥ छऊ~ काय के जीव की जी। करुणा है अधिकाय्। pA~coM इंद्री वसि करी जी। संयमधरि चित्लाय्। रिषीश्वर बसो हृदय के माण्हि॥7॥ द्वादश विधि तप को तपें जी। अंत बाह्य म्हान्। ध्यावे निज चिद्रप पू जी। ध्यान सुधारस पान्॥ रिषीश्वर बसो हृदय के माण्हि॥8॥ ___सर्व परिग्रह त्याग कर्यो जी। ज्ञान दाननिति देय्। जाति जीव कू~ अभय दयो जी। त्याग धर्म धरि एव्॥rissiishvr बसो हृदय के माण्हि॥9 बाह्य नग्नता अति लसे जी। अंतरंग अति shuddh। ममत तज्यो निज देह V जी। आकिंचन व्रत इद्ध्॥ रिषीश्वर बसो हृदय के माण्हि।10। सहस अठारा शील कू~ जी। पालत मन वच काय्। ब्रह्मचर्य ऐसे धरै जी। आतम में रति थाय्॥ रिषीश्वर बसो हृदय के माण्हि॥11॥ याविधि दशपरकार को जी। जिन भाषित जो ध्र्म्। ताहिशुद्ध धार्यो मुनी जी। मेटि पाप के क्र्म्॥ रिषीश्वर बसो हृदय के माण्हि॥12॥ ऐसे हम मुनिराज 1 जी। नमत शीस धरि हाथ्। bA~ha पकरि भवसिन्धु तैं जी। kAr3हो मो क~ नाथ्॥ रिषीश्वर बसो हृदय के माण्हि॥13। सरूप तिहारो हृदय विसैं जी। धार्यो मैं लय लाय्। भवसागर को भय मिट्यो जी। या तें tribhuvnraay॥ रिषीश्वर बसो हृदय के माण्हि।14। (धत्ता) ऐसी गुणमाला परम रसाला जो भविजन कंठे ध्री। हनिजनि मरणावलि नासि भवावलि, मुक्ति रमा वहनर व्री॥15॥ OM ह्रीं षट् प्रकार रसरिद्धिधारक सर्वमुनीश्वरेभ्यो जयमालाघु निर्वपामीति स्वाहा॥ 575
Page #576
--------------------------------------------------------------------------
________________ (दोहा) सुखी होऊ राजा प्रजा, मिटो सकल संताप । वधो धर्म जिनदेव को, श्रीरिषीराज प्रताप । / ॥ इत्याशीर्वादः ॥ / / इति रसरिद्धिधारक मुनीश्वर सप्तम कोष्ठ पूजा स्म्पूर्न्न्॥ अक्षीण महानसरिद्धि धारक मुनीश्वर अष्टम कोष्ठ पूजा (अडिल्ल) अक्षयनिधि के दायक घातक कर्म के, अक्षीण महानस रिद्धिधार मुनिवर्य के। आह्वानन संस्थापन ममसन्निहित करू~, संवौषट् ठः ठः वषट् त्रय उच्च्रूं॥1। U~ ह्रीं अक्षीणमहानसरिद्धिधारक सर्वमुनीश्वराः अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं अक्षीणमहानसरिद्धिधारक सर्वमुनीश्वराः अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं अक्षीणमहानसरिद्धिधारक सर्वमुनीश्वराः अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (गीता छंद) हिमवनोद्भव नीर शीतल, रत्न भृंग भराय ही। जन्म-जरु अरुमृत्युनासन, क्षपक चरन car3हाय ही । / इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधिदायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजिहू~ मैं सर्वदा ॥ 1 ॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यो जलम् निर्वपामीति स्वाहा। 576
Page #577
--------------------------------------------------------------------------
________________ काश्मीर चंदनकेलि नंदन, घसत परिमल दिग्म्है। अलिगुंज करत दिगंतराले, पूजतें भवतप झैं॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं स्र्व्दा॥2॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यः चन्दनम् निर्वपामीति स्वाहा। सित असित चन्द्रमरीचिका सम, अति सुगन्ध सुपाव्ना। भरिथाल कणमय अखय पद कू~ चरनकमल cddh'aavnaa॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय-निधिदायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं स्र्व्दा॥3॥ OM ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यो अक्षतम् निर्वपामीति स्वाहा। __ पंचवरन प्रसूत सुन्दर, गंध तैं मधुकर भ्र्मैं। सो लेय मुनिपद कू~ चहोर्3e समर कू~ छिन मैं d4॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि-दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं स्र्व्दा॥4॥ U~ ह्रीं अक्षीण महानस रिद्धिधर सर्वमुनीश्वरेभ्यो पुष्पम् निर्वपामीति स्वाहा। घेवर सु बाबर मोहकादिक कनक थाल भ्राइये। चरु सद्यते मुनि चरण पूजे, क्षुधा रोग न्साइये॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि-दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं स्र्व्दा॥5॥ U~ ह्रीं अक्षीण महानस रिद्धिधर सर्वमुनीश्वरेभ्यो नैवेद्यम् निर्वपामीति स्वाहा। 577
Page #578
--------------------------------------------------------------------------
________________ दीप मणिमय ज्योति सुन्दर, धूम्र वर्जित सोह्ने। तम मोहपटल विध्वंस कारन, चरनयुगमुनि अर्च्ने॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि-दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं सर्वदा ॥ 6 ॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यो दीपम् निर्वपामीति स्वाहा। धूप दश विधि अगनि के संग, स्वर्णधूपायन भ्रे। धूम्र मिसि वसुकर्म नाशैं, भविकजन जय जय क्रें। इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि-दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं सर्वदा ॥ 7 ॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यः धूपम् निर्वपामीति स्वाहा। दाख श्रीफल चारु पुंगी, स्वर्णथाल भ्राइये। श्री रिषीश्वर पूजितैं ही, मुक्ति के फल पाइये॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि-दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं सर्वदा ॥ 8 ॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यः फलम् निर्वपामीति स्वाहा। नीरगंध सुगंध तंदुल, पुष्प चरु दीपक धेरइ। धूप फल ले स्वर्ण भोजन, अर्घयजि शिवतिय व्रइ॥ इन्द्र चन्द्र नरेन्द्र पूजित, अखय निधि-दायक स्दा। अक्षय महानस रिद्धिधर मुनि, पूजि हू~ मैं सर्वदा ॥ 9 ॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 578
Page #579
--------------------------------------------------------------------------
________________ अथ प्रत्येक पूजा (सोरठा) द्विविधि प्रकार सुजानि, अक्षीणमहानसरिद्धि yh। hoya पाप की हानि, ता धारक मुनिवर य्ज्त्॥1॥ U~ ह्रीं द्विविध प्रकार अक्षीण महानस रिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम निर्वपामीति स्वाहा। (छन्द-कुसुमलता) अहारकरै जाकै घर मुनिवर, तादिन अहार अटूट है जाही। चक्रवर्ति सेना सब जी मैं, तो भी वे दिन टूटत नाण्ही॥ वै अक्षीण महानसरिद्धिधर, यतिवर वंदू सीस न्वाई। तिनके पद पूजतजो अहनिसि, नवनिधि है जिनके घ्र्माहीं॥2॥ U~ ह्रीं अक्षीण महानसरिद्धिधर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। च्यार हाथ घर mA~hi मुनीश्वर, तिष्ठत सब जीवन सुख्दाई। ता थानक इंद्रादिक सब अरु, चक्रवर्ति की सैन्य स्माई॥ भीर tahA~nahiM होय सर्व जिय, सुखमय तिष्ठत जामधि भाई। अक्षीणमहालय रिद्धिधार गुरु तिनकू~ पूजूं मन वच काई॥3॥ OM ह्रीं अक्षीण संवासरिद्धिधर सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। (दोहा) जो ऐसी रिधि 1 धरै, जे ऋषिराज म्हान्। तिनः पून~ अर्घ दे, देंहि यथारथ ज्ञ्यान्॥4॥ OM ह्रीं द्विप्रकार अक्षीण महानसरिद्धिधारक सर्वमुनीश्वरेभ्यः अर्घम् निर्वपामीति स्वाहा। 579
Page #580
--------------------------------------------------------------------------
________________ जयमाला (छंद कडरवा~) अक्षीण महानसि रिद्धि भरा, तिनके पद वंदित स्र्व्न्रा। मैं ध्यावत हू~ गुणगावत हू~, मोहि दीजे ऋषिवर सिद्ध्ध्रा॥1॥ पक्षमास के पारणे, अहार करन के काज्। मुनिवर करत विहार हैं, ईर्यापथ कू~ साज्॥ __ वै गुरु मो हिरदै बसो, तारणतरण जिहाज्॥2॥ धनाढ्य दरिद्री घर तणे, तिनकै नाहीं भेद्। चांदी चर्या धरत हैं, लाभ अलाभ न खेद्॥ वै गुरु मो हिरदै बसो, तारणतरण जिहाज्॥3॥ अयाचीक जिनवृत्ति है, मुख नै नाहिं खात्। केवल देंहि दिखायकैं, खर्3e रहत नहीं भ्रात्॥ वै गुरु मो हिरदै सो, तारणतरण जिहाज्॥4॥ जो गृहस्थ शुभ भक्ति धरि, प्रासुकजल भ्ण्गार्। ताहि दिखावै ताहि वह, खर्3एरहत तिहि वार्। वै गुरु मो हिरदै बसो, तारणतरण जिहाज्॥5॥ प्रक्षालन मुनिचरण कौं, पूज करै ह्र्स्साय्। मनवचनकाया शुद्धि करि, नमन करतशिर नाय्॥ __ वै गुरु मो हिरदै वसो, तारणतरण जिहाज्॥6॥ तिष्ठ तिष्ठ ऋषिराज इत, खानपान है shuddh। इहनवधा मुनिभक्ति लखि अहारकरत अविरुद्ध्॥ वै गुरु मो हिरदै बसो, तारणतरण जिहाज्॥7। ऋद्धा भक्ति सुभक्ति जुत, ईर्षा लोभ ह्र्ण्त्। दया क्षमा यहगुण धरै, ताधरि अहार क्र्ण्त्॥ वै गुरु मो हिरदै बसो, तारणतरण जिहाज्॥8॥ षट् चालीस जु दोष तजि अंतराय ब्त्तीस्। चौदा मल वर्जित सदा, अहार करत गुरुईस्॥ वै गुरु मो हिरदै बसो, तारणतरण जिहाज्॥9॥ मुनिवर आहार प्रभावतें, गृहस्थ धरनि कै दाण्हि। देव करै नभतहा~, रतन वृष्टि सुख्दाण्हि॥ वै गुरु मो हिरदै वसो, तारणतरण जिहाज्॥10। कल्पवृक्ष के पुष्प अरु, जल सुगंध व्र्स्साण्हि। धन्य दान-दातार, धनि, पंचाश्चर्य क्राण्हि॥ 580
Page #581
--------------------------------------------------------------------------
________________ गुरु मो हिरदै बसो, तारणतरण जिहाज्॥11॥ धनिदिवस धनिवा धर्3I, धनि मेरा तब भाग्। ऐसे मुनिवर कैं विषै, करें दान अनुराग्॥ मो हिरदै बसो, तारणतरण जिहाज ॥ 12 ॥ गुरु धनि युगल पद होय तब करें जात ऋषिराज । धन्य हृदय है ध्यान तैं, ध्याऊ~ निज हितकाज मो हिरदै बसो, तारणतरण जिहाज्॥13॥ वै गुरु दरस करू~ तुम चरन की, चक्षु धन्य जब थाय । करण सफल युग होंय तब, वचन सुनैं ऋषिराय । वै वै गुरु मो हिरदै बसो, तारणतरण जिहाज ॥ 14 ॥ पूज करू~ तुम चरनकी, कर युग धनि जब थाय । वै सीस धन्य तब ही हमैं, नमत चरन ऋस्सिराय्॥ गुरु मो हिरदै बसो, तारणतरण जिहाज ॥ 15 ॥ मो किंकर की वीनती, सुनिये श्री रिषिराज भवदधि दुखभयतैं मुझे, डूबत kAr3हों आया। गुरु मो हिरदै बसो, तारणतरण जिहाज्॥16॥ बार बार विनती करू~, मन वच शीश न्वाय्। वै पारस रूपमय है रह्यो, मो निजरूप कराय । / मो हिरदै बसो, तारणतरण जिहाज ॥ 17 ॥ वै गुरु (धत्ता) उर निज ध्याऊ~ सीस नवाऊ~, गाऊ~ गुण मैं है चेरा। पद अजरामय सकल गुणामर, द्यो मुक्ति हरि भव फेरा॥18॥ U~ ह्रीं अक्षीण महानस ऋद्धिधारकसर्वमुनीश्वरेभ्यः जयमाला अर्घं निर्वपामीति स्वाहा। 581
Page #582
--------------------------------------------------------------------------
________________ (अडिल्ल) अक्षीण महानसि रिद्धिधार जो ऋषि y। ताका घर तैं दुःखभार आपद भ्ज्॥ ऋद्धि वृद्धि है अखै सकल गुण-सिद्धि है। केवलज्ञान लहाय अचल समृद्धि है॥ |ityaashiirvaadH पुष्पांजलि क्स्सिपेत्॥ ॥ इति लक्षीणमहानस ऋद्धिधारक अष्टम कोष्ठ पूजा स्ण्पूर्न्ना॥ पंचम काल की आदि मुनि भये तिनकी पूजा का अर्घ (चउपाई रूपक) गौतम स्वामि सुधर्म जु स्वामी, जंबू स्वामी अति अभिरामी। वीर जिनिंद पछइ त्रय नामी, बासठि बरस मध्य shivgaamii॥1॥ पंचमकाल आदि के mA~hI, केवलज्ञान लड्यो सुख्दाही। तिनकू~ पून~ अरघ car3हाई, ता फल केवलज्ञान ल्हाई॥2॥ U~ ह्रीं श्री वर्धमान जिनेन्द्राय पश्चात् द्विषष्ठिवर्षमध्ये केवल ज्ञानधारक त्रिमुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। विष्णु नंदि मित्र मुनिराई, अपराजित गोवर्धन भाई। भद्रबाहु ए पंच मुनिंदा, सब श्रुतधारक भये अनिण्दा॥3॥ सत् संवत्सर में सुखदाई, तिनके चरण नमूं सुख्दाई। वसु द्रव्य ले अर्घ बनाई, पूजत हू~ मैं मन वच काई॥4॥ U~ ह्रीं केवलि त्रय पश्चात् शतवर्षमध्ये पंच श्रुत केवलिभ्यः अर्घ निर्वपामीति स्वाहा। विशाख प्रोष्ठिल क्षत्रियजया, चारित्र नागसेन मुनि हुआ। सिद्धारथ धृतिषेण मुनीसा, विजय बुद्धिलाचार्य ytiishaa॥5॥ गंगदेव धर्मसेन मुनिंदा, ये दस पूरब धरै य्तीण्दा। 582
Page #583
--------------------------------------------------------------------------
________________ इक सो तियांसी वर मझारा, पून~ मैं उतरू~ भ्व्पार्॥6॥ U~ ह्रीं पंचश्रुतिकेवलि पश्चात् सत्रययाशीताधिक एकशत वर्षमध्ये दशपूर्वधारक विशाखाचार्यादि एकादशाचार्येभ्यः अर्घ निर्वपामीति स्वाहा। नक्षत्र अरु जयपाल मुनीसा, पांडव ध्रुवसेनादिक क्ण्सा। आचारिज पंच एकादश अंगा, वंदन करत पाप हो भ्ण्गा॥7॥ ए मुनिशत अरु वरस तेईसा, mA~hibhaye गुण-गणके ईसा। पूर्छा कर ले अरघ मुनीसा, सकल दोस क्षयकार ग्न्नीसा॥8॥ OM ह्रीं दशपूर्व पश्चात् शताधिक त्रिविंशति वर्ष मध्ये नक्षत्राचार्यादि एकादश अंगधारक मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। सुभद्र और यशोभद्र नामा, भद्रबाहु लोहाचार्य ब्खाना। चार घाट सत्याणव वरसा, mA~hi भये इक अंग धर प्र्सा॥9॥ OM ह्रीं एकादश अंगधारक पश्चात् सप्तनवति वर्षमध्ये सुभद्रादि एक अंगधारक मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। अर्हद्वलि अरु माघ जु नंदी, धरसेनाचारिज गुन्न्वृण्दी। पुष्पदंत भूतबलिनामा, अंग अंशधारी अभिरामा॥10। सोरु अठारह वरसु जु मांही, विद्यागुण करि सब adhikaaNshii। अरघ लेय पद पूज करांही, तारौं मो सब पाप न्साण्ही॥11॥ U~ ह्रीं एकांगधारक मुनीश्वर पश्चात् अष्टादशाधिकशत वर्षमध्ये अंगांशगधारक मुनीश्वरेभ्यः अर्घ निर्वपामीति स्वाहा। 583
Page #584
--------------------------------------------------------------------------
________________ जिनचंद्र कुंदकुंद मुनि इंदा, मुनिगण मैं ज्यों उडुगन च्ण्दा। उमास्वामी सूत्र के कर्ता, समंतभद्रबाहु दुःख के ह्र्ता॥12॥ शिवकोटीरु शिवायन स्वामी, पूज्यपाद वंदू गुन्न्धामी। एलाचार्य वीरसेन जानूं, जिनसेन नेमिचंद्र नै मानूं।13॥ रामसेन तार्किक गुणधारी, अकलंक स्वामी बोध जितारी। विद्यानंदी मणिकनंदी, प्रभाचंद्र भवभय हरि फ्ण्दी॥14॥ रामचंद्र वासवचंद्र स्वामी, गुणभद्राचारिज हैं नामी। वीरनंदि आदिक गणस्वामी, सिद्धान्त चक्रवर्ति गुन्न्धामी॥15॥ नग्न दिगंबर विद्या ईशा, पंचमकाल आदि gunndhiishaa। जिनमत थापन बुद्धिगंभीरा, परमतनाशक जय म्हावीरा॥16॥ वारंवार त्रिकाल हमारी, तिन मन वंदन है सुख्कारी। निरविकार मूल गुणधारी, निजसंपति द्यो मो अघ्हारी॥17॥ अष्टद्रव्यमय अर्घ बनाऊ~, पद पूजूं मैं गुन्न्ग्न्न्पाऊं। सम्यकज्ञान देहि मुझि ईसा, याचत हू~ पदतलि धरि सीसा॥18॥ U~ ह्रीं श्री जिनचन्द्रादि सर्वनिर्ग्रन्थ मुनिभ्यः अर्घ निर्वपामीति स्वाहा। समुच्चय महा अर्घ की जयमाला (सर्वया तेईसा) पाणिपात्र धर्मोपदेश करि, भवसागरते भविजन त्यारें। तीर्थंकर पददायक भावन, षोडशचित्तविर्षे विस्तारै॥ ग्रंथ त्यागि तप करें द्वादश, दशलक्षण मुनिधर्म स्ण्भारें। पंच महाव्रत पालत तिन पद, सीस नायकै मस्तक धारें॥ 584
Page #585
--------------------------------------------------------------------------
________________ (चाल- बाजा बजिया भला ) शील महानगधर नमू~ मुनी। पंचेन्द्रिय संयम योग्स्ण्युक्त्॥1॥ ग्यारह अंगधारक नमू~ मुनी। पुनि चौदह जी पूरव के धार । / 2 / / कोष्ठ बुद्धि रिधिधर नमू~ मुनी । पादानुसार आकाश बिहार ॥ / 3 ॥ पाणाहारी हू नमू~ मुनी। धरै वृक्षमूल आतापन योग्॥4॥ जे मोनिथिति आहार ले मुनी । जाण्या राजरंक गृह सब इक सार ॥ 5 ॥ जे पंचमहाव्रत धर नमू~ मुनी। जे समिति गुप्ति पालक व्र्वीर्॥6॥ जे देह mA~hi विरकत मुनी नमूं । ते राग रोस भय मोह रहित ॥ 7 ॥ लोभ रहित संवर धरै मुनी। दुखकारी जी नाश्यो कामरुक्रोध ॥ 8 ॥ स्वेद मैल तैं लिपत है मुनी । आरंभ परिग्रहतें हैं विरक्त॥9॥ आवश्यकधर नमू~ मुनी। द्वादश tapa dhari tana vai sorvNt||10|| eka ग्रास दोय लेत हैं मुनी । वे नीरस bhojana karata aniNd||11|| sthiti मसान करते नमूं मुनी जे जे करम डहर सोखनकूं दिन्ण्द्॥12॥ द्वादश संयम घर नमूं मुनी । जे विकथा चारि करी परिहार । / 13 / / दो बीस परीसइ सहै नमूं मुनी । संसार महार्णव ते उत्र्ण्ति॥14॥ धर्मबुद्धि नृपतिरै मुनी । जे काउसग करि रात्रि गमंत ॥ 15 ॥ सिद्धि रमा वरवै मुनी न्मूं। जे पक्ष मास आहार क्र्ण्त्॥16॥ गोदोहन वीरासन धरैं मुनी। नमूं धनुषसों वज्रासन धार ॥ 17 ॥ तपबल नभ विहरत मुनी न्मूं। वन गिरि गुह कंदर करत निवास ॥ 18 ॥ सत्तुमित्त समचित धरै मुनी। मैं वंदूं दिढ चारित के धार्॥19॥ धरम शुकल ध्यावै ध्यान कूं मुनी । मैं वंदूं यतिवर मोक्ष ग्म्ण्ति॥20॥ चौबीस परिग्रह च्युत नमूं मुनी । ध्याऊ~ मैं मुनिवर जग प्वित्त्॥21॥ रतनत्रय करि शुद्ध है मुनी । तिनकूं मैं वंदूं sudha kari citt||22|| 585
Page #586
--------------------------------------------------------------------------
________________ मुनिगण पार न पाइयो सुरा। मैं तुच्छ बुद्धि किम karU~jI ब्खान्॥23॥ बारबार विनती करू~ तुम्हारी। करुणानिधि मोकू करि निज दास्॥24॥ भविजन जो मुनिगुण धरै म्ना। पद-पूजत श्री गुरु बार्बार्॥25॥ मुनि सरूप कू ध्यान कै मना, वत उतरै जी भवि भवदधि पार्। मोहि तारोजी ऋषि दीनदयाल, चरना लागियो भ्ला॥26॥ (कवित्त) जे तपसूरा संजमधीरा, सिद्धबधू अनुरागी। रतनत्रय मंडित करमविहंडित, ते ऋषिवर bdd'bhaagii॥ उपाध्याय अरु सर्वसाधुत्रय पदधारक सब त्यागी। पूज करत हू~ भक्ति भाव तैं, तुम सरूप लव लागी|27 U~ ह्रीं आचार्योपाध्याय-सर्वसाधु-त्रयपद धारक अतीत अनागत वर्तमान काल संबंधि सर्वऋषीश्वरेभ्यः सर्वतुष्टि पुष्टि शांतिकरेभ्यः अनेक रोग-शोक आधि-व्याधि-डाकिनी-शाकिनी भूत-प्रेत व्यंतरादि दुष्ट ग्रह दुर्भिक्षादि सर्व विघ्न विनाशकेभ्यः सुभिक्ष ऋद्धि वृद्धि समृद्धि अनेक मंगलवितरकेभ्यः सर्वमुनीश्वरेभ्यः पूर्वार्धं निर्वपामीति स्वाहा। (छप्पय) जो या पूजा करै करावै सुरधरि गावै। अति उछाह करि जिन मंदिर में मंडल mdd'aavai। देखै अरु अनुमोद करै जे भव्य निर्ण्त्र्। तिनके घर" सर्वविघ्न भय नसैं द्द्र्ण्त्र्। सरूपचंद मुनि भक्ति वसि, रची स्वपरहित हेत्॥ ॥ ityaashiirvaadH|| // इति चउसठ ऋद्धि पूजा (वृहत् गुर्वावलि पूजा शान्ति विधान) sNpuurnn॥ 586
Page #587
--------------------------------------------------------------------------
________________ Sy. श्री दशलक्षण विधान (कवि श्री टेकचन्द जी) (जोगी रासा) नेमी नाथो देतो साथो, भव भव और न चाहूं। भक्ति तिहारी, निशदिन वच, काय लाय करि गाऊं॥ धर्मकह्यो तुम, वानी दश विधि, सो मोहि सहाई सहाई । करुणासागर, समरस गर्भित शीश नमों थुति गाई । / (गीता छन्द) धर्म के दश कहे लक्षण, तिन थकी जि सुख ल्है। भवरोग को यह महा औषधि, मरण जामन दुख धै॥ यह वरत नीका मीत जीका, करो आदरतैं shii। मैं जजों दशविधि धर्म के अंग, तासु फल है शिवमही । / (पद्धरि छन्द) यह धर्म भवोदधि नाव जान, या सेयें भवदुख होइ हान्। यह धर्म कल्पतरु सुक्खपूर, मैं पूजों भवदुख करन दूर ॥ (गीता छन्द) यह वरत मन कपि गले माहीं, sA~kala मन जानिये । गज अक्ष जीतन सिंह जैसो, मोहतम रवि मानिये । / सुरथान मांही वरत नाहीं, मनुजहूं शुभ कुल ल्है। 587
Page #588
--------------------------------------------------------------------------
________________ ता सुअवसर है भलो, अब करो पूजा धुनि खइ॥ (वेसरी छन्द) जाने दश लक्षण व्रत कीना, ते सत्पुरुषनि में प्र्वीना। भवसागर फिरनो मिटाजावै, जो नर दशलक्षण वृष भावे॥ (भुजंगप्रयात छन्द) यही धर्म सारं, करै पाप्क्स्सार्ण्। यही धर्मसारं, करें सुख अपार्ण्। यही धर्म धीरा, हरै लोक पीरा। यही धर्म मीरा करै लोक्तीरा॥ (त्रिभंगी छन्द) यह धर्म हमारा, सबजग प्यारा, जगत उधारा हित्दानी। यह दशविधि गाया, जनमन भाया, उच्च बताया जिन्वानी॥ यह शिव करतारा, अघते न्यारा, भवि उद्धारा मुनि धारा। ताको मैं ध्याऊं शीश नवाऊं, अर्घ car3हाऊं सुख्कारा॥ (चउपाई छन्द) या व्रत की महिमा कहि वीर, दशविधि धर्म हरै भ्व्पीर्। इसी धर्मबिन जग भरमाय, जजहु धर्म अति दुरलभ पाय्॥ (दोहा) दश प्रकार को धर्म यह, दशविधि सुरतरु जान्। वांछित पद सेवक लहै, अधिक कहा सुख्दान्॥ 588
Page #589
--------------------------------------------------------------------------
________________ (सोरठा) धर्म हमारा नाथ, धर्म जगत का सेह्रा। भव भव में हो साथ, और न वांछा म्न्विस्सइ॥ ॥म्न्न्द्द्ल्म्ध्ये वरि पुष्पांजलि क्स्सिपेत्॥ समुच्चय पूजा (त्रिभंगी छन्द) यह धर्म क्षमावा मान गुमावा, सरल सुभाबा स्तिवानी। शुचिभाव करावा संजम लावा, तप करवावा अधिकानी॥ शुचि त्याग बतावै नगन पुजावै, शील बढावै shivdaaii। यह धर्म दशारा थाप करारा, पूजन धारा shirnaaii॥ U~ ह्रीं श्री दशलक्षणधर्म अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री दशलक्षणधर्म अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री दशलक्षणधर्म अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (मणुयणाणंदकी चाल) क्षीरसागर तनी नीर शुभ लाइये। कनकझारी विषै धार गुण गाइये॥ मरण उत्पति नहीं होय ता फल shii। जानि इमि धर्म दशधा जजौं shivmhii॥1॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। नीर संग अगर चन्दन घिस लाय्जी। सुभग पातर विषै धारि थुति गाय्जी॥ जगत ताप तासु फल तुरत नाशै shii। जानि इमि धर्म दशधा जजौं shivmhii॥2॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्य संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। लेय अक्षत भले मुक्ति फल से खे। ऊजले अखण्ड सुभग स्वर्ण पातर ल्हे॥ अखय पद पावनै आप मन में shii। जानि इमि धर्म दशधा जजौं shivmhii॥3॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यो अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। 589
Page #590
--------------------------------------------------------------------------
________________ फूल कंचनवरन कल्पतरु के भ्ले। गन्ध जुत रंग शुभ लेई निज कर च्ले। माल तीन गूंथ कामबाण नाशक shii। जानि इमि धर्म दशधा जजौं shivmhii॥4॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यः कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। सुगम नैवेद्य मोद घने लाइये। विविध स्वादमय सु धरि भक्तिउर भाइये॥ भूख दुखहर्ण स्वर्ण पात्र धरिके shii। जानि इमि धर्म दशधा जजौं shivmhii॥5॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यः क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। दीपमणि रतनमय और घृतमय shii। धारि कनकथालमें सुआरति जु करि ल्ही॥ धर्म ज्योति मोह अंधकार नाशिका shii। जानि इमि धर्म दशधा जजौं shivmhii॥6॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यः मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। धूप दश अंग मय लायकर सार्जी। अगनि संग खेवहूं सुभक्ति उर धार्जी॥ कर्म छयकार भव वास नाशन shii। जानि इमि धर्म दशधा जजौं shivmhii॥7॥ OM ह्रीं श्री दशलक्षणधर्मेभ्यः अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। लौंग खारिक सुनारिकेल सुक्खकार जी। और बादाम पुंगी फलादि सार्जी॥ लेइ निज हाथ में सुभक्ति धरिके shii। जानि इमि धर्म दशधा जजौं shivmhii॥8॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यः मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। नीर गंध अक्षत सुफूल चरु सोइजी। दीप अरु धूप फल अरघ स्ण्जोइजी॥ पुरट थाली विषै भक्ति करिके shii। जानि इमि धर्म दशधा जजौं shivmhii॥9॥ OM ह्रीं श्री दशलक्षणधर्मेभ्यः अनध्य पदप्राप्तये अध्यं निर्वपामीति स्वाहा। धर्म भव कूपते काढने को र्सी। भव उदधि पार करतार नवका इसी॥ 590
Page #591
--------------------------------------------------------------------------
________________ dharma su-daina jimi तात माता shii। जानि इमि धर्म दशधा जजौं shivmhii॥10। U~ ह्रीं श्री दशलक्षणधर्मेभ्यो महायं निर्वपामीति स्वाहा। जयमाला (दोहा) दश वृष रतन मिलायके, माल karai bhavi joy| dharai Apane ura virSe to sama aura na koy|| (बेसरी छन्द) दशलक्षण वृष शिवमग दीवा, धर्म थकी सुख पावै जीवा। मुकति दीप pahu~cAvana नावा, ये दश धर्म जजौं जुत भावा॥ दशविधि धरम धरइजी कोई, करमनाशि फिर दुख नहिं होई। धरम जु साधन और न कोई, यों दया धर्म जजौं मद खोई॥ धरम जीवका पालनहारा, धरम मानका ख्न्न्द्द्न्वारा। धरम थकी जावै कुटिलाई इमि दस धर्म जजौं चित्लाई॥ सांच बचन सम धरम न आनौ, धर्म भव निर्मल फिचानौ। धर्म-जीवरख इन्द्रिय जीतं, इमि लखि धर्म जजौं करि प्रीत्म्॥ तप ही सर्व धर्मका मूला, त्याग धरमतें क्षय अध थूला। धर्म गगन सम और न कोई, इमि दस धर्म जजौं मद खोई॥ नारी त्याग धरम शिवदाई, ये दस धरम जगत में भाई। जो दश लक्षण मनमें आने, सो भव तप हर शिवपद त्थान्॥ दशलक्षण व्रत इह विधि कीजै, उत्कृष्टै दश वास क्रीजै। नातर वेले पारन भाई, तथा इकतर वास क्राई॥ शक्तिहीन है तो सुन मिता, दश एकांत करौ धरी प्रीता। व्रत दश वर्ष करें मन लाई, करू उद्यापन मन वच काई॥ नहिं उद्यापन शक्ति तुम्हारी, तो दूनौ व्रत करू सुख्कारी। 591
Page #592
--------------------------------------------------------------------------
________________ पीछे यथाशक्ति खरचावै, पूजन धरम उद्योत क्रावै। (दोहा) इत्यादिक विधि सहित जो, धर्म करें dshsaar। पावै सुख मन भावनो, अनुक्रम ले भव पार्॥ U~ ह्रीं श्री दशलक्षणधर्मेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। ॥इति समुच्चय पूजा॥ उत्तम क्षमा धर्म पूजा (अडिल्ल छन्द) जीव तिरस थावर जेते जग में सही, देव नरक नर पशु चारि गति की म्ही। तिन सब ऊपर दया भाव उर मांही जी, सो है उत्तम क्षमा थापी जजू याहिं जी॥ U~ ह्रीं उत्तमक्षमाधर्मांग अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं उत्तमक्षमाधर्मांग अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं उत्तमक्षमाधर्मांग अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अर्थाष्टकम् (पद्धरि छन्द) जल गंग नदी को विमल सोइ, धरि रतन पियाले शुद्ध होई। यह धर्म क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ U~ ह्रीं श्रीउत्तमक्षमाधर्मांगाय जन्जमरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। बावन चंदन घसि नीर लाय, धरि कनक रकेबी जिन च्द्धाय्। यह धर्म क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ U~ ह्रीं श्रीउत्तमक्षमाधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। 592
Page #593
--------------------------------------------------------------------------
________________ अक्षत मुक्ताफल समजु लाय, अतिउज्जल नखशिख शुद्ध भाय्। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ U~ ह्रीं श्रीउत्तमक्षमाधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। शुभ फूल कल्पतरु के अनूप, करि माला सुभग सुगंध रूप्। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ U~ ह्रीं श्रीउत्तमक्षमाधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। नाना रस पूरित चरु सम्हार, शुभ मोदक आदि अनेक धार्। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ U~ ह्रीं श्रीउत्तमक्षमाधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। मणि दीपकसार बनाय लाय, धरि कनकथाल भरि भक्ति आय्। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ OM ह्रीं श्रीउत्तमक्षमाधर्मांगाय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। ले धूप अगरुजा गंधकार, दुर्भाव हुताशन मांहि जार्। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ OM ह्रीं श्रीउत्तमक्षमाधर्मांगाय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। फल नारिकेल बादाम सोइ, पुंगीफल खारक भक्ति जोइ। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ OM ह्रीं श्रीउत्तमक्षमाधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। 593
Page #594
--------------------------------------------------------------------------
________________ जल चंदन अक्षत फूल लाय, चरु दीप धूप फल अरघ भाय्। यह धरम क्षमा उत्तम सुजान, मैं पूजौं मन वच भक्ति आन्॥ U~ ह्रीं श्रीउत्तमक्षमाधर्मांगाय अनर्घपदप्राप्तये अध्यं निर्वपामीति स्वाहा। प्रत्येकाध्याणि (अडिल्ल) पाप प्रकृति कर जीव, अशुभ बन्धन क्र्यो। थावर नामा कर्म उदय दुखको भ्र्यो॥ पृथ्वी मांहि सु जाय सहै बहुत अध फ्ला। तिनका रक्षणभाव क्षमा उत्तम भ्ला॥1॥ U~ ह्रीं पृथ्वीकायिकपरिरक्षणरूपोत्तमक्षमाधर्मांगाय अयं निर्वपामीति स्वाहा। जे जलकायिक जीव ज्ञान बिन दुख ल्हैं। इक इन्द्रिय के द्वार अतुल विपदा shaiN॥ तिनको दुखमय जानि मुनी करुणा क्रें। तसु प्रसादतै झटिति मोक्ष वनिता व्रइ॥2॥ U~ ह्रीं जलकायिकपरिरक्षणरूपोत्तमक्षमाधर्मांगाय अयं निर्वपामीति स्वाहा। अगनिकाय धर जीव एक इन्द्रिय shii। नाना दुख तन सहैं जलै सब जग म्ही॥ इन पर करुणा भाव धरे जे भवि shii। सो ही उत्तम क्षमा मोक्ष दाता खी॥3॥ U~ ह्रीं अग्निकायिकपरिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। पवन काय के जीव महा संकट shaiN। हाथ पांव सुख वचन थकी बाधा ल्है॥ हन पर करुणाभाव जती धारै shii। सो ही उत्तम क्षमा कही शिवकी म्ही॥4॥ OM ह्रीं वायुकायिकपरिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। हरित काय में प्राणि अति वेदन ल्है। छेदन भेदन कष्ट महा अघ फल shai॥ इन पर समता भव सुखी इनको छइ। सो ही उत्तम क्षमा धारी मुनि शिव ल्है॥5॥ U~ ह्रीं वनस्पतिकायिकपरिरक्षणरूपोत्तमक्षमाधर्मांगाय अयं निर्वपामीति स्वाहा। 594
Page #595
--------------------------------------------------------------------------
________________ थावर के पन भेद पाप फलते ब्ने। सूक्षम बादर भेद दोय यों जिन भ्ने॥ इनको दुखमय जानि दया मन लाय है। सो ही उत्तम क्षमा जजौं शिर नाय है॥6॥ U~ ह्रीं सूक्ष्मस्थूल पंचस्थावर परिरक्षणरूपोत्तम क्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। लट अरु जोंक गिंडोला इल्ली जानिये। कौडी शंख दु इन्द्रिय अति दुख थानिये॥ इन पर करुणाभाव जती धारै shii। सो ही उत्तम क्षमा जजौं शिवकी म्ही॥7॥ OM ह्रीं द्वीन्द्रियजीव परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। चींटी कुंथा खटमल बीछू दुख्म्ही। ते-इन्द्रिय परजाय पाय धुण आदि ही॥ इनको दुखमय जानि मुनि करुणा ध्रै॥ सो ही उत्तम क्षमा जजौं सब अघ ज्रइ॥8॥ U~ ह्रीं त्रीन्द्रियजीव परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वामीति स्वाहा। माखी मच्छर TIr3I भंवरादिक shii। बर्र ततैया मकडी चतुरिन्द्रिय खी॥ इनको दुखिया देखि मुनी करुणा ध्रैं। सो ही उत्तम क्षमा जजौं वविधि ज्रें॥9। U~ ह्रीं चतुरिन्द्रियजीव परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। इन्द्रिय पांचों होय, नहीं मन जो ल्है। ते जिय जानि असैनी अघफल अति धै॥ इनको दुःख भरिपूर जानि करुणा ध्रें। सो ही उत्तम क्षमा जजौं शिवथल ध्रै॥10। OM ह्रीं असंज्ञीपंचेनिद्रयजीव परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। नरक जीव अति दुखी पापफलतें shii। छेदन भेदन पीर सहैं जात न खी॥ इन पर करुणाभाव जती अति लाय हैं। सो ही उत्तम क्षमा जजौं सुखदाय हैं॥11॥ __U~ ह्रीं नारकीजीव परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। 595
Page #596
--------------------------------------------------------------------------
________________ (गीता छन्द) मनुष क्रोध रु मान माया, लोभवश दुखिया घ्ने। बहु चाह पीडित रागद्वेषी, अघ घनो उपजे तिने॥ तिन देख यतिवर दया लावे, महा दीनदयाल जी। सो धर्म उत्तम क्षमा निर्मल, जजौ bhaagyvishaaljii||12|| U~ ह्रीं मनुष्यजीव-परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। परकार चारों देव गति में, जीव सुख राचइ shii। लछि देखि परकी झरै तिनही, मानते pIr3A खी॥ तिन देखि मुनि उर दया भावें, महा कोमल भाव्जी। सो धर्म उत्तम क्षमा पूजौं, अर्घतें कर चाव्जी॥13॥ U~ ह्रीं चतुर्विधिदेवजीव-परिरक्षणरूपोत्तमक्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। (बंसरी छन्द) थावर तिरस जीवजब जोई चहुंगति करमनि के vshihoii। तिनको देखि दया उर लाई, सो उत्तम खम धर्म ज्जाई॥ OM ह्रीं त्रसस्थावर समस्तजीव परिरक्षणरूपोत्तम क्षमाधर्मांगाय अध्यं निर्वपामीति स्वाहा। जयमाला (दोहा) धर्म क्षमा उत्तम बडो, सब जीवन सुख्दाय्। जजइ जीव सो पुनि लहै, करइजु शिवपुर जाय्॥ 596
Page #597
--------------------------------------------------------------------------
________________ (बेसरी छन्द) सब जीवन में राग न दोषा, सो है क्षमा धर्म निर्दोस्सा। दुर्जन कृत उपसर्ग लहावै, ताहू पइ समभाव र्हावै॥ मुनिको वचन कहै दुखकारी, मरम छेद छेदै अघ्धारी। मान खंड करिया करवावै, तब मुनि क्षमा धर्म मन लावै॥ जे कोय दुष्ट मुनिनको, मारै, ताक्ष्य शस्त्रतें करि प्रिहारै। बांधे तनको खेद न पावै, तिनपर क्षमा धर्म मन लावै॥ अति दुखिया जियको ऋषि जाने, तब मुनि अनुकंपा मन आन्। आपा परको हित उपजावै, तब मुनि क्षमा धर्म मन लावै॥ उत्तम क्षमा धरम सुखदाई, क्षमा धरम सब जियका भाई। जब मुनिहुपै कष्ट जु आवै, तब मुनि क्षमा धरम मन लावै॥ क्षमा धरमसी ढाल न होई, क्रोध समान प्रहार न कोई। क्षमा समान न बल अति पावै तातें जती क्षमा वृष भावै॥ क्षमा धरम शिव राह बताई, क्षमा तात माता अरु भाई। जाते सिद्ध सुखनको पावै ऐसी क्षमा मुनी मन लावै॥ (सोरठा) क्षमा आभूषण सार, उर में जो पहिरे shii। ते भवसागर पार, जजौं धर्म उत्तम क्स्स्मा॥ U~ ह्रीं श्री उत्तमक्षमाधर्मांगाय पूर्न्नाय्ण्। ॥ इति उत्तम क्षमाधर्म पूजा। 597
Page #598
--------------------------------------------------------------------------
________________ उत्तम मार्दव धर्मांग पूजा (पद्धरि छन्द) मार्दव वृष भाव विचार सोइ, जहां मान भाव दीखे न को । इहधारी मुनि शिवगामी जानि, मैं जजों थापि मार्दव सुभानि॥ U~ ह्रीं उत्तममार्दवधर्म अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं उत्तममार्दवधर्म अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं उत्तममार्दवधर्म अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अर्थाष्टकम् (मणुवाणानंद की चाल ) क्षीर सम नीर शुद्ध गाल कर लाइये। पात्र सुवरण विषै धारि गुण गाइये॥ जगतफिरनौ मिटे तासु फलतैं shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥1॥ U~ ह्रीं श्रीउत्तममार्दवधर्मांगाय जलं निर्वपामीति स्वाहा। स्वच्छ नीर संग चंदनादि को मिलायजी । शुद्ध गंधयुक्त भक्ति भवतैं च्द्धाय्जी॥ जगत आताप-हर जानि ता फल shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥2॥ OM ह्रीं श्रीउत्तममार्दवधर्मांगाय चंदनं निर्वपामीति स्वाहा। अक्षतं समुज्जवलं खंड बिन जानिये। सुभग मोता जिसे थाल भरि आनिये। ध्रौव्य फलदाय मनलाय ध्याऊ~ shii। धर्म मार्दव जजौं शुद्ध शिवदा मही ॥ 3 ॥ U~ ह्रीं श्रीउत्तममार्दवधर्मांगाय अक्षतं निर्वपामीति स्वाहा। फूल कल्पवृक्षके गंध रंग सारजी । माल गूंथि शुद्धभाव भक्ति कर धारजी । मदन मद हरन सुफल जानि यातैं सही । धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥4॥ U~ ह्रीं श्रीउत्तममार्दवधर्मांगाय पुष्पं निर्वपामीति स्वाहा। 598
Page #599
--------------------------------------------------------------------------
________________ सुभग रस शुद्ध नैवेद्य मन लाइये। मोदकादि शुद्ध भक्तिभावतैं च्द्धाइये। धारि स्वर्णपात्र शुद्ध मन वचन तन सही । धर्म मार्दव जजौं शुद्ध शिवदा मही॥5॥ U~ ह्रीं श्रीउत्तममार्दवधर्मांगाय नैवेद्यं निर्वपामीति स्वाहा। दीपरतननमयी नाश तमको करा । कनक पातर विषै भक्तिभावतैं धरा । / नाश अज्ञान है तासु फलतैं सही । धर्म मार्दव जजौं शुद्ध शिवदा मही॥6॥ OM ह्रीं श्रीउत्तममार्दवधर्मांगाय दीपं निर्वपामीति स्वाहा। धूप दशगंध शुभ लेय मन मानिये। अगर चंदन सबे मेली शुभ त्थानिये। अग्नि संग खेइये कम जालन shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥7॥ OM ह्रीं श्रीउत्तममार्दव धर्मांगाय धूपं निर्वपामीति स्वाहा। श्रीफलादि लौंग पुरी फलादि जानिये । शुद्ध बादाम खारक भले आनिये॥ सिद्ध थानक लहै तासु फलतै shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥8॥ U~ ह्रीं श्रीउत्तममार्दवधर्मांगाय फलं निर्वपामीति स्वाहा। नीरचंदन अखित पुष्प चरु दीप जी। धूप फल अर्धकर भाव शुद्ध त्तीप्जी॥ लोक में फिर, तन धरन मिटि है shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥9॥ OM ह्रीं श्रीउत्तममार्दवधर्मांगाय अघ्यं निर्वपामीति स्वाहा। अथ प्रत्येकाध्याणि (चाल मणुयणानन्दीकी ) देव वीतराग सर्वज्ञ तारक shii। दोष अष्टादशों तासु माहीं न्हीं॥ नमन तिन पद करै धर्म मार्दव कह्यो । सो जजौं चारि गति मांहि भरमन दह्यो ॥ 1 ॥ U~ ह्रीं वीतरागदेवपद नमन-मार्दवधर्मांगाय अघ्यं निर्वपामीति स्वाहा। 599
Page #600
--------------------------------------------------------------------------
________________ वीतराग देव कही वानि सो धर्म है। ता सुनै जीव निज हरै भव भर्म है॥ मन वचन काय श्रुतपाद सिरनाय है। सो जजौं धर्म मार्दव सु शिवदाय है॥2॥ __U~ ह्रीं श्री जिनधर्मपद नमन-मार्दवधर्मांगाय अयं निर्वपामीति स्वाहा। धर्मको सेय तप लेय कर्म जार जी। भये सिद्ध देव तन रहित सुखकार जी॥ लेय इन नाम मन वचन शिरनाय है। सो जजौं धर्म मार्दव सु शिवदाय है॥3॥ U~ ह्रीं श्री सिद्धपदनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। धारि छत्तीस गुण सरि सुखदाय जी। धर्म तप भाव सों गुप्त धरि भाय जी॥ मान तजि नमन इन पद विषै लाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥4॥ U~ ह्रीं श्री आचार्यपदनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। धारि गुण पांच अरु बीस उव्झाय्जी। और भी अनेक गुण पास तिन थाय्जी॥ मान तजि इन चरण कायको नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥5॥ U~ ह्रीं श्री उपाध्यायपदनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। क्षेत्र अतिशय तहां धर्म को धाय है। नमन बहु जिय करै दैव गुण गाय है॥ मान तजि क्षेत्र शुभ जानि शिर नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥6॥ U~ ह्रीं श्री अतिशयक्षेत्र पद नमन-मार्दव धर्मांगाय अध्यं निर्वपामीति स्वाहा। देव जिनकी सु प्रतिमा अकृत्रिम इसी। रूप द्युति ध्यान मुद्रा कही जिन जिसी॥ मान तजि शीश इन चरण को सुनाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥7॥ U~ ह्रीं श्री अकृत्रिमजिनचैत्यपद नमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। 600
Page #601
--------------------------------------------------------------------------
________________ सुरग थानक विषै देव जिनके shii। रतनमय जैन बिंब बिकर किये है म्ही॥ मान तजि शीश इन चरणको सु नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥8॥ U~ ह्रीं श्री ऊर्ध्वलोकसंबंधी जिनचैत्यनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। ज्योतिषी व्यंतरा थान म्ध्य्लोक्जी। बिन किये चैत्य जिन कहे अघ रोक्जी॥ मान तजि शीश इन चरण को सु नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥9॥ U~ ह्रीं श्री मध्यलोकसंबंधी जिनचैत्यनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। भवन देवनि विषै बहुत जिनराय जी। बिम्ब अकृत्रिम कहे सेय तसु पाय्जी॥ मान तजि शशि इन चरण को सु नाइयो। धर्म मार्दव तासु फल मोक्ष पाइयो॥10। U~ ह्रीं श्री ऊर्ध्वलोकसंबंधीजिनचैत्यनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। आदि इन पुज्य थानक बहुत हैं shii। सिद्ध क्षेत्र मोक्ष फलदाय तीरथ म्ही॥ मान तजि शीश इन चरण को सु नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥11॥ U~ ह्रीं श्री सिद्धक्षेत्रपदनमन-मार्दवधर्मांगाय अध्यं निर्वपामीति स्वाहा। जयमाला (बेसरी छन्द) मार्दव धर्म मान को खोवै, ताफल जगत पूज्य फल होवें। मार्दव सकल दोष निरवारै, ताफल आप तिरै अनि तारै॥ मार्दव धरम इन्द्रसुर पूजइ, मार्दव धरम भजइ अघ धूजइ। मार्दव मान हरे सुखकार, ताफल आप तिरै अनि तारै॥ मार्दव धरम महानर ध्यावै, मार्दव धरम हानि नहि पावै। वह मार्दव वृष शिवथल धरै, ताफल आप तिरै अनि तारै॥ ___मार्दव सबको राखै माना, मार्दव सब धरमनि में दाना। मार्दव धरम जीव जे धारे, ताफल आप तिरै आनि तारे॥ 601
Page #602
--------------------------------------------------------------------------
________________ मार्दव धरम सुरग सुख केरा, उपद्रव नाशि हरै भव फेरा। मार्दव उत्तम पुरुष सु धारै, ताफल आप तिरै आनि तारे॥ मार्दव मोक्षमार्ग को दाता, मार्दव धर्म सकल जग त्राता। मार्दव वृष गुणवन्ता धारै ताफल आप तिरै अनि तारै॥ मार्दव धरम कल्पतरुभाई, मार्दव मनवांछित फ्ल्दाई। मार्दव धरम मुकुट जो धारै, ताफल आप तिरै अनि तारे॥ मार्दव धरम कनक में मीना, मार्दव धारि सकै न क्मीना। मान मार मार्दव वृष धारे, ताफल आप तिरै अनि तारे॥ मार्दव वृष सब धर्म प्रधाना, मार्दव मोह मल्लको हाना। मार्दव माल पुरुष उरधारे, ताफल आप तिरै अनि तारै॥ (दोहा) मान मार मार्दव करै, हरै पाप मल सोय्। जगत छुर्3आवै शिव करै, ते भारक्षक होय्॥ U~ ह्रीं श्री उत्तम मार्दवधर्मांगाय अयं निर्वपामीति स्वाहा। उत्तम आर्जव धर्म पूजा (बेसरी छन्द) जग परपंच रहित जो भावा, सरल चित्त सबतै निर्दावा। तिनको आर्जव भावसु कहियें, सो ह्यां थापि पूजफल ल्हिये॥ U~ ह्रीं उत्तमआर्जवधर्म अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं उत्तमआर्जवधर्म अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं उत्तमआर्जवधर्म अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। 602
Page #603
--------------------------------------------------------------------------
________________ अर्थाष्टकं (बेसरी छन्द) क्षीर समुद्रका उज्ज्वल नीरा, कनक पियाले घर अति घीरा। जरा रोग नाशनको भाई, आरजव भाव नमों shirnaaii॥ U~ ह्रीं श्रीआर्जवधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। चंदन बावन जल घसि लाया, कनक पात्र में धरि उम्गाया। शोकानल तप नाशन भाई, आरजव धरम जजौं shirnaaii॥ U~ ह्रीं श्रीआर्जवधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। अक्षत मुक्ताफल से जानो, उज्जवल खंड विवर्जित आनो। क्षय नहि होय इसीपद दाई, आरजव भाव नमों shirnaaii॥ U~ ह्रीं श्रीआर्जवधर्मांगाय अक्षयपदप्राप्तये अक्षतानं निर्वपामीति स्वाहा। फूल सुगंध कल्पद्रुम लाया, तथा सुवर्ण रजतमय भाया। तिनकी माला गुंथिकर लाय, आरजव भाव नमों shirnaaii॥ OM ह्रीं श्रीआर्जवधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। नाना रस नैवेद्य करावै, मोदक आदि भक्तितै लावै। भूख व्याधि नाशनको भाई, आरजव भाव नमों shirnaaii॥ U~ ह्रीं श्रीआर्जवधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। दीपक रतन थालि धरि लीजै मनवचकाय शुद्ध करी लीजै। ___ घाति अज्ञान ज्ञान दरशाई, आरजव धरम जजइ shirnaaii॥ U~ ह्रीं श्रीआर्जवधर्मांगाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। 603
Page #604
--------------------------------------------------------------------------
________________ धूप अगर जा चंदन भीनी, गंध सहित निज कर में लीनी। कर्म दहन की अगनि जराई, आरजव भाव नमों shirnaaii॥ U~ ह्रीं श्रीआर्जवधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। ले नरियल बादाम सुपारी, खारिक लौंग आदि हित्कारी। सिद्ध लोक वांछा मन माही, आरजव धरम जजौं shirnaaii॥ OM ह्रीं श्रीआर्जवधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। जल चंदन अक्षत कामारी, चरु दीपक फल धुप विथारी। अर्घ लेय मनवचतन भाई, आरजव धरम जजौं shirnaaii। U~ ह्रीं श्रीआर्जवधर्मांगाय अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। प्रत्येकाध्याणि (बेसरी छन्द) गुण छयालीस जहां प्रभु तेरा, अष्टादश तहां दोष न हेरा। तिनपद सरल भाव शिर नावै, सो आजब वृष जजि shivdhaavai॥ U~ ह्रीं श्री छियालीसगुणसहितजिनचरणमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा||| मुक्त जीव अरहत थूति कीजै, मन वच कूटिल भाव तजि दीजै। तिनपद सरल भाव शिर नावै, तो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री मुक्तजीव अरहन्तपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा।2॥ कर्म काटि शिवलोक सिधारें, सिद्ध सुदेव हरौ अध सारे। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaavai॥ U~ ह्रीं श्री सिद्धपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥3। 604
Page #605
--------------------------------------------------------------------------
________________ सिद्ध शिला पैतालीस लाखा, योजन विस्तृत जिन वच भास्सा। तत्रस्थि त आतम शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री सिद्धशिलास्थित मुक्तात्मपदमनार्जवधर्मांगाय अयं निर्वपामीति स्वाहा॥4॥ गुण छत्तीस सुधारक सुरा, आचारज सब गुण भ्र्पूरा। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaavai॥ U~ ह्रीं श्री आचार्यपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥5॥ आचारज सब गुण भरपूरा, आचारादि गुण युत सूरा। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaa4॥ U~ ह्रीं श्री आचार्यपदपरोक्षनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥6। गुण पचीस उवझाय सु माही, ग्यारह अंग चौदह पुर्वाहीं। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री उपाध्यायपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥7॥ बहु गुण धर उवझाय सु जानो, दरहितै तिनको चित आनो। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री उपाध्यायपदपरीक्षनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥8॥ बीस आठ गुण साधन साधा, सो नहि लहै जगत की बाधा। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री साधुपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥9॥ 605
Page #606
--------------------------------------------------------------------------
________________ दूरहितै मुनि गुण जु चितारै, मनवचकाया निज वश धारें। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री साधुपदपरोक्षनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥10॥ वरन विहीन सु जिनवर वानी, तिनको सुनि सुख पावै प्रानी। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ OM ह्रीं श्री जिनमुनिनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥11॥ अतिशय क्षेत्र सु तीरथठामा, यात्री गण है कै पूरै कामा। तिसथल सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री अतिशयक्षेत्रपद नमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥12॥ शिखर सम्मेद आदि सिद्ध थाना, तह~ मुनि लिय शिवकर्म nshaanaa। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaavai॥ U~ ह्रीं श्री सिद्धपदक्षेत्रनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥13॥ विगर किये जिनबिंब अनूपा, लक्षण चिन्ह जानि जिन रूपा। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaavai॥ U~ ह्रीं श्री अकृत्रिमजिनचैत्यपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥14। कृत्रिम जे जिनबिंब बिराजे, विनय सहित पुनदायक छाजइ। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ U~ ह्रीं श्री कृत्रिमजिनचैत्यपदनमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥15। 606
Page #607
--------------------------------------------------------------------------
________________ इत्यादिक बहु क्षेत्र सुथाना, पूजनीक तीरथ अघ हाना। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि shivdhaaveN॥ OM ह्रीं श्री सकलपूज्यस्थानकपद नमनार्जवधर्मांगाय अध्यं निर्वपामीति स्वाहा॥16॥ जयमाला (दोहा) सरल भाव सारै सरस, सुरनर पूज्य म्हान्। तातैं तजनी कुटिलता, आरजव भाव ल्हान्॥ (बेसरी छन्द) सरल भाव समता उर आने, सरल भाव औगुन भान्। आरजव भाव धरै जो जीवा, तिनने जिनवाणी रस पीवा॥ आरजव भाव धरै जे प्राणी, तिनके होनहार shivraanii। दोष भाग तिनतें नहिं छीवा, आरजव भाव धरै जे जीवा॥ आरजवभाव अमरपद द्यावै, आरजव में ओगुण नहिं पावै। कुटिलभाव विष जिन नहिं पोवा, आरजव भाव धरै जे जीवा॥ आरतिको आरजव हो खोवें, आरजव भाव पापमल धोवै। रोग शोक ताको नहिं छीवा, और आरजव भाव धरै जे जीवा॥ आरजव शुद्धभाव जिनपाया, तिनने लहि पुन, पाप ग्माया। अनुभव आनन्द तानै छीवा, आरजव भाव धरै जे जीवा॥ आरजवभाव दोष सब खोवै, आरजव कर्म कालिमा धोवै। शुद्ध सुभाव सु तानै लीवा, आरजव भाव धरै जे जीवा॥ आरजव भाव सकल को प्यारा, आरजव भाव भ्रमणते न्यारा। तांकों और रुचे न मतीवा, आरजव भाव धरै जे जीवा॥ आरजव सुर शिवके सुख ठांने, आरजव भाव पूर्व अघ भाने। अद्भुत आपापर झिनकिवा, आरजव भाव धरै जे जीवा॥ 607
Page #608
--------------------------------------------------------------------------
________________ (दोहा) अन्तरंग निरदोश के, प्रगटै आरजव भाव्। जाके फल मरनौं मिटै छुटै कर्म को दाव्॥ U~ ह्रीं श्री उत्तमआर्जवधर्मांगाय पूर्णाघ्यं निर्वपामीति स्वाहा। / / इति उत्तम आर्जव धर्म पूजा संपूर्ण ॥ उत्तम सत्य धर्म पूजा (अडिल्ल छन्द) सत्य सरीसो धर्म जगत में है नहीं, सत्य धरम परभव लहैशिव की मही । तातैं भव दुख हरण सत्य वृष भाइये, यहां थापि मैं जजौं सत्य मन लाइये॥ U~ ह्रीं श्री उत्तमसत्यधर्मांग अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री उत्तमसत्यधर्मांग अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री उत्तमसत्यधर्मांग अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टक (त्रिभंगी छन्द) जो झूठ विनाशै जग विसवासइ, पुण्य प्रकाशै हित्दानी। सब दोष निवारै समता धारै शिवपुर का गुण थानी॥ जग आदरकारी मोह निवारी, आनंदधारी जग मानो । ऐसो सति धर्मा काटत कर्मा, जल से परमा जजि जानो। U~ ह्रीं श्री सत्यधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। 608
Page #609
--------------------------------------------------------------------------
________________ सतिसो वृष नाही या जगमाहीं, पूज्य कहाही शिव थानी। सब औ गुण धौवे पाप बिलोवै, धर्म मिलावै दुख हानी। पावत शिवनारी मुनिजन प्यारी, सुख करतारी भवि मानौ। ऐसी सति धर्मा काटत कर्मा, गंध से परमा जजि जानौ॥ OM ह्रीं श्री सत्यधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। या सत्य समानौ रतन न आनौ, सम्यक दानौ shivkaarii। भवदधिको नावा असुभ गमावा, सरल स्वाभावा दुख्हारी॥ सिधलोक नसैनी शिवसुख दैनी, ध्यावत जैनी अम्लानौ। ऐसी सति धर्मा काटत कर्मा, अक्षत परमा जजि जानौ॥ U~ ह्रीं श्री सत्यधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। सति सो नहिं मिन्ता मिटन चिन्ता, अघ अरहिन्ता ज्स्दाई। सतिजगत पियारो भव उद्धारो, दुख जलतारो थुति गाई॥ याको मुनि ध्यावे शिवसुख पावै, पाप गमावै भव हानौ। ऐसी सति धर्मा काटत कर्मा, पुष्पं परना जजि जानौ॥ OM ह्रीं श्री सत्यधर्मांगाय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। सति धर्म सु पूजइ सब अध धुजै, शिवमग सूजइ अधिकाई। थातै वृष सारा काज संवारा, अशुभ विहारा सिद्ध्दाई॥ सति सारा नीका सुखदा जीका, शिवमग टीका शुभ आनौ। ऐसी सति धर्मा काटत कर्मा, ले चरु परमा जजि जानौ॥ U~ ह्रीं श्री सत्यधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। 609
Page #610
--------------------------------------------------------------------------
________________ सति धर्म उजाला जग का पाला, विभ्रम टाला धर्म क्रा। यह ज्ञान उजालै अशुभ सु टालें, संजम पालै झूठ ह्रा॥ सति प्रिति उपावै वैर गमावै, जो थुति लावै उर ज्ञ्यानौ। ऐसी सति धर्मा काटत कर्मा, दीपक परमा जजि जानौ॥ U~ ह्रीं श्री सत्यधर्मांगाय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। सतिधर्म प्रभावै मुनि शिव जावै, जगजस गावै थुति लाई। सति धर्म जु मूला अघ-क्षय थूला, झुठ कुसूला दह भाई॥ सत धर्म अनूपा शुभ रस कूपा, पूण्य स्वरूपा मग मानौ। ऐसी सति धर्मा काटत कर्मा, धूप जु परमा जजि जानौ॥ U~ ह्रीं श्री सत्यधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। सतिधर्म अभ्यासौ शिवथल वासौ, पाप बिनासौ हित्कारी। गुण ज्ञान बढावै आदर ल्यावै, पुण्य उपावै सति भारी॥ जगमें अति नीका बन्धु जीका, शिवतिय पोका गुन्न्थानौ। ऐसी सति धर्मा काटत कर्मा, लेफल परमा जजि जानौ॥ U~ ह्रीं श्री सत्यधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। जल चन्दन नीका अक्षत टीका, फूल चुनीका माल क्रौ। चरु दीप सु लाया धूप बनाया, श्रीफल आया अर्घ ध्रौ॥ उर भक्ति बढाई मुख थुति गाई, सत सब भाई फिचानौ। ऐसी सति धर्मा काटत कर्मा, अध्यं परमा जजि जानौ॥ U~ ह्रीं श्री सत्यधर्मांगाय अनर्घपदप्राप्तये अध्यं निर्वपामीति स्वाहा। 610
Page #611
--------------------------------------------------------------------------
________________ प्रत्येयकाध्याणि (चउपाई) क्रोध सहित जिय सत नहिं कहै, झूठ वचन" अघ शिर ल्है। क्रोध रहित जे वचन प्रमानि, सो सतधर्म चयो जिन्वानी॥ U~ ह्रीं श्री क्रोधातिचाररहित-सत्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥1॥ लोभ सहित जिय झूठ बखानि, सांच धरम ताकौ नहिं मानि। लोभ रहित सत धरम सुभाय, सो सन धर्म जजौं थुति गाय्॥ U~ ह्रीं श्री लोभातिचाररहित-सत्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥2॥ सांच न कहै भीतियुत जीव, बोले असत सु वचन स्दीव्। भयतें रहित सत्य वच भाख, सो सत धर्म करो द्युति लाख्॥ U~ ह्रीं श्री भयातिचाररहित-सत्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥3॥ हास्य सत्य को नाशनहार, तातें सहै महा दुख्-भार्। हास्य रहित सबधर्म कहाय, सो सतधर्म जजौं थुति गाय्॥ U~ ह्रीं श्री हास्यातिचाररहित-सत्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥4॥ जिन आज्ञा बिन भाखै बैन, पूर्वपर वच ठोक कहै n। ऐसे दोष सति रहित भाय, सो सतधर्म जजौ थुति गाय्॥ U~ ह्रीं श्री जिनाज्ञालंघनातिचाररहित-सत्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥5॥ 611
Page #612
--------------------------------------------------------------------------
________________ (गीता छन्द) जा देश में जिस वस्तु को तिस मानिए सो सति shii। जिम भात को गुजरात मालवदेश में चोखा खी॥ करनाटमें कूलू कहैं द्राविर्3a में चौरु ब्खानिये। इमजानि जनपद सत्यको जजि हर्ष उर में आनिये॥ U~ ह्रीं श्री जनपद-सत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥6॥ (अडिल्ल छन्द) बह नर ताको कहैंतिसो ही मानिये। रंक नाम लक्ष्मीधर जाही ब्खानिये॥ तो यह रूढी नाम सत्य संवृत खी। या नयतें सत जानि जजौं सत वृष shii॥ U~ ह्रीं श्री संवृतसत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥7। काहु नर आकार तथा पशु के shii। चित्र काष्ठ में थापि नाम नर पशु खी॥ यह थापन सत भेद शास्त्र में गाइयो। ताकों सत वृष जानि जजौं मन लाइयो॥ U~ ह्रीं श्री स्थापनसत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥8॥ जाको जगमें नाम प्रसिद्ध ब्खानिये। सोई ताको नाम सत्य सो मानिये॥ नाम सत्य सो जानि वानि जिन इम खी। ताको मन वच काय जजौं शुभ सुख्म्ही॥ U~ ह्रीं श्री नामसत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥9। __पीत श्याम अरु रक्त श्वेत गोरा shii। रूपवान इत्यादि अंग बहुतें खी॥ रूप सत्य सो जानि कह्यों जिनवानि जी। ऐसी सत्य सु जानि जजौं सुख्दाय्जी॥ U~ ह्रीं रूपधर्मांगायाध्यं निर्वपामीति स्वाहा॥10॥ 612
Page #613
--------------------------------------------------------------------------
________________ कही वस्तु यह यातें छोटी है shii। यातें है यह bar3I अपेक्षा इमि खी॥ याको नाम प्रतिति सत्य सो जानिये। ताको भी है जजौं भक्ति उर आनिये॥ OM ह्रीं श्री अपेक्षासत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥11। जो नरपति को पुत्र ताहि राजा खइ। सो नैगमनय जानि satya tAteM yhai|| यही सत्य व्योहार जिनेश्वर धुनि खी। मैं जजिहौं कर भक्ति नाय मस्तक shii॥ U~ ह्रीं श्री व्यवहार-सत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥12॥ शक्ति इन्द्रमें इसी लोक उलटा क्रइ। सो तो लोक अनादि उलटि कैसे ध्रें॥ पइ यह शक्ति अपेक्षा वचन प्रमान है। यह सम्भाव सत्य जजौं स्थिति आन है। U~ ह्रीं श्री सम्भावनासत्यधर्मांगायायं निर्वपामीति स्वाहा॥13। जीव अनन्त अनादि नजर आवै न्हीं। द्रव्य अमूर्ती पांच नरक सुरकी म्ही॥ ये नहि दीखें नयन सूत्र सौं जानिये। भवा सत्य सो जानि जजों मन आनिये॥ U~ ह्रीं श्री भावसत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥14॥ किसी वस्तु की उपमा जाको लाइये। ज्यों दानी नर देख कल्पद्रुम गाइये॥ थाको उपमा सत्य नाम जानौं shii। सो मैं पूजौं भक्ति नाय मस्तक म्ही॥ U~ ह्रीं श्री उपमा-सत्यधर्मांगायाध्यं निर्वपामीति स्वाहा॥15॥ इत्यादिक बहु भेद सत्य के जानिये। कहे देव जिनराय अपनी वानिये॥ सो मैं मन वच काय शुद्ध थुति गाय्जी। पूजौ सत्य सुधर्म अरथ कर लाइजी॥ OM ह्रीं श्री सत्यधर्मांगाय महाध्यं निर्वपामीति स्वाहा॥ 613
Page #614
--------------------------------------------------------------------------
________________ जयमाला (बेसरी छन्द) सत्य धरम जग पूज्य बताया, सत्य श्रेष्ठ व्रत जिनधुनि गाया। सत्य धरम भवदधि को नावा सो सत धर्म जजौं शुध भावा॥ सत्य धरम वर अंग प्रवीना, सत्य धरम ज्यों कंचन मीना। सत्य धर्म का सबको चाबा, सो सत धर्म जजौं शुभ भावा॥ सत्य धरम का राखनहारा, सत्य धरम मुनिजनको प्यारा। सत्य शिरोमणि धर्म कहावा, सो सत धर्म जजौं शुभ भावा॥ सत्य समान और नहिं मिंता, सत्य धर्म मेटे भव चिण्ता। सत्य करै अघतै निरदावा, सो सत धर्म जजौं शुध भावा॥ सत्य धरम अपयश क्षयकारी, सत्य सुरक्षा करें ह्मारी। सतही का सुरनर जस गावा, सो सत धर्म जजौं शुध भावा॥ सत्य सहित सब सार्थक धर्मा, तासौं कटै चिरंतन क्र्मा। सत्य समान और नहिं ठावा, जो सत धर्म जजौं शुध भाव्॥ सत्य जगत में पूजा पावै, सत्य धरम शिव राह ब्तावै। सत्य जजौं सति धर्म लहावा, सो सत धर्म जजौं शुध भाव्॥ धर्म सरोवर में सत नीरा, सत्य धर्म खोवै सब पीरा। सत्य धर्म सों कुगति न पावा, सो सत धर्म जजौं शुध भाव्॥ (दोहा) सत सागर में जे रमें, ते वृष नायक जोय्। जजइ धर्म सतको सही, मन वच काय सोय्॥ U~ ह्रीं श्री उत्तमसत्यधर्मांगायं पूर्णाध्यं निर्वपामीति स्वाहा। ॥इति उत्तम सत्य धर्म पूजा॥ 614
Page #615
--------------------------------------------------------------------------
________________ उत्तम शौच धर्म पूजा (बेसरी छन्द) शौच धर्म पर चाह निवारै, तनतें हूं ममता निर्वारै। जग वांछा तजि निर्मल भावा, शौच धर्म पूजों कर चावा॥ U~ ह्रीं श्री उत्तमशौचधर्मांग अत्र अवतर अवतर संवौषट् आह्वान्न्म्। ___U~ ह्रीं श्री उत्तमशौचधर्मांग अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री उत्तमशौचधर्मांग अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (पद्धरि छन्द) जल क्षीरसमुद्र को सुभग लाय, धरि कनकपात्र में भ्क्तिभाय्। तन धरन मिटै वह फल सुजान, मैं शौच धर्म जजि हर्ष आन्॥ U~ ह्रीं श्री उत्तमशौचधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। घसि बावन चंदन नीर आन, अलि गुजत मानों करत गान्। घरि कनकपियाले भक्ति जान, मैं शौच धर्म जजि हर्ष आन्॥ U~ ह्रीं श्री उत्तमशौचधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। उज्ज्वलाखंड शुभ गंध दाय, अक्षतानूप लखि shshiljaay। कनकपात्र विर्षे धरि भक्ति आन, मैं शौच धर्म जजि हर्ष आन्॥ U~ ह्रीं श्री उत्तमशौचधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। ले फूल कल्पद्रुम के मनोग, आसक्त भ्रमर थित करत भोग्। तिन गुंधि माल उर भक्ति ठान, मैं शौच धर्म जजि हर्ष आन्॥ U~ ह्रीं श्री उत्तमशौचधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। 615
Page #616
--------------------------------------------------------------------------
________________ zubha modaka Adi aneka भाय, रसनारजन नैवेद्य लाय्। धरि पुरट थाल में भक्ति ठान, मैं शौच धर्म जजि हर्ष आन्॥ OM ह्रीं श्री उत्तमशौचधर्मांगाय क्षुधारोगविनाश्नाय नैवेद्यं निर्वपामीति स्वाहा। मणि दीपक वा घृतमय संजोग, मनुनिबिर्3अमोह तम नाश होय्। अरु ज्ञान प्रकाश करै महान, मैं शौच धर्म जजि हर्ष आन्॥ U~ ह्रीं श्री उत्तमशौचधर्मांगाय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। शुभ धूप अगरजा गंध लाय, कन धूपायन ताकों खिवाय्। __मिश धूम मनों वसुविधि ur3आन, मैं शौचधर्म जजि हर्ष आन्॥ OM ह्रीं श्री उत्तमशौचधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। ले फल बिदाम खकर अनूप, अरु पुंगी फल आदिक स्व्रूप्। धरि भक्तिभाव मन मांहि सोय, मैं शौच धर्म जजौं शधभाव होय्॥ U~ ह्रीं श्री उत्तमशौचधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। जल गंधाक्षत वर कुसुम होय, चरू दीप धूप फल सुभग जोय्। कर अरघ धरौं कनपात्र लाय, मैं जजौं शौचवर भक्ति भाय्॥ OM ह्रीं श्री उत्तमशौचधर्मांगाय अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। प्रत्येकाध्याणि देवके सकल सुख जानि cNclmyii। Ayu palya सागर की तुरत ही क्षय ग्यी॥ जान सब अथिर उरभाव निर्मल क्रे। पूजि शौच धर्म को जु शौच थानक ध्रै॥1। U~ ह्रीं श्री देवसुखवांछा-विहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। 616
Page #617
--------------------------------------------------------------------------
________________ चाह चक्री तने सुखन को उर न्हीं। सहस छिनवै तिया और षट्खंड म्ही॥ जान सब अथिर उरभाव निर्मल क्रे। पूजि शौच धर्म को जु शौच थानक ध्रै॥2॥ U~ ह्रीं श्री चक्रिपदभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। खण्ड तिनको जु राज नारि बहु जानिये। चारि विधि सैन सुर नर खगादि मानिये॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥3॥ U~ ह्रीं श्री नारायणपदभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। कामदेव को सुरूप देखि देव मन ह्रे। भोग वांछित सकल देव सेवा क्रें॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥4॥ U~ ह्रीं श्री कामदेवपदभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। आठ परकार सपरस विर्षे जानिये। द्रव्य क्षेत्रकाल अनुसार भाव मानिये॥ जानि सब अथिर उरभाव निर्मल क्रे। पूजि शौच धर्म को जु शौच थानक ध्रै॥5॥ OM ह्रीं श्री स्पर्शनेन्द्रिय-भोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। पांच परकार रस जानि शुभ सार्जी। भोग वांछे सभी जगत दुखकार जी॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥6। U~ ह्रीं श्री रसनेन्द्रियभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। घ्राण इन्द्रियतने गंध दो हैं shii। ताहि अनुकूल पाय जीव साता ल्ही॥ जानि सब अथिर उरभाव निर्मल क्रे। पूजि शौच धर्म को ज शौच थानक ध्रै॥7। U~ ह्रीं श्री घ्राणेन्द्रियभोगवांछाविहीन-शौचधर्मांगायायं निर्वपामीति स्वाहा। 617
Page #618
--------------------------------------------------------------------------
________________ चक्षु इन्द्रियतने पांच रूप भोग हैं। ताहि चाहें अमर नाहिं तन रोग है॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥8॥ U~ ह्रीं श्री चक्षुरिन्द्रियभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। राग संगीत इन आदि सुर साजिये। सप्त स्वर भे कर्ण भोग मन राजिये॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥9। U~ ह्रीं श्री कर्णेन्द्रियभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। भोग वांछित घने चित्त आधार्जी। ताहि सेय सेय जीव सुख लहै अपार्जी॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥10॥ U~ ह्रीं श्री मनवांछतिभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। तन अशुभ आपको सु चाम मय जानिये। सप्त मल घात पूरित सुधिन आनिये॥ जानि सब अथिर उरभाव निर्मल क्रे। पूजि शौच धर्म को ज शौच थानक ध्रै॥11॥ U~ ह्रीं श्री तनसम्बन्धीभोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। रतन नवधादि भरपूर घर में shii। कोटि नित दान देते सुक्षय हो न्हीं॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥12॥ U~ ह्रीं श्री धनवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। रूप में शची समान नारी घर में घ्नी। शीश आज्ञा धरै प्रीत रस में स्नी॥ जानि सब अथिर उर भाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥13॥ U~ ह्रीं श्री वनिताभोगवांछाविहीन-शौचधर्मांगायायं निर्वपामीति स्वाहा। 618
Page #619
--------------------------------------------------------------------------
________________ कामदेव के समान पुत्र रूप धार्जी। विनयवान सर्व बलवन्त तेज सार्जी॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥14॥ U~ ह्रीं श्री भोगवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। भ्रात बहु विनय जुत आनि-पालक shii। संग तिन भोग भोगी जीव साता ल्ही॥ जानि सब अथिर उर भाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥15॥ OM ह्रीं श्री भ्रातृसुखवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। मन्त्र दाता विपति मांहि मित्र सार्जी। प्रेम अन्तरंग धारि नित्य रहे लार्जी॥ जानि सब अथिर उर भाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥16॥ U~ ह्रीं श्री मित्रानुबन्धवांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। मित्र तिय पुत्र सब घरतने दासिया। आदि परिजन सकल और घ्र्वासिया॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्म को जु शौच थानक ध्रै॥17॥ U~ ह्रीं श्री सकलपरिवाजनानुकारित्ववांछाविहीन-शौचधर्मांगायाध्यं निर्वपामीति स्वाहा। जयमाला शौच सकल उर सुख करें, हरै लोभ मद सोइ। मोक्ष धरै मरनो टरै, ताहि जज शिव होई॥ शौच भावते पुण्य bar3ओई, कटै पाप जगमें जस होई। शौच भावसतनको प्यारा, जजौं शौच यह धर्म ह्मारा॥ शौच भाव परचाह निवारे, शौच भाव दुख शोक vidd'aare। शौच सरवको bar3A सहारा, जजौं शौच यह धर्म ह्मारा॥ शौच सांच के bar3A सनेहा, शौच मुनि व्रत की इक्देहा। शौच भाव मंगल करतारा, जजौं शौच यह धर्म ह्मारा॥ 619
Page #620
--------------------------------------------------------------------------
________________ शौच भाव में नांहि कषाया, शौच भाव सब जग का भाया। शौच धर्म का शरण गहारा, जजौं शौच यह धर्म ह्मारा॥ शौच धर्म को मुनिगण सेवें, ताफल स्वयं सिद्ध थल लेवें। शौच धर्म समता रस धारा, जजौं शौच यह धर्म ह्मारा॥ शौच समान और नहिं मिंता, शौच भाव टारै सब चिण्ता। शौच सदासब जियका प्यारा, जजौं शौच यह धर्म ह्मारा॥ (दोहा) शौच सार संसार में करै पवित्र जु भाव्। तातें धारों शौच को, भली मिलो यह दाव्॥ U~ ह्रीं उत्तमशौचधर्मांगाय पूर्णाध्यं निर्वपामीति स्वाहा। ॥ इति उत्तम शौच धर्म पूजा॥ उत्तम संयम धर्म पूजा (अडिल्ल छन्द) संयम धर्म अनूप दोय विधि जानिये। इक रक्षा षट् काय दया उर आनिये॥ मन इन्द्रिय वश करें दूसरो sNymaa। so मैं पूजौं थापि लहौं उत्तम र्मा॥ U~ ह्रीं श्री उत्तमसंयमधर्मांग अत्र अवतर अवतर संवौषट् आह्वान्न्म्। ___U~ ह्रीं श्री उत्तमसंयमधर्मांग अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री उत्तमसंयमधर्मांग अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (बेसरी छन्द) निर्मल नीर भाव कर भीजै, मन मनोज्ञ बासन धरि लीजै। जिनकी जन्म मरण गद जावें, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। 620
Page #621
--------------------------------------------------------------------------
________________ चन्दन शीतल भावन भाया, तापर मन bhA~varA जुलुभाया। जग आताप तासु नशि जावै, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। शालि अखंड अखत ले भाई, शुभ परणति भजान भ्र्वाई। जो अखंड थानक ले धावै, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। फूल प्रफुलित भाव सु लीजै, भक्ति तार में माल क्रीजै। मदन-वाण-हरि सो बलपावै, सो संयम वृष जजि शिर नावै॥ OM ह्रीं श्री उत्तमसंयमधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। भाव अवांछित कर नैवेद्यं, नाना रस मय ले निर्खेद्य्। भूख नाशि चित साता पावै, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय क्षुधारोगविनाश्नाय नैवेद्यं निर्वपामीति स्वाहा। सम्यग्ज्ञान दीप करि भाई, शुद्ध भाव भाजन घ्र्बाई। ताके फल ज्ञान मिटावै, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। कर्म आठ मय धूप करीजै, धरम सु ध्यान अगनि खेवीजै। ताफल दुष्ट कर्म नाशि जावै, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। 621
Page #622
--------------------------------------------------------------------------
________________ उत्तम परिणति को फल कीजै, शुद्ध भाव कन थाल ध्रीजै। तातें मनवांछित फल पावै, सो संयम वृष जजि शिर नावै॥ OM ह्रीं श्री उत्तमसंयमधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। आठो द्रव्य अमोनिक जानो, प्रासक भाव सहित हित्दानी। पद अनाध्यं तासु फल पावै, सो संयम वृष जजि शिर नावै॥ U~ ह्रीं श्री उत्तमसंयमधर्मांगाय अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। प्रत्येकाध्याणि (चउपाई) ताल कूप खाई न खूदाय, भूमिकाय तब दया प्लाय्। पृथ्वीकायकीरक्षा होय, संयम धर्म जजो मद खोय्॥ U~ ह्रीं पृथ्वीकायकजीवरक्षणरूपसंयम धर्मांगायाध्यं निर्वपामीति स्वाहा॥1। अनगालो जल बरत नाहिं, नदी तलाब कुडावै नाहिण्। जलकारिक जिय रक्षाकरे, संयमवृक्ष जजि शिवतिय व्रइ॥ U~ ह्रीं जलकायिकजीवरक्षणरूपसंयम धर्मांगायाध्यं निर्वपामीति स्वाहा॥2। अगनिजलावन काज न करै, नाहिं बुझावै करुणा ध्रै। अगनिकाय जिय रक्षा होय, संयम धर्म जजौं शुचि होय्॥ U~ ह्रीं अग्निकायकजीवरक्षणरूपसंयम धर्मांगाय अध्यं निर्वपामीति स्वाहा॥3। पवन काय की रक्षा सार, पंखा आदि काज नहिं धार्। ___पवन काय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ U~ ह्रीं वायुकायिकजीवरक्षणरूपसंयम धर्मांगाय अध्यं निर्वपामीति स्वाहा॥4। 622
Page #623
--------------------------------------------------------------------------
________________ फूलपात तरू tor3e नाहिं, वन बागादि लगाये नाहिण्। हरितकाय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ U~ ह्रीं वनस्पतिकायिकजीवरक्षणरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥5॥ इल्लो जोंक गिंडोला जान, बाला आदि जीव फिचान्। वे-इन्द्रिय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं द्वीन्द्रियजीवरक्षणरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा ॥6॥ चीटी कुंथला खटमल लोक, जुआ तिबूला जिय करि त्थीक्। ते-इन्द्रिय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं त्रीन्द्रियजीवरक्षणरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥ 7 ॥ मक्खी भवरा TIDI जान मच्छर आदि जीव पहिचान । चौ-इन्द्रिय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं चतुरिन्द्रयजीवरक्षणरूपसंयम धर्मांगाय अयं निर्वपामीति स्वाहा॥8॥ जीव असैनी बहुत प्रकार, जलचर सर्प आदि नर धार्। पंचेन्द्रिय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं स्पर्शनेन्द्रियविषयवर्जनरूपसंयम धर्मांगाय अध्यं निर्वपामीति स्वाहा॥9॥ नरसुर नारिक सब जिय संज्ञि, तिर्यक्गति में संज्ञि अस्ण्ज्ञ्यि। संज्ञी जिय की रक्षा होय, संयम धर्म जजौं मद खोय्॥ U~ ह्रीं संज्ञीपंचेन्द्रियजीवरक्षणरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥10॥ 623
Page #624
--------------------------------------------------------------------------
________________ सपरस इन्द्रिय विषय निवार, वीतरागता वरतै सार । नरसुर नारिक सब जिय, तिर्यक्गति में संज्ञि अस्ण्ज्ञ्यि। शीत उष्ण उर चाह न होय, संयम धर्म जजौं शुचि होय्॥ OM ह्रीं असंज्ञीपंचेन्द्रियजीवरक्षणरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥11॥ रसनेन्द्रिय पांच भट जान, नित वश भये सकल गुन्न्खान्। रसनेन्द्रिय के वश नहिं होय, संयम धर्म जजौं मद खोय ॥ OM ह्रीं रसेन्द्रियविषयवर्जनरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥12॥ घ्राणेन्द्रिय के भट दुइ जान नित प्रसाद जिय दुख लहान घ्राणेन्द्रिय के वशि नहिं होय, संयम धर्म जजौं मद खोय ॥ U~ ह्रीं घ्राणेन्द्रियविषयवर्जनरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥13॥ चक्षु विषय भट जानों पांच, ते दुख देय सकल जिय साण्च्। अक्षयके वशनहिं होय, संयम धर्म जजौं मद खोय्॥ चक्षु U~ ह्रीं चक्षुरिन्द्रियविषयवर्जनरूपसंयम धर्मांगाय अयं निर्वपामीति स्वाहा॥14। कर्णेन्द्रिय शुभाशुभ वैन ता वश होय सुरासुर ऐन्। शब्द शुभाशुभ वश नहि होय, संयम धर्म जजौं शुचि होय ॥ OM ह्रीं कर्णेन्द्रियविषयवर्जनरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥ 15 ॥ मनचंचल कपिकी गति जिसौ तावश jagajiya dukhphNsii| manake vaza कबहू~ नहिं होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं मनाविषयवर्जनरूपसंयम धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥16। 624
Page #625
--------------------------------------------------------------------------
________________ सब जियमें धरि समता भाव, तप संयम करिवे को चाव्। आरत रोद्र भाव नहिं होय, संयम धर्म जजौं शुचि होय्॥ U~ ह्रीं सामायिकरूपसंयम धर्मांगाय अध्यं निर्वपामीति स्वाहा॥17। जो प्रमादवश संयम जाय, प्रायश्चित ले पुनि थिर थाय्। छेदोत्थापन नामा सोय, संयम धर्म जजौं शुचि होय्॥ U~ ह्रीं छेदोपस्थापनारूपसंयमधर्मांगाय अयं निर्वपामीति स्वाहा॥18॥ दोय कोष नित गमन कराय, तननिहार नहिं बहु रिध पाय्। सो परिहार विशुद्धी जीय, संयम धर्म जजौं शुचि होय्॥ OM ह्रीं परिहारविशुद्धसंयमधर्मांगाय अध्यं निर्वपामीति स्वाहा॥19॥ सकल कषाय नाश है जाय, नाम मात्र कछु लोभ र्हाय्। सूक्षम सांपराय है सोय, संयम धर्म जजौं शुचि होय्॥ U~ ह्रीं सूक्ष्मसांपरायरूपसंयमधर्मांगाय अध्यं निर्वपामीति स्वाहा॥200 सकल मोह नाशै जिस काल, या उपशमैं मोह ज्ण्जाल्। यथाख्यात में रहे न मोह, संयम धर्म जजौं शुचि होय्॥ U~ ह्रीं यथाख्यातरूपरूपसंयमधर्मांगाय अध्यं निर्वपामीति स्वाहा॥21॥ (अडिल्ल) इस प्रकार बहुत विधि को संयम जानिये। शिव-सुखदायक होय दया की खानिये। पूरण मुनि के होय धर्म हितदाय जी। ताहि जजौं मैं अर्घ थकी यश गाय्जी॥ U~ ह्रीं उत्तमसंयमधर्मांगाय महाध्यं निर्वपामीति स्वाहा॥22॥ 625
Page #626
--------------------------------------------------------------------------
________________ जयमाला (बेसरी छन्द) संयम सार जगत में भाई। संयम तें जिय शिव सुख पाई। संयम सबका राखनहारा, संयम है शिरताज ह्मारा॥ संयम सकल जीव सुखदाई, संयम जगत जीव bar3a भाई। संयम जगत गुरुनि को प्यारा, संयम है शिरताज ह्मारा॥ पूरण संयम मुनिजन पावै, संयमतें ही शिवमग धावै। संयम अघनाशक असिधारा, संयम है शिरताज ह्मारा॥ संयम मुकुट धर्मधर धारै, संयमते विषधर उर हारे। संयम जामन मरण निवारा, संयम है शिरताज ह्मारा॥ संयम के सब दास बताये, संयम बिना जगत भ्र्माये। संयम मोह सुभट को मारा, संयम है शिरताज ह्मारा॥ संयम मन का जीतनहारा, संयम इन्द्रिय रोग निवारा। पाप बेलिको नाशनहारा, संयम है शिरताज ह्मारा॥ संयम जगविरक्त जिय भावै, संयम का मुनि जन जस गावै। संयम धर्म बहू अघ जारा, संयम है शिरताज ह्मारा॥ संयम भवसागर नवका-सी, संयम धरि जिय शिवपुर जासी। संयम कर्म कलंक निवारा, संयम है शिरताज ह्मारा॥ (दोहा) संयम जग का बन्धु है, संयम मात रु तात्। संयम भवभव शरण है, नमों 'टेक' अघ जात्॥ U~ ह्रीं उत्तमसंयमधर्मांगाय पूर्णाध्यं निर्वपामीति स्वाहा। ॥इति उत्तम संयम धर्म पूजा॥ 626
Page #627
--------------------------------------------------------------------------
________________ उत्तम तपो धर्म पूजा (अडिल्ल छन्द) अन्तर बाहर भेद कहे तप सार्जी। दुविध भाव अघहार करन भव पार्जी॥ तप बारह परकार कर्म गज केहरी । मैं पूजौं इस थानि जानि नित शुभ घ्री॥ U~ ह्रीं श्री उत्तमतपोधर्मांग अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री उत्तमतपोधर्मांग अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री उत्तमतपोधर्मांग अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (चउपाई) भवजलतरण नाव तप भाव्। करि अघनाश j दैव उछाव्। ऐसो तप निर्मल जल लाय । पूजों जामन मरण nshaav॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। त्रिभुवन में तप तिलक समान । याको मुनि धारैं हित त्थान्। तपहर चन्दन सुभग ma~gAya । मैं पूजौं भव तप नशि जाय्॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। (बेसरी छन्द) तपपइ निरत लखे बहुतेरे, तप को जपें जु साहब मेरे। ऐसो तप अक्षत शुभ आनो, पूजौं फल अक्षत उप्जानो॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। (पद्धरि छन्द) यह तप त्रिभुवन में पूज्य सार, ह तप नाना मंगल सुधार्। ऐसो तप बहु शुभ फूल लाय, मैं पूजों तसु फलमदन जाय्॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। 627
Page #628
--------------------------------------------------------------------------
________________ तप सुर वंछे पइ नाहिं पाय, तातै सुर पूर्जे तप सुभाय्। ऐसो तप चरू ले भक्ति लाय, मैं पूजौं तसु फल क्षुधा जाय्। U~ ह्रीं श्री उत्तमतपोधर्मांगाय क्षुधारोगविनाश्नाय नैवेद्यं निर्वपामीति स्वाहा। तप कल्पवृक्ष वांछित सुदेई, तप दीप अनोपम तम ह्रेई। ता तपको दीपक रतन लाय, मैं पूजों तसु फल ज्ञान पाय्॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। तपही तें तीर्थंकर जु होय, तपही तै शिव लहि कर्म खोय्। ऐसो तपको शुभ धूप लाय, मैं पूजौं विधि ईधन ज्राय्॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। तप पूजत जगकरि पूज्य होय, तप औषधि दखगद हरन जोय्। ता तपको बहुविधि फल मंगाय, मैं पूजौं तसु फल shivlhaay॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। तपते उर करुणा भाव होय, तप तपैं जगत में पूज्य सोय्। ता तप को उत्तम अर्घ लाय, मैं पूजौं पद अनरघ ल्हाय्॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। प्रत्येकाध्याणि (गीता छन्द) तप सार जग में भेद बारह भव उदधिको को नाव है। __ पाप दाहक तप करन हित साधु मन उच्छाव हैं। तपदेय सुखदुख दूरि करि है, और कह~ लग गाइये, 628
Page #629
--------------------------------------------------------------------------
________________ इमि जानि पूजौं अर्घ लेकर, तसु फल शिव जाइये॥ U~ ह्रीं श्री उत्तमतपोधर्मांगाय अध्यं निर्वामीति स्वाहा॥ (बेसरी छन्द) जिन गुण सम्पति हैं तप मीता, त्रेसठ वास जिन गीता। भिन भिन तिथियन में सुखदाई, यह तप अनशन ज्जिगुन्न्गाई॥ OM ह्रीं श्री जिनगुण सम्पत्तितपधर्मांगाय अध्यं निर्वपामीति स्वाहा॥2॥ कर्म क्षपण तपके उपवासा, इकसौ ar3अतालिस जिन भासा। भिन भिन तिथियन में सुखदाई, यह तप अनशन जजि गुण गाई॥ U~ ह्रीं कर्मक्षपणतपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥3। (जोगी रासा) सिंह निक्रीडत तप दिन सौ, अरु जान सतत्तरि भाई। तिनमें इक सौ जानि पैतालिस, वास कहै सुख्दाई॥ बाकी बत्तिस जानि पारणा यह विधि जिन धनि माहीं। यह अनशन तप जान जजौं मैं अर्घ लेय हित त्थाण्हीं॥ U~ ह्रीं सिंहनिष्क्रीडित तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥4। भद्र सर्वतो तप के शुभ दिन एक सैकर्3A जानों। हैं उपवास पचत्तर अद्भुत पारण पचविस मानों॥ इसकी विधि भिनभिन जिनभासी सोतप अनशन गाया। __ अघ लेय मैं पूजौं मन वच काय भक्ति युत भाया। U~ ह्रीं सर्वतोभद्र-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥5॥ 629)
Page #630
--------------------------------------------------------------------------
________________ महा सर्वत्तो भद्र बडो तप दिन दोसइ पौण्ताली। इकसौ छिनवै वास कहे जिन पारण गिन नव चाली॥ ताकी विधि जिन शासन में लखि, विधिजुत करता भाई। यह अनशन तप जानि जजौं मैं, अर्घ लेय हित्दाई॥ U~ ह्रीं महासर्वतोभद्र तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥6॥ लघु निष्क्रीडित के दिन जिन धुनि बीसी चारि कहे हैं। तिन में बीस जु कहे पारणा साठि उपास लहे हैं॥ करने की विधि जिन धुनि में लखि ताको करिये भाई। यह तप अनशन जानि जजौं मैं अर्घ आनि सुख्दाई॥ U~ ह्रीं लघनिष्क्रीडित तपोधर्मांगाय अयं निर्वपामीति स्वाहा॥7॥ (बेसरी छन्द) नव पारण उपवास पचीसा दिन चौंतीसा कहे jgdiishaa। मुक्तावलितप विधि जिन गाई, यह अनशन तप जजि सुख्दा॥ U~ ह्रीं मुक्तावली तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥8। मास मास के छह उपवासा, एक वरष दुइ सत्तरि खासा। यह कनकावलि विधिश्रुति गाई, यह तप अनशन ज्जिसुख्दाई॥ U~ ह्रीं कनकावलि-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥9। सो अनशन पारन उनईसा, इकसौ उनैस दिन शुभ दीसा। जिन भाषित आचामल भाई, यह अनशन तप जजि सुख्दाई॥ U~ ह्रीं आचाम्ल-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥10॥ 630
Page #631
--------------------------------------------------------------------------
________________ चउबिस वारस पारना चउई, सब दिन ar3अतालीस गिनोई। तपजुसदरशनविधि श्रुतजानो, यह अनशन तप जजि सुख्दानो॥ U~ ह्रीं सुदर्शन-tapodhA~gAya अध्यं निर्वपामीति स्वाहा॥1॥ एक बरष एक वार करंता, उत्तम तप जिनवाणि भ्न्न्ण्ता। ताके भेद बहुत हैं भाई, यह अनशन तप जजि सुख्दाई॥ U~ ह्रीं उत्कृष्ट-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥12। भूख प्रमाण थकी लघु खइये, सो अवमोदर तप ब्र्नीये। यह तपविधि भूधर पवि माना, सोमैं जजौं अरघ कर आना॥ U~ ह्रीं अवमौदर्य तपोधर्मांगाय अयं निर्वपामीति स्वाहा॥13॥ आज इसीविधि भोजन पइये, तो हम लेय नतर थिर र्हिये। ऐसी विधि प्रतिज्ञा ठानै, सो तप जजौ कर्म गिरि भानै॥ U~ ह्रीं व्रतपरिसंख्यान-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥14। त्यागै इक दुंइत्रय रस भाई, चार पांच षट् तजिनहिं खाई। ऐसो रस परित्याग सु ठाने, सोतप जजौं कर्म गिरि भान्॥ OM ह्रीं रसपरित्याग-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥15॥ आशन dir3ह भू सोधि करावै, थिरता भजइ सु तन न हिलावै। शय्यासन तप या विधि ठानै, सो तप जजौं कर्म गिरि भान्॥ U~ ह्रीं श्रीविधिक्तशय्याशन-तपोधर्मांगाय अध्यं निर्वपामीति स्वाहा॥16॥ 631
Page #632
--------------------------------------------------------------------------
________________ काय कसैं मन आनन्द पावै, सो तप काय कलेश खावै। शोक हरै सुख करै महानो, सो तप जजौं कर्मगिरि भानो । / OM ह्रीं श्रीकायकलेश-तपोधर्मांगाय अघ्यं निर्वपामीति स्वाहा॥17॥ (अडिल्ल छन्द) मुनिको जो परमादवशी दूषण ल्गे। तत्क्षण गुरुपै जाय जु प्रायश्चित म्गै॥ जो आचारज दण्ड देय सो लेय ही। तप प्रायश्चित जजौं अरघ शुभ देय ही। U~ ह्रीं श्रीप्राश्चित तपोधर्मांगाय अयं निर्वपामीति स्वाहा॥18॥ देव धर्म गुरु और थान जो पूज हैं। तीरथ अतिशय सिद्धक्षेत्र अघधूज हैं॥ तिनकी विनय अनूप करै तजि मानजी । सो तप विनय विचार जजौं shivdaanjii॥ U~ ह्रीं श्रीविनय-तपोधर्मांगाय अयं निर्वपामीति स्वाहा॥19॥ जो मुनिको मग चलत तथा तप करत ही । उपजइ तनमैं खेद कर्म बलतैं shii॥ to muniko kari पांव चम्पिये जो सुधी । सो तप वैय्यावृत्य जजौं नाशक कुधी॥ U~ ह्रीं श्री वैय्यावृत्य-तपोधर्मांगाय अघ्यं निर्वपामीति स्वाहा॥20॥ जिन धुनि वाचइ सुनै हरष करि चितवै । धरि जिनकी आम्नाय पाप मलको च्वै॥ सो तप है स्वाध्याय ज्ञान उर लाव्नो। सो यह तप मैं जजौं स्वर्ग पावनो । OM ह्रीं श्री स्वाध्याय - तपोधर्मांगाय अघ्यं निर्वपामीति स्वाहा॥21॥ काय ममत को त्याग यतिश्वर तिथि करै । काय त्याग तप धार कर्म अरि मद हरें । तप व्युत्सर्ग महान जानि मन भाव्नो। सो मैं पूजौं अर्घ धारि कर पाव्नो॥ U~ ह्रीं श्री व्युत्सर्ग-तपोधर्मांगाय अयं निर्वपामीति स्वाहा॥ 22 / / 632
Page #633
--------------------------------------------------------------------------
________________ मन वच काया ऐक थान थिरी लाइये। आरत रौद्र कुभाव सबै द्धाइये॥ या वपुतैं जिय भिन्न शुद्ध जानै shii। सो तप ध्यान अनूप पूजि लूं shivmhii। U~ ह्रीं श्री ध्यान- तपोधर्मांगाय अयं निर्वपामीति स्वाहा॥23॥ इधर तप के भेद बाहर सकल कर्म विनाशियो । यह कर्म भूधर नाश कारण वज्रसम जिन भास्सियो॥ मैं जीव चाहैं तरन भवदधि, ते लहैं तप सार्जी। हम शक्तिहीन न करसकत, तातैं जजइ उर धारजी ॥ U~ ह्रीं उत्तमतपोधर्मांगाय अघ्यं निर्वपामीति स्वाहा॥ 24 ॥ जयमाला दोहा तप तारैं भव उदधिसों, टारै पाप असाधि। धेरइ महा सुख थल विषै, देहै ध्यान स्माधि॥ तप ही सार धरम है भाई, तप ही तैं मुनिवर शिव पाई। सिद्धक्षेत्रजे सिद्ध सजइ हैं, ते सब पहिले तपहि भजे हैं । / तप भव उदधि तरण नवकाया, तपको जस गणधर ने गाया । ये तप ही जग जिन सुखदाई, तात मात स्वामी तप भाई॥ तपको तो तीर्थंकर ध्यावै, तप बिन मोक्ष कभी नहिं पावइं । तप शिव महल तनों मंग जानों, तपहीतैं सब कर्म हरानो ॥ तप सा तीर्थ और नहिं कोई तप ही तारन सब विधि हो । तप शिव वाट दिखावन दीवा, तपहीतैं सुख होय अतीवा॥ तपतैं इन्द्री मन भट हारैं, तप निज बलतें मौह निवारें । तपको कायर जिय नहिं पावै, तपका महत पुरुष उम्गावै॥ अविचल तपतैं सुख बहु कोई, तपतै लच्छि अखें पुनि जोई। तपतैं खानपान परमाना, तपहीतैं रस बिन सब खाना॥ 633
Page #634
--------------------------------------------------------------------------
________________ dir3ह आसन तनतैं जानों, काय कष्टतैं जिय सुख जानों। तप ही लगे पाप को धोवै, तपतैं विनय भार उर होवै । / धरमी काय तनी सुश्रूषा, तप ही करवावै अध्-लूसा। शास्त्र पठन है तप सुखकारा, यातैं होवै वपुतैं न्यारा तप ही मन इन्दिय वश आनै, ध्यान धरत वस कर्म ह्राने। यातैं तप लागत्त है प्यारा, शुद्ध भवतैं है अघ छारा॥ (दोहा) तप मेटत भव तापको, शान्त भाव dir3ह होय । हरै भरम देवै धरम, सो तप पूजौं लोय्॥ U~ ह्रीं उत्तमतपोधर्मांगाय पूर्णाघ्यं निर्वपामीति स्वाहा। ॥इति तप धर्म पूजा॥ उत्तम त्याग धर्म पूजा (चउपाई) त्याग धरम में ममत न कोई, त्याग धरम सुरतरु अव्लोणी। वांछा त्याग धरम में नाहीं, सो वृष थापि जजों इस त्थाहीं॥ U~ ह्रीं श्री उत्तमत्यागधर्मांग! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री उत्तमत्यागधर्मांग ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री उत्तमत्यागधर्मांग! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (मणुयणानद की चाल) नीर शुभ क्षीरदधि सार सो लाइजी। साधु चित तुल्य निर्मल सु मन भाय्जी॥ कनक झारी भरी भक्ति मन लाइयो। त्याग धर्म जजौं स्वर्ग शिवदाइयो ॥ U~ ह्रीं श्री उत्तमत्यागधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। 634
Page #635
--------------------------------------------------------------------------
________________ चन्दनादि गन्ध सार नीर में र्लाइयो। अमर सौरभ थकी भक्ति भ्र्वाइयो॥ कनक पातर विर्षे धार द्द्र्वाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ U~ ह्रीं श्री उत्तमत्यागधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। तन्दुलं समुज्ज्वलैं जु अक्षतं सुहाय्जी। खण्ड बिन सोहने विलोकि ह्ल्स्साय्जी॥ __ थाल कंचन भरौ भव शुभ लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ U~ ह्रीं श्री उत्तमत्यागधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। पुष्प नाना प्रकार गन्धजुत सार्जी। कल्पवृक्षादि के हेम थाल धार्जी॥ माल करि सोहनी भक्ति उर लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ OM ह्रीं श्री उत्तमत्यागधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। लाय नैवेद्य बिन खेद अति सोह्ना। मोदकादि सरल सार धार मन मोह्ना। स्वर्ण भाजन विषै भक्ति भर लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ OM ह्रीं श्री उत्तमत्यागधर्मांगाय क्षुधारोगविनाश्नाय नैवेद्यं निर्वपामीति स्वाहा। रत्नमय दीप कर ज्योति prkaashiyaa। मोह अन्धकार तासु तेजते vinaashiyaa॥ हेम थाल धरि भक्ति भाव चित्त लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ U~ ह्रीं श्री उत्तमत्यागधर्मांगाय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। धूप दश गन्ध की सार सौरभि भ्रो। चन्दनादि ले कनक धूप-आयन ध्री॥ अग्नि संग खेय मिस धूम विधि जाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ U~ ह्रीं श्री उत्तमत्यागधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। श्रीफलं सु लौंग पुंगीफल जु सार्जी। खारका बदाम नारियल सु म्न्हार्जी॥ धारि स्वर्णपात्र में सु भक्ति उर लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo। U~ ह्रीं श्री उत्तमत्यागधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। 635
Page #636
--------------------------------------------------------------------------
________________ नीर गन्धाक्षतं पुष्प चरु सारजी । दीप अरु धूप फल अर्घ मनहारजी ॥ भक्ति भरजन विषै धारि चढवाइयो । त्याग धर्म जजौं स्वर्ग शिवदाइयो ॥ U~ ह्रीं श्री उत्तमत्यागधर्मांगाय अनघ्यपदप्राप्ताय अघ्यं निर्वपामीति स्वाहा। अथ प्रत्येकाध्याणि (चाल - मणुयणानन्दकी ) जानि कामदेव के समान काय सुन्दर धनी । सुभग आकार मनुदेव तनसी ब्नी। पुद्-गलीक जिमि चपल चंचल shii। मोह तजि तासुको सु पूजि त्याग शिव ल्ही। OM ह्रीं तनममत्व-त्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। मात रज मेल मिलि कर्म वश थायजी । गर्भं में रह्यो सु मास नव दुख पाय्जी॥ दूध mA~ge बिना न देइ निज मातजी । मोह तजि तासु को सु पूजि त्याग शिव ल्ही। U~ ह्रीं जननीममत्व-त्यागधर्मांगाय अघ्यं निर्वपामीति स्वाहा। बाप बीरज थकी आप मैलो भ्यो। कालपाय ह्वै जुदा न संग ताको रयो । कौन का-को भयो सर्व स्वारथ सही । मोह तजि तासु को सु पूजि त्याग शिव ल्ही। U~ ह्रीं पितृममत्व-त्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। पुत्र रूपवंत पूर्व पुण्यतैं लहाइये । पाप के विपाकतैं सुशीघ्र नशि जाइये॥ मोहवश होय जिय लहै दुखधाम ही । तासु को ममत्व त्याग धर्म पूजि शिव ल्ही। U~ ह्रीं पुत्रममत्व-त्यागधर्मांगाय अघ्यं निर्वपामीति स्वाहा। पापा साजि राज काज भाग्यतैं लहाइये । तासु रक्षोपहार में स्व-तन ग्माइये। भोग परिजन करैं आप श्वभ्र धाम ही। मोह तजि तासु को सु पूजि त्याग शिव ल्ही। U~ ह्रीं राज्यममत्व-त्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। 636
Page #637
--------------------------------------------------------------------------
________________ रत्न सुवरण रजत आदि धन पाइये। घोटका विमान वाहनादि ह ल्हाइये॥ जानि चपला समान अधिर दुखधाम ही। मोहतजि तासु को सु पूजि त्याग शिव ल्ही। ___ U~ ह्रीं घनवाहनादिममत्व-त्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। सहन छिनवै तिया जानि अपछर जिसी। विनय भरपूर रूपरंग रंभा जिसी॥ जानि सम्पति सकल पाप विपदा म्हीं। मोह तजि तासु को सु पूजि त्याग शिव ल्ही। U~ ह्रीं स्त्रीममत्व-त्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। संग परिजन मनो हाट मेलो ब्नो। धर्मशाला विर्षे तीर्थयात्री म्नो॥ जानि गृह मोहकी सांकली है shii। मोह तजि तासु को सु पूजि त्याग शिव ल्ही। U~ ह्रीं गृहकुटुम्बममत्व-त्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। मूल वसु कर्मको कषाय भाव मानिये। तासु के प्रसंग चार योनी में भ्र्मानिये॥ सकल संसार का भार यह ही shii। मोह तजि तासु को सु पूजि त्याग shivlhii॥ U~ ह्रीं कषायभावत्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। राग अरु द्वेष दोय मोह विधितै ब्ने। तासु वश जीव जग में लहै दुःख घ्ने॥ पाप पुण्य को प्रसार तासुतें ही shii। मोह तजि तासु को सु पूजि त्याग shivlhii॥ OM ह्रीं रागद्वेषत्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। मात सुत नारि धन राज तन सार्जी। राग अरू द्वेष सर्व दुःख कर्तार जी॥ पाप पुण्य धारि संसार दुःख धाम ही। मोह तजि तासु को सु पूजि त्याग shivlhii॥ U~ ह्रीं ममत्वत्यागधर्मांगाय अध्यं निर्वपामीति स्वाहा। 637
Page #638
--------------------------------------------------------------------------
________________ जयमाला (दोहा) त्याग तरण तारण सही, भव सागर में नाव्। त्याग बने नहिं देव पइ, मनुज लह्यो यह दाव्॥ (बेसरी छन्द) त्याग जोग सबही संसारा, पुद्गल द्रव्य त्याग निर्वारा। त्याग रतन कंचन भंडारा, जो त्यागै सो गुरू ह्मारा॥ हाथी घोटक रथ सब त्यागा, साधु आप आतम रस लागा। मात तात तैं नेह निवारा, जो त्यागै सो गुरू ह्मारा॥ त्याग राज बन्धन दुःखदाई, नारि पुत्र" नेह tudd'aaii। अनुभव रस मारग विस्तारा, जो त्यागै सो गुररू ह्मारा॥ आरत भाव त्यागि दुःखदाई, त्याग योग्य सब मान bdd'aaii। रौद्र ध्यान त्यागै अधिकारा, जो त्यागै सो गुरू ह्मारा॥ क्रोध मान छल लोभ गमावै, सो उत्कृष्टा त्याग खावै। हास्य शोक भय भव निवारा, जो त्यागै सो गुरू ह्मारा॥ मद मत्सर को त्याग कराया, त्याग अरति रति बिसन ब्ताया। राग द्वेष का तजइ प्रसारा, जो त्यागै सो गुरू ह्मारा॥ पर में ममत त्यागि के भाई, निज परिणति में प्रीति ल्गाई। त्याग पाप परिणति की धारा, जो त्यागै सो गुरू ह्मारा॥ जगते विरचि आप रस भीना, तिनने शिवमग नीकै चीना। त्याग जगत दुःख सिर भारा, जो त्यागै सो गुरू ह्मारा॥ (सोरठा) त्याग धरम तप सार, भव भव शरणों मैं घों। जजौ त्याग भवतार, ता प्रसाद" शिव ल्हों॥ U~ ह्रीं उत्तमत्यागधर्मांगाय पूर्णाध्यं निर्वपामीति स्वाहा। ॥इति उत्तम त्यागधर्म पूजा sNpuurnn। 638
Page #639
--------------------------------------------------------------------------
________________ उत्तम आकिंचन्य धर्म पूजा (अडिल्ल) आकिंचन वृष नगन अवस्था है shii। तामें दुविध परिग्रह त्याग सु धुनि खी॥ धन धान्यादिक बाह्य राग अन्तर गिनो। इनते रहित सु नगन धरम जजि अघ ह्नो॥ OM ह्रीं श्री उत्तमआकिंचन्यधर्मांग अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं श्री उत्तमआकिंचन्यधर्मांग अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री उत्तमआकिंचन्यधर्मांग अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (त्रिभंगी छन्द) जल लाया नीका सुरतारिणी का उज्ज्वल ठीका धार्क्री। अति गंध सुहाई निर्मल भाई हर्ष bar3हाई पाप ह्री॥ ले कनक सु झारी भक्ति उचारी भव दुःखहारी हाथ lii। आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान shii॥ U~ ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। शुभ चन्दन आनी घसि संगपानी गन्ध सुहानी हाथ ध्रि। अलि ऊपर आधै लुभावै शुद्ध करावे नेह भ्री। ऐसी गंध लावो हरष बढाओ ज्ञान जगावो मोक्ष म्ही। आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान shii॥ OM ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। शुभ अक्षत लाया विमल सुहायो खंडे बिन भाया सुख्दाई। मुक्ताफल जानौ अधिक सुहानो गंध सु थानौ गह भाई॥ ऐसो ले अक्षत जनमन हर्षत भक्ति करत ते शीश न्वाई। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान shii॥ OM ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। 639
Page #640
--------------------------------------------------------------------------
________________ le फूल सुप्यारा गंध भरारा वर्ण अपारा शोभा घ्ने। नाना आकारा अलिगण धारा सुरद्रुम सारा jema tthne॥ le kusuma ju आया माल बनाया नेह लगाया भक्ति म्यी। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान shii॥ U~ ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। नाना रस आने अधिक सुहाने षट् विधि जानै सुख्दाई। शुभ मोदक कोने हाथ सु लीने मधुर भीने चरू लाई॥ धरि कंचन थाला भक्ति विशाला कह गुणमाला ज्ञ्यान्मी। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान shii॥ U~ ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। मणि दीपक नाना तेज महाना मोह नशाना ज्ञान क्रा। धरि कंचन धारी भति उचारी अर्थ अपारी पाप ह्रा॥ मिथ्या तम धोवै गुणमणि पोवै शिवमग जोवै ज्योतिम्यी। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान shii॥ U~ ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। दश गंध मिलाई धूप बनाई अधिक सुहाई सुख्कारी। मलयागिरि डारा अगर सुधारा अलि गुंजारा मद धारी॥ ऐसी करि लीनी धूप नवीनी, भक्ति सुभीनी भाव्मी। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान shii॥ OM ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। 640
Page #641
--------------------------------------------------------------------------
________________ फल लौंग सुपारी श्रीफल भारी, भक्ति भरारी गह आनौं । फिर लाय बदामा खारिक ठामा, वांछित कामा फल जानौ । एसो फल लायो अति हरषायो, मुख गुन गायो पुण्य ल्ही। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान सही । / OM ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। जल चंदन लाया अक्षत भाया फूल मंगाया चरु जु ध्री। ले दीपक धारा धूप अपारा श्री फल धारा अर्घ क्री॥ वह द्रव्य जु लाये भक्ति bar3हाये ज्ञान सुपायें ध्यान ल्ही। आकिंचन धर्मा जजि शुभकर्मा दे फल परमा थान सही । / U~ ह्रीं श्री उत्तमाकिंचन्यधर्मांगाय अनघ्यपदप्राप्तये अघ्यं निर्वपामीति स्वाहा। प्रत्येकार्घ्याणि (चाल मणुयणानंद की ) स्वर्ग जग है अथिर घ्रौव्य नहिं मानिये। तात माता तिया भ्रात सुत जानिये॥ चक्रवर्ती तने भोग क्षय जायजी । धर्म आकिंचना पूजि भक्ति भायजी ॥ 1 ॥ U~ ह्रीं श्री अनित्यरूपोत्तम-आकिंचन्यधर्मांगाय अयं निर्वपामीति स्वाहा। आयु पूरन भये शर्ण नहिं कोंय जी। औषधी मन्त्र बल तन्त्र बहु होय्जी॥ देव खग शर्न नहिं मर्न दिन आयजी । धर्म आकिंचना पूजि भक्ति भाय्जी॥2॥ U~ ह्रीं श्री अशरणरूपोत्तमाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। अन्यतैं प्रीति संसार सो है shii। या थकी राग अरू द्वेष उपजइ मही ॥ रागरूख चारि गति मांहिं दुःख्दाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥3॥ U~ ह्रीं श्री संसाररूपोत्तमाकिंचन्य-धर्मांगाय अयं निर्वपामीति स्वाहा। 641
Page #642
--------------------------------------------------------------------------
________________ जीव एकहि फिरै चार गति आफी। एक भोगै सदा पुण्य या पाप ही॥ कौ नहिं दुसरो आप दुःख पाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥4॥ U~ ह्रीं श्री एकत्वरूपोत्तमाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। सर्व द्रव्य भिन्न कोई मिले न जानिये। नीर क्षीर के समान जीव देह मानिये॥ जानि इमि साधु निर्ग्रन्थ सुख पाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥5॥ U~ ह्रीं श्री अन्यत्ररूपोत्तमाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। देह में पवित्र वस्तु एक नहिं पाय है। सप्त धातू भरी द्वार नौ बहाय है॥ जीव निर्मल महा शुद्ध चेत्नाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥6॥ U~ ह्रीं श्री अशुचिरूपोत्तमाकिंचन्य-धर्मांगाय अयं निर्वपामीति स्वाहा। जोग मिथ्यात्व अव्रत कषाय जानिये। और परमाद भाव कर्म आठ मानिये॥ त्यागि दुर्भाव साधु शुद्ध रूप ध्याय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥7॥ U~ ह्रीं श्री आस्रवरूपोत्तमाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। अन्यतै विरक्त है जु आपरूप ध्याव ही। राग द्वेष को विहाय शुद्ध तत्त्व पाव्ही॥ भाव संवर यही जानि सुखदाय जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥8॥ U~ ह्रीं श्री संवररूपोत्तमाकिंचन्य-धर्मांगाय अयं निर्वपामीति स्वाहा। पाप पुण्य भवतें जु कर्म बन्ध है shii। शुद्धता प्रभाव कर्म जाय निर्जरा ल्ही॥ जानि इस भांति विन राग पद ध्याय जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥9॥ U~ ह्रीं श्री निर्जरारूपोत्तमाकिंचन्य-धर्मांगाय अयं निर्वपामीति स्वाहा। 642
Page #643
--------------------------------------------------------------------------
________________ तीन लोक नित्य रूप जानि न्राकार्जी। चार गति घमि जीव दःख ले अपार जी। लोक को स्वरूप जानि आत्म तत्व ध्याय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी।10। U~ ह्रीं श्री लोकरूपोत्तमाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। वस्तु को स्वभाव धर्म जीव रक्षा को। दर्श बोध आचरण जु रत्न तीनो shii॥ चार विधि दान अरू धर्म दश ध्याय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥11॥ U~ ह्रीं श्री धर्मरूपोत्तमाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। गैर वस्तु को जो है सुलभ अप्नाव्ना। ज्ञान निधि आपनी न सहजजी ल्हाव्ना। ताही पाय साधु शुद्ध आत्मरूप ध्याय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥12। U~ ह्रीं श्री बोधिदुर्लभरूपोत्तमाकिंचन्य-धर्मांगाय अयं निर्वपामीति स्वाहा। भ्रात सुत नारि गज घोटकादि भाइ है। दास दासी पिता सुताहि परिजनाइ हैं॥ संग चेतन तजो जानि दुःखदाय जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥13॥ U~ ह्रीं श्री चेतनरूपब्रह्मपरित्यागाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। रत्न कंचन रजत ठाम वस्तर shii। महल वन बाग बहुग्राम जुत शुभ shii॥ संग निर्जीव छांडि रूप ध्याय जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥14॥ U~ ह्रीं श्री अचेतनरूपब्रह्मपरिग्रहत्यागाकिंचन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। अंतरंग संग राग आदि अरू द्वेष है। या थकी जीव लहै चार गति क्लेश है॥ जानि यह अंतरंग संग chudd'vaayjii। धर्म आकिंचना पूजि भक्ति भाय्जी॥15॥ U~ ह्रीं श्री अन्तरंगपरिग्रहत्यागाञ्चिन्य-धर्मांगाय अध्यं निर्वपामीति स्वाहा। 643
Page #644
--------------------------------------------------------------------------
________________ नग्न रूप धारिके जु संग दुविधा त्ज्। नेह देहको जु छोडि आप थिरता भ्जइ। ता प्रसाद भक्ति माहिं ही रहै न आय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥16। OM ह्रीं श्री विविधपरिग्रहत्यागाकिंचन्यधर्मांगाय अध्यं निर्वपामीति स्वाहा। जयमाला (दोहा) आकिंचन इस जीव को, मिल्यो न शिवमग पाय्। अब मैं पूजों नगनपद, फल यह मोह मित्ताय्। (बेसरी छन्द) आकिंचन वृष दुर्धर जानो, याकों धारि सकै न अयानो। ज्ञानी तो यामैं रुक जावै, वीतराग द्वै धरम निभावै॥ वांछा रोग जासु उर नाहीं, सो आकिंचन धरम ध्राई। विषय भिखारी जीव न पावै, वीतराग द्वै धरम निभावै॥ आकिंचन जगत जिस प्यारा, जो धारै सो गुरू ह्मारा। परिग्रहधारी ताहि न पावै, वीतराग द्वै धरम निभावै॥ आकिंचन इन्द्रसुर सेवै, ता प्रसाद निज आतम बैवें। लोभी जन यातें डरि जावें, वीतराग द्वै धरम निभावै॥ आकिंचन वृष मोह निधाना, याहीतें द्वै केवल ज्ञ्याना। तन धन रंचक याहि न पावै, वीतराग द्वै धर्म निभावै॥ आकिंचन हाथी का भारा, विषयी जीव सुसा किम धारा। रागी नाम सुन मुरझावै, वीतराग वै धरम निभावै॥ आकिंचन्य धरम गढ नीका, ता बलध्रोव्यराज द्वै जोका। हम या व्रत को शीशनवावै, साधूजन गहि शिवपुर जावै॥ 644
Page #645
--------------------------------------------------------------------------
________________ (दोहा) आकिंचन जो आदरे, शिव पहुंचावै सार्। और सकलकर्मनि लटैं, इमि लखि गहु वृस्स्सार्॥ आकिंचन को सेवतें, नशै करम बट मार्। पूजौं मैं आकिंचना, ज्यों पाऊ~ भव पार्॥ U~ ह्रीं श्री आकिंचन्य-धर्मांगाय पूर्णाध्यं निर्वपामीति स्वाहा। ॥इति उत्तम आकिंचन्य धर्म पूजा स्ण्पूर्न्न्। उत्तम ब्रह्मचर्य धर्म पूजा (अडिल्ल छन्द) नारि देव नरपशू काष्ठ चित्राम की, ब्रह्मचर्य व्रतधारिनके नहिं काम की। मनवचकाय मात सुता भगिनी गिने, ऐसोव्रत ब्रह्मचर्य पूजि हम अध ह्न्॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांग ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांग ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांग ! अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अथाष्टकम् (त्रिभंगी छन्द) ले निर्मल पानी अति सुखदानी, उज्जवल आनी गंग त्नौं। धरि कनक सुझारी भन हरकारी, निज करधारी हरष tthnauN॥ kari bhakti सुलाऊ~ अति गुण गाऊ~, पुण्य बढाऊं सुख्दाई। जजि ब्रह्म सुचारी वर शिवनारी, आनंदकारी थिर थाई॥1॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। 645
Page #646
--------------------------------------------------------------------------
________________ le बावन चंदन दाह निकंदन, अगर घिसन्दन नीर क्री। तिस गंध लुभाया षट्पद आया, गुंज कराया हर्ष ध्री॥ शुभ गंध मंगायो पात्र धरायो, बहु महकायो सुख्दाई। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥2॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। ले अक्षत चोखे लखि निरदोखे, उज्जवल धोके हित धारी। मुक्ताफल जैसे गंधित तैसे, दीरघ जैसे जो भारी॥ निर्मलजु अखंडितसौरभ मंडित, शशिपद खंडित सुख्दाई। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥3॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। बहु फूल जु लाया गंध लुभाया, रंग सुहाया सुख्खानी। तसु माल बनाई सुभंग सुहाई, अलिगण भाई म्न्मानी॥ मैं निज कर लायो हरष बढायो, जिन गुण गायो सुख्दाई। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥4। U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। नैवेद्य सु नीका रस जुत ठीका, सुखदा जीका गुण थानो। करि मोदक लाया मधुर सुहाया, थाल भराया थुति गानो॥ जिन अग्र चढाऊ मुख गुण गाऊं, ati haraSAUM sukha paaii| jaji brahma ju चारी वर शिवनारी, आनंदकारी थिर थाई॥5॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। 646
Page #647
--------------------------------------------------------------------------
________________ मणिदीपक करि या तिमिरसु हरिया, ज्योतिसु धरिया तेज्ख्रा। धरि थाल सु लाया हरष बढाया, अतिगुण गाया नेह ध्रा॥ मैं करौं आरति गाय भारती, धर्म सारथी shivdaaii। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥6॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा करि धूप पियारी दशविधि धारि, गंध अपारी म्न्मानी। शुभ चंदन डारा अगर अपारा, द्रव्य सु प्यारा बहु आनी॥ अपने कर लाया नेह लगाया, अगनि जराया जस गाई। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥7॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। ले लौंग बदामा श्रीफल कामा, खारिक ठामा हम लाये। पुंगीफल आदि बहुफल स्वाद भक्ति अराधी सुख पाये॥ भरि थाल अपारा शिव फलकारा, पाप विडारा सुख्दाई। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥8॥ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। जल चंदन लाया अखत सु भाया, फूल मिलाया गंध भारी। चरू दीपक आनो धूप दहानो, फल अधिकानो shivkaarii॥ वसु द्रव्य मंगाई अर्घ बनाई, भक्ति bar3हाई shivdaaii। जजि ब्रह्म जु चारी वर शिवनारी, आनंदकारी थिर थाई॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मांगाय अनध्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा। 647
Page #648
--------------------------------------------------------------------------
________________ प्रत्येकाआणि तिया वस तह~ वा न कीजै, अपना शील भाव रखि लीजै। सकल नारि जननी सम जोवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री स्त्रीसहवास-वर्जनोत्तमब्रह्मचर्यधर्मांगाय अयं निर्वपामीति स्वाहा॥1॥ नारी तन रति भाव न देखै, हाव भाव विभ्रम नहिं पेखें। शील धर्मरौं निज सुख जोवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री मनोहरांगनिरीक्षण-वर्जनोत्तम-ब्रह्मचर्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥2। राग वचन कबहु~ नहि बोले, निज वच निज वाणी सम तोलै। राग वचन तूं प्रीति न होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं रागवचन-वर्जनोत्तम-ब्रह्मचर्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥3। पूरव भोग किये न चितारै, सो ही शील भाव उर धारे। राग भाव तजि नित रस जोवे, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री पूर्वभोगानुस्मरण-वर्जनोत्तमब्रह्मचर्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥4॥ काम उदीपक अशन न खावै, षटरस माहिं न जिय ल्ल्चावै। निशदिन शील भावना होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री वृष्येष्टरसवर्जनोत्तमब्रह्मचर्य धर्मांगाय अध्यं निर्वपामीति स्वाहा॥5॥ तन श्रृंगार नहिं मन भावें, भूषित देखि नहिं ह्र्स्सावै। शीलभरण विभूषित होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं श्री स्वशरीर-संस्कार-वर्जनोत्तमब्रह्मचर्यधर्मांगाय अध्यं निर्वपामीति स्वाहा॥6। 648
Page #649
--------------------------------------------------------------------------
________________ नारी की शय्या नहिं पौढे, कपर्3A नारी तनी नहिं ओद्धै। शील विरत ताके dir3ह होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री स्त्रीशय्यासन-वर्जनोत्तम-ब्रह्मचर्य धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥7॥ कबहूं न काम कथा न मन AI, विकथा काननतैं न सुनाई। ताके मदन चाह नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ U~ ह्रीं श्री काम-कथा-व -वर्जनोत्तम ब्रह्मचर्य धर्मांगाय अध्यं निर्वपामीति स्वाहा॥8॥ पूरण उदर अशन नहिं खावै, ऊनोदर में चित्त र्मावै। शील पालना ताके होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ U~ ह्रीं श्री उदयपूर्णाशन-वर्जनोत्तम - ब्रह्मचर्य-धर्मांगाय अयं निर्वपामीति स्वाहा॥9॥ नवधा शील धेरइ जो कोई, ताके ब्रह्मचर्यव्रत होई । इस व्रत तै भव तरनो होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री नवधाशील-पालनोत्तमब्रह्मचर्य-धर्मांगाय अयं निर्वपामीति स्वाहा॥ 101 कामदेव वश तन तप होई, जिमि तरू होय तुषा द्सोई। यह शोषण शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री शोषणकामबाण - वर्जनोत्तम - ब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥11॥ कामबाण जाके मन माही, मन संताप रहै अधिकाई। काम बाण संताप न होवै, ब्रह्मचर्य जजि सब अघ खोवै । / U~ ह्रीं श्री संतापकामबाणवर्जनोत्तम-ब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥12। 649
Page #650
--------------------------------------------------------------------------
________________ काम वाण उच्चाट कराव रहै, उदास कछू न सुहावै। उच्चाटन शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै । / U~ ह्रीं श्री उच्चाटनकामबाणवर्जनोत्तम-ब्रह्मचर्य-धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥13॥ कामीजन को काम सतावै, ता वश ताहि न कछू सुहावै। वशीकरण शर बाण न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं श्री वशीकरणकामबाणवर्जनोत्तम ब्रह्मचर्य धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥14। कामदेवतै गहल जुहोई, सुधिबुधि ताहि रहै नहिं कोई। सो मोहन शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं श्री मोहनकामबाणवर्जनोत्तम ब्रह्मचर्य-धर्मांगाय अयं निर्वपामीति स्वाहा॥15॥ लौका, सबतै बडौ माह रिपु जी का जह~ ये पांच वाण नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री पंचप्रकारकामबाणवर्जनोत्तम-ब्रह्मचर्य-धर्मांगाय अयं निर्वपामीति स्वाहा॥16। रूप तियाको लखिमुलकावै वृथा पाप शिर माहिं cddh'aavai। ये शर ताके मांहि न होवैं, ब्रह्मचर्य जजि सब अघ खोवै । / U~ ह्रीं श्री मुलकनकामबाणवर्जनोत्तम-ब्रह्मचर्य-धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥17॥ बार बार तिय देखन चाहै, जाके उर अवलोकन दाहै। जाके उर यह सर नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं श्री अवलोकनकामबाणवर्जनोत्तम ब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥18॥ 650
Page #651
--------------------------------------------------------------------------
________________ ये चाहै पैताहि न भावै, हास्य वचन कहि ताहि रिझावै। यह शर काम तहां नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै । / U~ ह्रीं श्री हास्यकामबाणवर्जनोत्तम-ब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥19॥ परगट वचन कहन नहिं पावै, सैन करें तिय जिय ल्ल्चावै। जाके यह शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं श्री इंगितचेष्टावर्जनोत्तम-ब्रह्मचर्य-धर्मांगाय अघ्यं निर्वपामीति स्वाहा॥20॥ कामदेव जब अधिक सतावै, मिलै तिया नहिं प्राण ग्वावै। ये शर कामजहां नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ U~ ह्रीं श्री मारणकामबाणवर्जनोत्तम ब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥21॥ दशविधि कामबाण नशि जाई, शील bAr3i पाले न्व्धाई। सो जिय शिवसुंदरि कों जोवै, ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं श्री शुद्धब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥22॥ दोहा शील शिरोमणि जगत में, सकल धरम शिरमौर । शिवकर अघहर पुण्यभर, जजौ शील गुण त्थउर्। शील सिद्ध थलका मग जानो, शील सुरग सरिता मन आनो। शील भावतै अध नशि जाई, सांचा धर्म शील है भाई ॥ शील मनुज भव में ही गाया, नहिं निजजन्म सुफल करि भाया। शील समुद्र संसार तराई, सांचा धर्म शील है भाई ॥ शील सहाय करे जग जाकी, सुननर सेव करत हैं ताकी । 651
Page #652
--------------------------------------------------------------------------
________________ ताको नाम लेत दुख जाई, सांचा धरम शील है भाई॥ शीत सती सीता ने धारै, अग्निकुण्ड शीतल करि द्दारौ। शील प्रभाव जगत पुजवाई, सांचा धर्म शील है भाई॥ शील सती द्रोपदि ने धारौ, ता फल कीचक भीम विदारौ । भूप हरी पूछइ AI, सांचा धरम शील है भाई॥ शील सती नीली मन आनौ, सुरनर पूज भई जग जानौ। दोष सकल जातैं नशि जाई, सांचा धर्म शील है भाई ॥ शील गुणवती कन्या लीनों, ताको देव सहाय जु कीनों। शील विरततैं सुरगति पाई, सांचा धर्म शील है भाई॥ शील सती सोमा ने धारा, ताफल सर्प भयो मणि- हारा। जग जस ले सुरलोक सिधाई, सांचा धर्म शील है भाई॥ सेठ सुदर्शन यह व्रत कीनो, पुण्य प्रताप सुयश जग लीनो। शील सुरेन्द्र सिद्ध पद दाई, सांचा धर्म शील है भाई ॥ U~ ह्रीं उत्तमब्रह्मचर्यधर्मांगायायं निर्वपामीति स्वाहा। समुच्चय जयमाला धरम जगत में सार, उत्तम क्षमा जु आदि दे । भवदधि तारनहार, नमों धरम dshlkssinnii॥ क्षमा धरम सब जग में आला, निज परिणति को है र्ख्वाला। क्षमा रतन गुण रतन भंडारी, मोकूं भवसागर तैं तारो । / मार्दव धरम सकल गुण वृन्दा, मान विहडन शिवसुख क्ण्दा। मार्दव गुणतै विनय प्रसारे, मोकूं भवसागर तैं तारो॥ आर्जवरीति सकल सुखदानी, सरल स्वभाव कुटिलता हानी । आर्जव शिवपुर पंथ सहारों, मोकूं भवसागर तैं तारो॥ सत्य धरम सम सार न कोई, सत्य धरम निज भाषित होई। 652
Page #653
--------------------------------------------------------------------------
________________ सत्य सकल संतनिकू प्यारो, मोकू भवसागर तारो॥ शौच धरम निर्मलता होई, शौच धरम सब विधि मल खोई। शौच धरम शिवमंदिर द्वारो, मोकू भवसागर तैं तारो॥ संयम मन इन्द्रियवश लावे, त्रस थावर के प्राण र्खावे। संयम भाव सदा उर धारो, मोकू भवसागर तैं तारो॥ तप सब आशा पाशी तोरै, कर्म अनादि बंधको छोरै तप जलते द्वै अघ मल न्यारो, मोकू भवसागर तैं तारो॥ त्याग पाप मल धोवनहारा, त्याग धरम उर करै उजारा। त्याग भावतें कर्म निवारो, मोकू भवसागर तैं तारो॥ नगन मोक्ष का bar3A निशाना, नगन बिना नाहीं shivthaanaa। आकिंचन वृष नगन विचारो, मोकू भवसागर तैं तारो॥ ब्रह्मचर्य शिवनारी मिलावै, ता बिन जीव जगत भ्र्मावै। ब्रह्मचर्य द्वै थिर मन धारो, मोकू भवसागर तैं तारो॥ ऐसे दश विधि धरम पियारा, जन्म-रोग-हर औषधि सारा। 'टेक' धरम निजपर निरवारो, मोकू भवसागर तैं तारो॥ (दोहा) आतम अवलोकन धरम, दशविधि धरि म्न्लाय्। जल फलादि वसु द्रव्यतें, धरम जजौं ह्र्स्साय्॥ दशविधि धरम उपायकै, भवसागर तिरि जाय्। मनवांछा मेरी यही, भव भव होय shaay॥ OM ह्रीं उत्तमक्षमादिब्रह्मचर्यपर्यंतदशलक्षणधर्मांगपूर्णाध्यं निर्वपामीति स्वाहा। फिर 109 जाप्य देकर आरती करके शान्ति विसर्जन क्रें। ॥इति दशलक्षण मण्डल विधान्॥ 653
Page #654
--------------------------------------------------------------------------
________________ U~ श्री लब्धि विधान (श्री कवि चन्द्र कृत) श्री वर्द्धमान पूजा (छंद-पद्धरि) वर्द्धमान महावीर वीर अति वीर हो, सन्मति पंच जु नाम सुगुण गंभीर हो। ज्ञान लब्धि नव हेत करूं यहां थापना, मम उर तिष्ठो आय देहु गुण आप्ना॥ U~ ह्रीं अर्हन् पंचनामांकित परम देवाधिदेव श्री वर्द्धमान जिनेन्द्र अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं अर्हन् पंचनामांकित परम देवाधिदेव श्री वर्द्धमान जिनेन्द्र अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं अर्हन् पंचनामांकित परम देवाधिदेव श्री वर्द्धमान जिनेन्द्र अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (छन्द-हीरक) तीर्थोदय शुचि ल्याइयो, मणि भृंग भ्राई। जन्म जरा मृत नाशने, त्रय धार cddh'aaii॥ नवों लब्धि मोहि दीजिये, सन्मति जिनराई । पूजों मन वच कायतें, मोह मल्ल ह्राई। U~ ह्रीं श्री वर्द्धमानजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। चंदन बावन पावनो, करपूर घ्साई। भव तप नाशन कारनै, लायो ह्र्स्साई॥ नवों लब्धि मोहि दीजिये, सन्मति जिनराई । पूजों मन वच कायतें, मोह मल्ल हराई । OM ह्रीं श्री वर्द्धमानजिनेन्द्राय संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा। 654
Page #655
--------------------------------------------------------------------------
________________ इन्दु कुदंदद्युति को हरै, मुक्त सम थाई। अक्षत हाटक थाल भरि, तब अग्र ध्राई॥ नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। OM ह्रीं श्री वर्द्धमानजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। चंपा जूही केतकी बहु, सुमन सुहाई। स्वर्ण थाल लाइयो, सर मदन प्लाई॥ नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। U~ ह्रीं श्री वर्धमानजिनेन्द्राय कामबाणविध्वंशनाय पुष्पं निर्वपामीति स्वाहा। चन्द्रकला खाजा लहे, घेवर रस पाई। क्षुधा हरै मन शुचि करे, कनथाल भ्राई। नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। U~ ह्रीं श्री वर्द्धमानजिनेन्द्राय क्षुधारोगविनाश्नाय नैवेद्यं निर्वपामीति स्वाहा। रत्न दीप उद्योत तें, दश दिशिछवि छाई। करूं आरती जासतें, अज्ञान nshaaii॥ नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। U~ ह्रीं श्री वर्द्धमानजिनेन्द्राय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। धूप दशांगी खेय के, सब दिशि म्ह्काई। अष्ट करम ईंधन जरे, तसु धूम udd'aaii॥ नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। OM ह्रीं श्री वर्द्धमानजिनेन्द्राय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। श्रीफल लोंग इलायची, बहु विधि सुख्दाई। मोक्षमहाफल कारणे, तब भेट क्राई॥ नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। U~ ह्रीं श्री वर्द्धमानजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। 655
Page #656
--------------------------------------------------------------------------
________________ जल आदिक वसु द्रव्य ले, शुभ अर्घ स्जाई। जय जय जय जिन गाय के, बादित्र ब्जाई॥ नवों लब्धि मोहि दीजिये, सन्मति जिन्राई। पूजों मन वच कायतें, मोह मल्ल ह्राई। U~ ह्रीं श्री वर्द्धमानजिनेन्द्राय अनध्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा। सोरठा दान लाभ अरु भोग, पुनि उपभोग सु पाइयो। वीर्य अनंत सुयोग, दंशण केवल थाइयो॥1॥ क्षायक सम्यकपाय, क्षायक चारि जिनत ल्ह्यो। पूजों अर्घ चढाय, जोरि जुगल शिर न्यो॥3॥ दान लब्धि पूजा (दोहा) अंतराय विधि अंत कर, दान लब्धि प्र्ग्त्ताय्। नमूं जास पद शीश धर, जजों थापि ह्र्स्साय्॥ OM ह्रीं परम ब्रह्म परमेश्वर दान लब्धि धारक जिनेन्द्र अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं परम ब्रह्म परमेश्वर दान लब्धि धारक जिनेन्द्र अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं परम ब्रह्म परमेश्वर दान लब्धि धारक जिनेन्द्र अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (सोरठा) उज्जवल वारि सुधार, कंचन भुंग भ्राइया। जन्म जरा मृत्यु हार, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो जलं निर्वपामीति स्वाहा॥1। चंदन सार घसाय, कनक कटोरी में ध्रूं। भव आताप नशाय, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2॥ 656
Page #657
--------------------------------------------------------------------------
________________ तन्दुल श्वेत अनूप, स्वर्ण थाल भर लाइयो। देहु अक्षय पद भूप, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो अक्षतान् निर्वपामीति स्वाहा॥3॥ कुंद गुलाब मंगाय, सुर तरु सुमन सुहाव्ने। बाण मनोज हराय, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो पुष्पं निर्वपामीति स्वाहा। षटरस युक्त बनाय, नेवज बहु विधि पाइया। जजू क्षुधा हर राय, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥6॥ माणक दीप सुहाय, स्वर्ण रकाबी धारिया। मिथ्या-ध्वांत नशाय, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो दीपं निर्वपामीति स्वाहा॥7॥ धूप सुगंध बनाय, धूपायन में खेइयो। आठों कर्म जराय, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। श्रीफल लोंग अनार, पुंगी पिस्तादि स्बें। शिवफल दाय निहार, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो फलं निर्वपामीति स्वाहा। जल गंधादिक सार, वसु विधि अर्घ ब्नाइया। आवागमन निवार, दान लब्धिधर जिन ज्जों॥ U~ ह्रीं दानलब्धिधारकजिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9॥ 657
Page #658
--------------------------------------------------------------------------
________________ प्रत्येक अर्घ (छंद-चउपाई) सप्त व्यसन मिथ्यात्व महान, ये ही महापाप की खान्। इनको निराकरण उपदेश, दान लब्धि धर जजों jinesh॥ OM ह्रीं मिथ्यात्वादिसप्तव्यसन निराकरण उपदेश दानलब्धिधारकाय भगवत्-जिनेन्द्राय अर्घ निर्वपामीति स्वाहा॥1॥ धर्म विर्षे सम्मुख करतार, दे उपदेश भये भ्व्पार्। ऐसी दान ऋद्धि धर देव, अर्घ car3हाय जजू शुभ भेव्॥ U~ ह्रीं धर्मसम्मुखीकरण उपदेशकजिनेन्द्राय दानलब्धिधारकाय अर्घ निर्वपामीति स्वाहा॥2॥ पंच अणुव्रत हैं सुख खान, सो उपदेशक शक्ति म्हान्। अणुव्रत उपदेशन गुण धार, जजों दानऋषि भेद विचार्॥ OM ह्रीं अणुव्रतोपदेशधारकाय दानलब्धिप्राप्ताय जिनेन्द्राय अर्घ निर्वपामीति स्वाहा॥3। महाव्रत पंच तणों उपदेश, दान ऋद्धि को भेद vishess। मुनिव्रत उपदेशन जिनराय, जजों चरण द्वय अर्घ cddh'aay। U~ ह्रीं महाव्रत उपदेशधारकाय दानलब्धिप्राप्ताय जिनेन्द्राय अर्घ निर्वपामीति स्वाहा॥4॥ यथाख्यात चारित्र प्रधान, ताको ही उपदेश म्हान्। धरत दान ऋधिको यह भेद, सो जिन जजों हरो भव खेद्॥ U~ ह्रीं यथाख्यात चारित्रोपदेशधारकाय दानलब्धिप्राप्ताय जिनेन्द्राय अर्घ निर्वपामीति स्वाहा॥5॥ 658
Page #659
--------------------------------------------------------------------------
________________ स्थविर कल्प मुनि धर्म बखान, दान ऋद्धिको भेद सुजान्। या धारक जिन गुण गंभीर, जजों चरण मेटो भव पीर्॥ U~ ह्रीं स्थविरकल्पमुनिधर्मोपदेशप्राप्ताय भगवत् जिनेन्द्राय अर्घं निर्वपामीति स्वाहा॥6॥ मुनि जिनकल्प तणों जो धर्म, सौपदेश दियो शिव शर्म दान ऋद्धि धर यह जिनराय, सो मैं जजूं भावना भाय्॥ U~ ह्रीं जिनकल्पमुनि धर्मोपदेशप्राप्ताय भगवत् जिनेन्द्राय अर्घं निर्वपामीति स्वाहा॥7॥ शुद्धात्मैक ध्यान से लीन, होने को उपदेश सु कीन्। दानलब्धि का भेद निहार, या धारक जिन नमि दुख टार U~ ह्रीं शुद्धात्मधर्मोपदेशप्राप्ताय भगवत् जिनेन्द्राय अर्घं निर्वपामीति स्वाहा॥8॥ शुद्धतम पद प्रापतित, उपदेश्यो व्रत अर्थ स्मेत्। दान ऋद्धि जो है अविकार, पूजूं पूरण अर्घ उतार्॥ OM ह्रीं शुद्धात्मप प्राप्त्यर्थ उपदेशधारकाय भगवत् जिनेन्द्राय अर्घं निर्वपामीति स्वाहा॥9॥ जयमाला (दोहा) अभय दान सबको दियो, परमातम पद पाय्। दान लब्धि के हेतु मैं, नमि जयमाल सु गाय्॥ छंद (मोतियदाम) नमोनित वीर जिनेश्वर पाय, नमैं नित आय सुरासुर राय्। सुनी तब वीर जिनेश्वर राय, नमैं नित आय सुरासुर धाय्॥1॥ मुनीन्द्र गणेन्द्र करै गुणगान, लहै तब मुक्ति रमा अम्लान्। अहो जिन केवल रूप अनूप, तुही जग में शिव लायक भूप ॥ 2 ॥ 659
Page #660
--------------------------------------------------------------------------
________________ तुही दुख नाशन शासन शुद्ध, अलोभ अमान अशल्य अक्रुद्ध्। अराग अरूप अमूरति संत, अदोष अखंड सदा jyvNt॥3॥ jagattraya शासन भाषक ज्ञान, हन्यो जिनने जग जीव अज्ञ्यान्। जपूं गुण धार हिये शुचि सार, प्रभो हमको भवसागर तार्॥4॥ दोहा अष्ट द्रव्यकर धार के, आयो तुम द्र्बार्। 'चन्द्र' मिथ्यात निवारिसो, पूजों अर्घ उतार्॥ U~ ह्रीं दान लब्धि धारकाय भगवत् जिनेन्द्राय जयमाला पूर्णाघु निर्वपामीति स्वाहा। दोहा दान लब्धि पूजा करे, जो नर मन वच काय्। शक्र चक्र सुख भोगके, लहे मोक्ष थल जाय्॥ |ityaashiirvaadH|| लाभ लब्धि पूजा (दोहा) लाभ लब्धि नव भेद हैं, ता धारक जिन्राय्। आह्वानन विधि ठानके, जजों थापि ह्र्स्साय्॥ U~ ह्रीं लाभलब्धिधारक भगवत् जिनेन्द्र अत्रवतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं लाभलब्धिधारक भगवत् जिनेन्द्र अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं लाभलब्धिधारक भगवत् जिनेन्द्र अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। (सोरठा) पद्म द्रहै को नीर, भर झारी त्रय धार दे। नशै जन्म मृत पीर, लाभ लब्धिधर जिन ज्जों॥ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय जलं निर्वपामीति स्वाहा॥1॥ 660
Page #661
--------------------------------------------------------------------------
________________ चंदन घसि घनसार, कुंकुम रंग मिलाइया। भव आताप निवार, लाभ लब्धिधर जिन ज्जों॥ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय चंदनं निर्वपामीति स्वाहा॥2। शालि अखंड विशाल, रत्न थाल भर लाइयो। देहु अक्षय सुखहाल, लाभ लब्धिधर जिन ज्जों॥ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय अक्षतान् निर्वपामीति स्वाहा॥3॥ सुमन सुगंध अपार, पारिजात मंदार है। बाण मनोज प्रहार, लाभ लब्धिधर जिन ज्जों॥ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय पुष्पं निर्वपामीति स्वाहा॥4॥ मोदक खाजे धार, ताजे सरस ब्नाइया। क्षुधा वेदनी टार, लाभ लब्धिधर जिन ज्जों॥ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा॥5॥ दीप प्रकाश महान, कनक रकाबी धारिये। नाशै तिमिर अज्ञान, लाभ लब्धिधर जिन ज्जों॥ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय दीपं निर्वपामीति स्वाहा॥6॥ चंदन अगर कपूर, स्वर्ण धुपायन में भ्रे। अष्ट करम कर चूर, लाभ लब्धिधर जिन ज्जों॥ OM ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय धूपं निर्वपामीति स्वाहा॥7। पुंगी खारक लाय, लोंग जायफल shriiphlaa। शिवफल हेत car3हाय, लाभ लब्धिधर जिन ज्जों॥ OM ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राय फलं निर्वपामीति स्वाहा॥8॥ जल गंधादि मिलाय, अरघ धारकर शिर न्वों। आवागमन मिटाय, लाभ लब्धिधर जिन ज्जों। 661
Page #662
--------------------------------------------------------------------------
________________ U~ ह्रीं लाभ लब्धि धारकाय भगवत् जिनेन्द्राये अर्घं निर्वपामीति स्वाहा॥9॥ प्रत्येक अर्घ (चउपाई) सहित मिथ्यात कषाय महान । अनंतानुबंधी चव हान्। उपशम सम्यकमिथ्यातकराय । सम्यकप्रकृति को उपशम धाय । / यह लब्धी शुभ लाभ म्झार्। क्षयोपशम तासु नाम निहार्। ता धारक जिनवर अविकार । जजूं चर्ण जुग अष्ट प्र्कार्॥ OM ह्रीं क्षयोपशम लब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा॥1॥ सर्वोत्कृष्ट सुमन वच काय । योग राग अरु द्वेष त्जाय्। सप्त प्रकृति क्षय करि स्म्भाव्। लब्धिविशुद्ध जजू धर चाव्॥ OM ह्रीं विशुद्धि लब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा॥2॥ सप्त तत्व नव पद षट् दर्व । पंचासतीकाय ये स्र्व्। इन स्वरूप गुरूमुख उपदेश । ग्रहण देशनालब्धि जिनेश । लाभमाहिं यह भेद विचार्। जजूं जलादि द्रव्य भ्रिथार्। हे करुणानिधि भवदधि तार । शरणलह्यो लखि अधम उधार । / OM ह्रीं देशना लब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा ॥ 3 ॥ आर्य क्षेत्र मानुष भव पाय्। पुरुषलिंग भवि भाव जु थाय्। मन वच काय योग उत्कृष्ट । ता प्रभाव ता काल वशिष्ट कर्म मोहादिक स्थिति बिनु आप । कोटाकोटी अंत दधि धाय । बंधप्रदेश बंध थिति जान्। यह जुग तिष्ठत है तिहि थान्॥ सोही नाम लब्धि प्रायोग्य लाभ माहिं यह भेद मनोग्य । ता धारक जिनवर भव हार्। पूजूं द्रव्य जलादिक धार्॥ U~ ह्रीं प्रायोग्य नाम लब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा॥4॥ 662
Page #663
--------------------------------------------------------------------------
________________ क्षायक सम्यक् की उत्प्त्ति। क्षायक भाव सु कारण स्त्य्। करणलब्धि ये लाभ सु जान्। सो धर जिनपूजू मद हान्॥ U~ ह्रीं कर्ण लब्धि प्राप्ताय सम्यक् भावाय अर्घ निर्वपामीति स्वाहा॥5॥ काल अनादि समंधी भाव्। औदयिकादिक जीव ल्हाव्। अधः करण सो लब्धि म्हान्। पाई जिन पर जजि सुख खान्॥ U~ ह्रीं अधः कारण लब्धि धारकाय अर्घ निर्वपामीति स्वाहा॥6॥ नरक निगोदादिक भव माण्हि। चहु~ गति भ्रम तन भाव ध्राहिण्। सो अपूर्व जिन भाव lbhNt। labdhi अपूरव कर्ण य्ज्ण्त्॥ U~ ह्रीं अपूर्व करण लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥7। क्षायिक सम्यक्तादि सु भाव्। वर्तमान सो नाहिं च्लाव्। अनिवृतिकरण su labdhi dhrNt| पूजू शीश नाय अर्ह्त्॥ U~ ह्रीं अनिवृत्तिकरणनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥8॥ सर्वोत्कृष्ट भाव अम्लान्। निश्चै परमातम को ध्यान्। ये अधिकरण लब्धि सो पाय्। तिन पद पूजूं mnvckaay॥ U~ ह्रीं अधिकरण नाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥9। जयमाला (दोहा) च्यार घाति हनिपाइयो, केवल ज्ञान anNt। लाभ लब्धि के हेत में, नमि जय माल ख्त्॥ (छन्द लक्ष्मीधरा) जयति जिन देव तुम सेव शक्री क्रइ। नमन मुनि ईश पद शीश चक्री ध्रै। 663
Page #664
--------------------------------------------------------------------------
________________ दर्श करि आज आनंद मैं पाइयो। मानु चिंतामणी रंक कर आइयो। जयति अजरामरा बुद्ध शिव shNkraa। क्रोध मद मोह दल काम माया ह्रा॥ अष्ट गुण पाइया लोक त्रय धाइया। सिद्ध पद पाय के नाहि जग आईया॥ नाथ अरजी सुनो दःख मेरो ह्नो। तारिये तार अब दास लखि आप्नो॥ और कछु ना चहू~ जोलों शिव ना ल्हूं। तोलों निज सेव मुझ दीजिये यह खूं॥ दोहा उदकादिक वसु द्रव्य ले, कंचन थाल भ्राय्। मन वच तन पूजा करूं, "चन्द'' मुक्ति ब्क्साय्॥ सोरठा जो पूजइ सागार, लाभलब्धिधर जिन्व्रा। सो सुर नर पदधार, शिव थल जावै दुख्ह्रा॥ भोग लब्धि पूजा (अडिल्ल) भोग विषै विधि अंतराय जो है shii। ताहि नाश जिन भोग लब्धि सुखदा ल्ही। मो मन तिष्ठो आय करूं यहां स्थाप्ना। आह्वानन विधि ठानि जान हित आप्ना॥ U~ ह्रीं अर्हन् श्री परम ब्रह्म अनन्त भोग लब्धि धारक जिन अत्रावतरावतार संवौष्ट आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्धिक्र्न्न्म्। अष्टक (सोरठा) शीतल निरमल नीर, भर मणि झारी धार दे। हरो जनम मृत पीर, भोग लब्धिधर जिन ज्जू॥ OM ह्रीं भोग लब्धि धारक जिनेभ्यो जलं निर्वपामीति स्वाहा|||| चन्दन केसर सार, कनक कटोरी में भ्रूं। भव आताप निवार, भोग लब्धिधर जिन ज्जू॥ U~ ह्रीं भोग लब्धि धारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2। 664
Page #665
--------------------------------------------------------------------------
________________ अक्षत उज्ज्वल लाय, इन्दु कुन्द से म्न्ह्रा। परम अखय पद दाय, भोग लब्धिधर जिन ज्जूं॥ U~ ह्रीं भोग लब्धि धारक जिनेभ्यो अक्षतं निर्वपामीति स्वाहा॥3॥ पुष्प अनेक मंगाय, मन सुख दायक पाव्ने। मनमथ पीर हराय, भोग लब्धिधर जिन ज्ज्॥ U~ ह्रीं भोग लब्धि धारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4॥ ताजा तुरत बनाय, फीणी गुंजा मन ह्रे। भरि कन थाल चढाय, भोग लब्धिधर जिन ज्जूं। U~ ह्रीं भोग लब्धि धारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5॥ दीप जोति तम हार, रत्न थाल भर लाईया। मिथ्या मोह बिडार, भोग लब्धिधर जिन ज्जू॥ OM ह्रीं भोग लब्धि धारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6॥ देवरदा करपूर, धूप सुगन्ध सुहाव्नी। खेऊ वसुविधि चूर, भोग लब्धिधर जिन ज्जू॥ U~ ह्रीं भोग लब्धि धारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। एला लोंग बिदाम, मिष्ट सुष्ट रस ते भ्रे। शिव फलदाय लखाय, भोग लब्धिधर जिन ज्जू॥ OM ह्रीं भोग लब्धि धारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8॥ जल फल आदि मलाय, उत्तम अर्घ ब्नाइया। भव दधि पार लगाय, भोग लब्धिधर जिन ज्जू॥ U~ ह्रीं भोग लब्धि धारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9। 665
Page #666
--------------------------------------------------------------------------
________________ प्रत्येक अर्घ (अडिल्ल छन्द) मोह कर्म की प्रकृति सात मिथ्यात है। ता उपशमतें उपशमसम्यक पात है॥ ताहि यथावत श्रद्ध भुंजयन्ते जिना। भोग लब्धि के हेतु जजूं मैं निश दिना॥ U~ ह्रीं प्रथमा भोगनामलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा|||| क्रोध लोभ छल माल अप्रत्याखान है। उपशमात दृग सहित देश व्रत ठान है॥ भुंजयन्ति सा भोग भाव लब्धी य्ही। पूजू अर्घ चढाय देहु शिवकी म्ही॥ U~ ह्रीं द्वितीया भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥2। अप्रत्याख्यान क्रोधादि चतुष्कं क्षिपाय है। मुनिव्रत धारण शक्त भई सुखदाय हैं॥ सदा लब्धि यह धरत भोग अविकार है। तिनके पद नित जजू अर्घ भरि थार है॥ U~ ह्रीं तृतीया भोगनामलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥3। पंदरह भेद प्रमाद रहित परिणाम है। अंतर-महुरत शुद्ध रहै इक ठाम है॥ ऐसे भाव विशुद्ध भोग लब्धी ध्री। जिन पद पूजूं सार मोह ममता ह्री॥ U~ ह्रीं चतुर्थी भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥4॥ पूरव भव परिणाम शुक्ल नाहीं भ्ये। ते अपूर्व परिणाम सु क्षायिक भाव ये॥ @जयंति सो भोग लब्धि धर जिन्व्रा। जजू अर्घ करधार मोक्ष लक्ष्मी क्रा॥ U~ ह्रीं पंचमी भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥5॥ जे अष्टम गुणस्थान लब्धि भावात्मा। ते अच्युवन करणे सु अनिवृति गुन्न्स्मा॥ भुक्ति भोग की लब्धि धरै जिनराज जी। नमूं जन्म दुखमेट सुधारो काज्जी॥ U~ ह्रीं षष्ठी भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥6॥ 666
Page #667
--------------------------------------------------------------------------
________________ मोक्षतणी अभिलाष भाव बरते shii। सो संज्वलन कषाय उदय ही तैं र्ही। ऐसे भाव जु भोग भोगलब्धी ध्रै। जिन पद जजू अबार सकल कारज स्रै॥ U~ ह्रीं सप्तर्मी भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥7। अष्टाविंशति प्रकृति मोहनी कर्म की। उपशमात ये उपशम भाव जु शर्म की। भुंजयंति सो भोग लब्धि को भेद है। तिन पद पूजू सार हरो भव खेद है। U~ ह्रीं अष्टमी भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥8। केचित कम्मन प्रकृति सूक्षमीकरण ये। भाव भुंजयंति भोग लब्धि सो धरण ये॥ ऐसे जिनको नमूं उभय कर जोर ही। पूजु अरघ चढाय करम सबते र्ही॥ U~ ह्रीं नवमी भोगनाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥9। जयमाला (दोहा) शुभ अतिशय चौतीस है, जीवन मुक्त jinesh। समवशरण लक्ष्मी धरै, पूजित चक्रि suresh॥ जै जै जै जै जै त्रिजगराय, सुर नर खग पूजित शीश नाय्। तुम स्वयं बुद्ध शिव रूप देव, तुम विश्व प्रकास्यो तत्व भेव्॥1॥ तुम अखल निरंजन अचल रूप, तुम चहुंगति वर्जित मुक्तिभूप्। तुम वीतराग अविकार शुद्ध, तुम ब्रह्मा विष्णु महेश बुद्ध्॥2॥ मुनिगण नित तुमरो ध्यान धार, सुख पावत है भव सिण्धुपार्। धनि आज दिवसमैं दरश पाय, अब चरण जजू भवदुख nshaay॥ (धत्ता) जय गुण गण धारी, हो त्रिपुरारी, शिवमगचारी सुख्कारी। जयमाल उचारी, अर्घ करारी, "चन्द" लही शरणा थारी॥ OM ह्रीं अर्हन् परम ब्रह्मणेभोगलब्धिधारकजिनेभ्यो पूर्णा निर्वपामीति स्वाहा॥ ॥ityaashiirvaadH|| 667
Page #668
--------------------------------------------------------------------------
________________ उपभोग लब्धि पूजा उपभोग विषै जो अंतराय, तिन नाशठानि ली लब्धि पाय्। तिनके पद पूजू शीशनाय, आह्वानन कर उरमें ब्साय्॥ U~ ह्रीं उपभोगलब्धिधारक जिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। जिन अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (सोरठा) गंगाजल भरलाय, उज्ज्वल मुनि चित सार्सो। जजू चरण जिनराय, हेत लब्धि उपभोग के। U~ ह्रीं उपभोगलब्धिधारक जिनेभ्यो जलं निर्वपामीति स्वाहा॥1॥ कुंकुम घसि घनसार, ताप हरे शीतल क्रे। जिन पदतर दे धार, हेत लब्धि उपभोग के॥ OM ह्रीं उपभोगलब्धिधारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2॥ तंदुल अमल निहार, रत्न थाल कर धारिके। पूजूं जिन पद सार, हेत लब्धि उपभोग के॥ U~ ह्रीं उपभोगलब्धिधारक जिनेभ्यो अक्षतान् निर्वपामीति स्वाहा।3॥ पुष्प मनोहर लाय, गुञ्जत अलिगण gNdhteN। jina pada पूज कराय, हेत लब्धि उपभोग के॥ OM ह्रीं उपभोगलब्धिधारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4। बहु पकवान बनाय, क्षुधा हरण भरि थाल में। पूजूं जिन पद ध्याय, हेत लब्धि उपभोग के॥ U~ ह्रीं उपभोगलब्धिधारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5। दीपक ज्योति महान, तिमिर हरण जगमग क्रे। पूजू पद भगवान, हेत लब्धि उपभोग के॥ U~ ह्रीं उपभोगलब्धिधारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6॥ 668
Page #669
--------------------------------------------------------------------------
________________ धूप करम क्षयकार, मणि धूपायन में भ्रूं। पूजूं जिन दुखहार, हेत लब्धि उपभोग के॥ OM ह्रीं उपभोग लब्धि धारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। सुर तरु है सुखदाय, कन्चन थाल भ्राईया। पूजूं शीश नमाय, हेत लब्धि उपभोग के॥ U~ ह्रीं उपभोग लब्धि धारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8॥ (सुंदरी छंद) उदक चंदनं तंदुल सार है, सुमन नेवज दीप सुधार है। धूप फल ले अर्घ सजाइयो, जिन जजू उपभोग सु पाइयो॥ U~ ह्रीं उपभोग लब्धि धारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9। प्रत्येक अर्घ (छंद जोगीरासा) अशुभ ध्यान युग त्यक्त्वा मनतें, शुभ सनमुख कर भावा। बार बार तसु करत चितवन, सो उपभोग ल्हावा॥ जिन पद पूजू मन वच शुध कर, उत्तम अर्घ cddh'aaii। लब्धि हेत मैं अरज करत हू~, देहु मोक्ष त्थ्कुराई॥ OM ह्रीं अप्रशस्तध्यान त्यक्त्वा प्रशस्तध्याने सम्मुखीकरणे त्वरा एषा उपभोग नाम लब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥1॥ वीतराग के वचन यथावत, जो श्रद्धान क्राई। धर्म ध्यान के भेद मध्य सो, आज्ञा विचय खाई॥ ताहि सहित जो भाव चिंतवन, शक्ति जिनेश्वर पाई। लब्धि सार उपभोग मांहि ये, पूजूं शीश न्माई॥ 669
Page #670
--------------------------------------------------------------------------
________________ OM ह्रीं वीतरागवचनेषु यथावतश्रद्धानकरणे समर्थ अति विचयधर्मध्यान सहितौपभोगलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥2। विधि के नाशन हेत मुहर्मुहु चिंतत ध्यान सु ध्याई। द्वितिय भेद अपायविचय है, धर्म ध्यान श्रुत गाई॥ ता युत श्री जिनराज विराजित पूजत पुण्य ब्द्धाई। लब्धि नाम उपभोग सार धर, तीनशल्य ख्वाई॥ OM ह्रीं कर्मणां नाशनहेतुत्व मुहुर्मुहुयत् चितवनं ततापायविचयनाम धर्म ध्यान सहितं उपभोगलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥3॥ पूर्वोपाजित कर्म उदयतें सुख वा दुख उप्जावे। बार बार तसु करत चितवन, विचयविपाक खावे॥ धर्मध्यान को तृतीय भेद यह, श्री जिनराज ध्रावे। सो उपभोग विहार लब्धि हम पूजि परम पद पावै॥ U~ ह्रीं पूर्वोपार्जितकर्मणा उदयेनसुखंदुखं वा यत् मुहुर्मह चितवनं विपाक विचयनाम उपभोगलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥4॥ लोकालोक स्वरूप चिंतवन, ध्यान मांहि त्थ्ह्राई। तूर्य भेद शुभ ध्यान तणों संस्थान विचय यह पाई॥ लब्धि सार उपभोग नाम जिन, धारत कर्म क्स्स्पाई। ऐसे जिनवर के पद पूजूं, हरष हरष गुण गाई॥ U~ ह्रीं लोकालोकस्वरूप चितवनकारक संस्थान विचय के धर्म ध्यानसहित उपभोगलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥5॥ 670
Page #671
--------------------------------------------------------------------------
________________ क्षण गुणस्थान मांहि जिन, शुक्ल ध्यान प्रगटाई । शब्द शब्दांतर अर्थ अर्थान्तर, योग योगान्तर ध्याई ॥ तास वरण चित पतित मुहुर्मुहु भाव शुकल सुख्दाई। जजूं पृथत्ववितर्कविचार जु, जिन उपभोग सु ध्याई॥ U~ ह्रीं क्षपकश्रेणी गुणस्थाने शब्दात् शब्दान्तरं अर्थात् अर्थान्तरं योगात् योगान्तरं यत् वर्णचिंतवनमिदृशं पृथक्त्ववितर्क वीचार शुक्ल ध्यानसापेक्षम् उपभोगलब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा॥16॥ क्षीण मोह गुणस्थान मांहि जिन, वर्णादिक के त्य्क्ता। एक एव वरण जो ध्यावत, भाव मुहुर्मुहु चिंत्वा ॥ सो एकत्ववितर्क वीचर जु, ध्याय शुलल भव हानो। धारन केवल ज्ञान जिनेश्वर सो उपभोग ब्खानो॥ OM ह्रीं क्षीणमोहगुणस्थाने एक एव वर्ण मात्र विचार मुहुर्मुहु चिंतन नाम क्षायिक उपभोगलब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा॥7॥ सहित योग गुणस्थान संयोगी, सूक्ष्मी भूत shriirm। तस्या हलन चलनादि क्रियाणां, अप्र्तिपात्र्हीर्म्। यत् निर्वाशन तस्य स्वरूपं शुद्धात ल्व्लाई। सूक्ष्म क्रियाप्रति पातध्यान जिन जजोपभोग ल्हाई॥ U~ ह्रीं सयोग गुणस्थाने सूक्ष्मी भूत शरीरस्य हलन चलनादि क्रियाणाम् अप्रतिपात स्वरूप सूक्ष्म क्रिया पति शुक्ल ध्यान सहित उपभोगलब्धि प्राप्ताय अर्घं निर्वपामीति स्वाहा॥8॥ योगरहित गुणस्थान अयोग जु तहं सब योग nshaaii। समुद्-घात किरिया करने थित, लघु पन अक्षर थाई॥ ध्यान जो व्युपरत क्रिया निवृत्ति, सो जिन आतमध्याई । 671
Page #672
--------------------------------------------------------------------------
________________ तत् स्वरूप उपभोग धार जिन, पूजू ध्यान ल्गाई॥ U~ ह्रीं अयोगगुणस्थाने व्युपरतक्रियानिवर्तिनाम शुक्ल ध्यान उपभोगलब्धि प्राप्ताय अर्घ निर्वपामीति स्वाहा॥9॥ जयमाला (दोहा) ध्यान कृपाण सु धारिके, मोहमल्लजिन मार्। गुण अनंत युत द्वे रहे, नमू लाहि उर धार्॥ (दन्द मोतिया दाम) namo jinadeva kare sura seva, namo pada tohi Tare aghttev| namo मिथ्यातम नाशनभान, नमो शिवरूप सदा अम्लान्॥ नमैं मुनिराय सदा गुण गाय, लहै तब मोख रमा शिव जाय्। धरे तुम पंच कल्याण अनूप, सुतत्वप्रकाशन shuddhsvruup॥ तुही भव वारिधि तार तरंड, अबंध कषाय अरूप अख्ण्द्द्। विकार विवर्जित तर्जित काम, रमा शिवसंग बसे shivdhaam। नहीं गुण अन्त लहे श्रुतवंत, कहां हम अल्पमती vrnNt। aho जिनराज दयाउर धार, हरो दुख "चन्द'' करो भ्व्पार्॥ (धत्ता) जय जय जगनामी, त्रिभुवनस्वामी, शक्रनमामि तुव्च्र्न्न्न्। मैं पूजन आयो, अर्घ चढायो, शीश नमायो हर म्र्न्न्म्॥ U~ ह्रीं उपभोगलब्धि धारक जिनेभ्यो पूर्णा निर्वपामीति स्वाहा॥ दोहा शुद्ध द्रव्य शुभ भावतें, पूजा करें जो जीव्। निश्चय सुर पद पायके, होवे शिव तिय पीव्॥ ॥ ityaashiirvaadH|| 672
Page #673
--------------------------------------------------------------------------
________________ वीर्य लब्धि पूजा (दोहा) वीर्य अनन्तजु धारियो, अंतराय kara aNt। आह्वानन विधि ठानिके, स्थापि जजू arhNt॥ U~ ह्रीं वीर्यलब्धिधारकजिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (जोगीरासा) हेमाचल निर्गत सरिता जल कंचन कुम्भ भ्राई। जनमजरामृत नाशन कारण धार देत ह्र्स्साई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजू मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो जलं निर्वपामीति स्वाहा॥1॥ मलयागिरि चन्दन कुंकुम संग ले घसि करपूर मिलाई। भव आताप नाश करने को तुम पद भेट च्द्धाई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजू मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2॥ खंड विवर्जित निशिपति तर्जित, तंदुल शुद्ध म्ण्गाई। शिव थल कारण कर्म निवारण पुंज धरूं गुण गाई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजू मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो अक्षतान निर्वपामीति स्वाहा।3॥ 673
Page #674
--------------------------------------------------------------------------
________________ कमल केतकी कुंद मालती, आदि सुमन सुख्दाई। कामहरण निज ब्रह्म धरण हित, तब पद भेट क्राई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजूं मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4॥ घेवर खाजा फीणी ताजा नेवज विविध ब्न्नाई। स्वर्ण थाल धर पूजन आयो, राग क्षधा vinshaaii॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजूं मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5। रत्न दीप अथवा घृत पूरित उज्ज्वल जोति ज्गाई। मोह महातम नाशक लखि प्रभु निकट धरूं हुल्साई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजूं मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6॥ धूप सुगंधित कृष्णागरुकी खेऊ अग्नि ज्राई। अष्टकरम जारन के कारण तुम परपद्म पुजाई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजू मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। 674
Page #675
--------------------------------------------------------------------------
________________ सुरनर मनहर फल बहुविधि के कन्चन थाल भ्राई। मोह महाफल कारक हो तुम पूजकरौं गुण गाई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजूं मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8॥ जल फल आदिक अर्घ चढाऊ~ आठों अंग न्माई। अष्टम थिति के राजकरण कं अरज करूं जिन्राई॥ वीर्य लब्धिधारक जिन स्वामी सुर नर पूजइ पाई। पूजू मन वच शीश नाय निज वीर्य ल्ब्धिब्क्साई॥ U~ ह्रीं वीर्यलब्धिधारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9। प्रत्येक अर्घ (अडिल्ल छंद) ज्ञानावरणी कर्म तनी धिति जानियो। त्रिंशत् कोटाकोटी सागर मानियो॥ ता हनि आतमशक्ति अचिन्त धरे shii। पूजू पद जिन वीर्यलब्धि ऐसी ल्ही। U~ ह्रीं ज्ञानावरणकम्मणः त्रिंशत् कोटीकोटा सागरोपम स्थिति नाशकेभ्यः अनंतशक्तिधारकेभ्यः वीर्यलब्धिप्राप्तेभ्यः जिनेभ्यः अर्घ निर्वपामीति स्वाहा॥1॥ कर्म दर्शनावरणी थिति ऐसी ध्रै। त्रिंशत् कोटाकोटि उदधि जिन क्षय क्रइ॥ धारक ऐसा वीर्य जिनेश्वर देव्जू। पूजू अर्घ चढाय द्रव्य वसु भेव्जूं। U~ ह्रीं दर्शनावरणस्य त्रिंशत् कोटा कोटिसागरोपमस्थितिनाशकेभ्यः अनंतशक्तिधारकेभ्यः वीर्यलब्धिधारकेभ्यः भगवत् जिनेभ्य अर्घ निर्वपामीति स्वाहा॥2। 675
Page #676
--------------------------------------------------------------------------
________________ कर्म वेदनी दुविध असाता सात है। त्रिंशत कोटा कोटि, उदधि थिति पात है॥ जे तुम आतम शक्ति धरे जिन राजजी । वीर्यनाम यह लब्धि जजूं शिव काज्जी॥ U~ ह्रीं वेदनीयस्य त्रिंशत् कोटा कोटि स्थितिनाशकेभ्यः अनंतशक्ति धारकेभ्यः वीर्यलब्धिधारकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥3॥ कर्म मोहनीय निज पद दियो भुलाय है। सत्तर कोटा कोटि उदधि थिति पाय है। ता नाशन निज आत्मभाव शक्ती धरा । वीर्यलब्धि जिन लही जजूं भवके ह्रा॥ OM ह्रीं मोहनीयस्य स्थितिः सप्तति कोटाकोटि सागर प्रमाण नाशकेभ्यः अनंतशक्ति धारकेभ्यः वीर्यलब्धि प्राप्तकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥4॥ भव धारण को कारण कर्म जु आयु है। थिति सागर तेतीस जिनेन्द्र नशाय है॥ धारत आतम शक्ति अनंत स्वभाव सों। क्षायिक वीर्य स लब्धि जजौं मैं चावसों ॥ सु U~ ह्रीं आयुकर्मणः त्रयस्त्रिंशत् सागरोपम स्थितिनाशकेभ्यः अनंतशक्तिधारकेभ्यः वीर्यलब्धिप्राप्तकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥5॥ नाम कर्म बहु नाम धरावत लोक में । विंशति कोटाकोटि उदधि थिति थोक में । / ता हानि आतम शक्ति अनंती जे ध्रै। अनंत वीर्य यह लब्धि जजौं शिवतिय व्रइ॥ U~ ह्रीं नानानामधारक नामकर्मणः विंशति कोटाकोटिसागररोपमस्थितिनाशकेभ्यः अनंतशक्तिधारकेभ्यः वीर्यलब्धिप्राप्तकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥6॥ गोत्र कर्म कुल नीच U~ca जनमात है, उदधि विंशति कोडाकोडी रहात है। ताहि नाशि जिन आत्मस्वभाव प्रभावतैं, वीर्य अनंतजु धरै जजो हू~ भावतें । / OM ह्रीं गोत्रकर्मणः विंशति कोडाकोडिसागररोपमस्थितिनाशकेभ्यः अनंतशक्तिधारकेभ्यः वीर्यलब्धिप्राप्तकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥7॥ 676
Page #677
--------------------------------------------------------------------------
________________ शुभ कारिज में करें विघ्न अंतरा यहै, त्रिंशत् कोटाकोटि उदधि थिति थाय है। ताहि छेद जिन आत्म शक्ति प्रगटाइयो, गुण अनंत धर वीयलब्धिहम ध्याइयो॥ OM ह्रीं अन्तरायकर्मणः त्रिंशतिसागररोपम् स्थितिनाशकेभ्यः अनंतशक्तिधारकेभ्यः वीर्यलब्धिप्राप्तकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥8॥ द्रव्य भावविधि प्रकृति स्थिति अनुराग है, बंध प्रदेश नशाय कियो भव त्याग है। परम ज्योति परमातम पद बंदों सदा, वीर्यलब्धि क्षायिक धर मैं पूजूं मुदा । / U~ ह्रीं द्रव्यकर्मणां प्रकृतिस्थित्यनुभागप्रदेशबंधक्षयकारकेभ्यः वीर्यलब्धि प्राप्तकेभ्यः भगवत् जिनेभ्यः अर्घं निर्वपामीति स्वाहा॥ जयमाला (छंद शार्दूल विक्रीडित) जै सिद्धं सु अनादि अंतरहितं त्रैलोक्यनाथं नुतं, लक्ष्मी बोधविराजितं भव हरं भव्यं सदा sNttN। मिथ्या मोह निशाहरं दिनकरं तत्वप्रकाशं बुधं, वन्दे हमगुणमाल सार भणितं त्वत्पादपद्मां बुध्ण्। (छंद मोतिदाम) अहो जिन केवलभाव प्रकाश, कियो मोह महातम naash। धरें गुण सा निजातम रूपं, हरे भव जाय भये शिव भूप । इसी संसार मझार अपार, सहे दुख मैं मन प्रावर्त धार्। सबैं तुम जानत ज्ञान मझार, करो करुणा भवसागर तार्॥ नमों पद दुर्गति नाशन जान, नमों शत इंद्र तुम्हैं नित आन्। अदंभ अतृष्ण अदेश महेश, अनंत सुखाकर नाम सुरेश । / तुम पाय अहो जिनराय, करूं विनती भव दुःख nshaay। नमों 677
Page #678
--------------------------------------------------------------------------
________________ जपूं तुम नाम हिये बिच धार, कुदेव कुग्रन्थ सबै अति छार्॥ (धत्ता) जै सिद्ध निरंजन बुध मन रंजन बस बिध भंजन शिवधारी, ___ मैं पूजन आयो अर्घ चढायो 'चंद' जनम मति द्ख्हारी॥ U~ ह्रीं अनंत वीर्य लब्धि धारक जिनेभ्यो पूर्णा निर्वपामीति स्वाहा॥ (दोहा) वीर्य लब्धि धर जिन तणी, पूजा परम र्साल्। मन वच तन जो नर करै, पावै मोक्ष vishaal॥ क्षायक सम्यक् लब्धि पूजा (सोरठा) मूल मिथ्यातनशाय, क्षायक सम्यक पाइयो। सो जिन तिष्ठो आय, मन वच तन स्थापन क्रूं॥ OM ह्रीं क्षायक सम्यक् लब्धि धारक जिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (सुंदरी छंद) अमल शीतल नीर सुधारिया। जनम मृत्यु जरा क्षय कारिया। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायक सम्यक् लब्धिधारक जिनेभ्यो जलं निर्वपामीति स्वाहा|||| मलय चंदन कुंकुम मिश्रितं, घसि भवातप नाशन sshritN। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायक सम्यक् लब्धिधारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2॥ 678
Page #679
--------------------------------------------------------------------------
________________ इंदु कुंद तुषार समुज्ज्वलं, शुद्ध खंड vivarjita tNdulN| लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायकलब्धिधारक जिनेभ्यो अक्षतान् निर्वपामीति स्वाहा।3॥ मदन नाशक गंध सुलाइया, पद्म आदिक फूल म्ण्गाईया। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ OM ह्रीं क्षायकलब्धिधारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4॥ विविध नेवज सार बनाइया, सुरस कंचन थाल भ्राइया। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायकलब्धिधारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5॥ रत्नदीप उद्योत महान है, हरन मोह प्रकाशन ज्ञान है। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ OM ह्रीं क्षायकलब्धिधारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6॥ धूप सुन्दर अग्नि जराय है, अष्टकर्म सु धूम उडाय है। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायकलब्धिधारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। मिष्ट खारक लोंग विदामहै, फल मनोहर दे shivdhaamhai। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायकलब्धिधारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8॥ 679
Page #680
--------------------------------------------------------------------------
________________ सलिल चंदन तंदुल पुष्पकै, दीप नेवज धूप फ्लार्घ्कै। लब्धिक्षायक सम्यक् धारकं, जिनवरं युग पूजि प्दाब्ज्क्म्॥ U~ ह्रीं क्षायकलब्धिधारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9॥ प्रत्येक अर्घ (अडिल्ल छंद) भाव जीव के नादिसांत मिथ्यात है, सो निसर्ग अधिगम द्वे कारण घात है। सम्यक् सादृश सम्यक् प्रापति गुण shii। अनेन वर" मिथ्या तादृशता ल्ही॥ ऐसी क्षायक सम्यक् लब्धि सुहावनी, यो धारत जिनदेव परम गति पाव्नी॥ तिनके पद मैं नमूं शीश निज नायके, आठों द्रव्य car3हाय भावना भाय्के॥ U~ ह्रीं निसर्गजादि मिथ्यात्वभावनिवारकेभ्यः सम्यग्लब्धिप्राप्तेभ्यः भगवत् जिनेभ्यः अर्घ निर्वपामीति स्वाहा॥1॥ सम्यक् भाव सु अंतर च्युत जो काल है, सासादन आस्वादयति सो हाल है। धरत लब्धि यह श्री जिनवर पूजूं सदा, फेर भ्रमण जग माहिं होय नाहीं क्दा॥ U~ ह्रीं सम्यक्तवच्युते सति सासादन भाववर्जितेभ्यः सम्यक्त्वलब्धिप्राप्तेभ्यः अर्घ निर्वपामीति स्वाहा॥2॥ सम्यक् मिथ्या सहित मिले जो भाव है, तिष्ठति यावत् काल सु मिश्र कहाव है। ऐसा सम्यक् लब्धि धरै जिनदेव है, तिनके पद नित जजू अर्घ वसु भेव है॥ U~ ह्री सम्यग्मिथ्यात्व मिश्रितभाववर्जितेभ्यः सम्यक् लब्धिप्राप्तेभ्यः अर्घ निर्वपामीति स्वाहा॥3॥ 680
Page #681
--------------------------------------------------------------------------
________________ मोह कर्म की सप्त प्रकृति जव उपशमैं, उपशम सम्यक् धार मिथ्या मल को व्मै। सम्यक् लब्धि मझार भेद उपशम कह्यो, सो धारक जिनराज नमों सब अघ ध्यो॥ U~ ह्रीं मोहनीयकर्मणः सप्तानां प्रकृतिनाम् उपशमात् उपशमसम्यक्त्व प्राप्तेभ्यः भगवत् जिनेभ्यः अर्घम् निर्वपामीति स्वाहा॥4॥ प्रकृति माह की केचित् उदय अभाव है, केचित् उपशम सत्ता मांहि रहाव है। लब्धि धरी यह क्षयोपशम सम्यक सही, पूजूं श्री जिनदेव करो मंगल म्ही॥ U~ ह्रीं क्षयोपशम सम्यक्त्वसहितेभ्यः क्षयोपशमलब्धिप्राप्तेभ्यः अर्घम् निर्वपामीति स्वाहा॥5॥ केचित् मोह की प्रकृति मूल क्षय जात है, क्षायक सम्यक् श्रद्धा तहं जिय पात है। ऐसी क्षायक सम्यक् लब्धि महान है, धारक श्री जिनदेव यजूं सुख खान है॥ U~ ह्रीं क्षायक सम्यक्त्वसहितेभ्यः क्षायक लब्धि प्राप्तेभ्यः भगवत् जिनेभ्यः अर्घम् निर्वपामीति स्वाहा॥6॥ जो निश्चय एकांत वाक्य हरतार है, स्याद्वाद नय आतम गुण विस्तार है। शुद्ध बुद्ध चिद्रूप करत श्रद्धान जू, पूजूं जिनवर क्षायिक सम्यक्वान जू॥ U~ ह्रीं सम्यक् श्रद्धान सहितेभ्यः निश्चयनय सम्यक्लब्धिप्राप्तेभ्यः भगवत् जिनेभ्यः अर्घम् निर्वपामीति स्वाहा॥ 7 ॥ निराकार निरांजन अव्याबाध है, सिद्ध समान जिनातम अनुभव साध है। ऐसी निश्चय क्षायक सम्यक् लब्धि जू, धारत हे जिनराज जजूं गुण अब्धि जू॥ U~ ह्रीं निरंजन निराकार अव्याबाधसिद्ध समान निजस्वरूप ज्ञायतेभ्यः निश्चयनय सम्यक् लब्धि धारक जिनेभ्यो अर्घम् निर्वपामीति स्वाहा॥8॥ 681
Page #682
--------------------------------------------------------------------------
________________ निज आतम निज गुण मैं विचरत है सदा, ऐसे निर्मल भाव नाहिं चलि है क्दा। धन्य जिनेश्वर देव लब्धि ऐसी धेरइ, पूजूं अर्घ चढाय जजूं भव दुख हरै ॥ OM ह्रीं आत्मगुणेषु विचरणरूपभावप्राप्तेभ्यः क्षायिकलब्धिप्राप्तेभ्यः अर्घम् निर्वपामीति स्वाहा॥9॥ जयमाला भव भ्रम हरि देवं घाति कर्म्म विनाशं । सुरनर खग सेव्यं मोक्ष लक्ष्मी निवास्म्॥ अतुल गुण-समुद्रं ध्यायतं श्री मुनीन्द्रै । निज पद शिव लब्धि हेतु जयमाल " च्ण्द्रै"॥ (छंद त्रोटक ) जयो जिन सिद्ध निरंजन रूप, तुही जग में विधि धायक भूप्। अजन्म अमर्ण अशर्ण सुशर्ण, अबंध अवर्ण तुही सुख्क्र्न्न्॥ मुनिंद्र गणेंद्र धेरइ तुव ध्यान, लहै तब मोक्ष रमा अम्लान्। अखंड अरूप अजल्प अकल्प, अनाकुल निम्मल नाश विक्ल्प्। अलोभ अक्षोभ अमोह अमान, धेरइ गुण क्षायक सम्यक ज्ञ्यान्। अहो जग रक्ष सदा शिव रूप, सु तत्व प्रकाश हरी अधधूप । / विकार विवर्जित आतम शुद्ध, अनंत गुणार्णव सार सुबुद्ध्। अहो मम किंकर ओर निहार, करूं विनती भव ताप निवार । / ( धत्ता) जै जै सुख सागर, सकल गुणाकर, मोक्ष रमावर अविकारी। मैं पूजन आयो, शीश नमायो, अर्घ car3हायो भरि थारी॥ U~ ह्रीं क्षायक सम्यक्त्वलब्धि धारकजिनेभ्यो पूर्णार्घम् निर्वपामीति स्वाहा॥ 682
Page #683
--------------------------------------------------------------------------
________________ (सोरठा) सम्यक लब्धि महान, जो भवि पूजइ भाव सो। अष्ट कम कू हान, "चंद' अचल हैं शिव ल्है॥ ॥ ityaashiirvaadH|| क्षायक दर्शन लब्धि पूजा (दोहा) कर्म दर्शनावरण हनि, केवल दर्शन पाय्। स्थापन कर तिन पद जजू, मन वच काय ल्गाय्॥ U~ ह्रीं अर्हत् क्षायिक दर्शन लब्धि धारक जिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (छंद लक्ष्मीधरा) ल्याय गंगादिकं तीर्थ जलसार है, धारमणि भुंग जन्म मरण क्षयकार है। देव जिनराज के चर्ण पूजूं सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो जलं निर्वपामीति स्वाहा॥1॥ लाय कश्मीर घनसार चंदन घसा, स्वर्ण के पात्र में धार भव tpnshaa। देव जिनराज के चर्ण पूजू सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2। अक्षतं उज्ज्वलं मुक्त उनहार है, हेत पद शास्वतं धार कनथार है। देव जिनराज के चर्ण पूजूं सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो अक्षतान् निर्वपामीति स्वाहा।3। 683
Page #684
--------------------------------------------------------------------------
________________ पंचवर्ण रत्नके फूल बनवाइया, नाशने अनंग भाव शुद्धकर ल्याइया। देव जिनराज के चर्ण पूजू सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4। घेवरानु फीणिका मोदकादिआनिये, सुष्ठमिष्ठ इष्टसार भूखनाश मानिये। देव जिनराज के चर्ण पूजूं सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ OM ह्रीं दर्शन लब्धिधारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5॥ रत्नदीप मोहध्वांत नाशना सुहाइयो, ज्ञानको उद्योतकर धार ह्र्स्साइयो। देव जिनराज के चर्ण पूजू सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ OM ह्रीं दर्शन लब्धिधारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6। धूप दशगंध की बणाय सो अनूप है, अग्नि मांहि खेयवस् कर्मनाश रूप है। देव जिनराज के चर्ण पुजं सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। कल्पवृक्ष आदि के मनोज्ञसार पावने, श्रीफला खारकादि मुक्तिके मिलाव्ने। देव जिनराज के चर्ण पूजूं सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8। नीरगंध अक्षतादि सारद्रव्य धरिया, नाय वसुअंग नितमोक्ष साक्स्स्य्कारिया। देव जिनराज के चर्ण पूजूं सही, क्षायिका दर्शनी लब्धि जिन ने ल्ही॥ U~ ह्रीं दर्शन लब्धिधारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9॥ 684
Page #685
--------------------------------------------------------------------------
________________ प्रत्येक अर्घ (छंद लक्ष्मीधरा) लोक पाताल में नर्क भूव्यास है, और आयाम बो उच्चता जास है। सर्व घनकार युत दर्शितं शक्तिये, पूज जिन दर्शनं लब्धिधर भ्क्तिये॥ U~ ह्रीं नरकादि भूमि आयाम दर्शकेभ्यः दर्शन लब्धि प्राप्तेभ्यः भगवत् अर्घ निर्वपामीति स्वाहा॥1। भवनवासी बसे देव पाताल है, आय अरु काय उत्सेध अंतराल है। सुख अरु संपदा आदि जो देखिये, लब्धिधारी जजू दर्शनं पेखिये॥ OM ह्रीं भवनवासी देवानां भूमिकायां तेषां आयुकायोत्सेधांतरालसुख संपदादि दर्शन स्वरूप दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥2॥ जानि नर लोक में व्यंतरा वास जू, भूमिका मेरु पर्वतादि आवास जू। दीप दधि अंतलो दर्श ता ज्ञान में, जो जजू दर्शनं लब्धि परि ध्यान में॥ U~ ह्रीं व्यंतर देवानां भूमिकायां मेरु पर्वतादि स्वयंभू रमण समुद्र पर्यंत असंख्यात द्वीप समुद्राणां ज्ञानदृष्टिनां अवलोकनम् एषा दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥3। ज्योतिषी चंद्रसूर्यादि चंद्र पन भेद हैं, भूमिका आयु अर काय उत्सेध है। सुख साम्राज्य दृग ज्ञानतें जोइये, दर्शना लब्धि धर पूजि अघ धोइये॥ U~ ह्रीं ज्योतिषीदेवानां भूमिकायां चंद्रसूर्यादि पंचप्रकार ज्योतिष्कानाम् आयुकाय शरीरज्योत्सेध सुख संपदादि ज्ञाननेत्रेण दर्शनं सा दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥4॥ 685
Page #686
--------------------------------------------------------------------------
________________ प्रथम स्वर्गदि कल्प षोडश है सही, तासमें देवकी आयु सुख सर्व ही। काय उत्सेध अरु संपदा जानिये, दर्शना लब्धि धर पूजि उर आनिये॥ OM ह्रीं कल्पवासीदेवानां प्रथमस्वर्गादिषोडशस्वर्गपर्यंत देवानाम् आयु काय शरीरोत्सेध सुख संपदादि दर्शनसा दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥5। ग्रैवका में सुरा कल्पनातीत है, तासकी कायु पुनि आये जो बीत है। जानि उत्सेध सो ज्ञान अवगाहना, दर्शना लब्धि धर पूजि है ते जिना॥ OM ह्रीं ग्रैवेयकवासीदेवानाम् आयुकाय शरीरोत्सेध ज्ञानावगाहनादि दर्शनम् एषा दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥6॥ लक्ष पइंताल जोजन सु विस्तार है, सिद्ध सर्वार्थ सो नाम भूधार है। देव अहमिंद्र की आयु सुख कायजी, और उत्सेध अंतराल drshaavjii॥ क्षायिका दर्शनी लब्धि यह है सही, देव जिनराज सुखकार ऐसी ल्ही। पूजि है शीश निजनाय तिन पायजी, अष्टद्रव्य ल्यायके अर्घकं cddh'aayjii। OM ह्रीं पंचचत्वारिंशदक्षेत्रयोजनप्रमितसर्वार्थसिद्धि भूमिकायाम् अहिमींद्र देवानाम् आयुकायशरीरोत्सेध-अंतराल- सुखादि-दर्शन एषा दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥7॥ अष्टमी मोक्ष भू जानि शिव थान है, तासमें वास श्री सिद्ध भगवान है। दर्शना देव ये दर्श लब्धि धरै, तास पद पूजि है मोक्ष लक्ष्मी क्रइ॥ U~ ह्रीं अष्टमी मोक्ष भूमिवासी सिद्धानां दर्शनम् एतादृशी दर्शनलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥8। 686
Page #687
--------------------------------------------------------------------------
________________ (सुंदरी छन्द) क्षेत्र लोक अलोकाकाश है, तिष्ठते सब द्रव्य सुभास है। दर्शनं धर लब्धि जिनेशजी, जजत हू~ शिवकाय सुखेश जी । / OM ह्रीं लोकाकाशे अलोकाकाश समस्त द्रव्य दर्शनं सा देवदर्शन लब्धि प्राप्तेभ्यो अर्घं निर्वपामीति स्वाहा॥9॥ जयमाला (दोहा) मिथ्यातम हर दिनपती, भव्यकमल प्र्फुलान्। षट्कायक रक्षक प्रभू, नमूं अत्महित जान्॥ जे पंचकल्याणक धरण देव शत इन्द्र करे तुव चरण सेव जै गर्भ प्रथम षट् मास जान, हरि धनपति कूं आज्ञा ब्खान्॥ सुन धनपति नग्र रच्यो विशाल, मणिवृष्टि कुबेर करै त्रिकाल । जब जन्महोत सुर ईशा आय, गिर न्होन रच्यो जल क्षीर लाय्॥ पुन पिता सदन नृत गान ठान, सुरलोक गये इम कर क्ल्यान्न्। तजि राज जोग धारें जिनेश, धरि ध्यान खर्3e मन हैं गनेश ॥ चव घाति कर्म को नाश ठान, प्रगटायो केवल ज्ञान भान । तब समवशरण रचना अपार, अद्भुत कुबेर कीन्ही तैयार्॥ मणि नीलपीठ पर धूलि थाल, चव मानस्थंभ है मान टाल वापी अंबुज युक्त जान, आगे खाई shobhaaymaan॥ पुनि पुष्पवाटिका मन सुहाय, प्राकार स्वर्ण मयदृग ल्खाय्। चव गोपुर नृतशाला निहार, चव वनवेदी घट धूप धार्॥ कलधौत साल अंतर अनूप, कहु~ सरिता कहुं परवत स्व्रूप्। चव गोपुर ठाडे द्वारपाल, बहु भांति ध्वजा पंकति र्साल्॥ चहु~ दिश में तूप छतीस थाय, अरहंत सिद्ध प्रतिमा सुहाय 687
Page #688
--------------------------------------------------------------------------
________________ पुनि फटिक रूप आकार सार, चव गोपुर नव-नव निध सुधार्। शत शत तोरण युत मुक्ति माल, बहु मंगल द्रव्य लसइ सुहाल जहां गंध कुटी त्रय पीठ दीठ, सिंहासन अंबुज युक्त ईत्थ्। तामें तुम राजत अंतराल, वच मधुर खिरे सुनि मन खुस्याल्॥ गुणनंत चतुष्टय प्रातिहार, महिमा अनंत को लहै पार्॥ पुन शुक्ल ध्यानतै हनि अघात, निर्वाण लहै निरभय र्हा। अविनाशी आतम अचलरूप, गुण अतुल धरे हो त्रिजग भूप । / मैं तुम बिन दुख जग में लहाय, भोग्या प्रावृत नहीं ओड आय्। तुम चरण शरण लीनी अवार, दुख जनम मरण को "चंद" हार ॥ सोरठा अष्टद्रव्य कर धार, बार-बार विनती क्रूं। शिवमरणी भरतार, निजगुण संपति दीजिये। U~ ह्रीं क्षायिक लब्धिधारक जिनेभ्यो पूर्णार्घं निर्वपामीति स्वाहा॥ सोरठा जो पूजइ मन ल्याय, सो नर भव सागर तिरै। दर्शन लब्धि लहाय, बहुरि जनम वह न ध्रै॥ ॥ इत्याशीर्वादः ॥ क्षपक ज्ञान लब्धि पूजा (दोहा) ज्ञानावरणी कर्म को, नाश कियो जिनदेव । स्थापन कर तिन पद जजूं, ज्ञान लब्धि के हेव । / U~ ह्रीं ज्ञान लब्धिधारक जिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। 688
Page #689
--------------------------------------------------------------------------
________________ अष्टक (छंद लक्ष्मीधरा) क्षीरसागर तनो नीर निरमल वरन, धारि मणि पात्र में पाप को है क्र्न्। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ U~ ह्रीं ज्ञानलब्धिधारक जिनेभ्यो जलं निर्वपामीति स्वाहा॥1। चंदनं कुंकुमं कर्पूरं सार है, धार सुखकार भवताप क्षयकार है। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ U~ ह्रीं ज्ञानलब्धिधारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2॥ श्वेत इन्दु कुंद तै अपार कांति धार है, खंड वर्जितं भरे तंदुलं थार है। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ OM ह्रीं ज्ञानलब्धिधारक जिनेभ्यो अक्षतान् निर्वपामीति स्वाहा।3। भुंग वृंद गुंजते सुगन्ध पुष्प ल्याइयो, कल्प वृक्ष आदितें मनोजकू उद्दाइयो। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ U~ ह्रीं ज्ञानलब्धिधारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4॥ इष्टमिष्ट शुष्ट सार खज्जकादि नेवजं, हेम थाल धार भूख नाश सेय देव्ज्म्। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ U~ ह्रीं ज्ञानलब्धिधारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5॥ मोह अंधकार नाश दीप रत्न जोत है, धरि हेम थाल में सुज्ञान को उद्योत है। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ U~ ह्रीं ज्ञानलब्धिधारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6। 689
Page #690
--------------------------------------------------------------------------
________________ धूप खेय धूप दान अग्नि सों जराय है, अष्टकर्म धूप नाश धूम सों उडाय है। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ OM ह्रीं ज्ञानलब्धिधारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7। आम्रकाम्र दाडिमादि स्वर्ग भानु लोक के, सार फल सुखकरा धार हेत मोक्ष के। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ OM ह्रीं ज्ञानलब्धिधारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8। अष्ट द्रव्य धार सार अष्ट अंग नाइया। अर्घसों चढाय शीश नाय भक्त भाइया। जन्म मरणादि क्षयरोग नशि जाय है, सार सौख्य धार पूज ज्ञानरिद्ध पाय है॥ U~ ह्रीं ज्ञानलब्धिधारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9। प्रत्येक अर्घ (छंद लक्ष्मीधरा) जीव त्रास थावरा सूक्ष्म अरु वादरा, आयु तिन काय उत्सेध उत्पति ध्रा। स्थित्य व्ययात्म के ज्ञायते जे जिना, क्षायकं लब्धिधर पूजिह~ मैं तिना॥ OM ह्रीं त्रसस्थावर सूक्ष्मबादर जीवानाम् आयुकाशरीरोत्सेधस्थिति उत्पत्तिज्ञायकभावेभ्यो अर्घ ___ निर्वपामीति स्वाहा॥1॥ व्योमधर्माधरम काल अरु पुद्गला, पंच निरजीव के भेद जानो भ्ला। तास के रूप की ज्ञायकं लब्धि है, पूजिह~ ते जिना धार गुण अब्धि है॥ U~ ह्रीं धर्माधर्माकाशपुद्गलादीनां पंचप्रकार अजीवपदार्थ स्वरूपानां ज्ञायकभावेभ्योप्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥2॥ 690
Page #691
--------------------------------------------------------------------------
________________ आश्रवा सप्त पंचास जे भेद हैं, आदि मिथ्यात्व देव जीवकू खेद है। जान संसार में अशुभ शुभ रूप जु, ज्ञान के लब्धि धारी जजू भूप जु॥ OM ह्रीं मिथ्यात्वादि सप्तपंचाशत् आश्रवादिभावनां स्वरूपानां ज्ञायकभावेभ्योप्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥3॥ जाण मंद तीव्र मध्य भेद जे कषायहैं, तासुभाव आश्रवा भवथिति बंधाय है। तास रूप ज्ञायकं ज्ञान ऋद्धी धरै, पूजि हूं ते जिना बोध लक्ष्मी ध्रै॥ U~ ह्रीं तीव्रमंदमध्यकषाय ज्ञायक भावप्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥4॥ सप्त पंचास है भेद संवर तने, समिति गुप्त्यादिकम् आश्रवा रूण्ध्ने। ताहि सब ज्ञायकं भाव जो थाय है, मैं जजूं ते जिना लब्धि जो पाय है॥ U~ ह्रीं समितिगुप्त्यादिसपंचाशत् संवरस्य भेदज्ञायकभाव प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥5॥ धार तप संवरा पूर्वकं सार है, जासते कम्मणं जीरणाकार है। ता स्वभाव रूपको ज्ञायकं भाव है, ते जिना मैं जजूं कर्म को नशाव है॥ U~ ह्रीं संवरपूर्वक तपकरण ज्ञायकभाव प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥6॥ द्रव्य अरु भाव नोकर्म के नाशतें, जीव के मोक्ष की प्राप्ति है जास्तें। ज्ञायकं भाव ऐसी धरै सो सही, पूजिहू~ ते जिना शीश नाऊ~ म्ही॥ U~ ह्रीं द्रव्य कर्म-भाव-कर्मनोकर्ममणां क्षायस्वरूपज्ञायकभाव प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥7। 691
Page #692
--------------------------------------------------------------------------
________________ दर्श शुध्यादि जो षोडशी भावना, प्रकृति ये पुन्यफल तीर्थपद पाव्ना। ज्ञायकं भाव सो धार जिनराज है, तास पद मैं जजों मोक्ष के काज है॥ OM ह्रीं दर्शन विशुध्यादि पुण्यप्रकृतीनां शुभाशुभफलानां ज्ञायकभाव प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥8॥ सहित मिथ्यात्व हिंसादिपन पापको, फल bar3e निगोद आदिशुभ्र स्ण्ताप्को। ता स्वरूप ज्ञायकं लब्धि धारी नमू, जासु पद पूजते सर्व अघ को व्मूं। U~ ह्रीं मिथ्यात्वसहित हिंसादिपंचपापानां तेषां नरक निगोदादि फलानां ज्ञायकभावप्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥9॥ जयमाला - दोहा समवशरण लक्ष्मी धरै, त्रिभुवन पति जिन्राय्। गुण अंनत उर धार मैं, नमि जैमाल सु गाय्॥ (छंद पद्धरि) जय चिनमूरत परमात्म रूप, जय दर्शन ज्ञान धरै अनूप्। जय एकानेक मुनीश ध्याय, जय शुद्ध बुद्ध चिद्रूप भाय्॥ जय मौनी ध्यानी निरविकल्प, जय इष्ट शिष्ट गुण ho ajlp। jaya brahma विदांवर शिव गनेश, आन तिमिर हरता jinesh॥ जय पुरुष पुराण अलोभ संत, nira Ayudha nirabhai muktikNt| jaya nikala निरंवर कांतिमान, जय सकल दिगंबर हो पुमान्॥ जय वीतराग सब विश्व जान, जय नित्यनिरंजन गुन्न्निधान्। जय वृषचक्री ध्वज दयावान, जय श्रीपति श्री करता म्हान्॥ जय महाशील महाक्षमा युक्त, जय महादमी महादान जुक्त्। 692
Page #693
--------------------------------------------------------------------------
________________ जय महा महा कीरति विशाल, जय पंच महा कल्याण माल्॥ जय यथाख्यात चारित धरंत, जय म्हाम्तिर्म्हा-नीतिव्ण्त्। जय पुंडरीक श्रीवत्स लक्ष, जय नाम पितामह जग प्र्त्य्क्स्सा। जय पावन गत त्राता पवित्त, जय स्वयं बुद्ध निरबाध नित्त्। जय महा प्रातहारिज सुहाय, जय निराहार निःक्रिय ल्खाय्॥ जय जय इत्यादि अनंत नाम, उर धारूं तजि सब ज्ग्त्काम्। मैं करूं वीनती जोर हाथ, भव तारण तरण निहार नाथ्॥ दोहा इह गुण मणिमालं परम रसालं, नमि तिरकालं उर ध्री। करि अर्घ अनूपं जजि शिव भूपं 'चन्द' अनूपं सुख क्री॥ U~ ह्रीं क्षायक ज्ञान ऋद्धिधारक जिनेभ्यो पूर्णार्घ निर्वपामीति स्वाहा॥ दोहा ज्ञानलब्धि धर जिन तणी, पूजा परम vishaal। द्रव्य भाव से जो करै, पावै शिव पद हाल्॥ ॥ityaashiirvaadH|| 693
Page #694
--------------------------------------------------------------------------
________________ क्षायक चारित्र लब्धि पूजा (दोहा) मोह कर्म के नाशतें, क्षायिक चारित पाय्। तिनके पद उर धार के जजू, सापि ह्र्स्साय्॥ U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिन अत्र अवतर अवतर संवौषट् आह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्म्। अष्टक (चाल सोलह कारण पूजा) गंगा जल अति प्राशुकसार, कंचन झारी भरकर धार्। सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि हरषाय, जन्मजरा मृत रोग nshaay। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो जलं निर्वपामीति स्वाहा॥1॥ मलियागिर चंदन करपूर, केसर संग घसूं भ्र्पूर्। सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि हरषाय, मेरी भव आताप ह्त्ताय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो चंदनं निर्वपामीति स्वाहा॥2॥ श्वेत इन्दु मुकता उनिहार, सालि अखंड भ्रूण्क्न्थाल्। ___ सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि हरषाय, देहु अखय पदमोक्ष सुहाय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो अक्षतान् निर्वपामीति स्वाहा।3॥ 694
Page #695
--------------------------------------------------------------------------
________________ रायबेल अरु जुही गुलाब, सुमन संगुध धरे भुआव्। सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि धरपाय, मदनवाण नाशन जिन्राय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो पुष्पं निर्वपामीति स्वाहा॥4॥ बहु विधि के पकवान बनाय, सुरस मिष्ट रसना मन भाय्। सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि हरषाय, रोग क्षुधा ततकाल nshaay। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा॥5॥ रतन दीप अद्भुत उद्योत स्वर्ण थाल में ज्ग्म्ग्जोत्। सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि धर पाय, केवल ज्ञान देहु सुख्दाय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो दीपं निर्वपामीति स्वाहा॥6॥ धूप सुगंध मनोहर खेय, मणि धूपायन मांहि भ्रेय्। सदाशिव होय जय जिनराज सदा शिव होय्॥ पूजू चरण लब्धि हरषाय, अष्ट करम यह दुष्ट ज्राय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो धूपं निर्वपामीति स्वाहा॥7॥ 695
Page #696
--------------------------------------------------------------------------
________________ मिष्ट मनोहर फल सुमंगाय, रसना घ्राण नयन ह्र्स्साय्। ___ सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि हरषाय, मोक्षरमा हमकू ब्क्साय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो फलं निर्वपामीति स्वाहा॥8॥ अष्ट द्रव्य मय अर्घ बनाय, हरषहरषि बहु नृत्य क्राय्। सदाशिव होय जय जिनराज सदा शिव होय्। पूजू चरण लब्धि हरषाय, भव सागर तैं पार ल्गाय्। सदाशिव होय जय जिनराज सदा शिव होय्। U~ ह्रीं क्षायिक चारित्र लब्धि धारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥9॥ प्रत्येक अर्घ (अडिल्ल छंद) पंचेन्द्रिय के विषय तणी जो वासना, तातें विरकत भाव भये दुख naashnaa। ऐसी चारित लब्धि प्राप्त जो देव है, तिनके पद मैं जजूं हरो अघ टेव है॥ U~ ह्रीं पंचेन्द्रियविषयविरक्तभाव चारित्रलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥1। एकेंद्री आदिक त्रस थावर जीव हैं, तिन सब की अनुकंपा धार सदीव है। ऐसे उत्तम भाव प्राप्त लब्धि लही, ते जिन पूजू देहु हमें शिवकी म्ही॥ U~ ह्रीं एकेन्द्रिय आदिक त्रसस्थावरजीवानाम् अनुकंपाभाव चारित्रलब्धिधारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥2॥ 696
Page #697
--------------------------------------------------------------------------
________________ मनवचतन सावध योग निरवर्ति है, तत् सामायिक चारित लब्धि सु धरति है। ता स्वभाव की प्रापति जिन पूजू सदा, सकल पाप क्षय जाय लहू~ शिव स्ण्प्दा॥ U~ ह्रीं सर्व सावद्ययोगस्य विरति सामायिक चारित्रलब्धि प्राप्तेभ्यो अर्घ निर्वपामीति स्वाहा॥3॥ हिंसादिक पन पाप प्रमाद वसाय जू, जो अकृत्यकृत छेदन अर्थ धराय जू। आगमोक्त विधि पुनः जु चारित लब्धि है, छेदोस्थापन पाय जजू गुण लब्धि है॥ U~ ह्रीं छेदोपस्थापना नाम चारित्रलब्धि जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥4॥ कोइयक मुनि परिणाम विशुद्धी धारते, कस्मिन् काले स्वेच्छा करत विहार्तें। त्रस थावर वध दोष निवारण कारणे, जजू लब्धि चारित्र विशुद्धि धार्न्न्॥ OM ह्रीं परिहारविशुद्धिनाम चारित्रलब्धि जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥5॥ आशय है जह~ सूक्ष्म लोभ तणो सही, ता परिणाम निवारण चारित जो खी। सो ही सूक्ष्मसांपराय विख्यात है, तास लब्धि धर देव जजू अवदात है॥ U~ ह्रीं सूक्ष्म सांपरायनाम चारित्रलब्धि जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥6॥ आतम शुद्ध स्वरूप तणो जो ध्यान है, यथाख्यात चारित्र सार जग मान है। धरत लब्धि जो ऐसी तिन पन ढोक है, पूजू अर्घ चढाय ज्ञान को थोक है॥ U~ ह्रीं यथाख्यात चारित्र लब्धि धारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥7। अष्ट गुणन संयुक्त सिद्ध परमेष्ठि है, तिन में तन्मय भाव चितवन श्रेष्ठ है। निश्चय चारित लब्धि सार यह जानिये, ता धारक जिन जजू भक्ति उर आनिये॥ U~ ह्रीं निश्चय चारित्र लब्धि धारक जिनेभ्यो अर्घ निर्वपामीति स्वाहा॥8। 697
Page #698
--------------------------------------------------------------------------
________________ गुण अनंत नित आतम रूप सुहावनो, तासो तन्मय भव विचारन पावनो । क्षायक चारित लब्धि शुद्ध गुण धाम है, ता धारक जिनपूजूं तजि सब काम है॥ U~ ह्रीं क्षायक चारित्र लब्धि जिनेभ्यो अर्घं निर्वपामीति स्वाहा॥9॥ जयमाला - दोहा पंच कल्याणक रूप हो, पंच लब्धि दातार । स्वयं बुद्ध परमात्मा, नमूं नमूं भवहार । / (छंद लक्ष्मीधरा) देखिये जिनेन्द्र आज राज ऋद्धि पाय है, शक्रचक्र आदि सर्व चर्ण शीश नाय है। सार सिंहासनं चामरं धार है, शीशत्रय छत्र इन्दु जोतिको निवार है॥1॥ वृक्ष है अशोक सार शोक सब को हरै, देव आकाश तैं फूल वरषा क्रइ। खिरत मुख कंतें दिव्यध्वनि सार है, सुनत भवि जीव को पाप क्षयकार है ॥2॥ तन प्रभा मंडलं सप्त विख्यात है, बजत सुर दुंदुभी सार जस गात है। कर्म-चक्र नाश के धर्मचक्री भये, बोधि भव्य जीव को मोक्ष लक्ष्मी लये ॥3। त्रिपुरारी तुही शुद्ध परमात्म हो, जन्म जरा मर्ण हर एकनेकात्म हो। नमत हू~ विश्वदृश्वा विधाता मही, नमत हू~ विश्वव्यापी त्रिलोचन shii॥4॥ सर्वयोगीश्वरो चिंत्य मैं नमत हू~, नमहु~ दातात्म तीर्थेश दुख वमत हूं। नमत हू~ अजित चिंतामणि नाम है, कर्म अरिनाश मन, चिंतक काम है ॥ 5 ॥ ( धत्ता) जय दीन दयालं, शिव करतारं हनि भव जालं अरज क्रूं। मैं अर्घ चढाऊं, शीश नमाऊ~, "चंद" जन जनम फिर नाहिं ध्रूं। U~ ह्रीं अर्हन् परमब्रह्मणे चारित्रलब्धिधारकजिनेभ्यो पूर्णार्घं निर्वपामीति स्वाहा॥ 698
Page #699
--------------------------------------------------------------------------
________________ (दोहा) क्षायक चारित्र लब्धिधर, जिन पूजइ जो जीव । शक्र चक्र सुख भोग स्दीव्॥ ॥ इत्याशीर्वादः ॥ समुच्चय जयमाला (छंद कुमुमलता) जग दुख दायक चार घाति हनि, केवल पाय भये चिद्रूप । शुद्ध बुद्ध अविरुद्ध अनूपम, सुर नर सेवै त्रिभुवन भूप ॥ नाशि अघाति भये शिव मंदिर, वसु गुण धरि अजरामर रूप्। नित्य निरंजन वीर जिनेश, नमों पद कंज नशे भव धूप ॥ 1 ॥ लहै ( चाल त्रिभुवन गुरु की) अहो वीर जिनदेव तुमही त्रि भुवन स्वामी, अरज सुनो महाराज, वसु विधि, बडे ह्रामी। तुम इनको करनाश वास शिव नगर करावो, मोकूं यह दुख देय गति गति मांहि फिरावो॥ रत्नत्रय निधि लूट मोहि ठिग कीयो भिखारी, अब सुध लीजो देव तुमको लाज हमारी । तुम हो दीन दयाल विरद अपनो लख लीजे, मेरी भूल अनादि प्रभु सब माफ क्रीजे॥ अबलौं तुम गुण भेद मैं कछु जाण्यो नाहीं, मुनिगण सेभै पांय ध्यान तें सुर शिव पाई। तुम गुण अगम अपार पार सुर गुरु नहिं पावइं, तेरेनाम प्रसाद - विघन नशि मंगल आवै। अग्नि नीर अहि माल रोगतन मैं नहीं व्यापै, मृगपति मृग सम थाय कुटिल गज थरहर काण्पे। व्यंतर भूत पिशाच नाम जपतैं नशि जावै, उदधि परे तिरजाय विषम बन नाहीं द्द्रावे॥ ऐसो अतिशय और कुदेवादिक में नाहीं, मैं जग देख्यो हेर दोष तिष्ठै सब माहीं। तुम निरदूषण देव प्रातिहारज अति सोहै, अनंत चतुष्टय देखि दोष को लेश न को । / क्षुधा तुषा अरु अरति जन्म मृत्यु तोरी फांसी, खेद श्वेद मद मोह जरा निद्रा भय नासी। 699
Page #700
--------------------------------------------------------------------------
________________ विस्मयरोग रुशोक राग चिंता सब जारी, द्वेष तणो नहीं लेश दोष अष्टादश हारी ॥ रूप निरंबर शांत तेज रवि कोटि लजायो, धर्मचक्र तुम धार कर्मचक्री जय पायो। नमूं ब्रह्म वय धार नमूं शिवदानी ध्यानी, मानस्थंभ विलोक शीश नावइं भुभारी॥ तेरो दरश प्रभाव सुजश जग छाय रह्यो है, वचन सुधासम धार जीव बहु ज्ञान लह्यो है। दर्श भाव उर धार भेक सुर पदवी पाई, इन्द्र भूति कर दर्श ज्ञान चवथो सु ल्हाही॥ तुम दर्शन तें नाथ कोटि भव के अघनाशै, तुम दर्शन तें नाथ ज्ञान सम्यक prkaashai। तुम दर्शन तैं नाथ नरक पशुगति नहीं पावै, तुम दर्शन तें नाथ मुक्ति कमलापति थावै। तुम दर्शन तें नाथ नवों निधि मैंने पाई, तुम दर्शन तें नाथ मनुष भव सफल क्राई। आयो तुम दरबार युगल पद धन्य हमारे, पूजे तुम पद धार हिये दृग रूप निहारे॥ श्रवण सकल सुनि वैन सफल रसनागुण गाये, शीश सफल कर जोर हृदय शुचिध्यान ध्रायो। नमो वीर महावीर नमो सन्मति के करता, वर्द्धमान महावीर नमूं भवसंकट ह्र्ता॥ पांवापुर निर्वाण नमूं सुरनर खग ध्यावै, जै जै शब्द उचार बहुत वादित्र ब्जावै। अहमिंद्रादिक वास नहीं जाचूं स्तुति करके । भव भव में पद सेव देहु मिथ्यातम ह्रिकै॥ (दोहा) अष्ट द्रव्य कन थाल भरि, पूजं मन वच काय्। भव दधि डूबत काढिये, "चन्द'" मुकति फुण्चाय्॥ U~ ह्रीं नव लब्धि धारक जिनेभ्यो पूर्णार्थं निर्वपामीति स्वाहा। (सोरठा) जो नर पूज रचाय, पाठ पढइ मन लाय के निश्चय सुर पद पाय, नरहै मुनि शिव तिय व्रइ। / / इत्याशीर्वादः । / / / इति श्री लब्धि विधान पूजा संपूर्णम् । / 700
Page #701
--------------------------------------------------------------------------
________________ णमोकार पैतीसी पूजन विधान (श्री अभयनंदि गुरुभ्यो नमः) हिन्दी अनुवादक - 105 क्षुल्लक सिद्धसागर महाराज नयप्रमाण के जो कर्ता हैं, घाति कर्म के जो हर्ता है॥ केवलज्ञान दिवाकर जो हैं, लोकालोक प्रकाशक जो हैं॥1॥ अनंत सौख्य के गृह को बंदूं, देवाधिप जिनको अभिन्ण्दूं। उभय लक्ष्मी भोक्ता को वंद, विद्येश्वर द्वय को अभिव्ण्द्॥2॥ सकल सौख्ययुत सिद्ध को बंदूं, जन्म-मृत्यु-जरा hara vNduuN। अष्टम भू के ईश को वंदूं, भावनाशक जिननाथ को व्ण्दू॥3॥ अक्षय शाश्वत आप्त को वं, roga zoka nirika vNduuN| siddha Atma-labdhi ke दाता, सर्व सिद्धि-ऋद्धि के प्र्दाता॥4॥ गणाधीश आचार्य को वंदूं, विश्व ज्ञान पारंगत vNduuN। parama caritra ke jo sindhu हैं, शिष्यसिन्धु को जो इन्दु है॥5॥ परम रत्नत्रय के जो गृह हैं, धार्मधार मद-नाशक जो हैं। हित उपदेशक को मैं वंदूं, गणनायक को नितप्रति व्ण्दू॥6॥ उपाध्याय अति धीर को वंदूं, परमज्ञान upadezaka vNduuN| अंग पूर्व की खनि को वंदू, शिष्य वर्ग सु पाठक vNduuN॥7॥ ज्ञानाभ्यास सदा जो करते, पंचमहाव्रत को जो ध्र्ते। यथाख्यात के घर जो शुद्ध है, जो समीचीन धर्म दीप्खैं॥8। स्वात्मध्यान में सदा लीन जो, दयानिधि हैं मौनधार जो। तीनलोकपति गणाधीश जो, निर्मल भाव लहरीक ईश जो|||| 701
Page #702
--------------------------------------------------------------------------
________________ समता भाव के जो आगार हैं, महामहल वर पंचाचार है। विश्वबोध मय परम शांत जो, वंदूं साधु ज्ञानी दांत जो॥ 10 / / शुद्ध बीजाक्षर की यह पूजा, रचता शिव सुख पाने सर्वजीव त्रायक वर नौका, संसार सिन्धु से तारक लोका॥11॥ दूजा। परम सुन्दर अन्तर शोभा, मूल धर्ममय हरती लोभा। चैत्यालय या तीर्थक्षेत्र में, भूमि शुद्ध उत्तम गृह क्षेत्र मे । / 12 / / मंडल सुन्दर इसका मांडे, मंगल लोकोत्तम शरणा जागे । सहस्त्रनाम दश अर्घ car3हावे, जिनके आगे शीश झुकावे ॥ 13 ॥ सकलीकरण करें मन लाके, ध्यान मौन सहित वर लाके । श्रावकाचार में जो लवलीन हैं, सद्दृष्टि से जो प्रवीण हैं । / 14 / / बीजाक्षर के जो ज्ञाता हैं, पंडित श्रेष्ठ परम त्राता हैं। सम्यक्त्व मूल कारणयुत जो हैं, स्नानशुद्धि संशुद्धि भी जो हैं ॥ 15 ॥ करता है वह जिनकी पूजा, पापहारी विधान यह पूजा। मैं भी श्रीमत् संघ के आगे, पुष्प श्रेपता चित्त लगाके । / 16 / / U~ ह्रीं प्रभावक संघ-सानिध्ये- शतैक कमलोपरि पुष्पांजलिं kssipet। 702
Page #703
--------------------------------------------------------------------------
________________ समुच्चय पूजा (स्थापना) जिन शासन का सार है, मंत्रराज यह जान्। सर्वपूज्य यह स्थापना, मंगलादि युत मान्॥ U~ ह्रीं अनादिनिधन पंचनमस्कारमंत्र ! अत्रावतर अत्रावतर संवौषट् आह्वान्न्म्। U~ ह्रीं अनादिनिधन पंचनमस्कारमंत्र ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं अनादिनिधन पंचनमस्कारमंत्र ! अत्र मम सन्निहितो भव भव वषट् स्न्निध्प्न्म्। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पूर्जे उत्तम वारि से, मंत्रराज वर मान्॥1॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय जलं निर्वपामीति स्वाहा। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पूर्जे चंदन आदि से, मंत्रराज वर मान्॥2॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय चंदनं निर्वपामीति स्वाहा। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पून~ अक्षत आदि से, मंत्रराज वर मान्॥3॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय अक्षतान् निर्वपामीति स्वाहा सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पून~ मैं सुमनादि से, मंत्रराज वर मान्॥4॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय पुष्पं निर्वपामीति स्वाहा। 703
Page #704
--------------------------------------------------------------------------
________________ सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पूजएं उत्तम चारुक से, मंत्रराज वर मान्॥5॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय नैवेद्यं निर्वपामीति स्वाहा। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पून~ उत्तम दीप से, मंत्रराज वर मान्॥6॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय दीपं निर्वपामीति स्वाहा। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पून~ उत्तम धूप से, मंत्रराज वर मान्॥7। U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय धूपं निर्वपामीति स्वाहा। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पूर्जे फल से मैं सदा, मंत्रराज वर मान्॥8॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय फलं निर्वपामीति स्वाहा। सर्व पाप हर मंत्र को, सर्व सौख्य कर जान्। पूर्जे आठों द्रव्य से, मंत्रराज वर मान्॥9॥ U~ ह्रीं अनादिनिधन पंचनमस्कार मंत्राय अर्घ निर्वपामीति स्वाहा। 704
Page #705
--------------------------------------------------------------------------
________________ प्रत्येक अर्घ U~ णमो अरहंताणं U~ प्रणव है धर्म दे, शांति ज्ञान दे जान्। वीतराग वर ध्यान से योगी वंद्य ही मान्॥ U~ ह्रीं "U~ कार'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥1॥ ण-बीजाक्षर वारि से, पाप नाश हो पुन्न्य्। वीत शोक करता यही, तारक हरे अपुन्न्य्॥ U~ ह्रीं 'ण'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥2॥ मो-बीजाक्षर सिद्ध है, करे कर्म द्वय naash। जलादि से पूजू इसे, गुण कर पूरे aash॥ U~ ह्रीं "मो'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥3॥ a-बीजाक्षर प्राणि है, प्राण रक्षण ज्ञ्यान्। गणधर ने जीवन कहा, केशव करते ध्यान्॥ U~ ह्रीं "a'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥4॥ र-बीजाक्षर रम्य है, उभय लोक में पूज्य्। जिन रवि का यह गात्र है, पूजू होने पूज्य्॥ U~ ह्रीं 'र'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥5। हं-बीजाक्षर ध्यान से, कल्मष होते दूर्। परमानन्द सदा करे, सेवे हो गुन्न्पूर्॥ U~ ह्रीं 'हं' बीजाक्षराय अयं निर्वपामीति स्वाहा॥6। ता-बीजाक्षर धर्म से, शुद्ध स्वर्ग गति प्राप्त्। पूजू परम सुकर्म गृह, जलादि से जिमि आप्त्॥ U~ ह्रीं "ता'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥7। 705
Page #706
--------------------------------------------------------------------------
________________ णं-बीजाक्षर श्रेष्ठ है, ब्रह्म मूर्ति वर जान्। बोध राशि दातार है, पूजू अर्घ प्र्दान्॥ U~ ह्रीं 'ऽणं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥8॥ U~ णमो सिद्धाणं OM कार लोक में, योगीश्वर को ध्येय लोकालोक प्रकाश-मय, रवि को पूजू shrey॥ U~ ह्रीं "ओंकार'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥9॥ ण-बीजाक्षर को नमू, सम्यग्दर्शन कार्। मन चाहे फल भी मिले, पूजू अर्घ उतार्॥ U~ ह्रीं 'ण'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥10॥ मो-बीजाक्षर लोक में, दश लक्षण दे ध्र्म्। योगी का ईश्वर यही, पूजू होता shrm॥ U~ ह्रीं 'मो'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥11॥ सि-बीजाक्षर सिद्ध है, केवल ज्ञान prkaash। गणधर सा दे ज्ञान जो, पूजूं सदा विकास्॥ U~ ह्रीं 'सि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥12॥ द्धा-बीजाक्षर कहा, प्रमाद नाशक जान्। करे मोक्ष व्रत को वही, पूजू अर्घ प्र्दान्|||| U~ ह्रीं "द्धा'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥13॥ णं-बीजाक्षर श्री करे, स्वर्ग काम्य फ्ल्दाय्। है श्रीजिन ज्यों सुखमयी, यह पूजू shivdaay। U~ ह्रीं 'ऽणं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥14। 706
Page #707
--------------------------------------------------------------------------
________________ U~ णमो आइरियाणं U~ बीजाक्षर शुद्ध है, श्रीक सिद्ध-गति दाय्। केवलज्ञान स्वरूप है, पूजू अर्घ ब्नाय्॥ U~ ह्रीं U~ कार'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥15॥ ण-बीजाक्षर ज्ञान-प्रद, लोक नायक ज्ञ्यान्। सर्वाक्षर का भूप है, पूजू अर्घ प्र्दान्॥ U~ ह्रीं 'ण'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥16॥ मो-अक्षर इस लोक में, काम्यप्रद जान्। कामहारी जिन मित्र है, पूजू अर्घ प्र्दान्॥ U~ ह्रीं "मो'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥17। A-बीजाक्षर ध्यान से, bar3हे नहीं स्ण्सार्। पाप ताप हरता यही, पूजू अर्घ उतार्॥ U~ ह्रीं "a''bIjAkSarAya अध्यं निर्वपामीति स्वाहा॥18॥ i-बीजाक्षर रम्य है, जिनवर कथित सुजान्। चारों गति से तारता, पूजू अर्घ प्र्दान्॥ U~ ह्रीं 'इ'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥19॥ रि-बीजाक्षर शुद्ध है, पंच बाण हो न्स्स्त्त्। श्री जिन सम मैं पूजता, रहे न कोई क्स्स्त्त्॥ U~ ह्रीं 'रि'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥20॥ या-बीजाक्षर शांत है, जीव राशि दे तार्। जिन गुण सम पूजूं इसे, अर्घ car3हा हित्कार्। OM ह्रीं 'या'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥21॥ 707
Page #708
--------------------------------------------------------------------------
________________ णं-बीजाक्षर अवश्य ही, भरे पुण्य भ्ण्द्दार्। महा योगी कर ध्येय है, पूजू अर्घ उतार्॥ U~ ह्रीं 'ऽणं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥22॥ U~ णमो उज्वझायायणं प्रणव बीज U~ कार है, तीन लोक में दीप्। लोकालोक प्रकाशता, यह तो परम प्रदीप U~ ह्रीं "U~ कार'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥23। ण-बीजाक्षर शुद्ध है, संसार दुःख हर जान्। योगी ध्यान-गत नित्य है, पूजू अर्घ प्र्दान्॥ U~ ह्रीं 'ण'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥24। मो-बीजाक्षर पुण्य bar3हाता, वीतराग दीपक ख्लाता। पूजू अर्घ car3हाकर ध्याऊं, इसमें अपनी लगन ल्गाऊं॥ U~ ह्रीं मो' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥25॥ u-बीजाक्षर धर्ममई है, जिन मुख से निकला यह वर है। संसार ताप का हारक जानो, सुना मंत्र यह अघ ह्र्मानो॥ U~ ह्रीं "u'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥26॥ व-बीजाक्षर सौख्य bar3हावे, आत्मिक परमानंद दिलावे। दुःख शोक को दूर भगावे इसकी महिमा सुर नर गावें॥ OM ह्रीं 'व'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥27॥ 708
Page #709
--------------------------------------------------------------------------
________________ ज्झा-बीजाक्षर को मैं ध्याऊ~, ज्ञानानंद समूह bddh'aauuN। इन्द्र पूज्य जिन तन सम ध्याऊं, पूजूं इसके गुणगण गाऊं॥ U~ ह्रीं 'रि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥28॥ या-बीजाक्षर मति bar3हावे, वीतरागमय सतत सुहावे। नर सुर से वंदित को ध्यावें, पूजा इसकी दिव्य र्चावें॥ OM ह्रीं 'या'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥29॥ णं-बीजाक्षर कर्म नशावे, हिंसक कर्म को दूर भ्गावे। प्रकृष्ट सिद्धि कर्तार सुहावे, पूजों अर्घ car3हा कर ध्यावें॥ U~ ह्रीं "णं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥30॥ U~ णमो लोए सव्वसाहूणं U~ बीजाक्षर निर्मल ध्यावे, कर्म मूल को दूर ह्त्तावें। संसार ताप नहिं उसे सतावें, पूजें ध्यावें भक्ति bddh'aaveN॥ U~ ह्रीं "U~ कार'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥31॥ ण-बीजाक्षर मंत्र सु राजा, दुःख पलावे सुधरे काजा। परमानन्द करे नित ध्याता, पूज्र वंयह है त्राता॥ U~ ह्रीं 'ण'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥32॥ 709
Page #710
--------------------------------------------------------------------------
________________ मो-बीजाक्षर प्राण ईश है, मुनिगण ध्याते नमा शीश है। आत्म ब्रह्म के गुणगण पावे, इसको पूजे शिव पद पावें॥ U~ ह्रीं "मो'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥33॥ लो-बीजाक्षर मंगल-प्रद है, शिवपददायक यह नायक है। आदि देवके मुख से निकला, है इससे bar3हती आत्म्क्ला॥ OM ह्रीं "लो'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥34॥ e-बीजाक्षर ब्रह्म-युक्त है, पाप के क्षालन में तत्पर है। सुदर्शन का बीज ज्ञान है, अष्ट द्रव्य से पूजू वर है॥ U~ ह्रीं 'ए'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥35॥ स-बीजाक्षर लोक ईश है, जैन लोक को मान्य रूप है। पूजू अर्घ car3हा कर ध्याके, श्री जिन भाषित चित्त ल्गाके॥ U~ ह्रीं "स' बीजाक्षराय अयं निर्वपामीति स्वाहा॥36॥ व्व-बीजाक्षर है जिन भाषित, सिद्धमंत्र शुभ शांति विकासित्। आत्म-गंग से सदा प्रवाहित, पावन करता यह अपना हित्॥ U~ ह्रीं "व्व'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥37॥ सा-बीजाक्षर पुण्य ईश है, स्वर्ग-मोक्ष-प्रद झुका शीश है। आत्म धर्म की प्रभा-राशि है, पूजूं इसको आत्म काशी है॥ U~ ह्रीं "सा'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥380 710
Page #711
--------------------------------------------------------------------------
________________ हू-बीजाक्षर धर्म ईश है, धर्म काम्य दे नमा शीश है। स्वर्ग मोक्ष गति देता धीश है, पूजू हरता मनकी रीश है॥ U~ ह्रीं "हू'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥39॥ णं-बीजाक्षर जाप जपेंगे, द्वादश गण भी इसे र्त्तेण्गे। भव्य जीव जीवन का दाता, भावे अमृत मय यह भाता॥ U~ ह्रीं 'ऽणं' बीजाक्षराय अयं निर्वपामीति स्वाहा॥40॥ चत्तारि-मंगलं च- बीजाक्षर वर्ग का राजा, पंचमि व्रत दायक shivkaajaa। योगीश्वर के मुख से निकला, पूजू अष्ट द्रव्य ले स्क्ला॥ U~ ह्रीं 'च'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥41॥ त्ता-बीजाक्षर सुख युक्तं, जिन भाषित यह पाप से मुक्त्म्। व्रत शुद्धि कर है नित्यं, पूजू अर्घ car3हाकर नित्य्म्॥ U~ ह्रीं "त्ता'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥42॥ रि-बीजाक्षर है कर्म शत्रुहर, दुःख बैरी को है पैना shr। सुव्रत दाता को मैं बन्दू, गुणसागर को पूजूं ब्न्दूं॥ U~ ह्रीं 'रि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥43॥ 711
Page #712
--------------------------------------------------------------------------
________________ मं-बीजाक्षर सूत्र का ईश्वर, पूजू अर्घ से जो prmeshvr। दत्त भावना बोध का ईश्वर, सूत्रबोधकर कहा mheshvr। U~ ह्रीं 'मं' बीजाक्षराय अयं निर्वपामीति स्वाहा॥44॥ ग-बीजाक्षर पूज्य कहाता, पूज्यपाद कर श्रेष्ठ सुहाता। श्रीजिनधर्म प्रदायक त्राता, अष्ट द्रव्य से पूज र्चाता॥ U~ ह्रीं "ग'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥45॥ लं- बीजाक्षर श्रुत का अंश, केवलज्ञान प्रदायक vNsh। मति प्रदायक बीज है जानो, पूजू अर्घ से उत्तम मानो॥ U~ ह्रीं 'लं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥46॥ अरहंता-मंगलं a- बीजाक्षर विश्व विदित है पंच प्रकार मुनि भाषित है। काम्य प्रदायक लोकमांहि जो, पूजू उत्तम अक्षर है जो॥ U~ ह्रीं "a'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥47॥ र-बीजाक्षर परम देह है, वीत शोक जय-दाय गेह है। धर्मध्यान कर शर्म शांति कर, पूजू सु परम सुधाक्र्। U~ ह्रीं "र" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥48॥ 712
Page #713
--------------------------------------------------------------------------
________________ हं-बीजाक्षर शांति bar3हाता, क्रोध लोभ भयगिरि को ढाता । अष्टमदों का कहा विजेता, पूजूं थाल अर्घ मैं लेता॥ U~ ह्रीं "र" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥49॥ , ता-बीजाक्षर सूर्य समाना, मुनि ध्यान गत शुभ है माना। पुण्य-जीव को भव जल तारे, अष्ट द्रव्य से पूजूं सारे॥ U~ ह्रीं "ता" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥50॥ मं-बीजाक्षर शुद्धि प्रदाता, विश्व जीव को हित ब्त्लाता। साधू गुण समूह को पूजूं, अर्घ उतारूं भक्ति से कूजूं॥ U~ ह्रीं "मं" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥51॥ ग-बीजाक्षर सूत्र का स्वामी, मंत्र साध्य का यह है नामी । चित्त स्वच्छ कर्ता अति रम्य, पूजूं महिता योगी ग्म्य्॥ OM ह्रीं "ग" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥52॥ - बीजाक्षर दान का कामी, दान स्वर्ग-गति देता नामी । लब्धि तथा कल्याण प्रदाता, पूजूं वंदू पाऊं साता॥ " OM ह्रीं "लं" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥53॥ 713
Page #714
--------------------------------------------------------------------------
________________ सिद्धा-मंगलं सि- बीजाक्षर पांडित्य प्रदाता, भव नाशक भव्यों का त्राता। आत्म-ब्रह्म श्री से जो होता, पूजू व, आनन्द होता। U~ ह्रीं 'सि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥54॥ द्धा-बीजाक्षर दुख का हारी, मोक्ष धाम दाता सुख्कारी। सत्यवचन जिन मुख से निकला, आनंद प्रदाता है यह स्क्ला॥ U~ ह्रीं "द्धा'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥55॥ मं-बीजाक्षर को हम ध्यावें, इन्द्र पूज्य है गुण हम गावें। जरा मरण के दुःख का हर्ता, अर्घ संयुक्त सौख्य सुक्र्ता॥ U~ ह्रीं "मं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥56॥ ग-बीजाक्षर शांति प्रदाता, संसार ताप को दूर ह्त्ताता। परमानन्द परम पद दाता, पूजू होती दूर असाता॥ U~ ह्रीं 'ग'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥57॥ लं- बीजाक्षर उत्तम जिन भाषित, दुःख शोक संताप vinaashit। पूजू भव हंता दे साता, इसको मानूं उत्तम त्राता॥ U~ ह्रीं "लं' बीजाक्षराय अयं निर्वपामीति स्वाहा॥58॥ 714
Page #715
--------------------------------------------------------------------------
________________ साहू-मंगलं सा- बीजाक्षर मंगलकर है, योग प्रदायक विद्याधर है। सम्यग्दर्शन शुद्ध बनाता, पूर्जे अर्घ car3हाकर ध्याता॥ U~ ह्रीं 'सा'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥59॥ हू-बीजाक्षर पुण्य प्रदाता, धर्म बीज है रोग nshaataa। धर्म का ज्ञाता जगदानंदी, पूजू इसको प्र्मान्ण्दी॥ OM ह्रीं ह'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥600 मं-बीजाक्षर को मैं वन्दं, जरातीसार संग्रहिणी ह्न्दू। विशाल बोध दायक मैं बन्दू, पूजू नितप्रति मैं अभिन्न्दूं। U~ ह्रीं 'मं' बीजाक्षराय अयं निर्वपामीति स्वाहा॥6॥ ग- कार बीज मंगलकर्ता है, मृत्यु शोक को यह हर्ता है। __ घोरोपसर्ग विघातक जानो, पूजो वंदों पावन मानो॥ U~ ह्रीं 'ग'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥62॥ लं-कार बीज अक्षर धर्माकर, धर्ममूर्ति है धर्म दिवाक्र्। परम ज्ञान सूर्य मय जानो, तत्व विधायक उत्तम मानो। U~ ह्रीं "लं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥63॥ 715
Page #716
--------------------------------------------------------------------------
________________ केवलिपण्णत्तो धम्मो मंगलं (दोहा) के-कार बीज यह शुद्ध है, जप से भव भय दूर्। सुगति करे, दुर्गति हरे, पूजूं यह है सूर्॥ OM ह्रीं "के" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥64॥ (चउपाई) व- कार बीज भव तारकमाना, लोकांतिक वर जाप्य है जाना। अधर्म-दुःख कारक का हर्ता, पूजू~ इसको मानू~ स्ण्ता॥ OM ह्रीं "व'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥65॥ लि- कार बीज यह ब्रह्म जात है, उपेन्द्र सेव्यहै विबुध ज्ञात है। चन्द्रकांति सम शांति ध्येय है, पूजूं इसको साधु ज्ञेय है। U~ ह्रीं "लि'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥66॥ प-कार बीजाक्षर भव्य सेव्य है, भवादि दुःख प्रविनाशनीय है। विकार दूर करता वर बोध, पूजू~ इसे अर्घ वर शोध OM ह्रीं "प" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥67॥ ण्ण- कार शुभ बीज मार्ग है, वाच्य रूप जो जगत कांत है। जीव स्वरूप प्रकाशक कारी, पूजू~ मैं सब शोक जु हारी॥ OM ह्रीं "ण्ण" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा ॥ 68 ॥ 716
Page #717
--------------------------------------------------------------------------
________________ to- kAra bIja padArtha bodha kara, sudeva se ukta prmNgpuurvkr| जरादिदोषादि विनाशकारी, पू- इसे मैं, सब सौख्य कारी॥ U~ ह्रीं "तो'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥69॥ ध- कार बीज जिन धर्मपात्र है, सुसिद्धिदायक गुण अष्टपात्र है। आत्माधिराज सुजात पवित्र है, कर्म कांतार हंत्री लवित्र है॥ U~ ह्रीं 'ध'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥700 म्मो-कार बीज भव दुःखहर्ता, पाप प्रणाशी शिव सौख्य्क्र्ता। आनन्दाता भव त्रास हर्ता, पूजू इसे मैं यह विश्व भ्र्ता॥ U~ ह्रीं "म्मो'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥71॥ मं-कार बीजं भुवनेक बीजं, जिनेन्द्र भाषित यह shresstthbiij। श्री रामचन्द्रादि यतीन्द्र वंद्यं, पून~ इसे मैं yaha vizva vNdy|| U~ ह्रीं "मं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥ 72 ॥ ग-कार बीजं जिननाथ बीजं, अखण्ड है जो गणदेव बीज्ण्। सदासुधीनाथ विचारयोग्य है, पूजूं से मैं यह ध्यान योग्य है॥ OM ह्रीं "ग'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥73॥ (दोहा) लं-कार बीज शुभ बीज है, धर्मैक रूप shrutbiij। विचार दक्ष वर ध्यान से, ध्याता मैं यह बीज्॥ U~ ह्रीं "लं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥74॥ 717
Page #718
--------------------------------------------------------------------------
________________ चत्तारि लोगुत्तमा च- कार बीज जय देता है शुचि, मुनीन्द्र गीत में मम होत है रुचि । पुराण रूप भुवनेक भूप है, पूजू~ इसे मैं अति सौम्य रूप है॥ OM ह्रीं "व" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥75॥ ता-कार यह बीज विश्व है, विस्तार बोध करता स विश्व है। दुखी-जनों को यह तारता है, पूजूं इसे मैं अघ नाशता है। OM ह्रीं "त्ता" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥76॥ रि-कार बीजाक्षर कर्म वह्नि है, जलके समान ही शुद्ध करे अतीव है। सुकर्मध्यानामृतपेय रूप है, पूजूं इसे मैं यह सौख्य कूप है॥ OM ह्रीं "रि" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥77॥ (दोहा) लो-कार बीज सुर वर्ग से, मुनि से पूजितपू मन चाहे फल भव्य को, देता है यह सूत । OM ह्रीं "लो" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥78॥ गु-सहित-3 बीज जिनागत, तारक भव्य स्मूः। सुभारती से साध्य है, पूजूं इसकी रूः॥ OM ह्रीं "गु" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥79॥ 718
Page #719
--------------------------------------------------------------------------
________________ त्त-बीज सु परमात्म को, बतलाता वर रूप्। जिनके वचन प्रभाव से, गणधर से चिद्रूप्॥ U~ ह्रीं 'त'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥8011 मा- बीज है भव-भय हारी, भव्य सिंधु से सेव्य विचारी। स्वर्ग मोक्ष पद का यह दाता, इसे पूजते चारण त्राता। U~ ह्रीं 'मा'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥81॥ अरहंता लोगुत्तमा गौतमादि भाषित अ बीज, वीतराग गति का सु बीज्। बीजों का ईश्वर यह बीज, अरचू~ मैं उत्तम यह बीज्॥ U~ ह्रीं "a'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥82॥ र-कार बीज अक्षर वरपुण्य, योगीन्द्र ध्येय हरे जो अपुन्न्य्। जिनागम पूज्य परम विधान, पूजं इसको शांति निधान्॥ U~ ह्रीं "र'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥83॥ हं- बीजाक्षर भव-भयहारी, श्री रामचन्द्र से पूजित भारी। स्वर्ग मोक्ष में शीघ्र पठावे, सुख पावे जो ध्यान ल्गावे॥ U~ ह्रीं "हं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥84॥ त- बीजाक्षर लोकेश्वर पूज्य, श्री देता जप से तप पूज्य्। आदिनाथ ने इसे बताया, इन्द्रों ने इसका गुण गाया। U~ ह्रीं "त'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥85॥ 719
Page #720
--------------------------------------------------------------------------
________________ लो-बीजाक्षर लोक में मान्य, भव्यों का तारक है मान्य्। जिनशासन उद्योतक मानो, पूजों बन्दो उत्तम मानो॥ U~ ह्रीं "लो'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥86॥ गु-सहित-u बीज बुद्ध हैं, धर्मामृत यह परम शुद्ध है। आचार सिद्धिकर काम विनाशी, पूजूं मैं भी यह avinaashii॥ U~ ह्रीं 'गु'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥87॥ त्त- जो बीज है विश्वभूप है, सर्वज्ञ बीज यह सौख्य रूप है। शोक हरे यह काम विदारी, पूजू इसको आत्म बिहारी॥ U~ ह्रीं "त'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥88॥ मा- बीजाक्षर भव-जल नौका, भव्य मुनी के हरता shokaa। काम अग्नि को मेघ समाना, पूजूं इसको यह अम्लाना॥ U~ ह्रीं 'मा'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥89॥ सिद्धा लोगुत्तमा सि-बीजक्षर विल सुखकारी, शुक्लमयी लेश्या अविकारी। चारण इसका ध्यान लगाते, भवसागर से वे तिर जाते॥ U~ ह्रीं 'सि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥90॥ द्धा- बीजाक्षर आदिनीत है, इन्द्रों से भी पूज्य गीत है। चारण इसका ध्यान लगाते, भवसागर से वे तिर जाते॥ U~ ह्रीं "द्धा'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥91॥ 720
Page #721
--------------------------------------------------------------------------
________________ लो-बीजाक्षर विश्व ऋद्धि दे, शांति कांति साम्राज्य bar3हा दे । स्वर्ग मोक्ष दे खुशी खुशी से, इसको पूजूं bar3I खुशी से U~ ह्रीं "लो'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥92॥ गु-सहित-u बीज धर्म जप है, लोकांतिक देवों का त्प्। तत्वार्थ दान करूं मैं नित्य, पूरे जाने भोग अनित्य्॥ U~ ह्रीं "गु" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥93।|| त्त-बीजाक्षर गणधर गावें, जाप करे शिवपुर को जावे। सिंह आदि की भीत नशावे, पूजूं इसको मन से ध्यावें॥ OM ह्रीं "त" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥94॥ मा- बीजाक्षर भव्य रूप है, भव तरन को नौका रूप है। आग्रह अंधकार का हारी, पूजूं इसको यह अघ्हारी॥ U~ ह्रीं "मा" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥95॥ साहू लोगुत्तमा सा-बीजक्षर धन्य है, पाप बीज हर मान । दुर्व्याधि रागाग्नि को, शमन करे यह ज्ञ्यान्॥ OM ह्रीं "सा" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥96॥ 4 प्राणनाथ हू बीज है, रक्षा करे सुधर्म । पूर्वधरों का ध्येय है, देता है यह शर्म । / 6 U~ ह्रीं "हू" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा ॥ 97 ॥ 721
Page #722
--------------------------------------------------------------------------
________________ लो-बीजाक्षर को जपो, करे शुद्ध यह भाव्। यह नौका भवसिंधु को, तरने की स्द्भाव्॥ OM ह्रीं "लो'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥98॥ हृदय कमल का हार है, गु बीज निर्वार्। सर्प विसूचिका आदि को, हरे बीज भव हार्॥ OM ह्रीं 'गु'' बीजाक्षराय अयं निर्वपामीति स्वाहा॥99॥ नरपति के पद को करे, त्त बीजाक्षर सार्। मुनि हृदय में बस रहा, ध्यान करे अघ्हार्॥ U~ ह्रीं "त'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥1000 विजयी करता बीज मा, सिद्धि करे अघ्हार्। केवल ज्ञान प्रकाश को, करता है निर्धार्॥ OM ह्रीं "मा'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥101॥ केवलि पण्णत्तो धम्मो लोगुत्तमो के- बीजाक्षर ज्योति जगावे, काम भाव संताप nshaaveN। सुरपति इसके दास कहावे, इसको पूजें शिवपद पावें॥ U~ ह्रीं के'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥102॥ व-बीजाक्षर अमिय समाना, कुमति कुश्रुति को दूर ह्त्ताना। जन्म मरण के रोग हरेगा, आत्मिक सुख में अवश ध्रेगा॥ OM ह्रीं va''bIjAkSarAya अध्यं निर्वपामीति स्वाहा॥103॥ 722
Page #723
--------------------------------------------------------------------------
________________ लि- बीजाक्षर मंत्र सुहाता, गगनगामी मुनि के म्न्भाता। अघ का नाम निशान मिटाता, पूजूं इसको दुःख घ्त्ताता॥ U~ ह्रीं "लि" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥104॥ प- बीजाक्षर रम्य कहाता, योगीजन के मन को भाता । जन्म मरण के रोग मिटाता, पूजूं इसको पाप ह्त्ताता। OM ह्रीं "प" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा ॥ 105 ॥ ण्ण- बीजाक्षर धनजन दाता, मरणसमाधि सिद्धि सुख्दाता। चक्री का पद यह देता, शिवपद में यह धर देता है । / OM ह्रीं "ण" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥106॥ विविध परम सौख्य को पाता, तो का जो ध्यान ल्गाता। भव-भय उसके पास न आता, ज्ञायक परमानन्द सुहाता॥ OM ह्रीं "तो" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥107॥ ध-बीजाक्षर सिद्धि प्रदाता, अघ हरता मुक्तिक सुख्दाता। धर्म जिनेश्वर का करता, उत्तम पद में यह धरता है ॥ OM ह्रीं "ध" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥108॥ मो - मन का हार बनाऊं, धर्म कर्म में चित्त ल्गाऊं। अपने में ही मैं रम जाऊं, ज्ञायक परमानन्द र्हाऊं। U~ ह्रीं "म्मो" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥109॥ 723
Page #724
--------------------------------------------------------------------------
________________ जनम मरण का नाश कराऊं, लो बीजाक्षर में लो लाऊं। मुनि जन मन को शांतिदाता, पूजूं मेरा मन हुल्साता॥ U~ ह्रीं "लो" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥110॥ - बीजाक्षर नाना व्रत देता, यम नियमों में खइंच ही लेता । भव जल तरने पोत समाना, ज्ञायक समता भव अमाना । / U~ ह्रीं "गु" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥111॥ त्त-बीजाक्षर कृत पाप नशावे, अपने को अपने में लावे । मनोकामना पूरी करता, सुर नर किन्नर का मन ह्र्ता॥ OM ह्रीं "त्त" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥112॥ भय गण को 'मो' मार भगावे, जो भी इसका ध्यान लगावे । गगनगामी मुनि चारण ध्यावें, इसके गुण का पार न पावे॥ OM ह्रीं "मो" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥113॥ चत्तारि सरण पव्वज्जामि च - अक्षर के गुण को गावइं, मन धन रक्षा करने ध्यावइं । ज्ञान ध्यान में लीन बनाता, योगो जन के मन को भाता । / OM ह्रीं "च" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥114॥ त्ता-राक्षस ओघ नशावे, काम हरे सुख शांति ब्नावे। कर्महारी इसको हम पूजें, मोक्ष मार्ग हमको सब सूझे । / U~ ह्रीं "त्ता" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥115॥ 724
Page #725
--------------------------------------------------------------------------
________________ रि- बीजाक्षर सुख का दाता, उत्तम भाव बोध का दाता। केवलज्ञान को प्रकट कराता, पूजू होती दूर असाता॥ U~ ह्रीं 'रि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥116॥ स- बीजाक्षर रोग नशावे, पुत्र कलत्र लोक में पावे। विश्व-ज्ञान ध्यान मन लावे, आत ज्ञान नाम वह पावे॥ U~ ह्रीं "स" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥117॥ र-बीजाक्षर गुण का धारी, शाकिनी डाकिनी हाकिनि हारी। भूत प्रेम नहीं पास में आवे, यक्षादिक सब दूर प्लावें॥ U~ ह्रीं "र" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥118॥ णं- बीजाक्षर धर्म प्रदाता, लाकिनि काकिनि दूर ह्त्ताता। चौर आदिके क्लेश नशाता, चौर आदि नहिं पास में आता॥ U~ ह्रीं "णं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥119॥ प-बीजाक्षर कार्य बनाता, वांछित फल का है यह दाता। सिंह शूकरादिक से बचाता, सव्र प्रमेय प्रकाश क्राता॥ U~ ह्रीं "प'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥120॥ व्व-बीजाक्षर मृत्यु जयी है, ध्यान काल बहु अतिशयी है। मुद्गल तोयत भीति भगाता, नागिन का भय दूर प्लाता॥ OM ह्रीं "व्व' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥121॥ 725
Page #726
--------------------------------------------------------------------------
________________ ज्जा-बीज अक्षर सुखदाता, शत्रु हरे वर बोध क्राता। आत्म तेज को प्रकट करावे, पूजन का यह भाव bddh'aave॥ U~ ह्रीं "ज्जो' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥122॥ राक्षस तस्कर दूर पलावे, मि अक्षर मन को यह भावे। भूमि भूप विद्याधर ध्यावें, जो कोई इसका ध्यान ल्गावे॥ U~ ह्रीं "मि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥123॥ अरहते सरणं पव्वज्जामि a- बीजाक्षर पुत्र दिलावे, अंग पूर्व में इसको ध्यावें। जीव स्वरूप बतावे वाला, निराकार आकार निराला॥ U~ ह्रीं "a" बीजाक्षराय अयं निर्वपामीति स्वाहा॥124॥ र- बीजाक्षर परम भोग है, ज्योति देवों के स्तुति योग है। सिंह सर्प का दर्प नशाता, आधि-व्याधि को पास न लाता॥ U~ ह्रीं "र'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥125॥ हं-बीजाक्षर पाप पलावे, जिनके तन सम इसको ध्यावें। मुनिजन मन को सदा सुहाता, आत्मबोध का यह है दाता॥ U~ ह्रीं "हं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥126॥ ते-बीजाक्षर स्वर्ग धाम दे, भव जल तरने को नौका दे। राज्य सिद्धि जपने तपने से, होती है श्रद्धा धरने से॥ U~ ह्रीं "ते' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥127॥ 726
Page #727
--------------------------------------------------------------------------
________________ स- बीजाक्षर सद्ध्यान धरावे, संसार दुःख को दूर ह्त्तावे। गुणस्थान पर शीघ्र car3हावे, भव पातक में नहीं गिराव्॥ U~ ह्रीं "स" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥128॥ र-बीजाक्षर सिद्धि सौख्य दे, मोक्षगामि नर का सुसेव्य है। इसकी जो भी पूजा करते, निज को उत्तम पद में ध्र्ते॥ U~ ह्रीं "र'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥129॥ (दोहा) भव्य जीव को प्रिय लगे, णं बीजाक्षर सार्। नाम लोक आदिक जिसे, ध्याते हैं निर्धार्॥ U~ ह्रीं "णं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥130॥ प- बीजाक्षर ज्ञान की, करता शुद्धि म्हान्। देशों में समता करें, पूजूं इसे सुजान्॥ U~ ह्रीं "प'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥131॥ व्व- बीजाक्षर सिद्धि को, देता है यह जान्। काल कूट का नाश हो, जप से इसके मान्॥ U~ ह्रीं "व्व' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥132॥ 727
Page #728
--------------------------------------------------------------------------
________________ ज्जा-बीजाक्षर तारता, धर्म ध्यान कर जान्। सात लक्ष इसको जपे, जल को अमृत मान्॥ U~ ह्रीं "ज्जा' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥133॥ मि-बीजाक्षर स्वयं दे, अमर बनाता जान्। है अभंग धार्मिक अमी, इसको भजता ज्ञ्यान्॥ U~ ह्रीं "मि'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥134॥ सिद्ध सरणं पव्वज्जामि (दोहा) सि-बीजाक्षर सिद्ध का, वाचक है यह जान्। प्राणी पीडा दूर हो, इसका यदि हो ध्यान्॥ U~ ह्रीं 'सि' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥135॥ द्धे- बीजाक्षर ज्ञान bar3हाता, विमल भाव जीवों में लाता। विमल धर्म स्वपर में करता, जीवों की यह बाधा ह्र्ता॥ U~ ह्रीं "द्धे' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥136॥ स- बीज है भूषण जीवों का, भव हर परमात्मा भव्यों का। जिनके मुख से यह भाषित है, स्वर व्यंजन से यह अन्वित है॥ U~ ह्रीं "स' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥1371 728
Page #729
--------------------------------------------------------------------------
________________ र- बीजाक्षर शक्ति bar3हाता, गणेश भी गुण इसके गाता। रत्नत्रय यह तारण हारा, उभय नयों से हमने धारा ॥ OM ह्रीं "र" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा ॥ 138 ॥ णं-बीजाक्षर शील निधाना, भव समुद्र तारण प्र्धाना। अधिक गुणों का यह बोधक है, कमाश्रव का यह रोधक है । / C OM ह्रीं "णं" बीजाक्षराय अध्यं निर्वपामीति स्वाहा । / 139 ॥ प- बीजाक्षराय है शंकर सा, धन करता हरता अरि शर-सा । तीन जगत के ईश्वर जैसा, वरदाता गुण सागर ऐसा॥ U~ ह्रीं "प" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥140॥ व्व-बीजाक्षर भव्य हितंकर, सुजन भक्ति करती तीर्थंकर मुनिजन की जय भव हर्ता है, भव्य जीव पूजन करता है। U~ ह्रीं "व्व" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा ॥ 14 ॥ ज्ज- बीजाक्षर कह सुमान है, रक्षक है यह परम शान है। शरण भव्य जीवों का तारक, पूजें इसको जो भ्व्-हार्क्॥ U~ ह्रीं "ज्ज'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥142॥ मि- बीजाक्षर पावन करता, पुत्र मित्र कलत्र जु भ्र्ता। मन वांछित फलको यह देता, स्वर्ग मोक्ष पद में धर देता । / U~ ह्रीं "मि" बीजाक्षराय अध्यं निर्वपामीति स्वाहा ॥ 143 ॥ 729
Page #730
--------------------------------------------------------------------------
________________ ससाहू सरणं पव्वज्जामि सा-बीजाक्षर जग जीवन है, गणधरादि सेवित यह धन है। विमल वर्ण यह शुभ उपदेशक, इसको ध्याते मुनि updeshk॥ U~ ह्रीं "सा" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥144॥ हू-बीजाक्षर धर्म प्रदाता, मद हर्ता गुण मैत्री bddh'aataa। दशलक्षण यह धर्म का सर्जक, पापकार्य काहै यह वर्जक ॥ U~ ह्रीं "हू" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा । / 145 / / स- बीजाक्षर जिनमुख खिरता, यश करता जय देता फिर्ता। भवहर भव्य सुखाकर सिंधु, सिद्ध-सिन्धु माने शम - म- सिन्धु॥ OM ह्रीं "" बीजाक्षराय अध्यं निर्वपामीति स्वाहा। 146 ॥ र- बीजाक्षर धर्म विदांवर, परम मोक्ष वश करे चिदंबर । षोडश कारण भेद हि जानो, सब जन का हितकारक मानों। OM ह्रीं "र" बीजाक्षराय अध्यं निर्वपामीति स्वाहा ॥ 147 ॥ णं- बीजाक्षर भव भय हारी, परम सुधाकर ज्ञान बिहारी । गगनगामि चारण भी ध्यावें, इसके गुण हम किसविधि गावें॥ OM ह्रीं "" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥ 148 ॥ प- बीजाक्षर गुणव्रत रक्षक, सुखसंपति कर पाप का भक्षक भव संताप मिटाने वाला, उत्तमपथ दर्शाने वाला॥ U~ ह्रीं "प'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥149॥ 730
Page #731
--------------------------------------------------------------------------
________________ विकट कर्म विपाक विदारै व्व-बीजाक्षर भव- जल तारे। दुर्गति हर यह सुगति पठावे, इसका यश हम मिलकर गावें॥ U~ ह्रीं "व्व" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥150॥ ज्जा-बीजाक्षर भव भय हरता, भवसिंधु से पार है क्र्ता। मुनजन मन शम धनका रक्षक, पाप दुःख का है यह भ्क्स्स्क्॥ U~ ह्रीं "ज्जा" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥151॥ मि- बीजाक्षर गणधर तारे, व्रत समूह जन के मन धारें। सकल बोध, हरे यह भ्रांति, देता है यह अनुपम shaaNti। U~ ह्रीं "मि'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥152॥ केवलिपण्णत्तं धम्म सरणं पव्वज्जामि के - बीजाक्षर लोक में उत्तम, विपद जन्म हरे यह सत्तम । इसके जप से शिवपद पावे, इसको पूजें हम नित ध्यावें॥ U~ ह्रीं "क" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥153॥ व- बीजाक्षर मदन नशावे, सर्व इन्द्र यक्षादिक ध्यावे । इसको पूजे शिवपद पावे, इससे सारे पाप प्लावे॥ OM ह्रीं "व" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥ 154 ॥ लि- बीजाक्षर त्रिभुवन नायक, ज्ञान जन्य पारद यह लाय्क्। गणधर का यह पंकज जानो, इसको पूजो उत्तम मानो॥ C U~ ह्रीं "लि'" बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥155॥ 731
Page #732
--------------------------------------------------------------------------
________________ प-बीजाक्षर परम गुरु सम, इसके जप से शुद्ध बने ह्म्। इसको ध्यावे भय मिट जावे, इसको पूजे शोक nshaave॥ U~ ह्रीं "प'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥156॥ ण्ण- धन के भरे खजाने, बुद्धि bar3हावें कुबेर सम माने। यह समायि से सुधा पिलाता, इसके जप से मरण प्लाता॥ U~ ह्रीं "ण्ण' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥157॥ तं- बीज व्रत शील दिलाता, वाणी को गोतम दिख्लाता। जन समूह का यह लोचन है, भव के बंधन का मोचन है॥ U~ ह्रीं "तं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥158॥ ध- बीजाक्षर संसृति हरता, यति मुनि ऋषि के मन में र्ह्ता। त्रिभुवन वंदित पावन जानो, इसको उत्तम अनुपम मानो॥ U~ ह्रीं "ध'' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥158॥ मं-बीजाक्षर त्रिभुवन मोहन, ऋषिनायक यह उत्तम है ध्न्। सकल बोधकरे यति दान से, करत पूजन है हम मान से॥ U~ ह्रीं "मं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥160। स- बीजाक्षर त्रिभुवन शरणा, मनसु शुद्धि से पूजन क्र्ना। सच्चे सुख को धर्म समाना, हमने इसको उत्तम जाना॥ OM ह्रीं "स" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥161॥ 732
Page #733
--------------------------------------------------------------------------
________________ र- बीजाक्षर रज हर जानो, सबका आश्रय है यह मानो। घट घट उत्तम ज्ञान bar3हावे, त्यागी जन को दान दिलावे॥ U~ ह्रीं "र" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥162॥ णं- बीजाक्षर जरा मिटावे, दुर्गति दुःख विलय सब जावे। परम धर्म कर सौख्य bar3हावे, भोग आदि की चाह घ्त्तावे॥ U~ ह्रीं "णं' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥163॥ प- बीजाक्षर स्वपर प्रकाशे, यह जजिहै निज ज्ञायक भासे। अज्ञान हरे यह अज्ञ जनों का, पाप हरे यह भव्यजनों का॥ U~ ह्रीं "प' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥164 व्व- बीजाक्षर सन्मतिदाता, सकल पाप हर गुण गण त्राता। जिनशासन को दिव्य बनाता, स्याद्वाद को यह च्म्काता॥ U~ ह्रीं "व्व' बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥165॥ ज्जा- बीज यह पुण्य प्रदाता, ताप हरे कुल सौख्य bddh'aataa। तन को उत्तम रूप बनाता, इससे बल निज का ज्ग्जाता॥ U~ ह्रीं "ज्जा" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥166॥ मि- बीजाक्षर शिक्षा देता, विकट कर्म भंजन कर देता। परम मुक्ति सामाज दिलाता, भव भय भंजन यह ख्लाता॥ U~ ह्रीं "मि" बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥167॥ / / U~ श्री शांति कुरु कुरु स्वाहा । / 733
Page #734
--------------------------------------------------------------------------
________________ प्रणव को पूजे सुख bar3ह जाता। दुःख पास में कभी न आता॥ U~ ह्री- OM कार - बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥168॥ ह्रीं - बीजाक्षर को पूजे ह्म्। शांति करे भरता है द्म्॥ U~ ह्रीं ह्रीं-बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥169॥ शां- बीज सुख देता सार । भव्य जीव को देता तार ॥ OM ह्रीं - शां - बीजाक्षराय अध्यं निर्वपामीति स्वाहा॥ 170 ॥ तिं-बीजाक्षर भव भव हारी। इससे बनते शम दम धारी ॥ OM ह्रीं -ति- बीजाक्षराय अध्यं निर्वपामीति स्वाहा ॥ 171 ॥ कु-बीजाक्षर पूजे ध्यावें। अष्ट द्रव्य से गुण गण गावें॥ OM ह्रीं-कु-बीजाक्षराय अघ्यं निर्वपामीति स्वाहा । / 172 रु-बीजाक्षर को पूजेण्गे। अर्घ car3हाकर हम ध्यायेण्गे॥ U~ ह्रीं-रु-बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥ 173 ॥ कु-बीजाक्षर भव का घाती। इसको पूजें होती ख्याती । / U~ ह्रीं-कु-बीजाक्षराय अघ्यं निर्वपामीति स्वाहा ॥1744/ रु-बीज अज्ञान नशावें गुरु के चरणों में ले जाये । / OM ह्रीं -रु-बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥175॥ 734
Page #735
--------------------------------------------------------------------------
________________ स्वा-बीजाक्षर भव दुख हर्ता । साम्य भाव मन में नित भ्र्ता॥ U~ ह्रीं ह्री-बीजाक्षराय अघ्यं निर्वपामीति स्वाहा॥176॥ हा- बीजाक्षर जन मन हारी। पाप पलायन करता भारी । / OM ह्रीं - हा - बीजाक्षराय अघ्यं निर्वपामीति स्वाहा । / 177 ॥ न्यायादिक का संग कराये, मुनिजन का जो ध्यान करावे । मंगल लोकोत्तम में मन लावे, पंच गुरु की शरण पठावें । / U~ ह्रीं अनादि सिद्ध मंत्रेभ्यो अघ्यं । / 178 ॥ U~ ह्रीं शतैक सप्त अष्टोत्तर, कमलोपरि पुष्पांजलिं क्स्सिपेत्। जयमाला परम गुणों के परम खजाने, सप्त दुःख लोपन हम माने। त्रिभुवन को जो पावन करते, मन चाहे उत्तम फल भ्र्ते॥ भव-हर जो हैं आप कहाते, केवल रवि से हित ब्त्लाते। नाना नय में दक्ष कहाते, पक्षपात को सदा मिटाते ॥ 1 ॥ भरत तथा ऐरावत के दश, विदेह क्षेत्र के आठ तथा sht। भूतकाल में हुए अनन्ता, आगे भी जिनराज अन्न्ता॥2। णमो अरिहंताणं जनत्राता, समवशरण त्रिभुवन ज्ग्भ्राता। अष्ट प्रातिहार्य शुभ लक्षण, कर्मप्रकृति ripu hata suvickssnn||3|| garbha janma bhaya नाशन संता, राग जरा मरणादि प्रहंता । अष्ट कर्म रिपु दहन सुकर्ता, अष्ट गुणादि सुमूल - विभर्ता । / 4 / णमो सिद्धाणं मंत्र सुकारण, जयकार bhavahara jana vara taarnn| 735
Page #736
--------------------------------------------------------------------------
________________ काम क्रोध कंदर्प विदारण, पंच प्रकार संसार निवार्न्न्॥5॥ णमो आयरियाणं मुनिनायक, आचार्य स्वामियति जन गण त्राय्क्। गुण छत्तीस भुवन विख्याता, पंचाचार शिष्य जन पाता||।6॥ सूरि नाम भव्य जन तारण, संघ चतुर्विध वृद्धि कार्न्न्। धर्म द्वय विस्तार सुपारण, दीक्षा-शिक्षा बोध प्र्सार्न्न्॥7॥ अंग एक दस पठन पवित्र, चौदह पूर्वगत zuddha critr। शिष्य वृन्द पाठन भुवि सूरा, नव नय भेद कथन गुण पूरा॥8॥ सुगुण पंचविंशति भव तारण, धर्माधर्म संदेह विदार्न्न्। पाठक नाम महा गुणवंता, चतुरथ परमेश्वर ज्य्व्ण्ता॥9। उष्णकाल श्री साधु सुगिरि तल, त्रिभुवनरूप ध्यानगत कर त्ल्। वर्षाकाल योग घृत तरुतल, शीतकाल सरिता मुनि तट थ्ल्॥10॥ अट्ठावीस सुगुण धर मुनिवर, पंच परम ईश्वर वर shNkr॥ निशिदिन मौन परमपद धाता, परमार्थक पदवी ज्ञ्त्राता॥11। 736
Page #737
--------------------------------------------------------------------------
________________ (धत्ता) जय जय पंचाधिप, जित मदनाधिप, पंच परम गुरु लोक्प्ति। श्री अभयचन्द पद अभयनन्दि गुरु, सुमतिसागर जिन ध्यान प्ति॥ OM ह्रीं अर्हत् सिद्धाचार्योपाध्याय सर्व-साधु-पंच-परमेष्ठिभ्यो नमः जयमाला पूर्णार्2या निर्वपामीति स्वाहा। (दोहा) उदय रोग था मिट गया, शिर का गया जु रोग्। परमानन्द निज में भया, सिद्धि सिंधु गत भोग्॥ ॥ इत्याशीर्वादः ॥ / / इति श्री नवकार पइंतीसी पूजा (अनादि सिद्ध मंत्र पूजा) स्म्पूर्न्न्॥ 737
Page #738
--------------------------------------------------------------------------
________________ श्री रविव्रत विधान (श्री कल्याण कुमार जैन 'शशि') वीतराग सर्वज्ञ हितंकर, निष्कलंक निश्चल निस्स्काम्। रविव्रत पूजा रचा रहा हूं करके शतशतवार प्र्न्नाम्॥ गन्धकुटी की सर्वप्रथम यह, फलदायक पूजन प्र्क्स्साल्। प्रस्तुत परम कोष्ठगतपूजा, देवोपम वंदित चिर्काल्॥ पूज्य जिनेश्वर पार्शवनाथ का, करके विधिपूर्वक आह्वान्। भक्ति भावनाओं से प्रेरित कर जिनप्रतिमा का shrddhaan॥ संस्थापन स्वस्तिकमण्डल पर, रविव्रत विधिविधान अनुसार्। भक्तों की पूजा स्वीकारो, है दयाल तत्काल प्धार्॥ (स्थापना) उत्तम सामग्री सचित कर, चुनकर लाया विविध प्र्कार्। जिनवर पूजा को प्रस्तुत हू~, मनवचकाय त्रियोग स्म्हार्॥ U~ ह्रीं पाश्वनाथजिनेन्द्र ! अत्र अवतर अत्र अवतर संवौषट् इत्याह्वान्न्म्। अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। अत्र मम सन्निहितो भव भव वषट् स्न्निध्प्न्म्। 738
Page #739
--------------------------------------------------------------------------
________________ अथ अष्टाकम् निर्मल स्वच्छ धवल शीतल जल, हीरक आभास द्युतिमान्। स्वर्णकलश भर तुम्हें car3हाने, लाया हूं हे द्यानिधान्॥ कल्पवृक्ष वा कामधुने सम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पाश्वनाथ भ्ग्वान्॥ U~ ह्रीं श्री पार्शवनाथ जिनेन्द्राय जलं निर्वपामीति स्वाहा। मलयागिरि चंदन से सुरभित, केशर कुंकुमादि अन्मोल्। तपन-शमन के हेतु car3हाने, आया मन की ग्रन्थी खोल्॥ कल्पवृक्ष वा कामधेनु सम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पाश्वनाथ भ्ग्वान्॥ U~ ह्रीं श्री पाश्वनाथ जिनेन्द्राय चंदनं निर्वपामीति स्वाहा। निर्मल स्वेत समुद्रफेनसम, चन्द्रकिरण सम आभावान्। शोभनीय उज्ज्वल अखंड यह, अक्षत लाया भ्क्तिप्र्मान्॥ कल्पवृक्ष वा कामधेनुसम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पाश्वनाथ भ्ग्वान्॥ U~ ह्रीं श्री पाश्वनाथ जिनेन्द्राय अक्षतान् निर्वपामीति स्वाहा। औसकणों से दीप्तिमान शुभ, पारिजात पुष्पों के कुण्ज्। लाया हू~ केतकी मालती, स्वर्णमयी चंपा के पुज्॥ कल्पवृक्ष वा कामधेनुसम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पाश्वनाथ भ्ग्वान्॥ U~ ह्रीं श्री पार्शवनाथ जिनेन्द्राय पुष्पं निर्वपामीति स्वाहा। 739
Page #740
--------------------------------------------------------------------------
________________ विविध भांतिक घेवर बावर, व्यंजन शुद्ध सरस उप्योग्। सजा सजाकर स्वर्णपात्र में, लाया हू~ मिष्टान मनोग । / कल्पवृक्ष वा कामधेनुसम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पाश्वनाथ भ्ग्वान्॥ U~ ह्रीं श्री पार्शवनाथ जिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। घृतविशुद्ध भरकर महिमामय, रत्नजडित सूद्योत प्रदीप । निराबाध लोसे अभिमण्डित, लेकर आया दीप समीप । / कल्पवृक्ष वा कामधेनुसम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पाश्वनाथ भ्ग्वान्॥ OM ह्रीं श्री पार्शवनाथ जिनेन्द्राय दीपं निर्वपामीति स्वाहा। कर्मधूम्र से ओतप्रोत मन, इसमें भरती दिव्य प्रकाश । धूप सुगन्धित नभ को करती, करती अष्कर्म का नाश । / कल्पवृक्ष वा कामधेनुसम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पार्शवनाथ भ्ग्वान्॥ U~ ह्रीं श्री पार्शवनाथ जिनेन्द्राय धूपं निर्वपामीति स्वाहा। श्रीफल लोंग सुपारी किसमीस, पिस्ता चिलगोजा बादाम्। इनका सुन्दर थाल संजोकर, लाया चरणों में yshdhaam॥ कल्पवृक्ष वा कामधेनुसम, दीजे मनवांछित व्र्दान्। यह रविव्रत पूजा स्वीकारें, जिनवर पार्शवनाथ भ्ग्वान्॥ ह्रीं श्री पार्शवनाथ जिनेन्द्राय फलं निर्वपामीति स्वाहा। 740
Page #741
--------------------------------------------------------------------------
________________ रागद्वेष इन्द्रियसुख विजयी, निष्कामी चारित्र प्र्धान्। आत्म झरोखे द्वारा जिनकी, मुनिगण ने पाई फिचान्॥ जल चन्दन अक्षत नैवेद्यं, पुष्प दीप धू फल लाय्। कनकथाल घर इन्हें car3हाने, आया निर्मल अघ्य बनाय ॥ कामधेनु सा कल्पवृक्ष सा, दीजे मनवांछित व्र्दान्। अष्टद्रव्य-मिश्रण स्वीकारे, जिनवर पाश्वनाथ भ्ग्वान्॥ U~ ह्रीं श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। प्रथम पूजा मास असार्3ह पक्ष उजयार, अनशन करे नियम अनुसार्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवारव्रतस्य प्रथमवर्षे प्रथमरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। दूजा शुभ रवि परम उदार, सदाचारयुत अनशन धार्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। तीजा रवि उपवास महान, वांछित फलदाता सुख्खान्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 741
Page #742
--------------------------------------------------------------------------
________________ चौथा नियमित रवि उपवास, पूर्ण करे मन का अभिलास्स्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। पंचम अनशन सुखभण्डार, दाता धनधान्यादि अपार्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। छठवा~ रवि उपवास उदार, रविव्रत पूजन मुक्ति के द्वार्। मंगलमयी दिवस रविवार, खोले स्वर्ग मुक्ति के द्वारा। U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। सप्तम रविव्रत गुण गम्भीर, कांटे अष्टकर्म ज्ण्जीर्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टम रवि महाव्रतनाम, ऋद्धि सिद्ध दाता अभिराम्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 742
Page #743
--------------------------------------------------------------------------
________________ नवमा रविवव्रत भानुसमान उत्तम सुखदाता व्र्दान्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दाता॥ OM ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। मनवचकाय त्रियोग संभार, यह उपवास करे नव वार्। मंगलमयी दिवस रविवार, रविव्रत पूजन सुख्दातार्॥ U~ ह्रीं श्री रविवार व्रतस्य प्रथमवर्षे नवसु आदित्यवारेषु क्षायिकलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। द्वितीय पूजा दूजे वर्ष अषार्3ह शुक्ल में इस प्रकार करिये र्विवार्। मांड समेत प्रथम रविवव्रत में, चावलका लें कांजी आहार्॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। परी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ OM ह्रीं श्री रविवारव्रतस्य द्वितीयवर्षे प्रथमरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। दूजा वर्ष दूसरा रविव्रत, मनवांछित फल का दातार्। इसमें सुखदायक फलदायक नियमसहित कांजी आहार्॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 743
Page #744
--------------------------------------------------------------------------
________________ दूजे वर्ष तीसरा रविव्रत, मन से पालन करे पुनीत निर्मल कांजी भोजन लेतो, जीवन हो सुखपूर्ण व्य्तीत्॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे विशाल । पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। वर्ष दूसरा चौथा रविव्रत, महिमामय मंगल का कोष । सीमित कांजी भोजन द्वारा, मनमें भरा रखे संतोष ॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे विशाल । पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। दूजे वर्ष पांचवां रविदिन, संकट मोचन सुखद म्हान्। इसमें सीमित कांजी भोजन, सोलह स्वर्गों का सोपान । / इस प्रकार रविव्रत महान यह भक्तिभाव से करे विशाल । पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 744
Page #745
--------------------------------------------------------------------------
________________ वर्ष दसरा छटवां रविदिन विघ्नविनाशक म्ण्ग्ल्कार्। इस व्रत में असीम सुखकारी, mor3असहित कांजीक आहार्॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अयम् निर्वपामीति स्वाहा। दूजा वर्ष सातवां रविदिन, धर्मपुण्य संचस का द्वार्। एकासन कांजीका भोजन, रसना इन्द्रिय का प्रिहार्॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। ___ पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष दूसरा अष्टम ravidina, samyagdarzana kA nisskrss| kAMjika bhojana द्वारा पाले, रविव्रत का आदर्श shrss॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। परी मनोकामनाए~ हों, यश वैभव से रहे निहाल्॥ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष दूसरा नवमा रविव्रत, जो शिवमंदिर का आधार्। विधिपूर्वक इसको जो पाले, हो संकटसागर से पार्। इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। पूरी मनोकामनाए~ हों, yaza vaibhava se rahe nihaal|| 745
Page #746
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। दुतिय वर्ष रविवार व्रतों का, इसके मंगलमय प्रिन्नाम्। पूर्ण करे श्रद्धासमेत ले पाश्वनाथ जिनवर का नाम्॥ इस प्रकार रविव्रत महान यह भक्तिभाव से करे vishaal। पूरी मनोकामनाए~ हों, यश वैभव से रहे निहाल्। OM ह्रीं श्री रविवार व्रतस्य द्वितीयवर्षे नवसु आदित्यवारेषु नवक्षायिकलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तृतीय पूजा तीजे वर्ष प्रथम रवि नाम, मास अषार्3ह शुक्ल सुख्धाम्। यह व्रत करे सविधि bar3अभाग, पावे सुरकामिनि अनुराग्॥ U~ ह्रीं श्री रविवारव्रतस्य तृतियवर्षे प्रथमरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तीजे वर्ष दुतिय रविवार, सित आषार्3ह पक्ष अव्धार्। यह व्रत करे सविधि bar3अभाग, पावे सुरकामिनि अनुराग्॥ U~ ह्रीं श्री रविवार व्रतस्य तृतियवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तीते वर्ष तृतीय रवि पाल, मानवजीवन करे निहाल्। यह व्रत करे सविधि bar3अभाग, पावे सरकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 746
Page #747
--------------------------------------------------------------------------
________________ तीजे वर्ष तुरिय रवि करे, त्याग भावना मन में ध्रे। यह व्रत करे सविधि bar3अभाग, पावे सुरकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तृतीय वर्ष पंचम रविवार, करे मनुजतन का उद्धार्। यह व्रत करे सविधि bar3अभाग, पावे सुरकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तीजे वर्ष छट्ठो रविवार, जीवन सफल करे व्र्त्धार्। यह व्रत करे सविधि bar3अभाग, पावे शिवकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तृतीय वर्ष सप्तम रविवार रिद्धि से रविव्रत धरे उदार्। यह व्रत करे सविधि bar3अभाग, पावे शिवकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। तृतीय वर्ष अष्टम रविवार, व्रतको करें नियम अनुसार्। यह व्रत करे सविधि bar3अभाग, पावे शिवकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 747
Page #748
--------------------------------------------------------------------------
________________ तीजे वर्ष नवम रविमीत, व्रतपूर्वक दिन करे व्य्तीत्। यह व्रत करे सविधि bar3अभाग, पावे शिवकामिनि अनुराग्॥ OM ह्रीं श्री रविवार व्रतस्य तृतियवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। वर्ष तीसरा रविव्रत धरें बिना नमक एकाशन क्रें। यह व्रत करे सविधि bar3अभाग, पावे शिवकामिनि अनुराग्॥ U~ ह्रीं श्री रविवार व्रतस्य तृतियवर्षे नवसु आदित्यवारेषु क्षायिकलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। चतुर्थ पूजा वर्ष चौथा पक्ष सित, आषाढ से व्रत कीजिये। एक चाटुक प्रमित हर, रविवार भोजन लीजिये। एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ OM ह्रीं श्री रविवारव्रतस्य चतुर्थवर्षे प्रथमरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष चौथे में नियम से दूसरा रवि धारिये। सविधि ऊनोदर किसे से, निर्जरा विस्तारिये॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 748
Page #749
--------------------------------------------------------------------------
________________ तीसरा रविवार चौथे, वर्ष में अप्नाइये। धारकर रविव्रत, मनो-वांछित मनोरथ पाइये। एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष चौथे का तुरिय रविव्रत सुखों का केन्द्र है। कीजिये श्रद्धासहित, बनना यदि धरणेन्द्र है॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अयम् निर्वपामीति स्वाहा। धन्य चौथा वर्ष पंचम, रवि अकिंचन से भ्रा। इस सुभग रविवार व्रतकी, यह विवेक प्र्ण्प्रा॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ OM ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष चौथे में छठा रवि, आचरण का मूल है। पन्थका हर शूल वन जाता सुगन्धित फूल है॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ 749
Page #750
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष चौथा सप्त रवि, चारित्र का भण्डार है। कर्मघाती विघ्नहर, महिला अनन्त अपार है॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ OM ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। वर्ष चौथा आठवां रवि, शुभ शरण-दातार हैं। डगमगाती नावकी रवि, व्रत सफल पतवार है॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। वर्ष चौथे नवम रवि, व्रत जिनागम बोध है। राग द्वेष कषाय का इस, में अपार विरोध है॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 750
Page #751
--------------------------------------------------------------------------
________________ तुरियावर्षी रविव्रतों में पार्श्व की आराध्ना। मुक्तिदा आनन्द दाता, रविव्रतों की साध्ना॥ एक चाटुक भोज का, इसमें विशेष विधान है। पुण्यपुष्पों से भरा रविवार व्रत उद्यान है॥ U~ ह्रीं श्री रविवार व्रतस्य चतुर्थवर्षे नवसु आदित्यवारेषु नवक्षायिकलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। पंचम पूजा सित अषार्3ह पंचम अभिराम, पहिला ravivrata mNgldhaam| भवदधितारक व्रतरविवार, तक्र (छांछ) सहित ओदन आहार्॥ U~ ह्रीं श्री रविवारव्रतस्य पंचमवर्षे प्रथमरविवासरे क्षायिकज्ञानलब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। दूजो रविव्रत पंचम वर्ष, नासा indriya kA sNghrss| कर्मविदारक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। पंचम वर्ष तृतिय रविवार, सुखसम्पति दातार अपार्। जन्मसुधारक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 751
Page #752
--------------------------------------------------------------------------
________________ पंचमवर्ष तुरिय व्रतधार, वांछित स्वर्ग मुक्ति का द्वार्। भवविध्वंसक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। पांचवर्ष पंचमव्रत शुद्ध, करें कर्मबन्धन अव्रुद्ध्। पापविदारक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। पंचमवर्ष सुखद संयोग, छटवां रविव्रत म्हाम्नोग्। धर्मप्रसारक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। सप्तम रविव्रत पंचमसाल मन में धर गुण की म्न्निमाल्। दुःखसंहारक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टम रविब्रत पंचम साल, हरे सकल जग के ज्ण्जाल्। भवसंहारक व्रत रविवार, तक्रसहित ओदन आहार्॥ OM ह्रीं श्री रविवार व्रतस्य पंचमवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 752
Page #753
--------------------------------------------------------------------------
________________ नवमां रविव्रत व्योममयंक, हरे सकल आतंक क्ल्ण्क्। पथनिर्धारक व्रत रविवार, तक्रसहित ओदन आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। पंचमवर्ष नवमव्रत धरे रबिव्रत भक्ति भाव से क्रे। सुख विस्तारक व्रत रविवार, जजों पाश्वप्रभु को न्व्वार्॥ U~ ह्रीं श्री रविवार व्रतस्य पंचमवर्षे नवसु आदित्यवारेषु क्षायिकलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। षष्ठ पूजा छठवां वर्ष प्रथम रबिवार, मास अषार्3ह शुक्ल प्त्वार्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवारव्रतस्य षष्ठवर्षे प्रथमरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। छठवां वर्ष दतिय रविवार, ऋद्धि सिद्धि दाता अधिकार्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे द्वितीयरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। छठवां वर्ष तृतिय रविवार, ऋद्धि सिद्धि दाता अविकार्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 753
Page #754
--------------------------------------------------------------------------
________________ चौथा रविव्रत पुण्यप्रताप, इसमें निकट न आवे पाप्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम निर्वपामीति स्वाहा। पंचम रविव्रत धर्मनिकाय, शांतितलहटी तक मन जाय्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। छटवां रवि आतम उद्योत, क्षायिक bhava kalaza kldhaut| इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। सप्तम रवि आतम हितरूप, धर्मोपार्जन के अनुरूप्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टम रविव्रत अपरम्पार, मंगलमयी धर्म गुण्जार्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 754
Page #755
--------------------------------------------------------------------------
________________ षष्ठ वर्ष व्रत नवम प्रधान, यह अनशनतपका सोपान्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ U~ ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। षष्ठवर्ष नव रवि आयाम, पाश्वप्रभु को कोटि प्र्न्नाम्। इसमें रविव्रत नियम प्रमान, केवल एक अन्न अनुपान्॥ OM ह्रीं श्री रविवार व्रतस्य षष्ठवर्षे नवसु आदित्यवारेषु नवक्षायिकलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। सप्तम पूजा सित अषार्3ह पहि ला रविवार, करो सविधिव्रत को स्वीकार्। रविव्रत सप्तमवर्ष महान, इसमें गो रसत्याग प्र्धान्॥ U~ ह्रीं श्री रविवारव्रते सप्तमवर्षे प्रथमरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। मंगलमय द्वितीय रविवार, रखो सविधि आचार विचार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्र्धान्॥ U~ ह्रीं श्री रविवार व्रते सप्तमवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। सुखदायक तीज रविवार, धर्मामृतका प्रावार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्र्धान्॥ U~ ह्रीं श्री रविवार व्रते सप्तमवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 755
Page #756
--------------------------------------------------------------------------
________________ ऊनोदर चौथा रविवार, धार्मिक पुरस्कार उफार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्रधान । / U~ ह्रीं श्री रविवार व्रते सप्तमवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। जडताहर पंचम रविवार सत्यशील चारित्र सुधार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्र्धान्॥ U~ ह्रीं श्री रविवार व्रते सप्तमवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अविपाकी छठवां रविवार, धर्मपुष्पकी महक अपार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्रधान । / U~ ह्रीं श्री रविवार व्रते सप्तमवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। आकिंचन सप्तम रविवार, शोधक अन्तर्बल दातार । रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्रधान । / U~ ह्रीं श्री रविवार व्रते सप्तमवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। निराकुलित अष्टम रविवार, विधिवत कीजे अल्पाहार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्रधान । / U~ ह्रीं श्री रविवारव्रते सप्तमवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। 756
Page #757
--------------------------------------------------------------------------
________________ अनशन तप नवमा रविवार, पाप विनाशक म्ण्ग्ल्कार्। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्र्धान्॥ U~ ह्रीं श्री रविवारव्रते सप्तमवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। रसलनालोभ न रखिये लेश, यही पार्शवप्रभुका sndesh। रविव्रत सप्तमवर्ष महान, इसमें गोरसत्याग प्र्धान्॥ U~ ह्रीं श्री रविवारव्रते सप्तमवर्षे नवसु आदित्यवारेषु नवक्षायिकलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टम पूजा अष्टम वर्ष अषार्3ह विशेष महिमामंडित jnyaanvishess। शुक्लपक्ष पहिला रविवार, इसमें नीरस ले आहार्। U~ ह्रीं श्री रविवारव्रतस्य अष्टमवर्षे प्रथमरविवासरे क्षायिकज्ञान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टमवर्ष दुतिय रवि वार, करे विषमता का प्रिहार्। धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार्। U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 757
Page #758
--------------------------------------------------------------------------
________________ अष्टमवर्ष तृतीय रविवार, मिथ्यादर्शन करे निवार्। धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार । U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टमवर्ष तुरिय रविवार, मिथ्याचरित करे प्रिहार्। धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टम वर्ष पंचम रविवार, दानविघ्न पर करे प्रहार । धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार्। U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। अष्टमवर्ष षष्ठ रविवार, लाभ- विघ्नहर्ता निर्धार्। धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार । OM ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। अष्टमवर्ष सप्त रविवार, भोगविघ्न का नाशन हार । धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार । / U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 758
Page #759
--------------------------------------------------------------------------
________________ अष्टवर्ष अष्ट रविवार, विघ्न पुनर्भोगन हर्तार । धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार्। OM ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। अष्टमवर्ष नवम रविवार, वीर्यविघ्न हर सुख्स्ण्चार्। धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। अष्टमवर्ष नवम रविवार, क्षायिकलब्धि सुमति दातार्। धर्मकर्म निशिवासर धार, इसमें नीरस ले आहार्॥ U~ ह्रीं श्री रविवार व्रतस्य अष्टमवर्षे नवसु आदित्यवारेषु क्षायिकलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नवम पूजा नवमवर्ष पहिला रविवार, मास अषार्3ह शुक्ल अविकार्। त्याग भावना मन में धरे, प्रथम परोसा भोजन करे ॥ U~ ह्रीं श्री रविवारव्रतस्य नवमवर्षे प्रथमरविवासरे क्षायिकज्ञानलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 759
Page #760
--------------------------------------------------------------------------
________________ नवमवर्ष दूजा रविवार, व्रत संयम में हृदय प्खार्। दुखदायक भवसागर तरे, प्रथम परोसा भोजन क्रे। U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे द्वितीयरविवासरे क्षायिकदर्शन लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नवमवर्ष तीजा रविवार, करता स्वात्मा का उप्कार्। आत्मनन्द रूप अनुसरे, प्रथम परोसा भोजन क्रे॥ U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे तृतीयरविवासरे क्षायिकसम्यक्त्व लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नव वर्ष चौथा रविवार, स्वर्ग सम्पदा का दातार । बोय सुबोध भाव विस्तरे, प्रथम परोसा भोजन करे । / U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे चतुर्थरविवासरे क्षायिकचारित्र लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नवमवर्ष पंचम रविवार, आत्मोत्थान स्वर्ग का द्वार । आस्रवजन्य अशुचिता हरे, प्रथम परोसा भोजन क्रे। U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे पंचमरविवासरे क्षायिकदान लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अघ्यम् निर्वपामीति स्वाहा। नवमवर्ष छठवां रविवार, धर्मोपार्जन सुख स्ण्चार्। शुद्धाचरण क्रियायें करे, प्रथम परोसा भोजन क्रे। U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे षष्ठरविवासरे क्षायिकलाभ लब्धिविभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। 760
Page #761
--------------------------------------------------------------------------
________________ नवमवर्ष सप्तमं रविवार, व्रतधर करे संभगं स्ण्स्कार्। व्रत के नियम भंग से डरे, प्रथम परोसा भोजन क्रे॥ U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे सप्तमरविवासरे क्षायिकभोग लब्धिविभूषिताय श्री पाश्वनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नवमवर्ष अष्टम रविवार, तृष्णाओं पर करे प्र्हार्। अन्तस्थल श्रद्धा से भरे, प्रथम परोसा भोजन क्रे॥ U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे अष्टमरविवासरे क्षायिकोपभोगलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नवमवर्ष नवमा रविवार, अगम सिन्धु सा अप्र्म्पार्। विघ्न हरे कर्मास्रव झरे, प्रथम परोसा भोजन क्रे॥ U~ ह्रीं श्री रविवार व्रतस्य नवमवर्षे नवमरविवासरे क्षायिकवीर्यलब्धि विभूषिताय श्री पार्शवनाथ जिनेन्द्राय अध्यम् निर्वपामीति स्वाहा। नवमवर्ष में यों करें, यह रविव्रत ह्र्स्साय्। सुखसम्पति-वर्धन करें, मनवांछित फ्ल्दाय्॥ OM ह्रीं श्री रविवार व्रतस्य नवमवर्षे नवसु आदित्यवारेषु नवक्षायिकलब्धि विभूषिताय श्री पाश्वनाथ जिनेन्द्राय महाध्यम् निर्वपामीति स्वाहा। 761
Page #762
--------------------------------------------------------------------------
________________ जयमाला (दोहा) जिनके सुमरण से बने, अन्तःकरण निहाल्। ऐसे पाश्व जिनेश की, यह विशाल ज्य्माल्॥ पाश्वनाथ करुणा अवतारी, भक्तजनों के स्ण्क्त्थारी। सुर किन्नर गणधर गुणगाते, पूजन मनवांछित फल पाते॥ ज्ञाता दृष्टा रूप तुम्हारा, तुमने आत्मस्वरूप निखारा। विषयकषायों पर जय पाई, दर्लभ मुक्तिरमा प्र्न्नाई॥ जन्ममरण आवरण हटाया, उत्तम शुद्धातम प्र्ग्त्ताया। जीवाजीव द्रव्य पहिचाना, इन्द्रियसेना से रण त्थाना॥ दिव्य नीलमणि छटा तुम्हारी धर्मामृतवषक त्रिपुरारी। भवदावानल अन्तर्खाला, तप से भस्मसात कर द्दाला॥ नवों लब्धियों के स्वामी हैं, ज्ञानानंद पारगामी हैं। वरदानी केवल ज्ञानी हैं, जिनवाणी वीणा पाणी है॥ क्रूरकमठ ने वैर निकाला, धधकाई पिशाचने ज्वाला। जलकंकड पत्थर बरसाये, घोर भयंकर दृश्य दिखाये॥ पद्मावति धरणेन्द्र पधारें तुम पर फणमण्डप विस्तारे। केवल ज्ञान हुआ यश पाया जय जयकार जगत् में छाया॥ उस फल कमठाचर पछताया, चरण कमल में शीश न्वाया। हम सेवक हैं रविव्रत धारी, सुनिये नाथ पुकार ह्मारी॥ जो भी आया शरण तुम्हारी, पूजा की आरती उतारी। सुनते हैं हे करुणाधारी, एक बन गये पूज्य पुजारी॥ U~ ह्रीं रविवारव्रतोद्यापने नव क्षायिकलब्धि विभूषिताय श्रीपाश्वनाथाय जिनेन्द्राय पूर्णार्2या निर्वपामीति स्वाहा। 762
Page #763
--------------------------------------------------------------------------
________________ (दोहा) पूर्ण करे नववर्ष तक, यह व्रत चित्त ह्र्स्साय्। रविव्रत सुखसिंचित करे, मनवांछित फ्ल्दाय्॥ आज हुआ सम्पूर्ण यह, रविव्रत पाठ विधान्। 'शशि' को आत्मप्रकाश दो, पाश्वनाथ भ्ग्वान्। ॥ ityaashiirvaadH|| U~ ह्रीं नव क्षायिकलब्धि विभूषिताय श्रीपाश्वनाथाय जिनेन्द्राय न्म्ः। (इस मंत्र की 108 जाप क्रें|) 763
Page #764
--------------------------------------------------------------------------
________________ U~ णमोकार महामंत्र विधान (श्री पन्नालाल शास्त्री) णमो अरहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं चार घातिया कर्म जयी अरहन्त देव! प्रभु तुम्हें न्म्न्। आठों कर्म समूल नाश कर, सिद्ध निरंजन, तुम्हें न्म्न्॥ सम्यकदर्शन ज्ञान, चरण निधि के रक्षण में सतत मगन । ज्ञानमूर्ति, चारित्र शिरोमणि, गुरुवर श्री आचार्य न्म्न्॥ ज्ञानी, ध्यानी, पथ पथ दर्शक मुनि उपाध्याय शतवार नमन । वीराग पथ-अनुयायी, निर्ग्रथ दिगम्बर साधु न्म्न्॥ U~ ह्रीं णमोकार महामंत्र संबंधि अरहन्तसिद्धाचार्योपाध्यायसाधवः ! अत्र अवतर अत्र अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं णमोकार महामंत्र संबंधि अरहन्तसिद्धाचार्योपाध्यायसाधवः ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं णमोकार महामंत्र संबंधि अरहन्तसिद्धाचार्योपाध्यायसाधवः ! अत्र मम सन्निहितो भव भव वषट् स्न्निध्प्न्म्। लेकर शुचि निरमल नीर, प्रभु चरणन ढारों । मेटो मेरी भवपीर, जन्म जरा वारौं॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजत पाप पलायं, पुण्य bar3हे भारी॥ 1 / / U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः जलं निर्वपामीति स्वाहा। 764
Page #765
--------------------------------------------------------------------------
________________ भव में भटका चिरकाल, शान्ति कहीं न मिली। प्रभु पूजत हुआ निहाल, चन्दन सुरभि खिली॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥2॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः चंदनं निर्वपामीति स्वाहा। प्रभु शुद्धातम गुण खान, अक्षय पद दाता । पूजूं अक्षत ले आन, कष्ट हरो त्राता॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥3॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः अक्षतान् निर्वपामीति स्वाहा। ये पुष्प सरल अभिराम, चरणों में अर्पित । निश्छल, स्वरूप निष्काम, होवे मेरा चित्॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥4॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः पुष्पं निर्वपामीति स्वाहा। भोजन से भूख पलाय तृष्णा नहिं त्तूत्ते। पूजूं नैवेद्य बनाय, मोह व्यथा छूटे । / परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥5॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः नैवेद्यं निर्वपामीति स्वाहा। दीपक ले मन हरषाय, अर्पित है प्र्भुव्र्। मम ज्ञानज्योति जग जाय, छूटे अन्ध तिमिर्॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥6॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः दीपं निर्वपामीति स्वाहा। अर्पित करता यह धूप, गंध महक वाली। रत्नत्रय सुरभि अनूप, निधि हमने पाली। परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥7॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः धूपं निर्वपामीति स्वाहा। 765
Page #766
--------------------------------------------------------------------------
________________ शुभ भाग्य जगे प्रभु आज, फल को भेंट क्रूं। प्रभु मोक्ष महाफल काज, श्रद्धा बीज ध्रूं॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥8॥ OM ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः फलं निर्वपामीति स्वाहा। यह अर्घ समर्पित देव, मन में भाव ध्रूं। गुण अर्घ बनूं स्वयमेव, जीवन सफल क्रूं॥ परमेष्ठी पांच महान, शिव म्ण्ग्ल्कारी। जिन पूजन पाप पलायं, पुन्य bar3हे भारी॥9॥ U~ ह्रीं अरहंत सिद्धाचार्योपाध्याय साधुभ्यो नमः अर्घ निर्वपामीति स्वाहा। अरहन्त परमेष्ठी के 46 मूलगुणों की पूजा। अतिशय सुन्दर सर्वांग सुधर, अरहन्त देव की देह र्हे। ऐसा मन मोहन रूप कि सुरगुरु, वर्णन में असमर्थ र्हें॥ पुण्यातिपुण्य पूरित जिन पुद्गल, अणुओं से प्रभु देह ब्नी। वे औरों को नहीं मिले, अतः सुन्दरता के प्रभु मात्र ध्नी॥1॥ U~ ह्रीं अतिशयरूप गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। अरहन्त देव के सुरभित तन से, संस्पर्शित जो पवन भे। वह शीतल मंद सुगंध पवन, सबय सुख शान्ति प्रदाय र्हे॥ सुरभित प्रभु तन से ही सुरभित, जब पवन दिशायें म्ह्काती। ऐसा लगता ज्यों पारसमणि छू, लौह धरै स्वर्णिम कान्ती॥2॥ OM ह्रीं सुगन्धिततन रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 766
Page #767
--------------------------------------------------------------------------
________________ पूरव भव में जो पुण्य किया, तप किया नदी तट गिरि वन में। घरवार तजा ममता छोर्3I, तन से भी मोह तजा मन में॥ उस कठिन तपस्या के प्रतिफल, तन में पसेव का लेष न्हीं। ऋतु बदली, बदल गये युग युग, प्रभु देह दीप्ति में ह्रास न्हीं॥3॥ U~ ह्रीं स्वेदाभाव रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रभु केवल ज्ञान ऋद्धि के वल, त्रैलोक्य त्रिकाल हुए ज्ञ्याता। जीवों की देख दशा दुखमय, कल्याण भाव प्रभु जग जाता॥ पुनि समवशरण या गन्ध कुटी में, मधुर देषणा दे अर्ह्म्। जिसके निमित्त से असंख्यात, प्राणी करते कल्याण स्व्य्म्।4॥ U~ ह्रीं प्रियहितबचन रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जिनके अतुल्य बल की महिमा, का कथन बृहस्पति कर न स्कें। जग में ऐसा उपमान नहीं, जिसको तुलना में रोप स्कें। जब अतुलवली आदीश्वर को, विधि-विहित नहीं आहार मिला। षटमास निराहारी रहकर, भी महावली सा देह खिला॥5॥ U~ ह्रीं अतुल बल रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जो पूर्व भवों में पुण्य किये, उनसे तीर्थंकर प्रकृति घी। फिर श्वेत रुधिर धारा वाली, प्रभु चरम शरीर देह ल्ही॥ वह श्वेत रुचिर, पय सा पावन, निर्जीव निरोगी हो अनुप्म्। प्रभु देह रहे मल मूत्र रहित, ऐसा वर्णन करते आग्म्॥6॥ U~ ह्रीं श्वेत रुधिर रूपातिशय गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 767
Page #768
--------------------------------------------------------------------------
________________ पौद्गलिक पुण्य वर्गणा रूप, प्रभु तन का जो सौंदर्य खिला। उस कुन्दन तन में जो खाया, उसको कुन्दर सा मान मिला॥ इस हेतु जन्मतः प्रभु तन में, मल मूत्रादिक की उपज न्हीं। लोहा पारस छं स्वर्ण बने, इसमें किंचित आश्चर्य न्हीं॥7। U~ ह्रीं निहाराभावातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रभु जन्म समय, उनके तन में, आठ अरु सहस्त्र शुभचिन्ह र्हें। वे पद्म चक्र शंखादि रूप में, सकल देह-प्रतिपन्न र्हें॥ वे शुभ लक्षण तीर्थंकर होने का संदेश सुनाते हैं। शास्वत, निर्बाध निराकुल शिव, सुख पायेंगे, बतलाते हैं॥8॥ U~ ह्रीं 1008 शुभ लक्षणयुक्त तन रूपातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। संस्थान सु सम चतुरस्त्ररूप, प्रभु तन की सुन्दर रचना हो। सव अवयव योग्य मधुर आकृति, धारें ऐसा अनुपम तन हो। जो पुदगल तन, कर्मानुसार, फल पाने, करागार ज्ञे। वे पुद्गल पुण्य वर्गणा, प्रभु तन वन, मुक्ती की द्वार ब्ने||।9॥ U~ ह्रीं समचतुरस्त्र संस्थान रूपाकृति गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। हो जन्म समय से बज्रवृषभ नाराच संहनन vishvjyii। हों व्रजरूप सब अस्थि वर्ग, वेष्ठन कीलें हों व्ज्र्म्यी॥ इस हेतु बाहुवलि, एक वर्ष, अंगुष्ठ खर्3e, तपलीन र्हे। हनुमन्त गिरे, पाषाण शिला TUTI, महिमा किस भांति खें॥10। 768
Page #769
--------------------------------------------------------------------------
________________ U~ ह्रीं बज्रवृभषनाराय संहनन रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जन्म समय के सुगुण दश, हों अतिशय अनुरूप्। श्री जिन वर जयवन्त नित, दश गुणवान अनूप्॥ OM ह्रीं जन्मातिशयतिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 10 कैवल्यातिशय मूलगुण प्रभु चार घतिया कर्मजयी, अर्हन्त देव जिस क्षेत्र र्हें। इक शत योजन तक हो सुभिक्ष, कोई क्षुधात पीडित न र्हे॥ भुखमरी वहां से दूर भगे, दुर्भिक्ष पलायन कर जावे। मिटता आपस का वैमनस्य, वात्सल्य भाव सबको भावे॥1॥ OM ह्रीं एकशत योजन सुभिक्षता रूप कैवल्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। केवलि प्रभु अरहन्त का, भू पर गमन न होय्। चतु अंगुलि नभ में चलैं, यह अतिशय शुभ होय्॥12॥ U~ ह्रीं गगनगमनरूपकैवल्यातिशयगुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रभु मुख पूरव दिशि रहे, किन्तु दिखे चहुं ओर्। समोशरण में सब कहें, प्रभु मुख उनकी ओर्॥13॥ OM ह्रीं चतुर्दिशमुखमण्डलकैवल्यातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 769
Page #770
--------------------------------------------------------------------------
________________ केवल ज्ञानी जीव के, हो नहिं अद्याभ्व्। जीव घात उनसे न हो, ऐसा सदय स्व्भाव्॥14॥ U~ ह्रीं अदयाभवाभावरूपकैवल्यातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। केवल श्री अरहन्त के, नहिं होता उप्स्र्ग्। कष्ट उन्हें नहिं दे सकें, नर त्रियंच सुर व्र्ग्॥15॥ U~ ह्रीं निरूपसर्गतारूपकैवल्यातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। केवलज्ञान प्रभावतैं, भूख न आती पा कवलाहारी हों न प्रभु, जिनमत dRr3ह vishvaas॥16॥ U~ ह्रीं कवलाहाराभाव रूप कैवल्यातिशयगुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। सब विद्याओं के धनी, होते प्रभु अरहन्त । स्वयं तिरें भव सिन्धु से, तारे bhavya annt॥17|| U~ ह्रीं सर्व विद्या ईश्वरत्व रूप कैवल्यातिशयगुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। नख केशों की वृद्धि भी, रुक जाती जिन्देः। ऐसे प्रभु अरहन्त को, शतशः नमन सनेह ॥ 18 ॥ U~ ह्रीं नख केश वृद्धि विहीनता रूप कैवल्यातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 770
Page #771
--------------------------------------------------------------------------
________________ नेत्र पलक की वृद्धि भी, रुक जाती जिन्देः। ऐसे प्रभु अरहन्त को, शतशः नमन स्नेः॥19॥ U~ ह्रीं अनिमिष दृष्टि रूप कैवल्यातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। जिन तन छाया नहीं par3e, वे अरहन्त महान । मोहि महारिपु दलन कर, पाया केवल ज्ञ्यान्॥20॥ U~ ह्रीं तन छाया विहीनता रूप कैवल्यातिशयगुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। केवलज्ञान प्रकाशतें, दश अतिशय स्म्प्राप्त्। वीतराग को नित नमूं, हित उपयोगी आप्त । / OM ह्रीं दश कैवल्यातिशय गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। देवकृत 14 अतिशय मूलगुण अर्हन्तदेव का सदुपदेश हो, अर्घ मागधी भाषा में। जिसको सुन प्राणि समझ लेते, अपनी अपनी ही भाषा में । / होने पर केवल ज्ञान प्रकट, यह देव रचित होता अतिशय । सुरगण करते मंगल उत्सव, अरु भक्ति करें धरि हृदय विनय ॥ 21 ॥ U~ ह्रीं अर्धमागधीभाषाया देशना गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 771
Page #772
--------------------------------------------------------------------------
________________ सब जीव मित्रता भाव धरें कोई न किसी से भय खावैं। गौ सिंह नदी तट पर संग संग, निर्भय हो जल पीने जावइं । / जन्मान्तर का तल वैरभाव, सब जीव मित्रता भाव धरै । अर्हन्त देव की महिमा में, सुर वातावरण प्रभाव करें ॥ 22 ॥ U~ ह्रीं परस्पर मैत्रीभाव रूपातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। अरहन्त देव देवाधिदेव के, दर्शन के अवसर पाक्र्। उन सभी दिशाओं के स्वामी, दिक्पाल नमन करते आकर । / प्रभु में श्रद्धा के वशीभूत, दश दिशा रचाते वे निर्म्ल्। आल्हादित जन जनको करता, दश दिशाचक्र होकर उज्ज्वल ॥ 23 ॥ U~ ह्रीं दशदिशानिर्मलता रूपातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। जो नभौन्नत अरु अन्तरहित, होकर स्वप्रतिष्ठ रहे सुस्थिर्। अर्हन्त देव के दर्शन से, आल्हादित हो, हो गया विनत । / नभ की प्रसन्नता जाग उठी, ऐसा आकाश हुआ उज्ज्व्ल्। ऐसे शुभ क्षण तब ही आते, जब प्रभु अर्हन्त लहें kevl4/24॥ U~ ह्रीं निर्मलाकाश रूपातिशयगुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। सब सृष्टि विनय प्रभु के सन्मुख, आल्हादित नभ अरु दिग्दिग्ण्त्। ऐसा पावन अवसर पाकर, सब ऋतुओं पर छाया ब्स्न्त्॥ सब ऋतुओं के फलफूल खिले, कोई इसमें नहिं चूक स्का। यह वीतरागता की महिमा, जो प्रमुदित मन करती स्ब्का॥ 25 / / OM ह्रीं षट् ऋतुफलित पुष्प फल रूपातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 772
Page #773
--------------------------------------------------------------------------
________________ जन आल्हादित, दिक आल्हादित, नभ पुलकित वातावरण विम्ल्। फिर जगत धरित्री, धरती भी, कैसे न धरै आनन्द अतुल । विश्वेश्वर श्री अर्हन्तदेव की सेवा का शुभ भाव लिये। इकयोजन तक हो गई धरा, दर्पण वत उज्ज्वल कान्ति लिये॥26॥ U~ ह्रीं दर्पणवत् पृथ्वीतल रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। अरहन्त देव भवि जीवों के, कल्याण हेतु करते बिहार्। करुणा पूरित, वात्सल्यमयी, उनकी छवि होती निर्विकार । / भगवान जहां पर धरते पग, सुर पहिले कमल रचाते हैं। प्रभु चरणकमल की संगत से, सुर हृदयकमल खिल जाते हैं॥27॥ U~ ह्रीं चरणकमल तल स्वर्ण कमल रूपातिशय गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। जिनराज चलें करते बिहार, यो अवधि ज्ञान सुरगण पाया। परभव सुधारने में साधन, पुण्यार्जन उनके मन भाया। सुरगण जिस क्षण नभ में, प्रभु दर्शन लाभ मिला उन्को। सब बोल उठे जिनवर की जय यों जयध्वनि हर्षाती स्ब्को॥28॥ U~ ह्रीं नभसि जयघोषातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। तब मंद सुगंधी पवन चले, सबके मन को शीतल क्र्ती। मानों देशान्तर में जाकर, प्रभु गुण गरिमा वर्णन क्र्ती॥ मारुत कहती, हम इक इन्द्रिय, प्रभु संगत सुख पाया vishess। फिर जिनवर पथ के अनुयायी, मानव भी बन सकते महेश ॥ 29 ॥ U~ ह्रीं मन्दसुगंधिवयाररूपातिशयगुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 773
Page #774
--------------------------------------------------------------------------
________________ उस मंद सुगंधित पवन बीच, लहराते झूम उठे त्रुव्र्। होने लगती गन्धोदक की एन वृष्टि सुखद, शीतल म्न्ह्र्॥ सन्तप्त हृदय को शान्तिप्रदा, पृथिवी की प्यास shmnkaarii। स्वसमय स्वरीति सब लाघ गये जिन धमी प्रभु की ब्लिहारी॥30॥ U~ ह्रीं गन्धोदकवृष्टि रूपातिशयगुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। कांटो की तो नित सही नियति, फूलों के संग जीवित र्ह्ना। जग का स्वरूप कुछ ऐसा है, सुख के संग, दुख लहरी भ्ना॥ पर, जिनवर के पथ पर प्रसून सजते, कण्टक हट जाते हैं। कण्टक विहीन धरती तल पर, पगबाधा भय भग जाते हैं॥31॥ U~ ह्रीं निष्कण्टकभूमि रूपातिशयगुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जिनवर के प्रति श्रद्धापूरक, जो अतिशय सुरगण र्च्वाये। उनसे सब सृष्टि हुई हर्षित, जिनवर सब के मन में भाये। सब देवों में भीर्3a hor3a लगी, कितना सुन्दर किसका atishy। पर लक्ष्य एक, जिनवर सेवा, पूजा श्रद्धा जिन धर्म विज्य्॥32॥ U~ ह्रीं हर्षित सृष्टिरूपातिशयगुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जिस मग में श्री जिनदेव चलें, हो धर्मचक्र सबसे आगे। उसके सन्मुख न टिके अधर्म, सारे दुर्गुण डरकर भागें॥ हिंसक न हिसा को छोर्3A, पापी पापों से रहें विमुख्। निर्मल निष्पाप हृदय होते, जब धर्मचक्र आता स्न्मुख्॥33॥ U~ ह्रीं अंग्रगामि धर्म चक्रातिशयमण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 774
Page #775
--------------------------------------------------------------------------
________________ निर्ग्रथनाथ के साथ चलें, वसु मंगल द्रव्य पुनीत म्हा। ध्वज घंटाझालर छत्र चमर, कलशादि सभी द्युतिवंत म्हा॥ सारे वैभव को त्याग प्रभो, निरग्रंथ दिगम्बर वेष ध्रा। वैभव ललचाते, भटकाते, इस हेतु निजातम ध्यान ध्रा॥34॥ U~ ह्रीं अष्टमंगलद्रव्यरूपादिव्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। चौदह अतिशय देव कृत, करें अमित श्री वृद्धि। जिनके मन जिनवर वसें, हो सब कारज सिद्धि॥ OM ह्रीं सुरगण चतुर्दशातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। अष्ट प्रातिहार्य तरुवर अशोक की छांह तले, प्रभु आतम ध्यान लगे क्र्ने। इस हेतु वृक्ष भी शोक रहित वन, लगा नाम सार्थक क्र्ने॥ हे वीतराग तेरी संगत से, तरु भी जब सुख पाते हैं। चैतन्य प्राणि के क्या कहने, यदि वे विराग बन जाते हैं॥35॥ OM ह्रीं अशोक तरु प्रातिहार्य गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। माणिक्य खचित सिंहासन पर, मोती मणि कांति बिखेर र्हे। स्वर्णिम आभामय देहवान, प्रभु उस पर शान्त विराज र्हे॥ मानों सुर सरिता के जल में, सुरगिरि से आया svrnnklsh। वह दिव्य अलौकिक सुन्दरता, द्विगुणित करता हो इण्द्र्ध्नुस्स्॥36॥ OM ह्रीं सिंहासन प्रातिहार्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 775
Page #776
--------------------------------------------------------------------------
________________ सिंहासनस्थ जिनके ऊपर, त्रय छत्र सजाते हैं, सुर्ग्न्न्। जो कहते, जिनवर तीन लोक के अधिपति, अरू नत है क्न्न्क्न्न्॥ आतम स्वभाव रवि जिनवर की, सेवा हित जब सन्मुख आया। आताप निवारण भाव लिये, तब छत्र रूप धर शशि धाया॥37॥ U~ ह्रीं छत्र त्रय प्रातिहार्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रभु के पीछे सिंहासन पर, भागमण्डल दीप्ति लिये च्म्के। जिसमें अतीत के त्रय, भावी त्रय, वर्तमान भव सब झ्ल्कें॥ अर्हन्त देव की देह छटा, भामण्डल छवि द्विगुणित क्र्ती। निज पाप पुण्य फल दिखा, भव्य को शिवपथ में प्रेरित क्र्ती॥38॥ U~ ह्रीं भागमण्डल प्रातिहार्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रभु के सर्वांग प्रदेशों से, खिरती दिव्य-ध्वनि हित्कारी। सब सुनते अपनी भाषा में, धनि है महिमा की ब्लिहारी॥ ओंकार रूप ध्वनि, प्रतिध्वनि, होती अठ दश भाषाओं में। लघु भाषा सात शतक जिसको, पहुंचाती दशों दिशाओं में॥ U~ ह्रीं दिव्यध्वनि प्रतिहार्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। अर्हन्त देव के चहुदिश हो, सुरपुष्प वृष्टि आन्न्द्म्यी। जो सुरभित करती दिगदिगन्त, कहती प्रभु महिमा क्र्म्ज्यी॥ वे पुष्प सरल मृदु मनमोहक, जन जन को याद दिलाते हैं। जो निच्छल सरल स्वभावी हैं, वे ही सबके मन भाते हैं॥40॥ OM ह्रीं सुरपुष्पवृष्टि रूपातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 776
Page #777
--------------------------------------------------------------------------
________________ जिनवर की स्तुति में चउसठ, यक्षाधिप चंवर ढुराते हैं। चे चिरजीवी क्षण शब्द जाल में, कभी नहीं बंध पाते हैं॥ सुरगण चरणों में शीश झुका, अर्हन की भक्ति रचाते हैं। कर्मों के बन्धन से छूटे, वस यही भावना भाते हैं॥41॥ U~ ह्रीं चामर प्रातिहार्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जिनराज आपके चहुंदिश ही, दुंदुभि निनाद हो म्न्हारी। जगतीत्रय को संदेश सुना, कहता प्रभु महिमा ब्लिहारी॥ हितकर सन्देश ध्वनित करता, ध्यावों सर्वज्ञ हितंकर को। तजकर प्रमाद सेवो ध्यावों, निर्दोष शिवंकर जिनवर को॥42॥ OM ह्रीं दुंदुभि प्रातिहार्यातिशय मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। सर्वश्रेष्ठ महिमा मयी, प्रातिहार्य गुण जान्। पुण्य फलै, सीमा रहित, जो करते प्रभु ध्यान्॥ U~ ह्रीं अष्ट प्रातिहार्य गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। अनन्त चतुष्टय छूटा ज्ञानावरण मल, उपजा केवल ज्ञ्यान्। प्रभु अनन्त ज्ञानी हुए, वीतराग भ्ग्वान्॥43॥ U~ ह्रीं अनन्त ज्ञान गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 777
Page #778
--------------------------------------------------------------------------
________________ तत्वदृष्टि सम्यक जगी, जागा daraza annt। sva para bheda श्रद्धान तैं, पाया पद अरहन्त ॥ 444/ U~ ह्रीं अनन्त दर्शन गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 44 / जय के नश्वर सुख ते, निरावाध सुख काज सुख अनन्त शाश्वत लहें, जयवन्ते जिनराज ॥ 45 OM ह्रीं अनन्त सुख गुणमण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। अपरिमेय अनुपम अतुल, बल के धनी mhnt। काल वली वश में किया, जन्म जरा कर anta4/4/464/ U~ ह्रीं अनन्त वीर्य गुण मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। अनन्त चतुष्टय धनी, तीन लोक शिरताज । अविनाशी अरहन्त पद, प्राप्त हुये जिनराज । / प्रभु अनन्त गुण के धनी, कथन न सम्भव जान्। सुगुण छयालिस का कथन, व्यवहारिक प्र्तिमान्॥ U~ ह्रीं षट चत्वारिंशत् गुण महिमा मण्डिताय अर्हत्परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। सिद्धपरमेष्ठी के आठ मूलगुण मोह क्षार कर प्रभु लहा, गुण क्षायिक स्म्य्क्त्व्। आत्मगुणों में रमण ही, शुद्ध रहा जीतव्य ॥ 1 ॥ U~ ह्रीं परम सम्यक्त्व गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 778
Page #779
--------------------------------------------------------------------------
________________ छेद दर्शनावरण को, पाया daraza annt। जिसकी महिमा का कथन, होता कभी न अन्त्॥2॥ U~ ह्रीं अनन्तदर्शन गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। ज्ञानावरण विनाशते प्रकटा ज्ञान annt। तीन लोक स्वामी प्रभो, तब गुण का नहिं अन्त्॥3॥ U~ ह्रीं अनन्तज्ञान गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। नाम कर्म के नाश तै, सिद्ध सूक्ष्म गुन्न्वान्। हटी मलिनता, भार से मुक्त हुए भ्ग्वान्॥4॥ U~ ह्रीं सूक्ष्मत्व गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। गोत्र कर्म के नाश तें, अगुरुलघू गुण प्राप्त्। उच्च नीच के भेद से मुक्त, मुकति स्म्प्राप्त्॥5। OM ह्रीं अगुरुलघुगुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। अवगाहन गुण पा लिया, आयु कर्म कर naash। आयु नहीं, फिर क्यों रहे कर्मबन्ध का paash॥6॥ U~ ह्रीं अवगाहन गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। अव्याबाधी गुण धनी, वेदनीय को naash। सुख दुख दाता वेदनी हटी, न बाधा paash॥7। OM ह्रीं अव्यावाध गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 779
Page #780
--------------------------------------------------------------------------
________________ अन्तराय के नाश से, प्रकटा वीर्य annt। bala महिमा हम क्या कहें, पार न पावें स्न्त्॥8॥ U~ ह्रीं अनन्तवीर्य गुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। भव भ्रमण व्याधि निर्मुक्त, चिरंतन निजानन्द रस लीन हुये । जो गुण अनन्त स्वामी, वर्णन में अष्ट महागुण लीन हुये। कर्मों के बन्धन काट सभी, सुख दुख आकुलता छोर्3a ग्ये। जल वुदवुद सम क्षणभंगुर लख, इस जग से नाता tor3a ग्ये॥ OM ह्रीं अष्ट महागुण स्वामिने सिद्धपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। आचार्य परमेष्ठी के 36 मूलगुण मुनियों के संघाधिपति, होते श्री आचार्य । शिक्षा दीक्षा संघ की, इनका पावन कार्य । / द्वादश तप में छह वाह्यतपों, के धारी हों आचार्य प्रवर । अनशन तप में आहार त्याग कर कर्षं कषायों को ऋषिवर ॥ ठार्3e होकर करपात्र बना, धरि मौन सुबिधि पूर्वक ही नित्। दिन में लेते वस एक वार, आहार और जल, जीवन हित । / U~ ह्रीं अनशन तपोगुण आचार्य परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥1॥ नियमित भोजन की तुलना में, कम खाने का संकल्प लिये। ऊनोदर में निर्गंथ साधु, थोर्3e भोजन से तुष्टि किये॥ खाने के लिए नहीं जीवन, पर जीवन हित आहार ग्रहण । वस आत्म साधना में साधक, यह देह बने, इसलिए ashn। U~ ह्रीं अवमौदर्य तपोगुणभूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥2। 780
Page #781
--------------------------------------------------------------------------
________________ मुनि धारण करते वृत्ति परी संख्यान तपश्चर्या अविर्ल्। लें कठिन नियम आहार समय, यदि निराहार, फिर भी न विक्ल्। आचार्य मुनीश्वर के सन्मुख, बस आत्म साधना लक्ष्य झां। आहार मात्र आवश्यकता, तन पोषक पर नहिं दृष्टि व्हां॥ U~ ह्रीं वृत्तिपरिसंख्यान तपोगुणभूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥3॥ जिह्वा के वशी नहीं मुनिवर, वे रसना को वश में र्ख्ते। आहार समय घृत दुग्धादिक रस का परित्याग सदा क्र्ते॥ भोजन कैसा स्वादिष्ट बना, इसका इनको कुछ ध्यान न्हीं। खट्ठा मीठा कडुआ नीरस, इसकी इनको पहिचान न्हीं॥ U~ ह्रीं रस परित्याग तपोगुणभूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥4॥ मन की चंचलता रुके अतः, आचार्य करें एकान्त्वास्। भौतिक चर्चा मन खिन्न करे, हर्षित कर दे, कर दे उदास्। इसलिए वीतरागी मुनिगण, निज आत्म साधना रत र्ह्ते। एकान्तवास की कठिन तपस्या के बल कर्मों को ध्ते॥ U~ ह्रीं विविक्ताशयन तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥5॥ पुद्गल पिण्डों से बनी देह, चेतन का साथ नहीं साधै। फिर चेतन इसके पोषण में, क्यों पाप पुण्य गठरी बाण्धे॥ इसलिए काय के क्लेष मुनीश्वर को विचलित नहीं कर पाते। यों षट विध वाह्य तपस्या वल, द्रुत कर्म निर्जरा कर जाते॥ U~ ह्रीं काय क्लेश तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥6॥ 781
Page #782
--------------------------------------------------------------------------
________________ पट अन्तरंग तप में पहिला, प्रायश्चित तप तपते मुनिव्र्। जाने अनजाने किसी जीव को, यदि pIr3A पहुंची दुख्क्र्। प्रायश्चित करके भूल चूक, का प्रक्षालन, आचार्य क्रें। आचार्य श्रेष्ठ वे हैं महान, ,जो दोष दलन में दृष्टि धेरइ॥ U~ ह्रीं प्रायश्चित तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥7॥ सबके प्रति समता भावधरें, नित सरल स्वभावी हों मुनीश पूजक हो या कि विरोधी हो, दोनों में समदृष्टी यतीश । / सम्यक दृग ज्ञान चरित धारी, मुनियों के प्रति हों विनयवान । आचार्य परम पद प्राप्त सदा, रत्न त्रय मुनि स्म्मान्वान्॥ U~ ह्रीं विनय तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥8॥ आचार्य संघपति होकर भी, ऊंची पदवी के मान रहित । जो वयोवृद्ध या रोगग्रसित, उन मुनिजन की सेवा में रत । / इक ओर शिष्यगण मुनिजन को, प्रायश्चित विधि देने वाले। पर धर्म वृद्धि का भाव लिये, उनकी सेवा करने वाले U~ ह्रीं वैयावृत्ति तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥9॥ ज्ञानी होकर भी ज्ञानवृद्धि, का भाव लिये स्वाध्याय क्रें। जिन आगम बांचें, प्रश्न करें, तत्वों का चिन्तन चित्त धरें । / पुनि बार-बार उच्चारण से, जिन वाणी को कंठस्थ क्रें। धर्मोपदेश, यो पांच रूप, स्वाध्याय सुगुरु आचार्य क्रें। U~ ह्रीं स्वाध्याय तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥10 782
Page #783
--------------------------------------------------------------------------
________________ व्युत्सर्ग तपश्चर्या का भी, आचार्य सतत अभ्यास क्रें। इसका आशय अपने शरीर से ममताभाव निकास क्रें॥ पुद्गल अणुओं से बनी देह, का चेतन से कैसा नाता। इसका श्रद्धान जगाने में, जीवन सारा ही ढल जाता॥ U~ ह्रीं व्युत्सर्ग तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥11॥ आचार्य मुनीश्वर ध्यान रूप, तप का अखंड अभ्यास क्रें। हो निरारम्भ, सारे परिगृह से छूट, आत्म का ध्यान क्रें॥ ज्ञानी ज्ञाता अरू ज्ञेय बीच, सारे विकल्प जब मटि जाते। एकाग्र चित्त से चिन्तन ही, आतम अनुभूति करा पाते॥ U~ ह्रीं ध्यान तपोगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥12। दश धर्म धारें उत्तम क्षमा गुण, जैनाचार्य ytiish। क्रोध दमन कर, सौम्यता समता लहें muniish॥ U~ ह्रीं उत्तमक्षमा धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥13॥ ज्ञान प्रतिष्ठा आदि का, मान तजें मुनिराज्। उत्तम मार्दव धर्म की, मृदुता का यह राज्॥ OM ह्रीं उत्तम मार्दव धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥14॥ मन च तन की एकता, धरै कुटिलता छोद्द्'| उत्तम आर्जव धर्म को, नमूं सदा कर जोद्द्'॥ U~ ह्रीं उत्तम आर्जव धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥15॥ 783
Page #784
--------------------------------------------------------------------------
________________ मलिन देख मुनि देह को, हो न ग्लानि का भाव्। संयम से शुचिता bar3हे, उत्तम शौच स्व्भाव्॥ U~ ह्रीं उत्तम शौच धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥16॥ सुख चाहें सब दुख डरें, यही सत्य ज्ग्माहिण्। जीने दो अरु खुद जियो, सत्य धर्म की छाण्ह्। U~ ह्रीं उत्तम सत्य धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥17 उत्तम संयम धर्म में व्रत जप तप में प्रीति। विषय वासना नीच गति, नरकादिक की रीति । / U~ ह्रीं उत्तम संयम धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥18॥ उत्तम तप के तेज से, कर्म शिला हो चूर दुर्लभ नर भव हो सफल, पातक भागें दूर्॥ U~ ह्रीं उत्तम तपो धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥19॥ उत्तम त्याग महान है, रागद्वेष का त्याग्। अन्तः वहि परिग्रह नहीं, रत्न-त्रय अनुराग्॥ U~ ह्रीं उत्तम त्याग धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥20॥ छोर्3a गेह परिवार धन, वेष दिगम्बर धार । अन्तः 'आता नहीं, इनका लेष विचार ॥ U~ ह्रीं उत्तम आकिंचन धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥21॥ 784
Page #785
--------------------------------------------------------------------------
________________ विषय विकारों से विमुख, ब्रह्मभाव में लीन ब्रह्मचर्य उत्तम धनी, हों आचार्य प्रवीन । / U~ ह्रीं उत्तम ब्रहमचर्य धर्मगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥22॥ षट आवश्यक आचार्य मुनीश्वर सामायिक, प्रतिदिन त्रिकाल, विधि से करते सामायिक में हो निरारम्भ, मन वचन काय वश में करते । / मन की चंचलता रुकने पर, सबके प्रति समता भाव ल्गे। ज्यों लहरों के रुक जाने से, सरवर भी शान्त स्वभाव लगे । / U~ ह्रीं समता आवश्यक गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥23॥ बन्धन बसु कर्मों के tor3e, जो सिद्ध परम पद प्राप्त हुए। जो आत्म मूलगुण घाती चतु कर्मों को हन अरहन्त हुए । / वैसा अक्षय पद मिले अतः, उस मुद्रा का नित आराध्न्। आचार्य मुनीश्वर परमेष्ठी, अरहन्त सिद्ध को करें न्म्न्॥ U~ ह्रीं वन्दना आवश्यक गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥24॥ आदीश्वर नाभि नृपति नन्दन, जो आदि ब्रह्मा भी ख्लाये। जग की असारता देख, गेहतज, तप करने वन को धाये ॥ वे हुए प्रभु तीर्थंकर, अन्तिम तीर्थंकर महावीर प्र्भो। आचार्य करें इन तीर्थंकर की, भक्ती स्तुति जयघोष अहो॥ OM ह्रीं स्तुत्यावश्यक गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥25॥ 785
Page #786
--------------------------------------------------------------------------
________________ आचार्य परम पद अभिलाषी, परमेष्ठी मंगलरूप म्हा। प्रातः मध्यान्ह सांध्यवेला, कर प्रतिक्रमण दुष्कर्म धा॥ आक्रमण अन्य पर चोट रूप, आचार विचार बनाता है। पुनि प्रतिक्रमण अपने अन्दर, चर्या त्रुटि बोध कराता है॥ U~ ह्रीं प्रतिक्रमणावश्यक गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥26॥ आचार्य श्रेष्ठ स्वाध्याय सदा, जीवन का आवश्यक मानें। जिनआगम का आश्रय लेकर, आतम स्वरूप को फिचानें॥ प्रभु वीतराग जिन की वाणी, सत्पथ का बोध कराती है। जिनवाणी पठन, मनन, अनुशीलन मोक्षमार्ग दर्शाती है॥ U~ ह्रीं स्वाध्यायावश्यक गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥27। कायोत्सर्ग आवश्यक को, आचार्य श्रमण चर्या मानें। तन से ममता का भाव छोर्3a, धर्माराधन साधन जानें॥ जिनबन्दन, सामायिक, प्रवचन के आदि अंत में हो nishcl। शुभ णमोकार का जाप करें होकर निर्भय, मन में निर्म्ल्॥ U~ ह्रीं कायोत्सर्गावश्यक गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥28। त्रय गुप्ति मूल गुण चंचल मन वश में रखे, परम पूज्य आचार्य्। यही आत्म कल्याण का, रहे अग्रणी कार्य्॥ U~ ह्रीं मनोगुप्तिगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥29॥ 786
Page #787
--------------------------------------------------------------------------
________________ जो वाणी पर को चुभे, हो वह हिंसक कार्य्। हित मित प्रिय वाणी कुशल, होते श्री आचार्य्॥ OM हीं वचनगुप्तिगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥30॥ काया को वश में रखे, रहे न देह अधीन्। कार्य गुप्ति पालन करें, श्री आचार्य प्र्वीन्॥ U~ ह्रीं कायगुप्तिगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥31॥ पंचाचार मूलगुण सम्यक् दर्शन शुद्धि मय, हो विशुद्ध आचार्। परमेष्ठी आचार्य का, सुगुण drshnaacaar॥ OM ह्रीं दर्शनाचार गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥32॥ कर्म किट्टिमा छांटकर, आत्मसिद्धि का ज्ञ्यान्। पथ दर्शक आचार्य का, ज्ञानाचार म्हान्॥ OM ह्रीं ज्ञानाचार गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥33॥ तेरह विध चारित्र जब, वने जीव्नाधार्। परमेष्ठी आचार्य का, सुगुण चारित्राचार्॥ U~ ह्रीं चरित्राचार गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥34॥ कर्म शैल के भेदेन, तप ही बज्र स्मान्। जो जीवन तप में तपा, कुन्दन बना म्हान्॥ U~ ह्रीं तपाचार गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥351 787
Page #788
--------------------------------------------------------------------------
________________ लखते निज में परमपद, प्राप्ति हेतु पुरुस्सार्थ्। आत्मबली आचार्य का, वीर्याचार य्थार्थ्॥ U~ ह्रीं वीर्याचार गुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥36॥ जो आकुलता निर्मुक्त, और शाश्वत शिवसुख का लक्ष्य लिये। तपते तप, अरु श्रावकगण की कल्याण भावना धार हिये। दश धर्म बना जीवन चर्या, षट आवश्यक अनुराग लिये। त्रय गुप्ति, पंच आचार दृष्टि, समभाव रूप पीयूष पिये। ऐसे महान आचार्यों ko, hama saba karate zata zata vndn| darzana se जागे अहो भाग्य, कट जाते कर्मों के ब्न्ध्न्। U~ ह्रीं षट त्रिंशति मूलगुण भूषिताय आचार्यपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। उपाध्याय परमेष्ठी के 25 मूल गुण मुनियों के शुध आचार निरूपण करता आचारांग पूर्व्। आहार विहार शयन प्रवचन, आदिक विवेक युत हों अपूर्व्॥ किस भांति समिति त्रय गुप्ति आदि, चर्या में हों य्त्नाचारी। नित par3हें par3हावें उपाध्याय मुनि आचारांग सु हित्कारी॥ ___ पद अष्टादश सहस से, आचारांग स्मृद्ध्। / इसका अनुशीलन करें, हो आचार vishuddh॥1॥ U~ ह्रीं आचारांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 788
Page #789
--------------------------------------------------------------------------
________________ जो ज्ञान विनय का रूप और, अध्ययन रीति पथ drshaavai। व्यवहार धर्म परिपालन में, कर्त्तव्यबोध महिमा गावै । / सूत्रों के माध्यम से स्व समय, पर समय बोध देने वाला। नित par3हे, par3हावें उपाध्याय मुनि, सूत्र कृतांग shaastrmaalaa॥ पद छत्तीस हजार से सूत्रकृतांग समृद्ध मुनिगण नित इसको par3हें, धारें ज्ञान विशुद्ध॥2॥ U~ ह्रीं सूत्रकृतांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। द्रव्यों के एक अधिक विकल्प, या भेदों का वर्णन कर्ता । समझो विकल्प भेद स्थानों में, द्रव्य स्थिति दर्शन कर्ता । / एक स्थानी, एक जीव द्रव्य संसारी मुक्त द्विविध र्ह्ता। गति चार भेद से चतुथानी, षट द्रव्य तथैव कथन क्र्ता॥ पद ब्यालीस हजार से, हो समृद्ध यह अंग । भेद ज्ञान श्रद्धान से, हो मिथ्यामति bhNg॥3॥ U~ ह्रीं स्थानांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। जीवादि द्रव्य सब द्रव्य क्षेत्र, अरु काल भाव सापेक्ष र्हे। गुण में समानता की विधि से, समवाय एकता रूप ध्रें॥ ज्यों, धर्म अधर्माकाश और इकजीव, प्रदेशों की समता । यह तत्व निरूपण करता समवायांग, ज्ञान निधि का भरता । / इक लाख चउसठ सहस पद, समृद्ध yaha aNg। द्रव्यों में गुण सदृशता, दरशायक yaha aNg॥4॥ 789
Page #790
--------------------------------------------------------------------------
________________ U~ ह्रीं समवायांग जिनागम पठन पाठन गण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। षट द्रव्यों के गुण अस्ति, नास्ति, वक्तव्य, अवक्तव्यादि रूप्। या एक अनेक अनित्य नित्य, इत्यादि प्रश्न, शंका स्व्रूप्॥ गणधर के साठ हजार प्रश्नगत समाधान का व्याख्याता। व्याख्या प्रज्ञप्ति अंग, इसके पाठक हों उपाध्याय ज्ञ्याता॥ दो लाख अट्ठाइस सहस, पद से अंग स्मृद्ध्। प्रश्नों के उत्तर लहें, इससे साधु प्र्बुद्ध्॥5॥ U~ ह्रीं व्याख्या प्रज्ञप्ति जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जीवादिक के निज गुण स्वभाव, दश धर्म आदि का drshaayk। सम्यक दर्शन अरु ज्ञान चारण, रत्नत्रय निधि का प्रिचाय्क्॥ तीर्थंकर महिमा, दिव्य ध्वनी अरु, धर्म सभा, जिन smoshrnn। व्याख्याता सबका ज्ञातृधर्म परिकथा अंग, शुभ सुम्तिक्र्न्न्॥ पांच लाख छप्पन सहस, पद संख्या स्म्प्राप्त्। ज्ञातृकथा श्रुत अंग यह, सन्मतिदाता ख्याता॥6॥ U~ ह्रीं ज्ञातृकथांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जिनवर पूजा, गुरुभक्ति, संयमी मुनियों को आहार दान्। आचार्य संघ सेवा सुश्रूषा, वैयावृति करे व्खान्॥ मुनिसंघ उपासक श्रावक की, चर्या प्रतिमा, व्रतशील ध्र्म्। कहता उपासकाध्ययन अंग, कर्त्तव्य क्रिया विनायादि krm॥ 790
Page #791
--------------------------------------------------------------------------
________________ ग्यारह लख, सत्तह सहस, पदधारी श्रुत ज्ञ्यान्। उपासका ध्यानांग से, श्रावक म्हिमावान्॥7॥ U~ ह्रीं उपासका ध्ययनांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रति तीर्थंकर के तीर्थ काल, जिनने उपसर्ग सहे भारी। उन सर्वश्रेष्ठ दश मुनियों की जीवन गाथा, जग हित्कारी॥ परिषद सहकर भव अन्त किया, जिनमें पाया शिवसौख्य अम्ल्। यह अंग अंतकृत दश कहता, ऐसे मुनियों का वृत्त विम्ल्॥ लख तेविस अठविश सहस, पद धारी श्रुत ज्ञ्यान्। अंग अन्तकृत दश कहे, परिषह विजय म्हान्॥8॥ U~ ह्रीं अन्तकृद्दशांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। प्रति तीर्थंकर के तीर्थ काल, जिनने उपसर्ग सहे भारी। ऐसे दश दशमनिराजों की, जीवन गाथा जग हित्कारी॥ जिन अन्तसमय हो समाधिस्थ, अनुतर पनमें वैभव पाया। इस अनुत्तरोत्पादक दशांग ने, उनका उज्वल यश गाया॥ पद संख्या लाख वानवै, सहस चवालिस मान्। अनुत्तरोत्पादक कहे, शुभ फल पुण्य प्र्मान्॥9॥ OM ह्रीं अनुत्तरोत्पादक दशांग जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 791
Page #792
--------------------------------------------------------------------------
________________ नाना प्रश्नों के क्रम में सुखदुख हानि लाभ अरु ज्ञ्म्म्र्न्न्। त्रयकाल वर्ति धनधान्य पराजय, विजय कर्मफल का व्र्न्न्न्॥ जिसमें रहता वह दशम प्रश्न-व्याकरण अंग कहलाता है। नित par3हे par3हावे उपाध्याय, यह धर्म सुरुचि प्रकटाता है॥ लक्ष नवति त्रय अरु सहस, सोलह पद स्ण्प्न्न्। प्रश्न व्याकरण ज्ञान से, रहे न जीव विप्न्न्॥10॥ U~ ह्रीं प्रश्न व्याकरण जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। शुभ अशुभ कर्म की तीव्र मन्द, मध्यम फलदाता शक्ति प्र्ब्ल्। जो द्रव्य क्षेत्र अरु काल भाव, अनुरूप बंध अनुभाग स्ब्ल्॥ कर्मानुसार प्रतिफल वर्णन कर, जग को सुपथ दिखाता है। जैसी करनी, वैसी भरनी, सु विपाक सूत्र दरशाता है॥ एक कोटि, चौरासि लाख, पद समृद्ध shrutjnyaan। मुनि विपाक सूत्रांग धरि, करै कर्म की हान्॥11। OM ह्रीं विपाक सूत्र ज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। दृष्टिवा अंग जग में प्रचलित त्रय शत त्रेसठ, मिथ्यामत, सन्मति के ह्र्ता। हिंसा, परपीर्3अन धर्म कहें, जो नरकादिक दुर्गति क्र्ता॥ उनका खंडन कर, आतमधर्म, सत धर्म सीख देने वाला। दृष्टी प्रवाद पर भेद रूप, इक भेद "पूर्व-चौदह' वाला॥ एक पूर्वगत भेद के चौदह भेद सुजान्। 792
Page #793
--------------------------------------------------------------------------
________________ उपाध्याय परमेष्ठि के, चौदह गुण पहिचान । / OM ह्रीं दृष्टि भेद प्रभेः चतुर्दश पूर्वरूप जिनागम पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। द्रव्यों के उत्पाद व्यय, ध्रौव्य रूप निज धर्म । पूर्वोत्पाद कथन करे, कहे वस्तु का मर्म ॥ पद संख्या इक कोटि hai, saba kucha kathana smrth| "गागर में सागर वसइ " करता यह चरितार्थ । / 12 ॥ OM ह्रीं उत्पाद पूर्व श्रुत ज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। सप्त तत्व, नव अर्थ, षट द्रव्य - अग्रणी पूर्ण । दुर्नय सुनय कथन करै, आग्रायणि स्म्पूर्न्न्॥ लाख छयानवै पद धरै, वर्णन करे यथार्थ । अर्थदृष्टि छोर्3e बिना-मिलता नहिं प्र्मार्थ्॥13॥ OM ह्रीं आग्रायणी पूर्व श्रुत पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। केवल चक्री इन्द्रपद, की सामर्थ्य महान । इनका व्याख्याता बहुल, वीर्यनुवाद प्रधान सत्तर लाख पदों सहित, अतिशय म्हिमावान्। महापुरु की शक्ति, बल, वीरज करे बखान ॥ 14 ॥ U~ ह्रीं वीर्यानुवाद पूर्व श्रुतज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। 793
Page #794
--------------------------------------------------------------------------
________________ षट द्रव्यों के विषय में, अस्ति नास्ति व्याख्यान्। सप्त भंगि आश्रय लिये, यह श्रुत ज्ञान प्र्धान्॥ साठ लाख पद का धनी, यह श्रुत ज्ञान vishuddh। भ्रम संशय का शमन कर, करता ज्ञान स्मृद्ध्॥15॥ OM ह्रीं अस्ति नास्ति प्रवाद पूर्व श्रुतज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। पांच ज्ञान mati zruti avadhi, mana-paryaya kaivly| तीन कुज्ञान कथन करै, हरता मन की shly। लाख निन्यानव, अरू सहस निन्यानव, पद रूप्। ___ नौ सौ निन्यानव धरै, ज्ञानप्रवाद अनूप्॥16॥ U~ ह्रीं ज्ञानप्रवादपूर्व पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। सत्य वचन का मूल है, वचन गुप्ति स्ण्स्कार्। सत्य वचन सुख मूल है, वच असत्य दुख्कार्॥ कोटि एक षट पदों में, वरणे सत्य स्व्भाव्। राजा वसु नारकि भया, वचन असत्य प्र्भाव्॥17॥ OM ह्रीं सत्यप्रवादपूर्व श्रुतज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। सुख दुख फल भोगी स्वयं, जीव कर्म क्र्तार्। शुद्धातम बल ज्ञान सुख, का अथाह भ्ण्द्दार्॥ पूरव आत्मप्रवाद दे, शुद्धातम का ज्ञ्यान्। छब्बिस कोटी पद करें, कर्म श्रृंखला हान्॥18॥ 794
Page #795
--------------------------------------------------------------------------
________________ U~ ह्रीं आत्मप्रवाद पूर्वश्रुत ज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। कर्म किये, चेतन बंधे, कर्म बन्ध के paash। जप तप करते संयमी, करें कर्म को naash॥ कर्म निर्जरा आदि को, वरणइ कर्म प्र्वाद्। कोटि सु अस्सी लाख पद, करें कर्म प्र्तिवाद्॥19॥ U~ ह्रीं कर्मप्रवादपूर्व श्रुतज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। व्रत उपवास प्रतिक्रमण, समिति गुप्ति शुभ कार्य्। कहता प्रत्याख्यान श्रुत, पाले मुनि आचार्य्॥ पद चौरासी लाख मय, प्रत्याख्यान sushaastr। उपाध्याय आचार्य मुनि, संयम के स्त्पात्र्॥20। U~ ह्रीं प्रत्याख्यान पूर्व श्रुतज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। लघु विद्यायें सात सौ, पंचशतक सु म्हान्। सव विद्या अनुवाद में, वर्णित रहें सुथान्॥ एककोटि दश लाख पद, का वर्णन अति र्म्य्। विद्या साधन विधि कही, ज्ञानी को मति ग्म्य्॥21॥ U~ ह्रीं विद्यानुवादपूर्व श्रुतज्ञान पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। 795
Page #796
--------------------------------------------------------------------------
________________ कल्याण अर्हन्त के, गर्भ जन्म तप ज्ञ्यान्। पुनि कल्याणक वाद में, हो वर्णित निर्वान्न्॥ पद संख्या इसमें कही, छब्बिस कोटि जिनेश । कल्याणक के पाठ से, हो कल्याण विशेष ॥ 224/ U~ ह्रीं कल्याणवाद पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। कला वहत्तर पुरुष की, चउसठ नारी वर्ग । अलंकार वर्णन करे क्रिया विशाल सर्व पद संख्या नव कोटि है, इस पूरव में जान साधक शुध उपयोग की कला, रखें मुनि ध्यान ॥23। U~ ह्रीं क्रियाविशाल पूर्व पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। प्राणापान क्रिया बहुल, आयुर्वेद विधान । पूर्व प्राण - अनुवाद में, काय चिकित्सा ज्ञान । / कोटि त्रयोदश पदों में वर्णन मधुर अनूप । यह तन कैसे रह सके, धर्म साधना रूप । 244/ U~ ह्रीं प्राणावाद पूर्व पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। त्रिभुवन सार सुमोक्ष सुख, सुख अनन्त बल धाम्। लोक बिन्दु वर्णन करे, शिव साधन अभिराम्॥ द्वादश कोटि, पचास लख, पद शिवपद drshaay। श्रुत अपार भंडार को, नमन करत ह्र्स्साय्॥25॥ 796
Page #797
--------------------------------------------------------------------------
________________ OM ह्रीं लोकबिन्दुसार पूर्व पठन पाठन गुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। बुधि छइनी पैनी से मिथ्यातम गिरि को चकनाचूर क्रें। वे ज्ञान दिवाकर, ज्ञानज्योति से आलोकित जीवन kara deN। muni उपाध्याय ज्ञानी दानी, परमेष्ठी इष्ट सुमति दाता। स्वीकार करें बन्दन सबका, उनके प्रति नत सबका माथा॥ U~ ह्रीं पंच विंशति मूलगुण भूषिताय उपाध्याय परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा। साधु परमेष्ठी - 28 मूल गुण मुनिराज महाव्रत धारी, सब तिध हिंसा प्रिहारी। कोई कष्ट न उनसे पावै, ऐसा उपयोग ब्नावै॥ OM ह्रीं अहिंसामहाव्रत भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥1॥ दुख से डर, सब सुख चाहें, यह सत्य सदा निर्वाहें। मुनि सत्यमहाव्रत धारी, हित मित प्रिय वच अधिकारी॥ U~ ह्रीं सत्यमहाव्रत भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥2॥ संयम साधन बहुन्यारा, विन दिये न लें, सुविचारा। मुनिराज अचौर्य व्रत नित, पर द्रव्य विषै न धरै चित॥ OM ह्रीं अचौर्यमहाव्रत भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥3॥ 797
Page #798
--------------------------------------------------------------------------
________________ मुनि ब्रह्मचर्य व्रतधारी, छोर्3e सब भाव विकारी। निज आत्म ब्रह्म को ध्यावें, आचार विशुद्ध ब्नावें॥ OM ह्रीं ब्रह्मचर्य महाव्रत भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥4॥ पंच इन्द्रिय विषय विरक्ता, शुध आत्मभाव अनुर्क्ता। अंतः वहि परिग्रह त्यागी, मुनि महाव्रती bdd'bhaagii॥ U~ ह्रीं अपरिग्रह महाव्रत भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥5॥ पांच समिति चार हाथ भू निरख गमन कर, पालें ईर्यासमिति muniish। जीव जन्तु पग तले न आवें, यों विवेक धारे गुण dhiish॥ ऊपर नीचे दायें बायें, दृष्टि न दौर्3आते मुनिराज्। मनकी उज्वलता में बाधक, वन न सके वह भौतिक साज्॥ OM ह्रीं ईर्यासमिति भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥6॥ धर्म सभा प्रवचन बेला में, मुख से निकले वाणी मिस्स्त्त्। जो हितकारी हो, परिमित हो, प्रिय हो जो नहिं लगे अनिस्स्त्थ्॥ मुनिवर भाषा समिति संवारें, मृवाणी का रखते ध्यान्। भव्यों को शिव मग दरशाकर जन-जन का करते क्ल्यान्न्॥ OM ह्रीं भाषासमिति भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥7। 798
Page #799
--------------------------------------------------------------------------
________________ समिति ऐषणा धारें, मुनिवर, लेवें शुद्ध सरल आहार्। नियम साध निकलें अहार हित, विधि विधान का करें विचार्॥ अन्तराय का हो यदि कारण, भोजन त्याग करें ऋस्सिराज्। ऐसे कठिन तपस्वी के प्रति, नतमस्तक हो सकल स्माज्॥ U~ ह्रीं एषणासमिति भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥8॥ निक्षेपण आदान समिति में, लें विवेक से मुनि नित काम्। पिछी कमण्डलु आदि रखें भू मार्जन कर, रखते नित ध्यान्॥ जीवों का प्रतिघात न हो, इसलिए पिछी नित रखते पास्। मोर पंख पीछी से परिमार्जन नहिं दे जीवों को त्रास्॥ U~ ह्रींआदान निक्षेपण समिति भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥9॥ साधु दिगम्बर पालन करते, नित उत्सर्ग समिति निर्दोस्स्। भू को लखि निर्जीव, मूत्रमल Adi chor3ate, pAte toss|| जीवों की सवविध रक्षा हो, ऐसा रखते ध्यान vishess। दे औरों को कष्ट, न सुख पा सकते, यह जिनमत updesh॥ U~ ह्रीं उत्सर्ग समिति भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥10॥ पंचेन्द्रिय विजय मुनि स्पर्शन इन्द्रिय जेता, तन चेतन भेद प्र्न्नेता। परिषह के कष्ट न माने, सुख दुख दोनों सम जानें॥ OM ह्रीं स्पर्शन इन्द्रिय जय भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥11॥ 799
Page #800
--------------------------------------------------------------------------
________________ रस स्वाद न मन में लावें, जो श्रावक दे वह खावें। रसना इन्द्रिय वश कारी, मुनिराज जगत हित्कारी॥ U~ ह्रीं रसना इन्द्रिय जय भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥12॥ दरगंध सुगंधि समेता, घ्राणेन्द्रिय विषय विजेता। नहिं विषय चाह चित लावें, शुद्धातम को नित ध्यावै॥ OM ह्रीं घ्राण इन्द्रिय जय भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥13॥ नासाग्र दृष्टि जिनराजा, मुनिराज तथैव विराजा। जो चंचलता चित लावै, मुनि दृष्टि उसे न ल्खावै॥ U~ ह्रीं चक्षु इन्द्रिय जय भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥14। मृदु स्वर जग चित्त हरन्ता, मुनिवर को अरुचि क्र्न्ता। कर्णेन्द्रिय विषय विरक्ता, मुनि मोक्ष सौख्य अनुर्क्ता॥ OM ह्रीं कर्ण इन्द्रिय विजय भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥15॥ षट आवश्यक मुनिराज दिगम्बर सामायिक, प्रतिदिन त्रिकाल विधि से क्र्ते। सामायिक में हो निराम्भ, मन वचन काय वश मैं क्र्ते॥ मन की चचलता रुकने पर, सबके प्रति समता भाव ज्गे। ज्यों लहरों के रुक जाने पर, सरवर भी शान्त स्वभाव ल्गे॥ U~ ह्रीं समता आवश्यक भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥16॥ 800
Page #801
--------------------------------------------------------------------------
________________ कर्मों के बंधन काट सभी, जो सिद्ध परम पद प्राप्त हुए। करके विनाश घातिया कर्म, अरहन्त और जो आप्त हुए । / इन परम पदों की प्राप्ति हेतु, उस मुद्रा का नित आराध्न्। परमेष्ठी परम पूज्य मुनिवर, अरहन्त सिद्ध को करें न्म्न्॥ OM ह्रीं वन्दना आवश्यक भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥ 17 ॥ तीर्थंकर चऊविश विद्यमान, अरु भावी भूत सभी जिन्व्र्। अरु वर्तमान में भी विदेह में विद्यमान विंशति प्रभुवर जो सिद्ध अनन्तानंत हुए, मुनिगण करते नित आराधन । निज दीक्षागुरु आचार्यप्रवर, ko karate muni nitaprati vndn|| OM ह्रीं स्तुति आवश्यक भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥18॥ षट आवश्यक में प्रति-क्रमण, प्रतिदिन करते जिनवर यतीश । जाने अनजाने दोष लगे, सब मिथ्या हों, कहते मुनीश । / आक्रमण स्वार्थवश औरों के, प्रति असम्मान अरु दुखदायी । पुन प्रतिक्रमण संकल्प न भूलें दुहराना, अति सुख्दायी॥ U~ ह्रीं प्रतिक्रमण आवश्यक भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥19। मुनिराज श्रेष्ठ स्वाध्याय सदा, जीवन में आवश्यक मानें। जिनआगम का आश्रय लेकर आतम स्वरूप को पहिचाननें । / स्वाध्याय पंचविध शास्त्र पठन, पृच्छना सुचिंतन sdupdesh। बहुशः उच्चारण वारवार, ये सभी ज्ञानवर्धन विशेष । / U~ ह्रीं स्वाध्याय आवश्यक भूषिताय साधु परमेष्ठिने नमः अर्घं निर्वपामीति स्वाहा॥20। 801
Page #802
--------------------------------------------------------------------------
________________ कार्योत्सर्ग में महामंत्र, णमोकार साधु जन जपते हैं। परमेष्ठि पंच का चितवन कर, अपना शुध आतम भजते है॥ गुरु भक्ति आदि के आदि अंत में कायोत्सर्ग विधान खा। कायोत्सर्ग शिव सुख साधन, कायोत्सर्ग शुभ कर्म म्हा॥ OM ह्रीं कायोत्सर्ग आवश्यक भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥21॥ शुध सम्यक दर्शन ज्ञान-चारित, रत्न-त्रय से मुनिवर प्वित्र्। चेतन ही उन्नति शिखर car3हे, धोकर कर्मों का मैल मित्र्॥ पुदगल तन के धो लेने से, चेतन की शुद्धि न हो पाती। इसलिए स्नान से देह शुद्धि, की क्रिया न मुनिगण को भाती॥ OM ह्रीं मंजन तजन गुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥22॥ संग्रह न कभी सुख का साधन, परित्याग मुक्ति पद का दाता। इस हेतु गेह तज मुनिवर ने, सब परिजन से tor3A नाता॥ ऐसे मुनि शमन करें भूपर, भू ही इनकी आश्रय दाता। जीवन लीला के अनत समय, भू में ही देह समा जाता॥ U~ ह्रीं भूशयन आसन गुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥23॥ तन में यदि फांस लगे किंचित्, pIr3A प्राणी को होती है। वस्त्रावृत देह दशा तथैव, मुनिगण को कष्ट संजोती है॥ मुनि वस्त्र त्याग हो निरालम्ब, शिवपथ राही bar3हते जाते। दश दिशा बने उसका अम्बर, वे नग्न दिगम्बर ख्लाते॥ U~ ह्रीं वस्त्रत्याग गुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥24॥ 802
Page #803
--------------------------------------------------------------------------
________________ जब तन से मोह तजा, केशों से कैसे प्रीति रखी जावे। केशों को फेंक उखार्3a सौम्यता मुनि पद की bar3हती जावे॥ इस हेतु करें मुनि केशलुंच, दर्शक को स्मरण कराते हैं। तन के हित पाप नहीं पालो, सब देह छोर्3a कर जाते हैं॥ U~ ह्रीं केशलुंच गुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥25। धर्माराधन में साधन बन, ग्रह देह देह सी बनी र्हे। हो जाय न यह ऐसी सुडौल, जो सदा अकर्3a में तनी र्हे॥ / अतएव मुनीश्वर लेते लघु, आहार दिवस में एक बार्। विधि विहित, भक्त श्रावक जो दें, वह लेते भोजन निर्विकार्॥ U~ ह्रीं एक अशन गुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥26॥ आहार ग्रहण कर लेने पर, कर लेत दांतों का भ्ण्ज्ञ्। मुख का सब स्वाद समाप्त रहे, मुख का करते यों प्रिमार्ज्ञ्॥ फिर दातुन से कुछ काम नहीं, अणुमात्र न मुख में जा पाता। ऐसे दुर्धर तप धारी के, सम्मुख है मस्तक झुक जाता॥ U~ ह्रीं दन्तमंजनाभाव गुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥27॥ थाली में दिया परोसा जो आहार न लें ऐसा मुनिव्र्। ठार्3e होकर कर पात्र बना सीमित आहार करें ऋस्सिव्र्॥ खट्टे मीठे पर ध्यान नहीं, जो अंजलि में आ जाता है। वह सरल शुद्ध आहार सदा, मुनितन की भूख मिटाता है॥ U~ ह्रीं खडगासने एक अनशन गुण भूषिताय साधुपरमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा॥28। 803
Page #804
--------------------------------------------------------------------------
________________ मुनिमार्ग प्रथम sIr3ही शिव की, इसके बिन सुख आभास न्हीं। अति कठिन गेह परिवार त्याग, एक त्याग बिना कल्याण न्हीं॥ सब कुछ जीरण तृण वत तजके, जिन परम दिगम्बर वेष ध्रा। यह वेश बताता, अन्तकाल धन देह यहीं रह जाय ध्रा॥ बस धर्म मात्र जीव साथी, मुनिमुद्रा ध्यान दिलाती है। सम्यक श्रद्धा, सतज्ञान आचरण राह मुक्ति को जाती है॥ U~ ह्रीं अष्ट विंशति मूलगुण भूषिताय साधु परमेष्ठिने नमः अर्घ निर्वपामीति स्वाहा। जयमाला णमोकार मंत्र शुभ महामंत्र, कष्टों से मुक्ति दिलाता है। दुख दारिद व्याधि मिटाता है, भवसागर पार लगाता है॥ मैना सुन्दरि को अशुभ कर्म से kor3ही पति श्री पाल मिले। जिन धर्मी मैना का विवेक जागा, श्रद्धा के द्वार खुले॥ जप णमोकार श्रद्धा पूर्वक, श्री सिद्धचक्र का पाठ किया। श्री पाल निरोगी हुये मंत्र जल से, सुगन्धि तन ठाठ लिया॥1॥ अंजन आंखों में लगा स्वयं, पर को अदृश्य बन जाता था। रानी का हार चुरा अन्जन, भयभीत भागता जाता था। राजाज्ञा मृत्युदण्ड सुनकर, अंजन मन में अति घ्ब्राया। तन मोह छोर्3a, शुभ कर्म उदय से णमोकार मन में भाया॥2॥ मंत्राक्षर का कुछ ज्ञान न था, महिमा में था श्रद्धान attl। sumirana करता शुभ णमोकार, लग गया काटने डोर स्ब्ल्॥ शुभ णमोकार की महिमा से, अन्जन बन गया निरंजन था। mer3हक का पूजन भाव मात्र, सुर सुखदायी, दुख मंजन था।3॥ अर्हन्त देव की गुण गरिमा का ज्ञान, अमित सुखदाता है। 804
Page #805
--------------------------------------------------------------------------
________________ प्रभु वीतराग सर्वज्ञ हितंकर, में श्रद्धान जगाता है॥ श्रद्धान अटल हो णमोकार, दुर्गति से मुक्ति दिलाता है। पर्वत अटवी गुह भूत प्रेत, मृगपति भय दूर भगाता है॥4॥ अरहन्त देव ने समोशरण में, तत्व ज्ञान उपदेश दिया। निज शुद्ध भाव में रमण धर्म, हिंसा अधर्म, सन्देश दिया॥ खुद जियो, शान्ति से औरों को जीने दो, कहती जिन्वान्नी। संयम मय शुद्धाचारी जो भव सिन्धु तिरै ऐसे प्रान्नी॥5॥ अर्हन्त प्रभु की दिव्य ध्वनी ने तत्व बोध जब drshaayaa। वसुकर्म जयी, शाश्वत अनन्त शिव, रूप सिद्ध प्रभु को पाया। अरहन्त सिद्ध परमेष्ठी के, शुध आत्म गुणों का अंत न्हीं। छयालीस आठगुण का वर्णन, व्यवहार दृष्टि से बात खी॥6॥ चरित्र शिरोमणि, तपोमूर्ति, मुनि संघ श्रेष्ठ आचार्य्प्र्व्र्। शिक्षा दीक्षा दें मुनिगण को, दे ज्ञान चरित गुण के आग्र्॥ जब मुक्त पथिक आचार्यों की संगत, प्रवचन सौभाग्य मिले। श्रद्धा जागे, ममता भागे, हर्षित मन हृदय सरोज खिले॥7॥ मुनि उपाध्याय नित ज्ञान साधना लीन, जिनागम के ज्ञ्यानी। मुनिगण को देते ज्ञान, तत्वश्रद्धान विमल करते ध्यानी॥ वे ज्ञान चक्षु जाग्रत करके, कल्याण मार्ग दिखलाते हैं। वे स्वयं तिरे अरु औरों, को भवसागर पार लगाते हैं॥8॥ मुनि मुद्रा धारी सौम्य दिगम्बर साधु सदा जयवन्त र्हें। लेकर अहार इकबार, ज्ञान अमृत वर्षा में व्यस्त र्हे॥ कम लेकर, गिरि के समदानी, इनके करुणापूरित विचार्। सब जीव करें कल्याण, भावना परित निर्मल निर्विकार्॥9॥ जो वीतराग पथ चले दिगम्बर मुनि को बारम्बार nmn। 805
Page #806
--------------------------------------------------------------------------
________________ पुण्यात्मा अरु bar3अभागी, जो मुनिगण को नित करते वन्दन । / मुनियों को लघु आहार दान, बट बीज भांति शुभफल दाता। सुश्रूषा वैयावृति भाव, इह भव सुख भर लाता॥10॥ मुनि ध्यान खड्ग ले मोह महारिपु दलन कार्य में लीन र्हें। वे क्रोध मान प्रलोभ युत मोह फौज को क्षीण करें । / जो तपश्चरण दिनचर्या में, बाधा वन पथ भरमाते हैं। मुनि जीत क्षुधादिक परिषह को आतमबल बोध कराते हैं॥11॥ हरि हर समान जिसके सन्मुख, अपने प्रताप को भूल ग्ये। उस कामदेव को क्षय करके, मुनि भव सन्तति प्रतिकूल भ्ये। वीहर्3a वन में सामायिक में, मुनिमुद्रा हो पाषाण shilaa। वह अचल रूप लखि खाज खुजाते मृग गण, क्या सौभाग्य मिला॥12॥ वे क्षमामूर्ति मुनि यत्र तत्र, यदि धर्म देषणा नहिं क्र्ते। त मनुज भूला स्वधर्म, राक्षस वन नरभक्षण क्र्ते॥ फिर कौन बताता अरे ! जीव हिंसा का पाप नहीं पालो । हिंसा का फल नरकों का दुख, नर जन्म वृथा न गंवा द्दालो॥13। चारों निकाय के देववृन्द, जिनवर पूजन में रहें mgn। dhana dhanya महंत मुनीश उन्हें, हम सबका बारम्बार न्म्न्॥ वस यही कामना, शिव पथ में, पग रखने का सौभाग्य मिले। होवें सब प्राणी सुखी, सभी के सुख सरोज पर ओज खिले। U~ ह्रीं अरहन्त सिद्धाचार्योपाध्याय साधुभ्यो नमः अर्घं निर्वपामीति स्वाहा॥14॥ U~ ह्रीं अरहन्तसिद्धाचार्योपाध्यायसाधुभ्यो नमः सर्वशान्ति कुरु कुरु स्वाहा। (108 बार जाप करें) 806
Page #807
--------------------------------------------------------------------------
________________ गणधर वलय पूजा (श्री शुभचन्द्राचार्य विरचिता) अथ यन्त्रोद्धारः (यन्त्रलेखनमित्यर्थः) (अनुष्टुप) षट्कोणचक्रमध्ये तु, क्ष्मामधः श्री च म्स्त्के। अह~ इवीं ह्रीं लिखेत्पाश्वे, दक्षिणे वामतः क्र्मात्॥1॥ श्री दक्षिण सप्रण्वाऽसि, आ उ सा shomkm। कोणेष्वप्रतिचक्रे फट् सव्येन स्थापयेत् क्र्मात्॥2॥ कोणान्तरे विचक्राय स्वाहा षट् बीज्मालिखेत्। कोणाग्रेष लिखेत् श्री ह्रीधृतिकीर्तिम्तीन्दिराः॥3॥ वसु द्वयष्ट त्रिहाष्टेषु पत्रेषु ऋद्धिम्न्त्र्कान्। लिखित्वा मायया वेष्ट्य क्रों रुद्धं ग्न्न्धार्क्म्॥4॥ यन्त्रं भूमण्डलोपेतं लिखित्वा स्थापयेत् सुधीः। स्वर्णे रुप्येऽथवा ताने भूर्जे स्ण्सिद्धिकार्क्म्॥5॥ __ अथ गणधरवलययन्त्रस्नपनम् नत्वा सिद्धं विशुद्ध चिन्मात्रं लोक्मूर्ध्ग्म्। तदने स्थापये कुम्भं वारिपूरं हिर्न्न्य्ज्म्॥1॥ इति कलशस्थापम् ggaaNdivrpaaniiyairhimcndnshiitlaiH| शुद्धात्मपदमारूढं स्नपयामि gnneshinm॥2॥ U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट् विचक्राय झौं झौं नमः गंगादितीर्थ पवित्रतर जलेन स्नपयामि स्वाहा। 807
Page #808
--------------------------------------------------------------------------
________________ इति तीर्थोदकाभिषेक (आर्या) व्न्ग्न्धाक्स्स्त्पुस्स्पैनैवेद्यैर्दीप्धूप्फ्ल्निच्यैः। चाये गणधरवलयं क्र्मास्स्त्त्क्भाव्निर्मुक्त्यै॥3॥ इत्यध्य निर्वपामीति स्वाहा। इतिसंक्षेपाष्टकम् (अनुपुष्टुम) पुण्ड्रेक्षुनालिकेरादि रसइ रम्यैः shubhaavhaiH। शुद्धात्म पद्मारूर्3ह, स्नपयामि gnneshinm॥4॥ U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असि आउसा अप्रतिचक्रे फट विचक्राय झौं झौं नमः पवित्रतरेक्ष्वादि रसने स्नपयामि स्वाहा। इतीक्ष्यादिरसाभिषेकः वनगन्धाक्षतेत्यादिभिरध्यं दद्यात् (अनुष्टुप) सर्वांगपुष्टिदै रम्यै, र्ज्य्घ्रान्नादिस्त्प्रियैः। शुद्धात्मपदमारूढं स्नपयामि gnneshinm॥5॥ U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट् विचक्राय झौं झौं नमः पवित्रतरघृतेन स्नपयामि स्वाहा। इति घृताभिषेक. (आर्या) व्न्ग्ण्धाक्स्स्त्पुस्स्पैनैवेद्यैर्दीप्धूप्फ्ल्निच्यैः। चाये गणधरवलयं क्र्मास्स्त्त्क्भाव्निर्मुक्त्यै॥6॥ इत्यध्यं निर्वपामीति स्वाहा। (अनुष्टुप) शुभैः स्निग्धैर्वरक्षीरैः शुक्लध्यानोज्ज्वलैः प्रैः। शुद्धात्मपदमारूढं स्नपयामि gnneshinm॥7। U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्रदुग्धेनु स्नपयामि स्वाहा। 808
Page #809
--------------------------------------------------------------------------
________________ इति दुग्धाभिषेक: (आर्या) वनगन्धाक्षतपुष्पैनैवेद्यै र्दीप्धूप्फ्ल्निच्यैः। चाये गणधरवलयं क्र्मास्स्त्त्क्भाव्निर्मुक्त्यै॥8॥ इत्यध्यं निर्वपामीति स्वाहा। पुण्यपिण्डैरिवाखण्डैः स्थिरैर्द्धिभिरुत्प्र्भैः। शुद्धात्मपदमारूढं, स्नपयामि gnneshinm॥9॥ U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्रतरदध्ना स्नपयामि स्वाहा। इति दध्यभिषेकः (आर्या) व्न्ग्न्धाक्स्स्त्पुस्स्पैनैवेद्यैर्दीप्धूप्फ्ल्निचैः। चाये गणधरवलय, क्र्मास्स्त्त्क्भ्व्निर्मुक्त्यै॥10। इत्यध्यं निर्वपामीति स्वाहा। (अनुष्टुप) लवगइ लासुकरचूर्णैः, पूर्णैः सुग्न्धिभिः। उद्धर्तयामि सद्भक्त्या, गणेशं क्र्म्हान्ये॥11। U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्ररसवौषधिभिः स्नपयामि स्वाहा। इतिस्ण्वउस्स्धिस्न्प्न्। (आर्या) वनगन्धाक्षतपुष्पैर्नैवेद्यैदीप धूप्फ्ल्निच्यैः। चाये गणरवलयं, क्र्मास्स्त्त्क्भ्व्निर्मुक्त्यै॥12। इत्यध्यं निर्वपामीति स्वाहा। 809
Page #810
--------------------------------------------------------------------------
________________ (अनुष्टुप) cturvrgerivodbhtaishctusskklshaamRtaiH| शुद्धात्मपदमारूढं स्नपयामि gnneshinm॥13॥ OM ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्रतरचतुष्कलशैः स्नपयामि स्वाहा। इति ctussttklshsnpnn| (आर्या) वनगन्धाक्षतपुष्पैनैवेद्यैर्दीप धूपफलनि च्यैः। चाये गणधरवलयं, क्र्मास्स्त्त्क्भ्व्निर्मुक्त्यै॥14॥ इत्ययं निर्वपामीति स्वाहा। (अनुष्टुप) कर्पूरचन्दनद्रव्य-व्यक्तैर्गन्धोदकैः shubhaiH। शुद्धात्मपदमारूढं स्नपयामि gnneshinm॥15॥ U~ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हुं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्रतरगन्धोदकेन स्नपयामि स्वाहा। इति गन्धोदकाभिषेकः (आर्या) व्न्ग्न्धाक्स्स्त्पुस्स्पैनैवेद्यैदीप्धूप्फ्ल्निच्यैः। चाये गणधरवलयं, क्र्मास्स्त्त्क्भ्व्निर्मुक्त्यै॥16॥ इत्यध्यं निर्वपामीति स्वाहा। 810
Page #811
--------------------------------------------------------------------------
________________ (अनुष्टुप) यदंगसगिंतोयेन याति पापं नृणां क्स्स्न्नात्। तदर्पये निजे मूर्ध्यघं तिष्ठति कथं म्म्॥17। इति गन्धोदकवन्दनम् स्नपयित्वेति ये भक्त्या चायन्ते ग्न्न्नाय्क्म्। भुक्त्वा स्वभूपदं मुक्तौ सुखायन्ते सुखैस्सिन्न्ः॥18॥ इति पुष्पांजलिः इति श्री गणधरवलय यन्त्रस्नपनं स्माप्त्म्। समुच्चय पूजा (उपजातिः) वसुघ्नषट् ऋद्धिसमृद्धिसिद्धं, यन्त्रं स्फुर्न्म्न्त्र्सुत्न्त्र्मेव्। संस्थापये श्रीगणधारचक्रं, ज्व्रातिसारादिरुजाफार्म्॥1॥ U~ ह्रीं गणधरसमूह अत्र एहि एहि संवौषट् आह्वान्न्म्। OM ह्रीं गणधरसमूह पंचनमस्कारमंत्र ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं गणधरसमूह पंचनमस्कारमंत्र ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथ स्तवनम् (वसन्ततिलका) बुद्धयौषधीरससुविक्रियदेशवीर्यव्योमक्रियर्द्धितपसा सहितान् muniishaan। सत्केवलावधिमनः परिगान् सुबीजसत्कोष्ठबुद्धिपदसारितया प्र्सिद्धान्॥1॥ श्रोतॄन् सुभिन्नसुगवां लघुदूरतोक्षा स्पर्शश्रवोरसनिका, वरनासिकानाम् वेतृनसुगोचर गणान् दश सर्वपूर्ववेतॄन् निमित्तकुशलान् स्तुमहे म्ह्र्स्सीन्॥2॥ युग्म्ण्॥ प्रत्येकबुद्धवरवादिगणान् प्रधीकान् बुद्धयर्द्धियुक्तिकललितान् द्विनव स्त्वीमि। विट खिल्लजल्लपरमामसु सर्वतश्च रोगापहान् वसुविधान् व्र्दृस्स्त्तिच्क्रैः॥3॥ 811
Page #812
--------------------------------------------------------------------------
________________ (शार्दूलक्रीडितम्) कुर्वाते लघु वाग्दशौ सुभविनां मृत्यु विषेण क्रुधा। यत्पाणावपि दुग्धमध्वमृसत् प्राज्यप्रभं जाय्ते। दुर्भोज्यं गदितायकैः सुपतितं गृहणन्ति वाचो नरांस्तद्वस्तान् मुखद्दग्विषामृतघृताद्यास्राविणो नौम्य्ह्म्॥4॥ (आर्या) लघिमागरिमामहिमा praakaamyaishvrykaamruupitvaiH| व्यधनाप्तिवश्यधातैः स्तौमि मुनीन् विक्रियार्द्धिग्तान्॥5॥ (शार्दूल) भुक्तं यत्र दिनं गृहे यतिजनैर्न क्षीयते त्द्दिने। तच्छेषं च सुभोजितेऽखिलनरे यत्र स्थितं तत्र ये। सर्वे नाकिनरादयः सुखतया तिष्ठन्ति तुच्छाव्नौ। तेऽक्षीणादिमहानसालयगुणाभान्तूभये srvtH।6। (उपजाति) अन्तर्मुहूर्तेन श्रुतं समस्तं, ध्यायन्ति ये क्न्न्त्थ्विस्साद्मुक्ताः। पठन्ति लोक न्यसितुं क्षमाश्चांगुल्या त्रिधाते बलिनो भ्व्न्तु॥7। (आर्या) दिविजलदलफलकुसुमबीजाग्निशिखासु जानुप्ण्क्तिग्ताः। चारणनामान इसे क्रियर्द्धियुक्तान् नमामि च वैतान्॥8॥ चारणनाम 812
Page #813
--------------------------------------------------------------------------
________________ (उपजातिः) उग्रं तपोदीप्ततपस्तपन्तु तप्तं tapo ghoratapo mhcc| ye सप्तधा घोरपराक्रमाश्च ब्रह्माऽपि ते सन्तु विदे त्रिगुप्ताः॥9॥ (वसन्ततिलका) नानातपोऽतिशयलब्धमहर्द्धिमुख्याः सूर्योदयो मुनिवरा जगतां प्र्यान्त्ः। कुर्वन्तु ऋद्धिनिचयं शुभचन्द्रकस्य संघस्य दुष्टदुरितानि हरन्तु स्न्त्ः॥10॥ इति गणधरवलयस्तवनं समाप्तम् (द्रुतविलम्बितम्) विमलशीतलसज्जलधारया, svidhubndhukeshrsaaryaa| ___ गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥1। U~ ह्रीं इवीं श्रीं अह~ अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झौं झौं नमः जलं निर्वपामीति स्वाहा। मसृणकुङ्कुमचन्दनसुद्रवैः सुर्भितागुरुमृग्म्द्स्वैः। गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥2॥ U~ ह्रीं झ्वीं श्रीं अह~ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः गन्धं निर्वपामीति स्वाहा। विपुलनिर्मलतन्दुलसंजयैः कृत्सुमौक्तिक्क्ल्प्त्रूच्च्यैः। गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥3॥ U~ ह्रीं झ्वीं श्रीं अर्ह अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः अक्षतान् निर्वपामीति स्वाहा। 6813)
Page #814
--------------------------------------------------------------------------
________________ कुसुमचम्पकपंकजकुन्दकैः shsujaatsugndhvimohkaiH| गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥4। U~ ह्रीं झ्वीं श्रीं अह~ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः पुष्पं निर्वपामीति स्वाहा। सकललोकविमोदनकारकैश्चरुवरैः सुसुधाकृतिधार्कैः। गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥5॥ U~ ह्रीं इवीं श्रीं अह~ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः नैवेद्यं निर्वपामीति स्वाहा। तरलतारसुकान्तिसुमण्डनैः स्द्न्र्त्न्म्यैर्घ्ख्न्न्द्द्नैः। गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥6॥ U~ ह्रीं झ्वीं श्रीं अह~ असि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः दीपं निर्वपामीति स्वाहा। अनुगुरुधूपगणेन सुगन्धिना भ्र्म्र्कोत्तिस्मिन्द्रिय्ब्न्धिना। गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥7। U~ ह्रीं झ्वीं श्रीं अह~ अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः धूपं निर्वपामीति स्वाहा। सुखदपक्वसुशोभनसत्फलैः क्र्मुक्निम्बुक्मोच्सुलाण्ग्लैः। ___ गणधरान् गुणधारणभूषणान् यज इमान् व्सुभेद्सुऋद्धिगान्॥8॥ U~ ह्रीं इवीं श्रीं अह~ असि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः फलं निर्वपामीति स्वाहा। 814
Page #815
--------------------------------------------------------------------------
________________ जिवरागमसद्गुरुमुख्यकान् प्रविजये गुरुस्द्गुन्न्मुख्य्कान्। सुशुभ चन्द्रतरान् कुसुमोत्करैः समयसार परान् सुख साग्रैः॥9॥ U~ ह्रीं झ्वीं श्रीं अह~ असि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः अध्यं निर्वपामीति स्वाहा। अथ मध्यस्थित षड्देवी पूजा श्रीयं श्रियां श्रीसुतबुद्धिदात्री माहेन्द्रमान्यां प्रिवार्युक्ताम्। चाये ग्न्नेन्द्रोज्ज्व्ल्पाद्भ्क्ता-म्प्च्न्द्नाद्यैर्जिन्मातृर्क्ताम्॥1॥ OM ह्रीं श्री देवि इदमध्यं गृहाण गृहाण स्वाहा। ह्रींदां हिंयभाक्तिकलोकवर्गे पद्मे म्हाप्द्म्ह्र्दाधिवासाम्। चाये ग्न्नेन्द्रोज्ज्व्ल्पाद्भ्क्ता-म्च्न्द्नाद्यैर्जिन्मातृर्क्ताम्॥2॥ U~ ह्रीं ह्री देवि इदमध्यं गृहाण गृहाण स्वाहा। धृत्याधृतौ ख्यातिगतां महेन्द्रमान्यां तिगिंछे कृत्पूर्न्न्वासाम्। चाये ग्न्नेन्द्रोज्ज्व्ल्पाद्भ्क्ता-म्प्च्न्द्नाद्यैर्जिन्मातृर्क्ताम्॥3॥ U~ ह्रीं धृतिदेवि इदमध्यं गृहाण गृहाण स्वाहा। सल्लोकभोगोत्तमकीर्तिहेतुं कीर्ति जिनेशे कृत्कीर्तिभावाम्। चाये ग्न्नेन्द्रोज्ज्व्ल्पाद्भ्क्ता-म्प्च्न्द्नाद्यैर्जिन्मातृर्क्ताम्॥4॥ OM ह्रीं कीर्तिदेवि इदमध्यं गृहाण गृहाण स्वाहा। 815
Page #816
--------------------------------------------------------------------------
________________ देहात्मनोर्भेदकरप्रबुद्धिं जिनेशभक्तां व्र्बुद्धिक्र्तीम्। चाये ग्न्नेन्द्रोज्ज्व्ल्पाद्भ्क्ता-म्प्च्न्द्नाद्यैर्जिन्मातृर्क्ताम्॥5॥ U~ ह्रीं बुद्धिदेवि इदमध्यं गृहाण गृहाण स्वाहा। लक्ष्मीकरां श्रीजिनशासनस्य लक्ष्मी लसल्लाभपरां सुल्क्स्स्मीम्। चाये ग्न्नेन्द्रोज्ज्व्ल्पाद्भ्क्ता-म्प्च्न्द्नाद्यैर्जिन्मातृर्क्ताम्॥6॥ OM ह्रीं लक्ष्मीदेवि इदमध्यं गृहाण गृहाण स्वाहा। (आर्या) युष्मान् श्रीह्रीधृति च कीर्तिसुबुद्धिप्र्सिद्ध्ल्क्स्स्मीभ्य्ः। संमानयामि भक्त्या देव्यः पूर्णार्घतः shyaadyaaH॥9॥ OM ह्रीं श्रयादिदेव्य इदं पूर्णाध्य गृहाण गृहाण स्वाहा। अथ प्रथम वलय पूजा (अनुष्टुप) रसाद्यष्टसुऋद्धीशं भावव्यक्तिकरं प्र्म्। आह्वाननादिसिद्धयर्थं क्षिपामि कुसुमाक्स्स्तान्॥1॥ U~ ह्रीं अह~ नमः अष्टचत्वारिंशत्कोष्ठयुक्तयन्त्रोपरि पुष्पांजलि क्स्सिपेत्। (उपजातिः) विसूचिकादोषविनाशदक्षा विपक्षकर्मान्तकराः स्मृद्धाः। सद्देशसाकल्यविदश्च ये तान्, भजामि bhuumiishvrsevypaadaan| U~ ह्रीं श्री अह~ णमो जिणाणं अध्यं निर्वपामीति स्वाहा। 816
Page #817
--------------------------------------------------------------------------
________________ (द्रुतविलम्बितम्) अवधिबोधवरान् जिननायकान् jvrgdaadikshaantikraanmuniin| जलजचन्दनदीपसधपकैरहमिह प्रयजामि ज्ग्द्ग्रून्॥2॥ U~ ह्रीं अह~ णमो ओहिजिणाणं अध्यं निर्वपामीति स्वाहा। (चतुष्पदिका) परमावधिनिधिसद्गुणयुक्तान् जनता 'bhykrshiirssvirogaan| भयनाशनचरणान् जलगन्धैर्जतां जिन्म्तिस्न्म्तिसाधून्॥3॥ U~ ह्रीं अहं णमो परमोहिजिणाणं अध्यं निर्वपामीति स्वाहा। अक्षिरोगरिपुताविभेतृन् लोक्म्ध्य्ग्त्मूर्त्सुद्र्व्य्। वेदकान्, प्रवियजे खलुसर्वा-द्यावधीन् जिनवरान् जित्पापान्॥4॥ U~ ह्रीं अह~ णमो सव्वोहिजिणाणं अध्यं निर्वपामीति स्वाहा। (मालिनी) shrutigdmdtaamytpraannimukhyprpaatRRn| प्र्न्न्त्निखिल्देवान्न्त्बोधाव्धीद्धान्॥ करणकलिकुठारान् पूजिताप्तान् मुनीन्द्रान्। प्रयज इह सुखाढ्यान् दुस्स्क्र्मारिह्न्तृन्॥5॥ U~ ह्रीं अह~ णमो अणंतोहि जिणाणं अध्यं निर्वपामीति स्वाहा। (उपजातिः) यन्नाममन्त्राज्जनता भवति kushuulgulmodrogmuktaaH| तान् कोष्ठबुद्धीन जिनापान् जलाद्यैर्महामि नानार्थविदः स्म्र्थान्॥6॥ U~ ह्रीं अह~ णमो कोट्ठबुद्धीणं अध्यं निर्वपामीति स्वाहा। 817
Page #818
--------------------------------------------------------------------------
________________ (मदाक्रान्ता) हिक्काश्वासग्रहणिगदजिद्भावरूपा यतीन्द्राः । सद्बीजं ये प्रमदमदहाः प्राप्यशास्त्रस्य नूनम् ॥ जानन्तीह त्रिजगति गतं सर्वलोकार्थसार्थं । शास्त्रं भक्त्या यतिवरतरान् बीजबुद्धीन् यजामि ॥ 7 ॥ OM ह्रीं अर्हं णमो बीजबुद्धीणं अघ्यं निर्वपामीति स्वाहा। (उपजाति) पदं समाश्रित्य विदन्ति शास्त्रं विनशयन्तश्च प्र्स्प्रोत्थ्म्। बैरं यके तान् प्रयजे यतीशान् sdvaadshaaNgiiypdaanusaariin||8|| OM ह्रीं अर्हं णमो पादानुसारीणं अघ्यं निर्वपामीति स्वाहा। (अनुष्टुप) इति पूर्णार्घसंपन्ना जिनावधिमुखा जिनाः । पदानुसारिपर्य्यन्ता भवन्तु bhvshaantye॥9॥ U~ ह्रीं णमोजिणाणप्रभृति पादानुसारिपर्यन्तर्द्धि प्राप्तेभ्यो गणधरेभ्यः पूर्णाघ्यं निर्वपामीति स्वाहा। अथ द्वितीयवलय पूजा (उपजातिः) संभिन्नशब्दश्रुतिपेशला ये gjaashvmaanussymhaaNgishbdm| पृथग् विन्तो नरकासहन्तृन् यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥1॥ U~ ह्रीं अर्हं णमो संभिण्णसोदाराणं अघ्यं निर्वपामीति स्वाहा। कवित्ववादित्वविधायिनो ये तत्सेवकानां निरपेक्षबुद्ध्या । गुरोर्गिरि प्राप्तमहानुभावा यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥2॥ U~ ह्रीं अर्हं णमो सयंबुद्धाणं अघ्यं निर्वपामीति स्वाहा। 818
Page #819
--------------------------------------------------------------------------
________________ संवीक्ष्य चोल्काभ्रगणप्रयातं बुद्धाः प्रशस्ताः sukhkaarinnshc। प्रवादिविद्यामदभेदिनो ये, यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥3॥ OM ह्रीं अर्हं णमो पत्तेयबुद्धाणं अघ्यं निर्वपामीति स्वाहा। हितादिभाषाकुशलैरुपायैर्ये ज्ञाततत्त्वाबुधबोध्यमानाः । चौरादिभीतिपरिपन्थिनश्च यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥4॥ U~ ह्रीं अर्हं णमो बोहियबुद्धाणं अघ्यं निर्वपामीति स्वाहा। सुमर्त्यलोकस्थिभाववेतृनृजुप्रचेतः स्थित्भाव्बुद्ध्या। शान्तिं जनानां विधिवद्विधातृन् यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥5॥ U~ ह्रीं अर्हं णमो उजुमदीणं अघ्यं निर्वपामीति स्वाहा। कौटिल्यचेतोगतभववेतॄन्, मनुष्यलोके bhushaastrtdaatRRn| चतुर्थबोधान् बहुभाक्तिकानां यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥6॥ U~ ह्रीं अर्हं णमो विउलमदीणं अघ्यं निर्वपामीति स्वाहा। समस्तशास्त्रार्थविदो मनुष्या येषां prbhaavaaddshpuurvvetRRn| भवांगभोगेषु विरक्तचित्तान् यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥7॥ OM ह्रीं अर्हं णमो दसपुव्वीणं अघ्यं निर्वपामीति स्वाहा। येषां प्रभावात् स्वपरार्थशास्त्रवेत्ता भवेन्ना स्क्लार्थ्वेदी। चतुर्दशापूर्वसुपूर्वविज्ञान् यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥8॥ U~ ह्रीं अर्हं णमो चौदसपुव्वीणं अघ्यं निर्वपामीति स्वाहा। 819
Page #820
--------------------------------------------------------------------------
________________ विदन्ति भूव्योमनिनादलक्ष्म, svrvyjncchinnshriirruupm| ये कुर्वते जीवितमृत्युवित्त्वं यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥9॥ U~ ह्रीं अर्हं णमो अट्टंगनिमित्तकुसलाणं अघ्यं निर्वपामीति स्वाहा। विक्रियर्द्धिलघिमागरिमाणिमादिं प्राप्ताः सुकाम्याप्तिकरा न्रान्नाम्। मुनीश्वरान् सामविद्यौ समर्थान् । यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥10॥ U~ ह्रीं अर्हं णमो विउव्वण इढिपत्ताणं अघ्यं निर्वपामीति स्वाहा। कुलागतश्रीगुरुदत्तविद्याः पाठेन सिद्धाश्च तपः प्रसिद्धाः । येषां नभोगन्तृकता नराणां यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥11॥ U~ ह्रीं अर्हं णमो विज्जाहराणं अघ्यं निर्वपामीति स्वाहा। यत्पादभक्तो नर एव वस्तु सुमुष्टिगं चित्तगतं च वेत्ति। तच्चारणान् निर्गतभूमिचर्यान् यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥12॥ U~ ह्रीं अर्हं णमो चारणाणं अघ्यं निर्वपामीति स्वाहा। ये सांगपूर्वश्रुतसारबुद्धाः समायुषोऽन्तादिविदा न्रेन्न्। सेव्याः समस्तार्थविदः समिद्धाः यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥13॥ U~ ह्रीं अर्हं णमो णण्णसमणाणं अघ्यं निर्वपामीति स्वाहा। सन्तो व्रजन्त्यम्बरदेश एव कुयोजनं य्न्मुनिपाद्स्ण्गात्। हिता नभश्चारिण एव मुख्यान्यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥14॥ U~ ह्रीं अर्हं णमो आगासगामीणं अघ्यं निर्वपामीति स्वाहा। 820
Page #821
--------------------------------------------------------------------------
________________ दंष्ट्रादिपीडां कथमप्यपास्तद्वेषा विदघ्युम्रियतां स्वयं ये। विद्वेषणं वारयतो रिपूणां यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥15॥ OM ह्रीं अह~ णमो आसीविसाणं अध्यं निर्वपामीति स्वाहा। यदृष्टिमात्रेण नरा म्रियन्ते ये घ्नन्ति हाहाहलकं च नृन्नाम्। उच्छेदयन्तो भुवि शोकमेकं यायज्म्यहं तान् ज्ल्च्न्द्नाद्यैः॥16॥ U~ ह्रीं अह~ णमो णमो दिट्ठिविसाणं अध्यं निर्वपामीति स्वाहा। (आर्या) दृष्टिविषान्ता मुनयः संभिन्नश्रोतृतः स्मार्भ्य्। पूर्णार्धेः परिचरिताः संघस्य श्रेयसे स्न्तु॥17॥ U~ ह्रीं अह~ संभिन्नश्रोतृप्रभृतिद्दष्टिविषान्तर्द्धिप्राप्तयेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। अथ तृतीयवलय पूजा (आर्या) विदधति वाचांस्तभ्यं कुधियां स्ण्सार्भाव्निर्विन्न्न्नाः। नानोग्रतपस्तप्तास्तेषामिहपूजनं विद्धे॥1॥ U~ ह्रीं अह~ णमो उग्गतवाणं अध्यं निर्वपामीति स्वाहा। (मालिनी) विदधति किरणा हि ध्वान्तनाशं परं वै। विविधमिह यतीनां सत्तपः प्राप्त्भानाम्। विदधति खलु नृणां स्तम्भनं sdvlsy। शुचिरुचिजलमुख्यैः पूजये तान् मुनीन्द्रान्॥2॥ OM ह्रीं अह~ णमो दित्ततवाणं अध्यं निर्वपामीति स्वाहा। 821
Page #822
--------------------------------------------------------------------------
________________ (वसन्ततिलका) संतप्तलोहगतवारिवदत्र देहे, भुक्तान्नमेव विलयं सहसा प्रयाति । शान्त्यग्निदीप्तिकरवारणमेव नृणां, चाये मुनीन् सुखदतप्ततपः प्र्भावान्॥3॥ OM ह्रीं अर्हं णमो तत्ततवाणं अघ्यं निर्वपामीति स्वाहा। (इन्द्रवज्रा ) षष्ठाष्टपक्षादितपः प्रभावा ये, क्षीणदेहा भुभिस्त्पोभिः। स्तभ्नन्ति पाथोवरमन्त्रपुंसां तान् संभजे सच्चरितान् muniishaan। U~ ह्रीं अर्हं णमो महातवाणं अघ्यं निर्वपामीति स्वाहा। (वसन्ततिलका) क्रोधोद्धतैर्हरिगणै र्न हि विक्रियन्ते, ये योगिनो मतियुताः सुविशुद्धभाजः । क्ष्वेडाऽऽस्य रोगफणिबन्धनशान्तिहेतून्, भेजे यतीन् प्र्म्घोर्त्पोऽभियुक्तान्॥5॥ OM ह्रीं अर्हं णमो घोरतवाणं अघ्यं निर्वपामीति स्वाहा। (दोधक) ये यतयो जठारर्त्ति विरागैर्नो विरताः स्वगुणैः शमयन्ति । काचसुकामलचिल्लकलूता योगिवरान् भज ghorgunnaaNshc॥6|| OM ह्रीं अर्हं णमो घोरगुणाणं अघ्यं निर्वपामीति स्वाहा। (उपजातिः) येषां पराक्रान्तिरिह प्रसिद्धा विभेदने कर्मरिपोः स्व्रूपे। पन्चास्यभीतिप्रतिभेदिनस्तान् वृत्तैर्यजे घोरपराक्रमांश्च । / 7 / U~ ह्रीं अर्हं णमो घोरगुणपरक्कमाणं अघ्यं निर्वपामीति स्वाहा। 822
Page #823
--------------------------------------------------------------------------
________________ (पंक्ति छन्दः) ये विषहन्ते देवगणोत्थं सिंहजमूमिंगणं सुम्हान्त्ः। भूतप्रेतपिशाचसुभीतिं संविभजे तान् चार्न्न्द्क्स्सान्॥8॥ U~ ह्रीं अह~ णमो घोरगुणबंभयारीणं अध्यं निर्वपामीति स्वाहा। (उपजातिः) आमौशधीशाः सकलस्य जन्तो रुजोनिवारं viddhtvshym। जन्मान्तरीया हितवैरनाशं संपूजये तान् muninaaykaaNshc||9|| U~ ह्रीं अह~ णमो आमीसहिपत्ताणं अध्यं निर्वपामीति स्वाहा। (आर्या) येषां निष्ठीवनतो रोगा नाशं प्रयान्ति म्नुजानाम्। अपमृत्युनाशकांस्तान् प्रभजे खेलौषधिं प्राप्तान्॥10। U~ ह्रीं अह~ णमो खेलोसहिपत्ताणं अध्यं निर्वपामीति स्वाहा। (मन्दाक्रान्ता) चेतो जातं भ्रममपनुदत्याशुजन्तुः प्र्भावाद्। येषां व्यालप्रमुखविमुखः सन्मुखो जायते वै॥ सर्वागीणं मलमपि नृणां हन्ति य्द्रोग्जाल्ण्। चेक्रीयेऽहं यतिवरतरान् म्न्द्क्न्दाभियुक्तान्॥11। U~ ह्रीं अह~ णमो जल्लोसहिपत्ताणं अयं निर्वपामीति स्वाहा। (वसन्ततिलका) यद्ब्रह्मविन्दुभिरपि प्रथिमान एव, रोगाः क्षिणन्ति विषमा भुदुःख्दावै। र्यन्नमन्त्रमिचया मरकी गजानां, चाये र्सादिनिच्यैर्मुनिमुख्य्पादान्॥12। U~ ह्रीं अह~ णमो विप्पोसहिपत्ताणं अध्यं निर्वपामीति स्वाहा। 823
Page #824
--------------------------------------------------------------------------
________________ (दोधक) दन्तखादिमलं मनुजानां रोगगणं हरते य्दीय्म्। वृश्चिकनागविषं नरमारी पूजय तान् शमकान् व्र्म्न्त्रैः॥13॥ U~ ह्रीं अह~ णमो सव्वोसहिपत्ताणं अयं निर्वपामीति स्वाहा। (उपजातिः) येऽन्र्मुहूर्तेन विदन्ति शास्त्रं, हृदाश्रमातीतहृदः smstm। तुरंगमारी प्रलयं प्रगच्छेद् भेजे चतान् मान्स्स्त्व्सारान्॥14॥ U~ ह्रीं अर्ह णमो मणबलीणं अध्यं निर्वपामीति स्वाहा। यद्वाचो निखिलं श्रुतवार्द्धिमश्रान्तं गदितुं सुस्म्र्थो। मेषमतापहनो मुनिमुख्यान् गीर्बलिनो भज योग्सुभेत्तृन्॥15। U~ ह्रीं अह~ णमो वचिबलीणं अध्यं निर्वपामीति स्वाहा। (शार्दूल विक्रीडितम्) लोकं चालयितुं क्षमाः shmyaastiivrvtbhraajino| येऽगुल्या सुरभूधराब्धिसहितं श्रान्तातिगा योगिन्ः॥ गोमारी त्वरितं हरन्ति मनुजा यन्नामतस्तान् भ्जे। संप्राप्तान् गुरुगात्रसत्त्वममलं shaarduulvikriidditm||16|| U~ ह्रीं अह~ णमो कायबलीणं अध्यं निर्वपामीति स्वाहा। (दोधक) येषां पाणिपुटे गतमन्नं विषमपि दुग्धतया प्र्भ्वेच्च्। कुष्ठक्षयदगण्डकमाला तापहरान् प्रयजे मुनिमुख्यान्॥17। U~ ह्रीं अह~ णमो खीरसवीणं अध्यं निर्वपामीति स्वाहा। 824
Page #825
--------------------------------------------------------------------------
________________ (लीलाखेल) येषां पाणावन्नं मुक्त सर्पिः शुद्धं स्ण्याति। एक द्वित्र्यन्तः सत्तापंशामं शामं स्ल्लोकाः॥ चान्तर्मुक्तं सेवन्ते वै सातं सारं य्द्भ्क्ता। श्चाये तान् वै पानीयाद्यैः काम्क्रीद्दानिर्मुक्तान्॥18॥ U~ ह्रीं अह~ णमो सप्पिसवीणं अध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) यत्पाणिपात्रगतमन्नमपि क्षणेन, माधुर्यतां व्रजति स्न्ज्ञ्तास्मान्म्। पित्तादिदूषणहरान प्रयजामिभक्त्या, तान् योगिनो मधुर भक्तिकृतो विविक्तान्॥19॥ OM ह्रीं अह~ णमो महुरसवीणं अयं निर्वपामीति स्वाहा। येषां वचोऽमृतमिव प्रगुणं च भोज्य्ण्। पाणिस्थितस्मृतिरपि prthytymoghm। सर्वोपसर्गहरणान् भुवि भाक्तिकानां। तान् सन्धिनोमि रसगन्धमुखैः सुभ्व्यैः॥20। U~ ह्रीं अह~ णमो अमियसवीणं अध्यं निर्वपामीति स्वाहा। (मालिनी) यतिवरजनमुख्यैः यत्र भुक्तं गुहेस्सु। नरपतिपशुवृन्दैर्भुक्तमन्नं न याति॥ क्षतिमपि दिवसे वै तत्र योषिद्वशं वै। विद्धति नरनाथा यत्प्रभावाद् भजे तान्॥21॥ U~ ह्रीं अह~ णमो अक्खीणमहाणसाणं अध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) श्री वर्धमानविभवा धृतवर्द्धमानाः, सद्वर्द्धमानमनुजान viddhtyvshym। ये संश्रितान् सुगतिसाधनवर्द्धमाना, वर्द्धपयामि ज्ल्जैर्मुनिनाथ्पादान्॥22॥ U~ ह्रीं अह~ णमो बड्ढमाणाणं अध्यं निर्वपामीति स्वाहा। 825
Page #826
--------------------------------------------------------------------------
________________ (आर्या) नृपतिर्वशमेति पुंसां विनता यन्नामतः स्द्य्ः। सिद्धायतनान् भक्त्या परिसेवे तान् ज्ल्प्र्मुखैः॥23॥ U~ ह्रीं अर्ह णमो सिद्धायदणाणं अध्यं निर्वपामीति स्वाहा। भगवति महति सुवीरे शुद्ध बुद्धे सुव्र्द्ध्मानाण्के। त्वयि नमतां सिद्धिचयः संविभाम्यघ्रियुगलं ते॥24। U~ ह्रीं अह~ णमो भयवदोमहदि महावीर वड्ढमाणबुद्धिरिसीणं अयं निर्वपामीतिऊ~ ह्रीं अर्ह णमो खीरसवीणं अध्यं निर्वपामीति स्वाहा। (लीलाखेल) U~ ह्रीं अह~ णमो सप्पिसवीणं अध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) U~ ह्रीं अर्ह णमो महुरसवीणं अध्यं निर्वपामीति स्वाहा। OM ह्रीं अह~ णमो अमियसवीणं अध्यं निर्वपामीति स्वाहा। (मालिनी) U~ ह्रीं अह~ णमो अक्खीणमहाणसाणं अध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) U~ ह्रीं अह~ णमो बड्ढमाणाणं अध्यं निर्वपामीति स्वाहा। (आर्या) OM ह्रीं अह~ णमो सिद्धायदणाणं अध्यं निर्वपामीति स्वाहा। त्वयि नमतां सिद्धिचयः संविभाम्यघ्रियुगलं ते॥24॥ U~ ह्रीं अह~ णमो भयवदोमहदि महावीर वड्ढमाणबुद्धिरिसीणं अध्यं निर्वपामीति स्वाहा। 826
Page #827
--------------------------------------------------------------------------
________________ स्वाहा। उग्रतपः प्र्भुतिप्र्भु-भ्ग्व्न्म्ह्दादिनाम्प्र्य्न्ताः। पूर्णाघमापिता वः शिवदास्तु महर्षयः स्न्तु॥25॥ U~ ह्रीं अह~ उग्रतपः प्रभृतिमहावीर बड्ढमाण पर्यन्तर्द्धि प्राप्तभ्यो गणधरेभ्यो नमः पूर्णाध्यं निर्वपामीति स्वाहा। (वसन्ततिलका) सर्वानृषीन्निखिलतापहरान् भजामि, पूर्णार्घदानवशतः प्र्मान्य्चित्तान्। निःशेषशोकगुरुतापहरान् परांश्च, स्ण्सिद्धिवृद्धिव्र्बुद्धिस्मृद्धिदातॄन्॥26॥ U~ ह्रीं झ्वीं श्रीं अर्ह अ सि आ उ सा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पूर्णाघु निर्वपामीति स्वाहा। (जपमन्त्रः) U~ ह्रीं झ्वीं श्रीं अ सि आ उ सा अप्रतिचक्रे फट विचक्राय झौं झौं नमः स्वाहा। अथ जयमाला जय जय गणधारण दुरितनिवारण पापभीतिमददारणका वसुकर्धिऋद्धीश्वर परममुनीश्वर प्ण्च्भेद्भ्व्वार्न्न्क्॥1॥ जय पापतापजलदप्रकाश जय mohmaanrtimiitinaash| जय सारबार भुवि चिद्विलास जय भावनष्ट bhumohpaash॥2॥ जय पुत्रमित्रधनदस्वभाव जय मुक्त्दोस्स्म्द्मान्द्य्भाव्। 827
Page #828
--------------------------------------------------------------------------
________________ जय लोकशोकहरणार्थराव जय कर्ममर्मवनवारदाव ॥ 3 ॥ जय सार्वभौमनुतमपुण्यपाद जय नष्ट दुस्स्त्त्व्च्नाप्वाद्। जय युक्तियुक्तहतदुःप्रमाद जय नीतिवीत्कुम्ताद्य्वाद्॥4॥ जय सप्तऋद्धिकृतसिद्धिसंग जय तत्त्वसंगिसुगवां कुर्ग्ण्। जय वाप्ततप्तनवभोगभंग जय कीर्तिपूर्तिस्त्ताप्त्र्ण्ग्॥5॥ जय रामकामरमणीयरूप जय शक्तिचित्तरसभोग भूप्। जय तूर्णतीर्णसुमदान्धकूप जय सिद्ध्बुद्ध्घ्न्चित्स्व्रूप्॥6॥ जय योगिवर्गकृतपादसेव जय न्म्र्क्म्र्र्म्न्नीसुदेव्। जय सुप्रमाणपदपाद्यजीव, जय पूर्णवर्णशुभरूक्सदैव ॥ 7 ॥ जय चित्तवित्तवशकारमन्त्र जय naashnaaptbhvpaatyntr| जय धामनाममितयुक्तितन्त्र जय दीप्त्त्प्त्त्प्साप्वित्र्॥8॥ जय मारबारमदहारदक्ष जय स्र्व्पूर्व्धृत्भ्व्य्र्क्स्स्। जय बुद्धि बुद्ध बुधसिद्धपक्ष, jaya muurtmuuttivikstsmkss||9|| jaya देहदीप्तिहत सत्तमिश्र जय दिव्यनव्यवरयोगमिश्र । जय खेदभेदमदतामसास्त्र जय वीर्यवर्यगुणसूर्यघस्र ॥ 10 जय कोष्टबुद्धिगत बृद्धयोग, जय jllkhillhtvishvrog| जय बीजबुद्धिविततात्मयोग जय चित्त्देह्ख्निर्वियोग्॥11। (मालिनी) इति यतिपतिभावाः कर्मकक्षान्तदावाः । गणधरगणमुख्याः प्राप्त्जीवाधिर्क्स्साः॥ धनजनशुभचन्द्रा ध्वस्तमोहारितन्द्रा । भवतु सुखसमृद्धयैयूयमेवात्र सिद्ध्यै॥12॥ OM ह्रीं वीं श्रीं अर्हं असि आ उ सा अप्रतिचक्रे फट् विचक्राय झौं झौं नमः जयमाला पूर्णायं निर्वपामीति स्वाहा। 828
Page #829
--------------------------------------------------------------------------
________________ (वसन्ततिलका) आयुः सुकायमतिसन्ततिमुक्तिवित्ति, saubhaagybhaagysugtitvsusgtshc| चक्रेन्द्रभोगिजिननाथपदानि नित्यं, bhuuyaasuraashugnnnaathpdprsaadaat||13|| (इत्याशीर्वादः) अथ पूजाकारकस्य प्रशस्ति (वसंततिलका) कृत्वाजकर्मदहनोज्ज्वलसद्भुतं c। चिन्तामणीयमथभारतपूजनं c॥ त्रिंशच्चतुः समधिविंशति पूजनं c। श्री शुद्धसिद्धशुभपूजनमेव भ्क्त्या॥1॥ श्रीमद्गणेश्वरसमुज्ज्वलपूजनं c। श्री ज्ञानभूषपदे विज्यादिकीर्तिः॥ पट्टे चकार शुभचन्द्र इति प्र्सिद्ध्ः। सत्सिद्धिवृद्धिमतये लघुतः सुभ्क्त्या॥2॥ इति श्री शुभचन्द्राचार्यविरचिता गणधरवलयपूजा स्माप्ताः। शुभं भवतु कल्याणमस्तु लेख्क्पात्थ्क्योः। 829)
Page #830
--------------------------------------------------------------------------
________________ सोलह कारण विधान (कविवर श्री टेकचन्द कृत) व्रत माहात्म्य दोहा मानो आनो मन गहो, सोलहकारण भाव्। नमों जजों जिनपद मिले, भलोमिलो shubhdaav॥1॥ सोरठा ये धर्म कारण जान, स्वर्ग मुक्ति इनसों मिले। होय पाप की हान, नितप्रति मंगल स्म्प्जे॥2॥ चउपाई यह व्रत मानव ही तें होई, देवों का अवसर नहिं कोई। व्रतधारी कों देवा पूजें, व्रतधारी के सब अघ धूजें ॥ 3 ॥ पद्धरि छन्द यह वरत सर्वव्रत ऊंचे जान, ऊंच पद को दायक महान । ऊंचे ही नर पइ होय सोय, पूजे जो सो भी U~ca होय ॥ 4 ॥ अडिल्ल कर्मशैल को बरत वज्र सम जानिये, जहा~ वरत ta~ha अशुभतनी हो हानिये। वरत bar3I सुरवृक्ष देय वांछित फला, bina bA~che jI kare dhare sidha kI shilaa| 830
Page #831
--------------------------------------------------------------------------
________________ गीता यह वरत वन्हीं कर्मवन को, पाप 'कुठार जी। अशुभ घनका पवन दीरघ, मिथ्यात्वतम रविसार जी । करणकरि का हरि समाना, मन कपी को shrRNkhlaa॥ शुभध्यान मन्दिर, नाव भवदधि, व्यसनमल जेता भ्ला॥6॥ चउपाई छन्द यह व्रत करे विनयजुत कोय, तो चउगति भरमन नहिं होय्। पूजे यह व्रत मन वच काय, जगत पूज्य पद सा जिय पाय्॥7॥ भुजंगप्रयात छन्द यह बरत सारं, हरे पापभामं, यह वरतनीका, हरे शोक जीका । यह वरत जूना, करे दूर खूना, यह वरत प्यारा, करे पाप न्यारा ॥ 8 ॥ छन्द त्रिभंगी जो यह व्रत ध्यावे, नव निधि पावे, पुण्य bar3हावे, अघ भानी। यह व्रत सुखदाई, देत bar3AI, सब जिय भाई, हित्दानी॥ यह वरत प्रभावइं, पूज्य कहावै ज्ञान बधावै, shivkaarii। यह वरत सुमित्ता, कर दे चित्ता, महा पवित्ता, भ्व्तारी॥9॥ मुनियानंद की चाल लखो इस वरत की उपमा है घनी, कही जिनदेव निजवाणि सब भ्नी। तनिक सी यहा~ कही राग व्रत-कारने, सुनो भव्य करो यह वरत दुःख त्तार्ने॥10॥ ॥ पुष्पांजलि kssipet। 831
Page #832
--------------------------------------------------------------------------
________________ समुच्चय पूजा (त्रिभंगी छन्द) यह सोलहकारण भवदधितारण, काज सुधारण गुन्न्धारी। यह पाप नशावे, शुभ फल लावे, ध्यान bar3हावे shivkaarii॥ तीर्थंकर पद दे जगथुति फलजे, पूजो भवि ते, हित भारी। मैं मनवचकाई, यह गुन भाई, थापन लाई म्द्त्तारी॥ U~ ह्रीं श्री दर्शनविशुद्धयादिषोडशकारणानि अत्र अवतरत अवतरत सम्वौषट् आह्वान्न्म्। ____U~ ह्रीं श्री दर्शनविशुद्धयादिषोडशकारणानि अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री दर्शनविशुद्धयादिषोडशकारणानि अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। गीता छन्द तन कर पवित्र सुधार वसु तर, भक्ति मनवच लाय्जी। ले कनक झारी रतन जडित सु, चित्त में हरषाय जी॥ भर नीर गंगा तनों निरमल, गन्ध ta~ha अधिकाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है॥ OM ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः जलम् निर्वपामीति स्वाहा॥1। ले बावनों चन्दन सु निरमल, नीरते घसि सार्जी। धर कनकपातर भाव शुभ करि, सकल मद को मार्जी॥ कर काय मनवच शुद्ध परिणति, भक्ति उर बहु लाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है॥ U~ ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः चन्दनम् निर्वपामीति स्वाहा॥2॥ उज्ज्वल अखंडित बीन नखशिख, लाइये हित्कार्ने। बहु गन्धजुत शुभ धोय अक्षत् महा पुनिफल धार्ने॥ 832
Page #833
--------------------------------------------------------------------------
________________ करि भावना अतिशुद्ध मनवच, काय जोग लगाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है॥ OM ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः अक्षतान् निर्वपामीति स्वाहा॥3। ले फूल सुरतरु कनक cA~dI, और कृत्रिम जानिये। शुभ गन्ध गुजंत भ्रमर तिनपइ, भले पुनि अनुमानिये॥ धरि भक्ति हिरदें कायमनवच, हर्ष बहु उपजाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है॥ U~ ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः पुष्पम् निर्वपामीति स्वाहा॥4॥ कर तुरत नेवज आदि मोदक, भले रस मिलवाय जी। तिस देखतें नैवेद्य को दुख, रोग भूख नशाय जी॥ सो लेय निजकर धार हिरदै, भक्ति भाव लगाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है॥ U~ ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः नैवेद्यम् निर्वपामीति स्वाहा॥5॥ धर रतनदीपक कनकपातर, आरती शुभचित क्रो। बहु हर्ष मनवचकाय धरि के, मोहतम-नाशन क्रो॥ हो ज्ञान ता फल भलो केवल, सकल संशय जाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है॥ U~ ह्रीं श्री दर्शनविशद्धयादिषोर्3अशकारणेभ्यः दीपम् निर्वपामीति स्वाहा॥6॥ धूप दशधा अगर चन्दन, अरु सुगन्ध मिलाय जी। सो खेयकरि फल कर्मक्षय हो, घनी कहा वरनाय जी॥ 833
Page #834
--------------------------------------------------------------------------
________________ तिस धूप की ले गन्ध लोलुप, भ्रमर शब्द कराय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है । / U~ ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः धूपम् निर्वपामीति स्वाहा॥7॥ फल लेय श्रीफल लोंग खारक, भले और बदामजी । इन आदि और अनेक शुभफल, लेय सुखके काम्जी॥ कर कायमनवच भक्ति नीकी, राग उर बहुलाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है । / U~ ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः फलम् निर्वपामीति स्वाहा॥ जल सद्य चन्दन सुभग अक्षत, पुष्प चरु दीपक सही । फिर धूप फल इमिह आठ द्रव्य, भले भावन अघ दही । / धर भक्ति मनवचकाय हिरदें, आरती शुभदाय है। मैं जजों Sor3अशभावना शुभ, तीर्थपद की दाय है । / U~ ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः अध्यम् निर्वपामीति स्वाहा॥9॥ जयमाला - चउपाई छन्द षोडशभावन पावन जान, यह तीर्थंकरपद फलदान । याको ध्याय भये जिन घने, चार घातिया कर्म जु ह्ने॥ 1 ॥ भी भवि षोढशकारण करो, ताकी विधी हिये में धरो । तीन प्रकार वरत को करो, जघन मध्य उत्कृष्टै ध्रो॥2॥ मास एक उपवास कराय, सो उत्कृष्ट ju vidhi mana laay| bele bele पारण करे, तथा एकान्तर अनशन धरे ॥3॥ 834
Page #835
--------------------------------------------------------------------------
________________ जो लघुशक्ति धार जिय होय, pA~coM परवी अनशन जोय्। यातें भी लघुशक्ति धरे, तो षट्वास नांहि प्रिह्रे॥4॥ ताकी विधि ऐसी ही जान, आदि अन्त दो par3अवा आन्। दो आठे दो चौदश वास, ये षट्वासजघन्य विधिभास्॥5॥ ___ बाकी दिन एकासन करे, एक बार सो भोजन ध्रे। फेर न लहे नीर का सोय, ऐसे वरत करत shudhhoy॥6॥ षोडशवर्ष करे जिय सोय, फिर उद्यापन की विधि होय्। nA~hIM व्रत को दुगना करे, पीछे शक्तिसदृश व्रत ध्रे॥7। जो फिर शक्ति होय तो धीर, आयु लगें करनों व्र्वीर्। यह सामान्य वरत विधिजान, और विशेष ग्रन्थतें मान्॥8॥ सोरठा या विधि षोडशभाव, जो भवि पूजे भाव्सों। सो जन जिनपद पाय, और कहा फल गाइये।9॥ OM ह्रीं श्री दर्शनविशुद्धयादिषोर्3अशकारणेभ्यः महाध्यं निर्वपामीति स्वाहा॥ 1. दर्शनविशुद्धि भावना पूजा (मुनयानन्द की चाल) भावना दर्शनशुद्धि सो जानिये, तास मधि दोष पच्चीस नहिं मानिये। या विना मोक्ष को और अंग ना करे, जजों इमिजान इहा~ थापि सो अघ्ह्रे॥ U~ ह्रीं श्री दर्शनविशुद्धिभावना ! अत्र अवतर अत्र अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री दर्शनविशुद्धिभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री दर्शनविशुद्धिभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। 835
Page #836
--------------------------------------------------------------------------
________________ गंगा नीर अति निर्मलो जानिये, रतनतें जडित शुभपात्र में आनिये। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया॥ U~ ह्रीं श्री दर्शनविशुद्धि भावनायै जलम् निर्वपामीति स्वाहा॥1॥ सुभगचन्दन घस्यो नीरगंगा थकी, कनकझारिधरों भक्ति मुखतें छ्की। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया। OM हीं श्री दर्शनविशुद्धि भावनायै चंदनम् निर्वपामीति स्वाहा॥2॥ सुभग अक्षत महा ऊजरे गंधमई, भक्तिभावन थकी अखत कर में lii। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया॥ U~ ह्रीं श्री दर्शनविशुद्धि भावनायै अक्षतान् निर्वपामीति स्वाहा॥3। __ फूल सुरवृक्ष के गन्धजुत लाइये, होय परफुल्ल उर फूल cddh'vaaiye। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया। U~ ह्रीं श्री दर्शनविशुद्धि भावनायै पुष्पम् निर्वपामीति स्वाहा॥4। सुभग चरु लेय षट् रस तनै सारजी, कनकपातर विषै भक्ति" धार्जी। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया। OM ह्रीं श्री दर्शनविशुद्धि भावनायै नैवेद्यम निर्वपामीति स्वाहा॥5॥ दीप मन के हरा रतनमय सारजी, कनककरि थाल भरि आरती धार्जी। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया। U~ ह्रीं श्री दर्शनविशुद्धि भावनायै दीपम् निर्वपामीति स्वाहा॥6॥ 836
Page #837
--------------------------------------------------------------------------
________________ धूप दशधा महागन्ध जुत सब लई, खेय वन्हीं विर्षे भक्ति मुखतें ची। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया॥ U~ ह्रीं श्री दर्शनविशुद्धि भावनायै धूपम् निर्वपामीति स्वाहा॥7। सुभग श्रीफल भला आनिफल सारजी, भक्तकों देत हैं मुक्तिफल धार्जी। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया। U~ ह्रीं श्री दर्शनविशुद्धि भावनायै फलम् निर्वपामीति स्वाहा॥8। नीर दनाक्षतं पुष्पचरु दीपजी, धूपफल लेयकारै अध्य shubhttiipjii। पूजिये भावना, दर्श शुद्धि आदिया, या बिना मोक्षमारग नहीं किन लिया॥ OM ह्रीं श्री दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा॥9। भावना भली यह दर्शसंशुद्धिया, सकल धर्म अंग के मुख्य यह जिन च्या। या भये मोक्षमग निकट भासे सही, जानि इमि भली हम अध्य करते त्थ्ही॥ U~ ह्रीं श्री दर्शनविशुद्धि भावनायै महाध्यम निर्वपामीति स्वाहा॥10॥ प्रत्येकायं (मुनियानंद की चाल) धर्ममारग वि, शंक ताके नहीं, होय निर्भय गुरू देव धर्म पद त्थ्ही। भेदविज्ञान में, शंग नहिं आय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री निःशंकितगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। धर्म सेवे नहीं, चाह हिरदे करे, भोग चक्री सुरा इन्द्र के प्रिह्रे। एक शिवचाह अनि, भूल नहिं पाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री निःकांक्षितगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 837
Page #838
--------------------------------------------------------------------------
________________ देख परवस्तु चित, घिन नहीं आनि है, रूप शुभ अशुभ सब, पौद्गलिक मानिहै। निर्विचिकित्सगुण यही, जीव हितदाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री निर्विचिकित्सागुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। देव गुरु धर्म को, परखसेवे सही, बिन परीक्षा गुरु देव सेवे न्हीं। ___ दृष्टि सांची सरध, उर विर्षे पाय है, भाव सो दर्शसंशद्धि सुखदाय हैं। OM ह्रीं श्री अमूर्3हदृष्टिगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। स्वपर के दोष को, nA~hiM मुखतें कह, दोष परके सदा, DhA~kanA उर छइ। सदाचित्त शान्त, करुणामई पाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री उपगृहनगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। धर्म से डिगत को थिरी सो करत है, देत उपदेश मन-भरम को हरत है। धर्मधर आप फिर और धर्मदाय है, भाव सो दर्शसंशृद्धि सुखदाय हैं॥ U~ ह्रीं श्री स्थितिकरणगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। देश धर्मी भली, प्रीति तासों करे, गऊ लख पुत्र ज्यों, हर्ष मन में ध्रे। धर्म अंग धार हित-कार गुण पाया है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री वात्सल्यगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। मन वच काय धन, बुद्धि तपये सही, मति श्रुतज्ञान मन-पर्ज अवधी खी। ___ धर्म परभाव इनतें करे भाव है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री प्रभावनागुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 838
Page #839
--------------------------------------------------------------------------
________________ आठ गुण ये धरे, शुद्ध सरधा करे, तत्त्व सरधान में, भरम nA~hI प्रे। आप चिद्रूप, पर देख jar3a भाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री अष्टगुणसहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। मातृपक्ष मदकरे, हर्ष मन में धरे, नाम मम मान बहु, धान धन अनुस्रे। जाति मद जान यह, नांहि उर लाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री जातिमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। पितामह पिता मम, bar3e पदधार हैं, द्रव्य बहु हुक्म को, सके नहिं टार हैं। जान यह कुलमद, नांहि उर लाय हैं, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री कुलमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। द्रव्य बह लाय हं बुद्धिबलतें सही, दीप दधि मैं फिरयो माल पैदा क्री। लाभप्रद जान यह nA~hi उर लाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री लाभमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। रूप हम तनु जिसो, काम तन है नहीं, नैन कर शीश मुख, महासुख की म्ही। जान यह रूपमद, nA~hi उर लाय है। भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री रूपमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। करों तप मास, दो मास, षट् मास जी, और वह तप करों, धारि अति साण्स्जी। जान तपमद यही नाहिं इमि भाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री तपोमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 839
Page #840
--------------------------------------------------------------------------
________________ मो समान और में, नाहि बल जानिये, मैं बली महा परचण्ड अति मानिये। जान बलमद यही, नाहिं उर लाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री बलमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। मैं पढ्यो काव्य व्याकर्ण प्राकृत सही, निमित्त ज्योतिष घनें, ग्रन्थ देखे shii। जान यह ज्ञानमद, नांहि जो लाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री विद्यामदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। मो हुकम आज नृप, पंच सब मान है, लोक में हम bar3e और नहिं आन है। जान अधिकार मद, उर नहीं लाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री अधिकारमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जाति अरु लाभ कुल, रूप तपबल सही, ज्ञान अधिकार मद, आठ ये दख म्ही। जान दुखदाय मद, अष्ट नहिं लाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री अष्टमदरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। धर्म सेवन विषे शंक जो चित धरे, नांहि निर्भय थकी, dharma bica sNcre| जान सम्यक्त्व को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री लंकादोषरहित दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। धर्म को सेय सुख, चाहता लोक में, तासतें आपने, किये सब शुभ ह्ने। जान यह सम्यक को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री कांक्षादोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 840
Page #841
--------------------------------------------------------------------------
________________ देख पर वस्तु को, घृणा आने सही, कर्म को ठाठ समझे, नहीं उर म्ही। जान यह सम्यक् को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री विचिकित्सादोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। देव धर्म गुरु जे परख बिन सेय हैं, मूढबुद्धिधार ते, अशुभ फल लेय है॥ जान यह सम्यक को, दोष जो ढाय हैं, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री mUr3हदृष्टिदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वामीति स्वाहा। देख परदोष शठ, आप मुखतें कहे, दोषयुत चित्त उर, मांहि दुर्जन र्हे। जान यह सम्यक को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री परदोषभाषणदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। धर्मसेवनविर्षे खेद जो जिय करे, अथिरता भाव उपजाय धर्म प्रिह्रे। जान यह सम्यक को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री अस्थितिकरणदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जीव धरमी थकी, दोष जो उर करे, भाव वात्सल्य का सकल वो प्रिह्रे। जान यह सम्यक को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री अवात्सल्यदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। धर्म परभावना, ताहि नहिं उर चहे, देख परभावना, हर्ष नाही ल्हे। जान यह सम्यक को, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री अप्रभावनादोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 841
Page #842
--------------------------------------------------------------------------
________________ दोष शंकादि ये, आठ मन आनिये, इन भये नाश सम्यकतनों जानिये। अशुभ यह जानकर, नांहि हरषाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री शंकादिअष्टदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। योनिधर देव नहिं प्रभुपद तिनविर्षे, तन धरे फिर भरे, तिनहिं प्रभुपद अखे। न यह नायतन, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री कुदेवप्रशंसानायतनदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। बिन दिगम्बरत्व जग, देव जे हैं सही, भक्त इन देव लखि भला माने व्ही। जानि यह नायतन, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री कुदेवभक्तप्रशंसानायतनदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जीवघाती धरम, पापकी खानि है, जीव भोरे हने महाशुभ मानि है। जान यह नायतन, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री कुधर्मप्रशंसानायतनदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जीवघाती धरम, सेवका खानि है, ताहि पर शंसते नायतन होय है। जान यह नायतन, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री कुधर्मसेवकप्रशंसानायतनदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। विषय उपदेश गुरु, क्रोध मानी सही, तिनहिं गुरु मान जे, चहें शुभ की म्ही। जान यह नायतन, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री कुगुरुप्रशंसानायतनदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 842
Page #843
--------------------------------------------------------------------------
________________ कुगुरु के भक्त जो, सेव नीकी करे, देख ताको भलो, जान शोभा ध्रे। जान यह नायतन, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री कुगुरुभक्तप्रशंसानायतनदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। देव की परख बिन, प्रभूपद जो कहे, mUr3हता देव की, जीव सो शिर ल्हे। जान यह मूढता, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री देवमूर्3हतादोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। दयाशून्य धर्म की सेवमें जो परे, परख बिन धर्म की, सेव जो अनुस्रे। जान यह मूढता, दोष जो ढाय हैं, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री धर्ममूर्3हतादोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। परख विन सेव जो, गुरुतनी ठानिये, आप शिर भूलका अशुभ बन्ध आनिये। जान यह mUr3हता, दोष जो ढाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ OM ह्रीं श्री गुरुमूर्3हतादोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। आठमद आठ शंगादि मल जानिये, नायतन जान षट mUr3हत्रय मानिये। दोष पच्चीस इन, रहित सो भाय है, भाव सो दर्शसंशुद्धि सुखदाय हैं॥ U~ ह्रीं श्री पंचविंशतिदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 843
Page #844
--------------------------------------------------------------------------
________________ (गीता छन्द) द्यूत आमिष सुरा गणिका, खेट चोरी जानिये। परनारिवांछा सात हैं, ये व्यसन अघफल मानिये॥ जो तजे सांची दृष्टि ताके, होय सब सुख आय जी। जो धरे दर्शविशुद्धि भावन, भलो जिनपद पाय जी॥ OM ह्रीं श्री सप्तव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जो द्यूतलेखन चित्त वांछे, पाय दुख अपखेत हैं। श्रीमान को करके भिखारी लोकनिन्दा देत हैं॥ जो जान खोटा तजे याकों, भावसमतालाय जी। जो धरे दर्शविशुद्धि भावन, भलो जिनपद पाय जी॥ U~ ह्रीं श्री द्यूतव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। सप्तधातुन माहिं निन्दित, महाघिनकारी shii। या देखते ही अशन तजिये, खाय सोजिय अघ्म्ही॥ जियघात विननाहोय आमिष, त्यागनाबुधिलाय जी। जो धरे दर्शविशुद्धि भावन, भलो जिनपद पाय जी॥ OM ह्रीं श्री मांसव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जो पिये मदिरा, तजे शुधबुध, ज्ञान सकल गमाय है। या अमल माहीं मात भगिनी, नार भेद न थाय है॥ यह व्यसनमदिरा हरे जुगभव, तजेपुण्यलसाय जी। जो धरे दर्शविशुद्धि भावन, भलो जिनपद पाय जी॥ U~ ह्रीं श्री मदिरापानव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 844
Page #845
--------------------------------------------------------------------------
________________ यह गिनी गणिका, जगत पातल, जूंठसम बुधजन खी। जो रमें याते धर्म खोवे, महा अघ की सो म्ही॥ यह व्यसन दुखदा जान त्यागे, महाशुभ फल पाय जी। जो धरे दर्शविशुद्धि भावन, भलो जिनपद पाय जी॥ U~ ह्रीं श्री वेश्यारमणव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। (खडगा छन्द) आपसम जीव को, घात कैसे करे, घाव किमु देय आयुध तनो जी। कण्टौं काय कम्पाय सब आपकी, दुख थकी रोय, कहे मति हनो जी॥ गोधिया जीव हन, भील या पारधी, ऊंचकुल जीव को ना स्तावे। त्याग खेटक व्यसन, दया उर में धरे, दर्शसंशुद्धि भाव सो नाम पावे॥ OM ह्रीं श्री आखेटव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। दाम पर का हरे, हरष मन में भरे, पाप निजशिर, धरे mUr3ह प्रानी। चोर के भाव, छलछिद्र अधिको धरे, काय तज दुःख लहे हीन्ज्ञ्यानी॥ व्यसन यह चोर, नर्क देय घनघोर, दुःख लहे अधिकाय, नहीं पार पावे। त्याग यह व्यसन, परिणति को शुद्ध करे, दर्शसंशुद्धि भाव सो नाम पावे॥ U~ ह्रीं श्री चौर्यव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। नारि पर चहे सो, शीश अघ लहे जो, यह त्यागे सो धर्मराह जाने। देख परतिया चित्त, मात सम किया, बहिन सम जान, उर ज्ञान आने। व्यसन उरनांहि ते, शुद्ध citamA~hi जिय, होय समभाव, शिवराह जावे। त्याग परनारि का, व्यसन शुद्धमन करे, दर्शसंशुद्धि भाव सो नाम पावे॥ U~ ह्रीं श्री परदार रमणव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वामीति स्वाहा। 845
Page #846
--------------------------------------------------------------------------
________________ व्यसन ये सात नर्क, सात के प्रीतमा, धर्म को दोष, या जान त्यागे। होय जिनदास उर-धार शिवआश भव्य, धर्म धार आप, चित मांहि जागे॥ ते जग जस लहे, सफल भवतें रहे, नाहिं जे व्यसन-वश आप आवे। भेद विज्ञानतें, आप पर भिन्न लखे, दर्शसंशुद्धि भाव सो नाम पावे। U~ ह्रीं श्री सर्वव्यसनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। (वेसरी छन्द) नहिं संक्रान्ति दान सरधाना, जाने आतमरूप पिछाना। नांहि अतत्त्व भाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री संक्रान्तिदिवसदानदोषरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। अग्नि सेव नांहीं मन लावे, इसकी दया ठान शम थावे। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पज्य ख्लावे॥ U~ ह्रीं श्री अग्निसेवारहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। ग्रह नक्षत्र पूज नहिं आने, त्रिभुवनपति पूजे सुख माने। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री ग्रहनक्षत्रसेवारहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। गोयोनी वा पूंछ न पूजे, अघ कारजतें मन वच धूजे। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री गोयोनिपुच्छादिसेवारहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 846
Page #847
--------------------------------------------------------------------------
________________ मणिपाषाण सेवता नाही, जाने पृथ्वीकाय सु त्थाण्ही। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री मणिरत्नपाषाणादिसेवारहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। भूमिदेव पूजा परिहारे, पूजे जिन समता उर धारें। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री भूमिसेवारहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। पर्वत पतन थकी सुख होई, यह भ्रम उर में लहे न कोई। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री पर्वतपतनरहितदर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। नदी-स्नान शुद्धि नहिं माने, ज्ञान-स्नान शुद्ध स्र्धाने। नांहि अतत्त्वभाव उर लावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री नदीस्नानश्रद्धान-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। अग्निपाततें मुक्ति न माने, मुक्ति शुद्ध अनुभव तें जाने। ज्ञान स्वभाव आप उर भावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री अग्निपातरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। कुगुरु सेव श्रद्धा नहिं जाके, वीतराग गुरु गणना ताके। ताको आतमज्ञान सु भावे तो सम्यक्त्व पूज्य ख्लावे॥ OM ह्रीं श्री कगुरुसेवारहित-दर्शनविशद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 847
Page #848
--------------------------------------------------------------------------
________________ गज तुरंग वृष सेव न ठाने, जिनपद सेये भक्ति सु माने। भेदविज्ञान राह समझावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री वाहनसेवारहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। जीवघात आयुध नै होई, सो आयुध पूजे नहिं कोई। आतमसेवा जिनको भावे, तो सम्यक्त्व पूज्य ख्लावे॥ OM ह्रीं श्री शस्त्रसेवारहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। हिंसकदेव न पूजे भाई, वीतराग कों जजे सु जाई। जो सांची श्रद्धा उर भावे, तो सम्यक्त्व पूज्य ख्लावे॥ OM ह्रीं श्री हिंसकदेवसेवारहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। निशि अहार त्याग करिसारा, आतम अनुभव भाव विचारा। भेदज्ञानते निज पर भवे, तो सम्यक्त्व पूज्य ख्लावे॥ OM ह्रीं श्री निशाऽऽहाररहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। बिन छाने जल को नहिं पीवे, करुणा कर समतातें जीवे। चेतन आप अन्य jar3a भावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री जलगालनविधिसहित-रहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। वटफल जीवराशि नहिं खइये, दयाधार उर समता ल्हिये। तन विरक्त शुद्धातम भावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री वटफलभक्षणरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 848
Page #849
--------------------------------------------------------------------------
________________ पीपलफल जगम जियरासी, खाय नहीं तिन करुणा भासी। ममत chA~Di निजआतम ध्यावे, तो सम्यक्त्व पूज्य ख्लावे॥ OM ह्रीं श्री पिप्पलफलभक्षणरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। ऊमरफल अभक्ष्य तजखाना, शुभ आचारी दया निधाना। चेतनदेव आपसम भवे, तो सम्यक्त्व पूज्य ख्लावे॥ OM ह्रीं श्री उदुम्बरफलभक्षणरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। फल करूंबरा खाय न सोई, शुभ अचार करुणाधर होई। निराकार फलको जो भावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री कठुम्बरभक्षणरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। मक्खीवमन निंद्य मधु जानो, शुभ आचारी होय न खानो। रसन लोभ त्याग हरषावे, तो सम्यक्त्व पूज्य ख्लावे॥ U~ ह्रीं श्री मधुभक्षणरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। (गीता छन्द) दर्शनविशुद्धि भावना शुभ, दोष बिन निर्मल shii। यह मोक्ष वट का बीज नीका, या बिना नहिं shivmhii॥ या देय तीरथनाथ पदवी, महा मंगलदाय है। सो जजों दर्शन भावना, शुभकाय मनवच लाय है॥ OM ह्रीं श्री सकलदोषरहित-दर्शनविशुद्धि भावनायै अध्यम् निर्वपामीति स्वाहा। 849
Page #850
--------------------------------------------------------------------------
________________ जयमाला (पंचमंगल की चाल) भो भवि दर्शविशुद्धि भावना जानिये, दोष पचीस आदि नहिं तामें मानिये। सब गुनमें यह भावन पावन सार है, सकल गुणन की खान मान भवतार है॥ तारे जु भवदधि नाव जैसे, करम संकट त्तार्नी। दे मोक्षथानक पूज्य त्रिभुवन, काम वांछित सार्नी॥ याकी जु महिमा कहे कवि किम, पार गुण ताके न्हीं। गम्य ज्ञानी सकल जाने, और की मुखतें खी॥ ये शुभभावन जिनपद-दायक जानिये, मोक्षवृक्ष को बीज मिथ्यातम हानिये। याही के परभाव समवसृति थाय है, होत कल्याणक pA~ca सांच शिव पाय है॥ पाय पंचकल्याण शिव ले, फेर जग नहिं आय है। तन छांड jar3a चिद्रूप निवसइ, ज्ञान केवल पाय है॥ यह सकल महिमा जान याकी, भले फलकी दाय है। तातें जु सेय विशुद्ध दर्शन, भक्ति उर बहु लाय है॥ अब यह दर्शविशुद्धी निरमल भावना, भाये वांछित मन फल नीका पाव्ना। षोडशकारण मांही कारण सार है, याहीं ते सब धर्म महा फलकार है ॥ फलकार या बिन धर्म नांहीं, करे विरथा जायजी । बहुदान तप तन कष्ट संयम, nA~hi शिवफल दाय्जी॥ तातें जु शिवमग लोभिया जे, सुरति भाषित सो क्रो। ये भावना शुभ काय मन बच, आपने हिरदें ध्रो॥ मैं भी सफल आप भव तबही मानिहों, दरशविशुद्धी भावन उर में आनिहों। या भावन भाये बिन भववन में फिरयो, मानि मानि निज ThA~ma शीशपइ अघ धरयो । धारयो जु सिरपइ पाप समझे, बिना दुख तातें ल्ये। 850
Page #851
--------------------------------------------------------------------------
________________ अब काल तिनको निकट आयो, भव हम ऐसे भये । भावै जु दर्शविशुद्धी मन वच, काय जोग लगाय जी। ताकियो सबही धर्म नीको, होय इमि समझाय जी । / दोहा दश विशुद्धी भावना, भावो मन वच काय । तो बांधो पद तीर्थ को, और अधिक कहा गाय । / U~ ह्रीं श्री दर्शनविशुद्धि भावनायै पूर्णाघ्यम् निर्वपामीति स्वाहा। 3. विनय सम्पन्नता भावना पूजा 4. (मुनयानन्द की चाल ) विनय सब धर्म को मूल जानो सही, विनय बिन धर्म विधि सकल निष्फल खी। जान इमि थापना थाप यहा~ भायजी, विनय - सम्पन्नता जजों मन लाय जी॥ U~ ह्रीं श्री विनयसम्पन्नता भावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री विनयसम्पन्नता भावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री विनयसम्पन्नता भावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। नीर गंगातनो, निर्मल लाइयो, कनकझारी विषै, धार शुभ पाइये। पूजिये विनयतैं विनयभावन सही, तासफल निर्मलो, होय उर जिन खी। U~ ह्रीं श्री विनयसम्पन्नता भावनायै जलम् निर्वपामीति स्वाहा। लाबनो चन्दना, नीर घसवाइये, रतन पातर विषें धार गुन गाइये । पूजिये विनयतें विनयभावन सही, तासफल चार- गति - पाप विनसे सही ॥ U~ ह्रीं श्री विनयसम्पन्नता भावनायै चंदनम् निर्वपामीति स्वाहा। 851
Page #852
--------------------------------------------------------------------------
________________ खंडबिन ऊजरे, मुकतफल से कहे, तन्दुला थाल भर, आपने कर ल्हे। पूजिये विनयतें विनयभावन सही, तासतें खय फाल, होय जिनधुनि खी। U~ ह्रीं श्री विनयसम्पन्नता भावनायै अक्षतान् निर्वपामीति स्वाहा। देवतरुके भले, फूल शुभ आनिये, माल बहु gU~ja उर, भक्ति मन त्थानिये। पूजिये विनयतें, विनयभावन सही, तासफल कामजुर, नाशहो इमि खी॥ U~ ह्रीं श्री विनयसम्पन्नता भावनायै पुष्पम् निर्वपामीति स्वाहा। भेलि षट्-रसा, नैवेद्य करनो भलो, भक्तिभावन किये, थाल में धर च्लो। पूजिये विनयतें विनयभावन सही, भूख की वेदना नाश तासफल र्ही। U~ ह्रीं श्री विनयसम्पन्नता भावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीपमणि रतन के, ज्योति तम नाशजी, कनक भरि थाल ले, आरती भास्जी। पूजिये विनयतें विनयभावन सही, नाश अज्ञान कर ज्ञान प्रगटे मही । U~ ह्रीं श्री विनयसम्पन्नता भावनायै दीपम् निर्वपामीति स्वाहा। धूपबन्ही विषें अगर को जारिये, गन्ध महा सुभग धर हाथ निज धारिये । पूजिये विनयतें विनयभावन सही, आठ कर्मदहन होय वानि जिन इमिखी॥ U~ ह्रीं श्री विनयसम्पन्नता भावनायै धूपम् निर्वपामीति स्वाहा। सुभग फल लाय नारेल बादाम जी, आदि खारक घने, महाशोभ त्थाम्जी। पूजिये विनयतें विनयभावन सही, मोक्षफल सो करे, पूजिफल धुनि खी। U~ ह्रीं श्री विनयसम्पन्नता भावनायै फलम् निर्वपामीति स्वाहा। 852
Page #853
--------------------------------------------------------------------------
________________ नीर गन्ध अखत पुष्प, लेय चरु दीप जी, धूप फल अध्य तें कर्म सब टीप जी। पूजिये विनयतें विनयभावन सही, तासफल पूज्यपद, लहे निश्चय खी। U~ ह्रीं श्री विनयसम्पन्नता भावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकाय (अडिल्ल छन्द) par3हे विनयतें पाठ विनयतें जो सुने, धरे विनयतें पुस्तक पुट्ठा शुभ त्थ्ने। अक्षर चांदी कनक लिखावे सारजी, विनयसार शुभज्ञान तनों अधिकार्जी॥ OM ह्रीं श्री ज्ञानविनय भावनायै अध्यम् निर्वपामीति स्वाहा। दरशन शुद्ध सरधान, देखनों जानिये, अवलोकन गुणसार, विनयते आनिये। श्रद्धा dRr3ह उरमांहि, विनय सो सारजी, विनयसार शुभज्ञान तनों अधिकार्जी॥ OM ह्रीं श्री दर्शन विनय भावनायै अध्यम् निर्वपामीति स्वाहा। जतन समिति का करे, गुपति पाले भलो, महावरत शुध करे, विनययुत सब मिलो। करे जतनतें सोय, विनय विधि है सही, चारित त्रयदश सार जजों विधितें म्ही॥ U~ ह्रीं श्री चारित्र विनय भावनायै अध्यम् निर्वपामीति स्वाहा। यथायोग्य सब ठाम, विनय सबको करे, देव धर्म गुरु सार, भली धुति उच्च्रे। पूजे चाव कराय, भाव शुभ लायजी, सो उपचार सु विनय, महा सुख्दाय्जी। U~ ह्रीं श्री उपचारविनय भावनायै अध्यम् निर्वपामीति स्वाहा। विनय चार परकार, और बहुभेद है, पूजें जो मन लाय, भली तिस टेव है। विनय भावना सार, जगत में जानिये, सो पूजे मनलाय, bar3I गुनखानि ये॥ U~ ह्रीं श्री विनयसम्पन्नता भावनायै अध्यम् निर्वपामीति स्वाहा। 853
Page #854
--------------------------------------------------------------------------
________________ जयमाला विनयभावना बहु सुखदाई, विनयभाव विन भव भ्र्माई। धर्ममूल सब विनय है भैया, इमि लखि विनय पूज्सिर्नैया॥ सोलहकारण में सरदारा, विनयभावना है अघ्जारा। विनय सकलको है सुख दैया, इमि लखि विनय पूज सिर्नैया॥ विनयभाव गुरु का जो कीजे, तो शुभ होय पाप सब छीजे। विनय थकी सबने सुख पइया, इमि लखि विनय पूज सिर्नैया॥ विनय मानगिरिहरण प्रचण्डा, वज्रदण्ड सम है ब्ल्च्न्न्द्दा। अविनय वन को बन्ही भैया, इमि लखि विनय पूज सिर्नैया। जगमें विनयधर्म परधाना, विनय सर्व का राखे माना। विनय जिसाबल्लभनहिं भैया, इमि लखि विनय पूज सिर्नैया॥ तातें विनयभाव उर लावो, तो सब जग में महिमा पावो । सबमें विनय मुकतिगुन दैया, इमि लखि वि पूज सिर्नैया। विनय सकल दोषन को खोवे, विनय मानमल को धो देवे। विनय ज्ञानतरु को पय पइया, इति लखि विनय पूज सिर्नैया। कीजे विनय देव गुरु केरा, वृष की विनय हरे भ्व्फेरा। विनय थकी जग विनय करैया, इमि लखि विनय पूज सिरनैया ॥ विनयभाव ताके उर जागे, जा उर कुटिलभाव नहिं लागे। विनयभाव सब दोष हरैया, इमि लखि विनय पूज सिर्नैया। विनय आदि बहुतक गुणकारी, सबविध मंगल विन्युचारी। तातें और धनी क्या कहिया, इमि लखि विनय पूज सिर्नैया। तीर्थंकर पद करन को, समरथ बहु सुख्दाय्। भवदधि तारण नावसी, विनयभावना भाय्॥ U~ ह्रीं श्री विनय भावनायै पूर्णाध्यम् निर्वपामीति स्वाहा। 854
Page #855
--------------------------------------------------------------------------
________________ 3. शीलव्रतेष्वनतिचार भावना पूजा (अडिल्ल छन्द) पचवाणते रहित, bAr3a नवजुत सही, सहस अठारह, अतीचार जामें न्हीं। सर्व दोषतें रहित, शील सो भावना, ताके इह शुभ भाय, थापि सिर नाव्ना॥ U~ ह्रीं श्री सर्वदोषरहित शीलव्रतेष्वनतिचार भावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं श्री सर्वदोषरहित शीलव्रतेष्वनतिचार भावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री सर्वदोषरहित शीलव्रतेष्वनतिचार भावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अडिल्ल पदम कुण्डको नीर सुनिर्मल लायके, झारी रतन भराय भक्ति मन भाय्के। शीलव्रतेषु भाव पूज हो सारजी, जनम जरामल जाय होय भव पार्जी॥ OM ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै जलम् निर्वपामीति स्वाहा। चन्दन बावन पावनकारी सोहनो, निर्मल जल घसिलाय गन्ध मन मोह्नो। शीलव्रतेषु भाव पूज भवि भाय जी, ता पूजाफल ताप जगतदख जाय्जी॥ U~ ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत उज्ज्वल, नखशिख शुद्ध बखानिये, सो ले उज्ज्वल, भाव भक्ति मन आनिये। शीलव्रतों मे, अनतिचार सुखदाय है, ताके पूजे दोषरहित पद पाय है॥ OM ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै अक्षतान् निर्वपामीति स्वाहा। 855
Page #856
--------------------------------------------------------------------------
________________ देवद्रुम के फूल, गन्ध रंग जुत सही, कर तिनकी शुभमाल आपने कर ल्ही। शीलव्रतों में, अनतिचार सुखदाय हैं, ताके पूजे दाह, कामज्वर जाय है॥ U~ ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै पुष्पम् निर्वपामीति स्वाहा। नानारस नैवेद्य भेद बहु लाइये, मोदक फेनी आदिक थाल भ्राइये। शीलव्रतों में, अनतिचार सुखदाय हैं, भूखराग क्षय होय निराकुल थाय है॥ U~ ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै नैवेद्यम् निर्वपामीति स्वाहा। रत्नदीप भरि थाल, जोति परकासिका, धारि आरती हाथ, करम-तम नासिका। शीलव्रतों में, अनतिचार सुखदाय हैं, मोहतिमिर हो नाश इसी फल पाय है॥ U~ ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै दीपम् निर्वपामीति स्वाहा। धूप दशांग बनाय, भक्ति उर लाय है, अग्नि मांहि ता, जारि महासुखपाय है। शीलव्रतों में, अनतिचार सुखदाय हैं, अष्टकर्म क्षय होय, निरंजन थाय है॥ OM ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल सार बदाम, दाख पिस्ता सही, खारक आदि अनेक, और फल सुख्म्ही। शीलव्रतों में, अनतिचार सुखदाय हैं, ताके पूजे मोक्ष, महाफल पाय है॥ OM ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षत सुम, चरु दीपक सही, धूप फला द्रव्य आठ, जोरि अरघु त्थ्ही। शीलव्रतों में, अनतिचार सुखदाय हैं, सिद्धलोक शुध थान, तासफल पाय है। U~ ह्रीं श्री शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। 856
Page #857
--------------------------------------------------------------------------
________________ प्रत्येकाध्य (चउपाई छन्द) शीलभाव नवबार्3a समेत, सो शिवनारी दे उर हेत्। आठ द्रव्य कर अध्य बनाये, पूजों शीलवर शुभ भाय्॥ OM ह्रीं श्री नवबार्3असहितशीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। रागसहित तियतन नहिं जोय, ताके शील भावना होय्। सो ही आठों द्रव्य मिलाय, पूजों शीलवर शुभ भाय्॥ U~ ह्रीं श्री रागसहितस्त्रीतनावलोकनत्याग शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अयम् निर्वपामीति स्वाहा। रागवचन मुखतें नहिं कहे, सुनिके ताहि राग नहिं ल्हे। ये लख शीलदोष नहिं लाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री रागवचनरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। पूरब भोग न चिन्ते सोय, ताके शील बरत dRr3ह होय्। शील भावना सब सुखदाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री पूर्वभोगचिन्तारहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। भोजन वृष्य गरिष्ट न लेय, दूध धीव मावा ना देय्। शीलभावना सो dRr3ह लाय, सो मैं शील जजों shirnaay॥ OM ह्रीं श्री गरिष्टभोजनरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। 857
Page #858
--------------------------------------------------------------------------
________________ पट भूषणतें तन श्रृंगार, करे न शीलव्रतों को धार्। तातें यह व्रत सुरपद दाय, सो मैं शील जजों shirnaay॥ OM ह्रीं श्री तनृश्रृंगाररहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। नारी जिस शय्या पर सोय, ta~ha नहिं सोवे व्रतधर कोय्। या फलजीव शिवपाय, सो मैं शील जजों shirnaay॥ OM ह्रीं श्री स्त्रीशय्याशनरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। कामकथा न करें मुख सोय, दे चित कामकथा नहिं जोय्। ऐसी वरत शील सुखदाय, सो मैं शील जजों shirnaay॥ OM ह्रीं श्री कामकथारहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। पेट धाप भोजन नहिं खाय, ताके शीतवरत मन आय्। शीलदोष बिन सो शिवदाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री पूर्णोदर भोजनरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। काम चाहतै सोच bar3हाय, उपजे चित दुख धीर न पाय्। यो तजशीलभाव शुध भय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री कामेच्छारहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम निर्वामीति स्वाहा। 858
Page #859
--------------------------------------------------------------------------
________________ हो सन्ताप कामवश सोय, ता वेदनतें अति दुख होय्। यो तजि शुद्धशील मन भाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री सन्तापकामवाणरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। कामवाण जाके मन सोय, मन उदास उच्चाटन होय्। यो तजि शुद्धशील मनभाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री उच्चाटनकामवाणरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। वशीकरण विधि शुध विसराय, तावश और न काज सुहाय्। या बिन शील भाव सुखदाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री वशीकरणकामवाणरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। मोहनविधिमोहित चित सोय, ताको हौल दिला चित होय्। या बिन शील शुद्धता थाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री मोहनकामवाणरहित शीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। ये ही pA~ca काम के वाण, हैं लौकिक शील ही हान्। इन बिन भाव शील हितदाय, सो मैं शील जजों shirnaay॥ U~ ह्रीं श्री पंचकामवाणरहित लौकिकशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। 859
Page #860
--------------------------------------------------------------------------
________________ अब सुन पंच कहे श्रुति वाण सु काम के, शीलहरण को सूर नाहिं किस आनि के। यातें रहित सुशील शुद्ध मनभाय है, सो मैं पूजों मनवचकाय लगाय है॥ OM ह्रीं श्री पंचवाणकामरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। कामवाण करि पीडित चित जिस होय है, देख तिया मन मुलकन हास्य बहोत है। या दूषण ते रहित शील शुध भाय है, सो मैं पूजों मनवचकाय लगाय है॥ OM ह्रीं श्री कामौत्सुक्यहास्यकामवाणरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। बार बार तिय देखन की बांछा रहे, और न कछु सुहावे अवलोकन छे। ऐसे मलते रहित शील शुध भाव है, सो मैं पूजों मनवचकाय लगाय है॥ U~ ह्रीं श्री अवलोकनकामवाणरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। देख नारि की ओर हास्य चितको करे, कामवचन तन ठान घनो कौतुक ध्रे। ऐसे अरितें रहित शील शुध भाव है, सो मैं पूजों मनवचकाय लगाय है॥ U~ ह्रीं श्री हास्यकामवाणरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। सैन सैना बतावन कामी चित रहे, नैन बाणतें हाथ करन किरिया ल्हे। ऐसे औगुण रहित शील जो भाय है, सो मैं पूजों मनवचकाय लगाय है॥ U~ ह्रीं श्री नेत्रसंचालनकामवाणरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। 860
Page #861
--------------------------------------------------------------------------
________________ काम सतावे जाहि जीव उर इमि रहे, मन्द हास्य उर लहे देख तिय सुख छे। ऐसे पातकरहित शील जो भाव है, सो मैं पूजों मनवचकाय लगाय है॥ U~ ह्रीं श्री मन्दहास्यकामवाणरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। नारितनों सत्कार घनों कर आदरे, नाना पट भूषण भोजन देय खुशी क्रे। ऐसे दूषण रहित शील शुभभाव हैं, सो मैं पूजों मनवचकाय लगाय है॥ U~ ह्रीं श्री स्त्रीसत्कारदोषरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। नारि मिलन की चाह सदा उर मांहि जी, कामबाण यह आन महा दुखखान जी। __ ऐसे अशुभ निवार शील गुणदाय है, सो मैं पूजों मनवचकाय लगाय है॥ U~ ह्रीं श्री स्त्रीमेलकामवाणरहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। मन वच काय लगाय काम ऐसो करे, तातें वीरज क्षरे हरष मनमें ध्रे। ___ या दूषण रहित शील शुभ भाव है, सो मैं पूजों मनवचकाय लगाय है। U~ ह्रीं श्री वीर्यपातातिचाररहितशीलवार्3असहित-शीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। दोहा इत्यादिक-दूषण-रहित, शीलवर जो भाव्। तीरथपद यातें मिलें, मैं पूजों करि चाव्॥ U~ ह्रीं श्री दोषरहितशीलव्रतेष्वनतिचार भावनायै अध्यम् निर्वपामीति स्वाहा। 861
Page #862
--------------------------------------------------------------------------
________________ जयमाला दोहा सकल धर्म यातें रहें, या बिन धर्म अध्र्म्। लातें सबमें शील शुभ, काटत खोटे क्म्॥ (मुनयानन्द की चाल) शील सब धर्म को मूल मन आनिये, शीलगुण पूज्य सुरलोकतें जानिये। शीलसो सार गुण और नहि पाय, मैं नमों शीलगुण शीशकर लाय है॥ शील ही सर्वदा सांच शिवराह है, शीलगुण कामकी हरत सब दाह है। शील जगपूज्य मुनिराज इमि ध्याय है, मैं नमों शीलगुण शीश पर लाय है॥ शील शिव-राह को वाहना सार जी, शील ही मोक्ष दे करे भवपार जी। __ शील भवसागरा तार नौकाय है, मैं नमो शीलगुण शीश पर लाय है॥ शील सरदार सब धर्म अंग में सही, शील रवि कामतमनाशि जिनधुनि खी। शील ही पापतरु-हरण असि पाय है, मैं नमों शीलगुण शीश पर लाय है॥ शील कपि काम-बन्धन भली सांकरी, शील मदमदनगजहरन हरि बाण्क्री। शीलधर्मकेतु का दण्ड शुभ भाय है, मैं नमों शीलगुण शीश पर लाय है॥ शील समभाव का दाव कर चाव है, शील सरिता हरे काममलभाव है। शील धर्मचक्र की किरण सुखदाय हैं, मैं नमों शीलगुण शीश पर लाय है॥ शील शुम शरण अरु करण मंगल सही, शील जिनदेव-पदवी भली दे खी। शील शाश्वत भला सर्वदा दाय है, मैं नमों शीलगुण शीश पर लाय है॥ शील सो सार उत्तम नहीं कोयजी, ताफलै सकलसुख सहज ही होय्जी। शीलगुण सेवना शर्मदा भय है, मैं नमों शीलगुण शीश पर लाय है॥ 862
Page #863
--------------------------------------------------------------------------
________________ सोरठा शील शिरोमणि धर्म, शील शाश्वती पद क्रे। शील हरे सब कर्म, शील जजों यातें shii॥ U~ ह्रीं श्री शीलव्रतेष्वनतिचार भावायै पूर्न्नाध्य्म्। 5. अभीक्ष्ण ज्ञानोपयोग भावना पूजा 6. (चउपाई) करे निरन्तर ज्ञान अभ्यास, ज्ञान थकी शिवमारग भास्। ज्ञानभावना मंगलदाय, सो मैं थाप जजों श्रुति लाय्॥ U~ ह्रीं श्री ज्ञानोपयोगभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री ज्ञानोपयोगभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री ज्ञानोपयोगभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (चउपाई) क्षीरोदधिको निरमल नीर, कनकझारि को भर ह्र्-पीर्। पूजों ज्ञानभावना सार, ताफल होय ज्ञ्म्मृतिछार्॥ U~ ह्रीं श्री ज्ञानोपयोग भावनायै जलम् निर्वपामीति स्वाहा। चन्दन पावन पावन लाय, धार करों उर भक्ति ब्द्धाय्। पूजों ज्ञानभावना सार, तातें भव आताप निवार्॥ U~ ह्रीं श्री ज्ञानोपयोग भावनायै चंदनम् निर्वपामीति स्वाहा। 863
Page #864
--------------------------------------------------------------------------
________________ अक्षत उज्ज्वल मोति समान, खंड बिना शोभे सुमहान । पूजों ज्ञानभावना सार, अक्षयफल की जो दातार्॥ U~ ह्रीं श्री ज्ञानोपयोग भावनायै अक्षतान् निर्वपामीति स्वाहा। सुरतरु फूल गन्ध रंग वान, तिनकी माला ले अम्लान्। पूजों ज्ञानभावना सार, मेटन मनमथ काम विकार्। U~ ह्रीं श्री ज्ञानोपयोग भावनायै पुष्पम् निर्वपामीति स्वाहा। कंचनथाल भरे नानारस नैवेद्य बनाय, शुभ लाय पूजों ज्ञानभावना सार, क्षुधारोग करने को छार । / U~ ह्रीं श्री ज्ञानोपयोग भावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीपक मणिका विपुल प्रकाश, कंचनथाल भरे थुति भास्। पूजों ज्ञानभावना सार, मोह तिमिर ताफल परिहार । / U~ ह्रीं श्री ज्ञानोपयोग भावनायै दीपम् निर्वपामीति स्वाहा। धूप अगर चन्दन की लाय, अग्नि खेवने को उम्गाय्। पूजों ज्ञानभावना सार, कर्म अष्ट जालन दुखटार । / U~ ह्रीं श्री ज्ञानोपयोग भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल सार बदाममहान, खारक आदिभले फल आन्। पूजों ज्ञानभावना सार, वांछित मोक्षफले हित्कार्॥ U~ ह्रीं श्री ज्ञानोपयोग भावनायै फलम् निर्वपामीति स्वाहा। 864
Page #865
--------------------------------------------------------------------------
________________ जल चन्दन अक्षत सुम जेय, चरू दीपक अरु धूप फ्लेय्। पूजों ज्ञानभावना सार, अद्भुत फलदायक निर्धार्॥ U~ ह्रीं श्री ज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकाध्य चउपाई मतिज्ञान उपयोग सु जान, इन्द्रिय मन द्वार है ज्ञ्यान्। अधिक छतीस तीन सइ भेव, इनकी मनवच करिहों सेव्॥ U~ ह्रीं श्री मतिज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। श्रुतज्ञान मय वरते सोय, जो उपयोग धनी विध होय्। द्वादशांग के जाने भेव, इनकी मनवच करिहों सेव्॥ U~ ह्रीं श्री श्रुतज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। (गीता छन्द) ज्ञान निमित्त सु आठ माही, मन वचन बरते shii। निशदिन करे अभ्यास तिनको, मरमको लख सब खी॥ सो जान ज्ञानोपयोग नीको, भली जुत गिनों। मैं जजों मनतन वैन शुधकर, अज्ञानतम ताफल ह्नो॥ OM ह्रीं श्री अष्टनिमित्तज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। 865
Page #866
--------------------------------------------------------------------------
________________ आकाश में रवि चन्द्रतारा, मेघ पटलादिक ल्खे। सन्ध्या समय के चिन्ह और, अनेक बातन को अखे॥ सो होय इनके निमित्त सेती, शुभाशुभ सो जानिये। अन्तरीक्ष निमित्त-पयोग ज्ञानसु, जजों बहुथुति आनिये॥ OM ह्रीं श्री अन्तरिक्षनिमित्तज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। भूमि में मणि रतन कंचन, धातु खान सु जान है। इन आदि और अनेक चिन्हसु, भीम के सब थान हैं॥ सो लखे ज्ञानोपयोग धारी, शुभ अशुभ जाने shii। अन्तरिक्ष भीम निमित्त नीको, सो जजों बहु धुनि खी॥ OM ह्रीं श्री भीमनिमित्तज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। मनुष तिर्यक देह के शुभ, अशुभ चिन्ह सु जानिये। रस प्रकृति रुधिरादिक सुलखिके, अशुभ शुभ फिचानिये॥ यह अंगनिमित्त जु ज्ञान अद्भुत महासुख उप्जाय्जी। ___ मैं जजों ज्ञानोपयोग ऐसो, भलो अरघ मिलाय्जी। U~ ह्रीं श्री अंगनिमित्तज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। सुन शब्द नर तिर्यंच केरा, शुभाशुभ जाने shii। खर शब्द घूघू काक स्याल सु सारसा जो धुन खी। इन आदि वच सुनि कहे सुखदुख, स्वरनिमित्त सु जानिये। मैं जजों यह उपयोग ज्ञानी, शीश नय थुति आनिये॥ U~ ह्रीं श्री स्वरनिमित्तज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। 866
Page #867
--------------------------------------------------------------------------
________________ जो मसा तिल सिर पीठ dAr3ही, पांव कर में जोय है। तिस निमित्त ज्ञान सु सकल जाने शुभाशुभ जो होय है। यह ज्ञान व्यंजन निमित नीको, भला शुभ उपयोग है। मैं जजों मनवचकाय शुध करि, जान सुखदा भोग है। U~ ह्रीं श्री व्यंजननिमित्तज्ञानोपयोग भावनायै अघ्यम् निर्वपामीति स्वाहा। तन विषै स्वस्तिक कलश वज्र, सु, मच्छ इन आदिक shii। शुभ होय लक्षण देख इनको, शुभाशुभ भाखे खी। यह ज्ञान लक्षण निमित्त आछ्यो, भाले फल को दाय है। सो जजों मनवनकाय यह, उपयोग ज्ञान सु भाय है॥ U~ ह्रीं श्री लक्षणनिमित्तज्ञानोपयोग भावनायै अघ्यम् निर्वपामीति स्वाहा। ta~ha पट आभूषण शीश करके, उर पगों के जानिये। तिनको सु काटे मूषिकादिक, भेद तिनको आनिये । / यह देख शुभ अरु अशुभ भाखे, भेद सुख दुख दाय जी। यह छिन्न निमित उपयोग जानो, जजों मनवचकाय जी । / U~ ह्रीं श्री छिन्ननिमित्तश्रुतज्ञानोपयोग भावनायै अघ्यम् निर्वपामीति स्वाहा। जो लखें सुपना शुभाशुभ को, भेद सुखदुख जान है। इन आदि अंग अनेक समझे, सकल भेद सु आन है। यह ज्ञान स्वप्न निमित्त नीको, bar3a अतिशय धारजी । सो जजों ज्ञानोपयोग मनवच, काय सुखमय सार्जी॥ OM ह्रीं श्री स्वप्ननिमित्तज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। 867
Page #868
--------------------------------------------------------------------------
________________ अडिल्ल छन्द अन्तरिक्ष फिर भौम अंग सुर व्यंजना, लक्षण छिन्न जु सुपन निमित्त वसु भ्रम ह्ना। इनका चितवन दिना रैनि सो भाय है, ज्ञानोपयोग सु जजों अरघ शुभ जाय है॥ U~ ह्रीं श्री अष्टांगनिमित्तश्रुतज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। गीता छन्द अब अवधिज्ञान विचार निशदिन भले भाव लगाय है। तिसरूप ही उपयोग वरते, तत्त्वीभेद सुपाय है । / इस ज्ञान के त्रय भेद अद्भुत, मूरती सब ही ल्खे। यह जान ज्ञानपयोग अवधि,सु, जजों ज्यों बहु अघ सुखे । / U~ ह्रीं श्री अवधिज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। यह जानि देशा-अवधि षट् विध, कौन इन महिमा कहे । सब लोकमें हो मूरती द्रव्य, भेद ताको सब ल्हे॥ इस रूप जो उपयोग वरते, तत्व-ज्ञान बतावता । सो जानि ज्ञानपयोग पूजों, भली विधि जस गाव्ता॥ U~ ह्रीं श्री देशावधिज्ञानोपयोग भावनायै अघ्यम् निर्वपामीति स्वाहा। सुन अवधि परमा अधिक जाने, तास की महिमा घनी । द्रव्यक्षेत्र काल सुभाव सबही, जान हैं गुण के ध्नी॥ जाने असंख्या लोक खेतर, मूरती विधि सोय है। मैं जजों ज्ञानपयोग विधितें, नहीं ta~ha दुख कोय है । / U~ ह्रीं श्री परमावधिज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। 868
Page #869
--------------------------------------------------------------------------
________________ परमावधीतें अधिक जाने, द्रव्य क्षेत्र व काल की। सर्वावधी सो जान भविजन, छिपे nA~hI बाल की॥ जाने असंख्या लोक अधिके, काल भी संख्या गुना। तारूप जो उपयोग वरते, ज्ञान सो पूजों म्ना॥ U~ ह्रीं श्री सर्वांवधिज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। जो सरल रूचीचित्तचिन्तित जान है त्रयकाल की। सो ऋजू मनपरजय सुज्ञानी, पूज्य जग गुन पाल्की॥ ता रूप जो उपयोग बरते, ज्ञान सुखदा सार्जी। मैं जजों मनवचकाय नमि नमि, भक्ति मुखतें धार्जी॥ OM ह्रीं श्री ऋजुमतिमनःपर्ययज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। सरल मन व वक्र मनकी, शुभाशुभ जो भाव्ना। ते होय निज पर जीव विकलप, भेद सो सब पाव्ना॥ जो विपुल मनपर्यय सुज्ञानी रहे समभावन shii। ते जजों ज्ञानपयोग मनवचकाय, नमि नमि थुति खी॥ U~ ह्रीं श्री विपुलमतिमनःपर्ययज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। (अडिल्ल छन्द) केवलज्ञान महान सकलविध जान है, ज्यों ज्यों भै व होय होयगी मान हैं। मूरति और अमूरति काल अनन्त को, जानत सारी बात जजों अरिहन्त को॥ U~ ह्रीं श्री केवलज्ञानोपयोग भावनायै अध्यम् निर्वपामीति स्वाहा। 869
Page #870
--------------------------------------------------------------------------
________________ गीता छन्द भेद और अनेक हैं सो, सकल जिनधुनि में खइ। यहां अल्प से व्याख्यान मांही, कथन-प्रयोजनवान है॥ उपयोग भेद अपार जानो, भेद को पावे shii। वश भक्ति द्रव्य मिलाय पूजों, ज्ञान केवल शिव म्ही॥ U~ ह्रीं श्री ज्ञानोपयोग भावनायै महाध्यम् निर्वपामीति स्वाहा। जयमाला दोहा ज्ञानाभ्यास सदा करे, मनवच काय ल्गाय्। अन्तर कहु~ पावे नहीं, ज्ञानपयोग सु पाय्॥ ज्ञानपयोग निरन्तर ध्यावे, धरमध्यान में काल ग्मावे। ज्ञानाभ्यास तुल्य वृष नाहीं, सब धर्मन में यह अधिकाही॥ ज्ञानाभ्यास तत्त्व बतलावे, ज्ञानाभ्यास ध्यान उप्जावे। ज्ञानाभ्यास विराग bar3हावे, ज्ञानाभ्यास मोक्ष उप्जावे॥ ज्ञानाभ्यास थकीजग-पूजा, ज्ञानाभ्यास थकी अघ धूजा। ज्ञानाभ्यास त्यागबुधि लावे, ज्ञानाभ्यास दोष सब द्धावे॥ ज्ञान गुणाकर ज्ञान वंधावे, ज्ञानाभ्यास मुक्ति प्र्न्नावे। ज्ञान सकलसन्तनको प्यारा, ज्ञान सर्व जगमांहि उजारा॥ ज्ञान सूर्य मिथ्यातम नासे, ज्ञानमेघ भवतप को फाण्से। ज्ञान सकल संशय को खोवे, ज्ञान पापमल को सब धोवे॥ ज्ञान क्रोधवन्ही को नीरा, ज्ञानतरु संजम पय वीरा। ज्ञानाभ्यास जगत का बन्धू, ज्ञानाभ्यास हरे दुख अन्धू॥ 870
Page #871
--------------------------------------------------------------------------
________________ सोरठा ज्ञानाभ्यास सदीव, सुखदाई संसार को। तातें कर भवि जीव, जो चाहे समभाव को। U~ ह्रीं श्री ज्ञानोपयोग भावनायै पूर्णाघ निर्वपामीति स्वाहा। 5. संवेग भावना पूजा अडिल्ल यो जग दुखभण्डार, रोगशोकै भर्यो, ताको लख भवि जीव, भयानक चित क्र्यो। भवदुखतें भय खाय, विरक्ति तनतें करे, सो संवेगता थाप, जजों भव-तप ह्रे॥ U~ ह्रीं श्री संवेग भावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री संवेग भावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री संवेग भावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (बेसरी छन्द) क्षीरोदधि का जल ले AI, कनकझारि भर चित ह्र्स्साई। भाव संवेग पूज हों भाई, भव दुख फेर होय ना आई॥ U~ ह्रीं श्री संवेग भावनायै जलम् निर्वपामीति स्वाहा। चन्दन नीर थकी घस लाया, शुभ पातर धरि अति ह्र्स्साया। भाव संवेग पूज हों भाई, ताफल जग आताप न्साई। U~ ह्रीं श्री संवेग भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत मुक्ताफल सम प्यारे, हरष धारि पातर में धारें। भाव संवेग पूज हों भाई, ताफल अक्षय पद उप्जाई। U~ ह्रीं श्री संवेग भावनायै अक्षतान् निर्वपामीति स्वाहा। 871
Page #872
--------------------------------------------------------------------------
________________ सुरतरु फूल लाय गंध धारी, माल करी शोभा अतिभारी। भाव संवेग पूज भाई, ताफल कामनाश हो जाई ॥ OM ह्रीं श्री संवेग भावनायै पुष्पम् निर्वपामीति स्वाहा। नानारस नैवेद्य बनाया, कनकपात्र भरि आनंद पाया। भाव संवेग पूज हों भाई, ताफल भूख रोग नस जाई॥ OM ह्रीं श्री संवेग भावनायै नैवेद्यम् निर्वपामीति स्वाहा। भासी। दीपक रतन जोत परकासी, सो भरथाल भक्ति सुख भाव संवेग पूज हों भाई, तातें मोह निशा नस जाई॥ U~ ह्रीं श्री संवेग भावनायै दीपम् निर्वपामीति स्वाहा। धूप अगर चन्दन की आनो, वन्ही खेय हरष अति मानो। भाव संवेग पूज हों भाई, तातें अष्टकर्म जरि जाई । OM ह्रीं श्री संवेग भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल लोंग बदाम सुपारी, खारक पिस्तादिक फ्ल्भारी। भाव संवेग पूज हों भाई, मोक्षथान ताके फल पाई॥ U~ ह्रीं श्री संवेग भावनायै फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षत सुम लाई, चरु दीपक फल धूप सुभाई। भाव संवेग पूज हों भाई, अभयधाम ताफल मिल जाई। OM ह्रीं श्री संवेग भावनायै अध्यम् निर्वपामीति स्वाहा। 872
Page #873
--------------------------------------------------------------------------
________________ प्रत्येकार्2या (बेसरी छन्द) यह संसार महा भयकारा, चारगती दुखरूप भ्ण्द्दारा। याते विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ U~ ह्रीं श्री संसारमयभीतायै भावनायै अध्यम् निर्वपामीति स्वाहा। देव मरणकाले दुख पावे, ज्ञानी सो गति भूल न चावे। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ U~ ह्रीं श्री देवगतिदुःखभीतायै भावनायै अध्यम् निर्वपामीति स्वाहा। मानुषगति अति दुखका भारा, यातें ज्ञानी को भ्य्कारा। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ OM ह्रीं श्री मनुष्यगतिदुःखविरक्ततायै भावनायै अध्यम् निर्वपामीति स्वाहा। नारकगति वेदन लख भाई, ज्ञानी पाप थकी भय लाई। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ OM ह्रीं श्री नरकगतिदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। पृथ्वीकाय तने दुख भारी, छेदनभेदन अति दुख्कारी। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ U~ ह्रीं श्री पृथ्वीकायदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। 873
Page #874
--------------------------------------------------------------------------
________________ जल के दुखकी का मुख गावे, जाने सो जिय पाप क्मावे। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ U~ ह्रीं श्री जलकायदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। अग्निकाय दुख ही का गेहा, यातें किम उपजे मन नेहा। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ U~ ह्रीं श्री अग्निकायदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। पवनकाय में दुख अति भाई, हाथ पांच लागे क्षय जाई। यातें विरचि धरम dRr3ह लागे, सो संवेग जजों भव भागे॥ U~ ह्रीं श्री पवनकायदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। अडिल्ल छेदनभेदन tAr3अन मर्दन दुख घने, और महादुख जान jA~ya ते किम् गिने। वनस्पती दुख जोय पापभय चित धरे, सो संवेग जु भाव जजों भवभ्रम ह्रे॥ U~ ह्रीं श्री वनस्पतिकायदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। एक स्वास में बार अठारह जो मरे, एकै स्वासइ मांहि अठारह तन ध्रे। ऐसी वेदन लख निगोदके मांहिजी, हो भयभीत सुजजों संवेग जु ठांहि जी॥ U~ ह्रीं श्री निगोददुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। वे-इन्द्री लट जोंक गिंडोला अलसिया, बाला कौर्3I संख आदि दुख में हिया। इनकी वेदन देख चित्त भय लाय है, सो संवेग जजों लख अघ थर्राय है॥ U~ ह्रीं श्री द्वीन्द्रियदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। 874
Page #875
--------------------------------------------------------------------------
________________ चींटी खटमल जुआं तिरूला जानिये, और कुंथवा आदि त्रीन्द्रिय मानिये। या गति वेदन जोय पाप तज वृष धरे, सो संवेगता जजों जगतभय थ्र्ह्रे॥ OM ह्रीं श्री त्रीन्द्रियदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। माखी मच्छर भ्रमर और TIDI सही, डांस पतंगा आदि जीव चब-अख खी। इन तन वेदन जोय पापभय लाय है, सो संवेगता भव जजों वृषदाय है॥ OM ह्रीं श्री चतुरिन्द्रियदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। हाथी घोर्3A देव मनुज नारक सही, सिंह सूर मृग आदि और पंच अख खी। ताकी उत्पति मृत्यु देखि भय लाय है, सो संवेग जजों वृषधरि हरषाय है॥ OM ह्रीं श्री पंचेन्द्रियदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। जनम राग दुख करे मीत उर इमि सहे, तल सिर ऊपर पांव लिप्त मलते र्हें। इत्यादिक दुख जनम जान विरकत सही, सो पूजों संवेग भाव शिवदा म्ही॥ U~ ह्रीं श्री जन्मदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। बिच्छू लाखों डसे तुल्य दुख मरण का, इने आदि दुख और कालवश प्र्न्का। मरण महादख जान जीव विरकत सही, सो पूजों संवेग भाव शिवदा म्ही॥ U~ ह्रीं श्री मरणदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। (गीता छन्द) इष्ट वस्तुवियोग का दुख, जगत में भरपूर है, धन पुत्र नारि पितादि सज्जन, मरणबार हू~ दूर हैं। इन आदि इष्ट पदार्थ विनसे, देख जो विरकत सही, 875
Page #876
--------------------------------------------------------------------------
________________ सो पूजि हों संवेग भावन, ताहि में यह दुख न्हीं॥ U~ ह्रीं श्री इष्टवस्तुवियोगदुःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। जो मिले वैरी सिंह सूर अरु, जीव दुष्ट अनेक्जी। यह है अनिष्ट संयोग का दुख, कहे तिनको त्तेक्जी॥ इन आदि कारण और दुख को, जानि के विरकत भ्ये। सो जजों भाव संवेग मनवच, तासफल बहु शिव ग्ये॥ U~ ह्रीं श्री अनिष्टवस्तुवियोगदःखविरक्ततायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। तन रोग pIr3A होय बहुती, कण्ठ तन आयुध ल्गे। नित स्वास कास जलोदरा तन, आयतें pIr3A ज्गे॥ इन आदि pIr3A मिलन के दुख, जानके विरकत भ्ये। सो जजों भाव संवेग मनवच, तासफल बहु शिव ग्ये॥ U~ ह्रीं श्री pIr3आसंयोगदुःखरहितायै श्रीसंवेगभावनायै अध्यम् निर्वपामीति स्वाहा। इन आदि कारण और दुख के, जगत में पूरण shii। तिस सहित चउगति जीव भरिये, देखिये सबही म्ही॥ इमि जान विरचे जगत सेती, धर्म में अति dRr3ह भ्ये। सो जजों भाव संवेग मनवच, तासफल बहु शिव ग्ये॥ U~ ह्रीं श्री अनेकदुःखमयजगदबलोकनरहितायै श्री संवेगभावनायै अध्यम् निर्वपामीति स्वाहा। 876
Page #877
--------------------------------------------------------------------------
________________ जयमाला दोहा अथिर दशा संसार की, देख जु भये उदास्। भये मगन निजरूप में, करें स्वगुण प्र्कास्। (बेसरी छन्द) जग लख चपल भव बैरागे, तब आतमरस mA~hI लागे। भव में जाने दुःख अपारा, सो संवेग भाव जग न्यारा॥ मात तात सुत सज्जन भाई, नारी आदि और सुख्दाई। ये सब स्वारथ के लख सारा, धर संवेगभाव जग न्यारा। तन धन राजलक्ष्मि क्षयकारी, बिजली जिसी चपल है सारी। राखी रहे न इक छिन प्यारा, धर संवेगभाव जग न्यारा॥ देव इन्द्र का सुख नश जावे, खन चक्रीपद देखत द्धावे। इमि लखि जगत महादुखकारा, धर संवेगभाव जग न्यारा॥ काल अनादि जगत भरमाये, नानातन धरि अति अकुलाये। लखानसुख सब दुख का भारा, धर संवेगभाव जग न्यारा॥ पाप किये जिय नरक सिधायो, या तिर्यंची विर्षे दुख पायो। अब ओसर नीका है प्यारा, धर संवेगभाव जग न्यारा॥ पुण्य उदय नर देव बनाया, तंह मनवांछित बहु सुख पाया। सो भी भये देख क्षयकारा, धर संवेगभाव जग न्यारा॥ कौन महादुख जग के भाखे यह जिय इन्दी सुख अभिलाखे। तातें तजों जान क्षयकारा, धर संवेगभाव जग न्यारा॥ 877
Page #878
--------------------------------------------------------------------------
________________ दोहा जग दुखरूप विचार, विरचे भवतें साधवा । जगसुख नाशि विचार, पूजों मैं संवेगता । / U~ ह्रीं संवेगभावनायै पूर्णाघ्यम् निर्वपामीति स्वाहा। 6. त्याग भावना पूजा सोरठा त्याग-भावना सार, भवदधि नौका जानिये। इमि लखि मनवच धार, थापन कर पूजों सही । / U~ ह्रीं श्री त्यागभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री त्यागभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री त्यागभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। पद्धरि छन्द जल कनकझारि धरि भाव लाय, अति उज्जवल क्षीरसमुद्र भाया। पूजों सु त्याग भावन महान, ताके फल जनमजरा न जान्॥ OM ह्रीं श्री त्यागभावनायै जलम् निर्वपामीति स्वाहा। चन्दन घसि निर्मल नीर लाय, धरि कनकपात्र में भक्ति भाय्। पूजों सु त्याग भावन महान, ताके फल भवतप nA~hi जान्॥ U~ ह्रीं श्री त्यागभावनायै चंदनम् निर्वपामीति स्वाहा। अक्षय मुक्ताफल से बखान, बिनखण्ड गन्ध उज्जवल म्हान्। पूजों सु त्याग भावन सुभाय, ताफल अखण्ड पद होय आय्॥ U~ ह्रीं श्री त्यागभावनायै अक्षतान् निर्वपामीति स्वाहा। 878
Page #879
--------------------------------------------------------------------------
________________ सम कलपतरु गंध वर्ण धार, तिनकी करि माला भक्ति सार्। पूजों सु त्याग भावन सुभाय, ताके फल काम न जोर पाय्॥ OM ह्रीं श्री त्यागभावनायै पुष्पम् निर्वपामीति स्वाहा। षट् रस नैवेद्य बनाय सार, धरि सुभय पात्र में हरष धार्। पूजों सु त्याग भावन सुभाय, ताफलें क्षुधागद तुरत जाय्॥ U~ ह्रीं श्री त्यागभावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीपक मणिमय अति जोतरूप, धरि थाल आरती कर अनूप्। पूजों सु त्याग भावन सुभाय, ताके फल मिथ्यातम न्साय्॥ U~ ह्रीं श्री त्यागभावनायै दीपम् निर्वपामीति स्वाहा। कर धूप अगर चन्दन सुगन्ध, वन्ही में खेऊ~ भगनि ब्न्ध्। पूजों सु त्याग भावन सुभाय, ताके फल क्षय को कर्म जाय्॥ U~ ह्रीं श्री त्यागभावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल बदाम खारक अनूप, पुंगीफल आदिक ले सुरूप्। पूजों सु त्याग भावन सुभाय, ताके फल पावें मोक्ष त्थाण्य्॥ U~ ह्रीं श्री त्यागभावनायै फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षत सुमन सार, चरु दीप धूप फल अध्य्कार्। पूजों सु त्याग भावन सुभाय, ताके फल पदवी सुभग पाय U~ ह्रीं श्री त्यागभावनायै अध्यम् निर्वपामीति स्वाहा। 879
Page #880
--------------------------------------------------------------------------
________________ प्रत्येकाध्यं (चउपाई) रोगी की शुभ भेषज देय, सब जिय साता बांछे तेय्। औषधिदान तासको नाम, सो भी देनो शिवपुर काम्॥ U~ ह्रीं श्री औषधिदानभावनायै अध्यम् निर्वपामीति स्वाहा। सबको हितदा ज्ञान विचार, दे श्रुतदान महाबुध धार्। सबको चाहे केवलज्ञान, सो ही ज्ञानदान हितदान । U~ ह्रीं श्री शास्त्रदानभावनायै अध्यम् निर्वपामीति स्वाहा। आप समान सकल जिय जान, अभयदान दे सबको मान । दयाभाव राखे मन माहिं, अभयदान सो भाव जजाहिं । / U~ ह्रीं श्री अदयात्यागायै अभयदानभावनायै अघ्यम् निर्वपामीति स्वाहा। भोजन देय कायथिति काज, मुनिकों भक्ति दया सुख साज्। यथयोग्य जे दान कराय, सो अनदान सकल सुख्दाय्। U~ ह्रीं श्री आहारदानभावनायै अध्यम् निर्वपामीति स्वाहा। ये ही दान चार विध जान, त्याग-भावना में फिचान्। तीर्थंकर पद दाय बताय, सुरतरु- सम जिनवाणी काय । / OM ह्रीं श्री चतु. प्रकारदानभावनायै अघ्यम् निर्वपामीति स्वाहा। करुणासागर दीनदयाल, सब जीवन के हैं प्रतिपाल । त्याग जीव की घात सयान, सो व्रत जजों अघ्य ते आन U~ ह्रीं श्री हिंसात्यागभावनायै अध्यम् निर्वपामीति स्वाहा। 880
Page #881
--------------------------------------------------------------------------
________________ प्राण जांय तो झूठ कहे, महाधीर सतवादी र्हे। सत्यवचन सब धर्म महान, सो व्रत जजों अध्यतें आना । / U~ ह्रीं श्री असत्यत्यागभावनायै अध्यम् निर्वपामीति स्वाहा। परधन-ग्रहण महा अघ जान, छूवें नहीं दया की खान्। चोरी त्याग होय गुणथान, सो व्रत जजों अध्यतें आन U~ ह्रीं श्री चैर्यत्यागभावनायै अध्यम् निर्वपामीति स्वाहा। नारी चार जाति की सोय, देव मानुषी आदिक होय्। चारों मन वच त्यागी जान, सो व्रत जजों अध्यतें आन । U~ ह्रीं श्री कुशीलत्यागभावनायै अघ्यम् निर्वपामीति स्वाहा। परिग्रह त्याग करे जिस सोय, जाके शिव की वांछा होय । पापकार आरम्भ पिछान, सो व्रत जजों अध्यतें आन्। U~ ह्रीं श्री परिग्रहत्यागभावनायै अघ्यम् निर्वपामीति स्वाहा। तनतें ममता-भाव निवार, शिव के हेत नगनपद धार । सहें परीषह खेद न लांय, तनुविरक्त के पूजों पाण्य्॥ U~ ह्रीं श्री तनुममत्वत्यागभावनायै अध्यम् निर्वपामीति स्वाहा। भोग सम्पदा सकल निवार, सहस छ्यानवे सुरसी नार्। सब तजि मोक्ष भावना भाय, सो त्यागी पूजों मन लाय्॥ U~ ह्रीं श्री राजभोगत्यागभावनायै अध्यम् निर्वपामीति स्वाहा। 881
Page #882
--------------------------------------------------------------------------
________________ इत्यादिक त्यागी जे होंय, शिववांछक जियरक्षक सोय्। भवत्यागी रागी निर्वान, सो मैं जजों त्याग भ्व्हान्॥ U~ ह्रीं श्री त्यागभावनायै अध्यम् निर्वपामीति स्वाहा। जयमाला सोरठा त्याग मोक्षमग लोय, जगत पूज्य त्यागी shii। बिना त्याग भव होय, तातें त्याग जजों shii॥ मुनियानन्द की चाल त्यागभावन बिना, मोक्ष जावना नहीं, त्याग ही मोक्षमग, जान सब श्रुत खी। त्याग मोह हरन को, महाभट जानिये, त्याग ही मूल समता तनो त्थानिये॥ त्याग ही कर्मगिरि, वज्रसम है सही, त्याग मनविकलता रोकने पटु खी॥ त्याग शिवदायको जान मन लाइये, त्यागके बल थकी, कर्मदेव जालिये। त्यगा मुनिराज को, भलो भूषण सही, त्याग को नमे सुर, खगा चक्री म्ही। पूजि हैं त्याग को, इन्द्र थुति लायजी, मैं जजों त्याग मन, वचन तन आय्जी॥ त्याग विनराग होत कर सके सोहनो, रागजुत जीव को, हार भागे म्नो। त्याग कल्पवृक्षसम देय वांछित सही, त्याग इमि जानि मैं, जजों सिर दे म्ही॥ त्याग त्रिभुवन विषे, सार धर्म अंग है, त्याग के जोर तें, होय कर्मभंग है। त्याग को देख का-सुर नरा धूजि हैं, त्याग को मैं जजों, और भवि पूज है॥ त्यागफल उदयतें, होय है आय जी, इंद्र वा देव खग चक्रधर थाय जी। मोक्ष ताही भवे, तथा कर्म तें लहे, मैं जजों त्यागभवि, जजों जिनधुनि खे॥ त्याग जग पूज्य है, त्यागधर पूज्य जी, त्यागते अवधि मनपर्ज सब सूझ जी॥ त्याग तारे समुद्र, जगत अति दुद्धरा, मैं जजों त्याग को, और पूजो न्रा॥ त्याग खोटे किये, कर्म को झट हरे, त्यागते सुभट मन, और इन्द्री म्रे। त्याग ही मरण का, भय निवारे सही, मैं जजों त्याग को, मनवचन तन खी॥ 882
Page #883
--------------------------------------------------------------------------
________________ दोहा त्याग तरन तारन सही, त्याग जगत गुरु सोय्। मैं पूजों मन वचन तन, त्याग भावना जोय्॥ U~ ह्रीं श्री त्यागभावनायै पूर्न्नाध्य्म्। 7. तपो भावना पूजा (अडिल्ल छन्द) तप ही वज्रसमान, पापगिरि को सही, तप ही भवदधि-नाव, धरे शिव की म्ही। तप ही भव शरण, हरे भव दख सबै, सो तप मैं इहां थापि, जजों मन वच अब्॥ OM ह्रीं श्री तपो भावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। ___U~ ह्रीं श्री तपो भावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री तपो भावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (गीता छन्द) पदमद्रह को नीर निर्मल, कनकझारी में ध्रों। उर भक्ति करि गुण गाय तपके, शीशतें नमकी क्रो। इह भली भावन तप सु केरी, कौन उपमा गाय है। मैं जजों तप मनवचन काय, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै जलम् निर्वपामीति स्वाहा। घसि अगर चन्दन नीर सेती, महागंध का भार्जी। मैं कनकझारी मांहि धरिहों, नमों तप गुन धार्जी॥ ताफलै भव आताप नाशे होय समता भाय है। मैं जजों शुभ तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै चंदनम् निर्वपामीति स्वाहा। 883
Page #884
--------------------------------------------------------------------------
________________ अक्षत अखण्डित धवल नखसिख, शुद्ध गन्ध मई खइ। धरि सुभग पातर भावनातें, आपने कर में ल्है॥ पद अखय पावन चाह मेरे, तास यों मन भाय है। मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ OM ह्रीं श्री तपोभावनायै अक्षतान् निर्वपामीति स्वाहा। फूल चांदी कनक के करि, तथा सुर तरु के shii। करि माल नीकी शोभदाई, भ्रमर गुंजत गंध म्ही॥ तिस देख कम्पइ मदन को उर, यह car3ही जिनपाय जी। मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै पुष्पम् निर्वपामीति स्वाहा। नैवेद्य षटरस सार मोदक, तुरत के बनवाय जी। तिस देख उर अनुराग उपजे, क्षुधारोग नसाय जी॥ तब होय निर्वाछक स्थिर हो, ध्यान स्थिर थाय है। मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै नैवेद्यम् निर्वपामीति स्वाहा। करि दीप मणिमय नाश तम को, कनक थाली में ध्रों। कर आरती शुधभाव सेती, भक्ति बहु मन में क्रों॥ ताफलै तुरत अज्ञान जावे, ज्ञान परगट भाय है। मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै दीपम् निर्वपामीति स्वाहा। 884
Page #885
--------------------------------------------------------------------------
________________ धूप दशधा गन्ध धारी, अग्निमधि जारों shii। उर हरष करले आप करमें, कर्मरिपु मारों shii॥ तब होय शिवपद कर्म नाशे, तास यह विधि पाय है मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै धूपम् निर्वपामीति स्वाहा। ले लौंग खारक और श्रीफल, जान सुभग ब्दाम्जी। फिर जान पिस्ता आदि नीका, भला फल अभिराम जी॥ ताफलै शिवफल होय निश्चल, और बहु कहा गाय है। मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै फलम् निर्वपामीति स्वाहा। जल गन्ध अक्षतफूल चरु ले, दीप धूप फला shii। कर अध्य आठों द्रव्य ले के, महाशुभफल की म्ही॥ ताफलै अद्भत होय फल सो, कौन मुखतें गाय है। मैं जजों शुध तप भावना को, तीर्थपद की दाय है॥ U~ ह्रीं श्री तपोभावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकायं (सोरठा छन्द) जो करना उपवास, एक दोय पख मास के। सो अनशन तप नाम, मैं पूजों जल आदिते॥ U~ ह्रीं श्री अनशनतपोभावनायै अध्यम् निर्वपामीति स्वाहा। 885
Page #886
--------------------------------------------------------------------------
________________ भूख थकी लघु खाय, अर्ध तथा दोय ग्रास्जी। सो ऊनोदर भाय, मैं पूजों जल आदितें॥ U~ ह्रीं श्री ऊनोदरतपोभावनायै अध्यम् निर्वपामीति स्वाहा। रोज वस्तु परमान, राख लेय dRr3ह भाव्तैं। सो व्रतसंख्या जान, मैं पूजों जल आदि । / U~ ह्रीं श्री व्रतपरिसंख्यानतपोभावनायै अध्यम् निर्वपामीति स्वाहा। रोज रसन को त्याग, षट रस वा दो एक जी रसपरित्यागव्रत लाग, मैं पूजों जल आदि । / U~ ह्रीं श्री रसपरित्यागतपोभावनायै अघ्यम् निर्वपामीति स्वाहा। आसनादि dRr3ह भाव, नांहि chale khaga devtaiN| so शय्यासन चाव, मैं पूजों जल आदि । / OM ह्रीं श्री विविक्त शय्यासन तपोभावनायै अध्यम् निर्वपामीति स्वाहा। निमित्त कष्ट को लाय, समता भवन जो र्हे। काय क्लेश सु भाय, मैं पूजों जल आदि । / U~ ह्रीं श्री कायक्लेशतपोभावनायै अध्यम् निर्वपामीति स्वाहा। ये तप बाह्य बखान, जगतपूज्य फल दें shii। महा उच्च गुणजान, ते पूजों जल आदि । U~ ह्रीं श्री बाह्यषट्तपोभावनायै अध्यम् निर्वपामीति स्वाहा। 886
Page #887
--------------------------------------------------------------------------
________________ गुरु लगे दोष शुध होंय, जाने सो सो प्रायश्चित जोन, मैं पूजों जल आदि । / U~ ह्रीं श्री प्रायश्चित्ततपोभावनायै अध्यम् निर्वपामीति स्वाहा। दे shii। विनय करे गुरु देव, धरम तथा धरमी त्नों। सो तप विनय स्वमेव, मैं पूजों जल आदि । / OM ह्रीं श्री विनयतपोभावनायै अध्यम् निर्वपामीति स्वाहा। मुनि के चम्पइ पाव, जो तन में तप खेद हो। सो वैयावृत भाय, मैं पूजों जल आदि । / U~ ह्रीं श्री वैयावृत्यतपोभावनायै अघ्यम् निर्वपामीति स्वाहा। निशदिन निधुनि पाठ, पूछे सुनि चितवन क्रे। सो स्वाध्याय तप ठाठ, मैं पूजों जल आदि । U~ ह्रीं श्री स्वाध्यायतपोभावनायै अध्यम् निर्वपामीति स्वाहा। तनतें ममत निवार, इक थल तिष्ठे धैर्यसो । सो व्युत्सर्ग तप सार, मैं पूजों जल आदि । / OM ह्रीं श्री व्युत्सर्गतपोभावनायै अध्यम् निर्वपामीति स्वाहा। मन वच तन इक ठाम, चिंते वृष शुध भाव्ना। ध्यान तिको शुभ नाम, मैं पूजों जल आदितैं॥ U~ ह्रीं श्री ध्यानतपोभावनायै अध्यम् निर्वपामीति स्वाहा। 887
Page #888
--------------------------------------------------------------------------
________________ ये तप द्वादश जान, दुविध महा अघ के हरा कर्मन वज्र-समान, मैं पूजों जल आदि । / U~ ह्रीं श्री द्वादशतपोभावनायै अध्यम् निर्वपामीति स्वाहा। जयमाला बेसरी (छन्द) जा, तप कर हरे अध सारा, होयसकल कर्मनते न्यारा । ये तप परभव के सगसाथी, ये तप कर्मदलन को हाथी । तप ही भवदधि नाव बताया, तपबलतैं सबने शिव पाया तप की अग्नि दहै विधिकाठा, तपतें रहे नहीं अरि आत्था। तप की चाह करें सुरपति से, तपकों राज तजें नरपति से। तप को जजे वो हि तप पावे, तप बिन प्राणी जगत भ्रमावे ॥ तप दे कल्पवृक्ष मन चाया, तप आगम में बन्धु ब्ताया॥ तप को तपें कीर्ति को पावें, कनक जिसो बन्हीं संग थावे ॥ तपको चहे चित्त भर प्रानी, तपको करे तिनै धुनि जानी। तपको पूजे सो तप चेरा, तप धारें सो साहिब मेरा॥ मैं तो तप की सेव कराऊं, कब तप मिले भावना भाऊं। जबलों मिले नहीं तप त्राता, तबलों मैं तप पूजों भ्राता । तप का शरण भवान्तर पाऊं, तप को भव भव में सिर नाऊं। तप ही तें गुरु देव कहावे, तप जगबन्धु सकल सुख पावे ॥ दोहा तरुणपने तप जे धरें, तिरें नेम जिन जेम । तातें मैं तपकों नमों, वसु द्रव ले धर प्रेम्। U~ ह्रीं श्री तपोभावनायै पूर्णाघ्यम् निर्वपामीति स्वाहा। 888
Page #889
--------------------------------------------------------------------------
________________ 8. साधुसमाधि भावना पूजा ___ दोहा जा विध मुनि को सुख bar3हे, साधु समाधि सुजान्। सो मैं इत थापन करों, पूजों मन वच आन्॥ OM ह्रीं श्री साधुसमाधिभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं श्री साधुसमाधिभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री साधुसमाधिभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (चउपाई छन्द) नीर निरमले गंगा तनो, सो मैं कनकझारि ले घ्नो। पूजों साधुसमाधी-भाव, ताफल मिटे कर्म को दाव्॥ U~ ह्रीं श्री साधुसमाधि-भावनायै जलम् निर्वपामीति स्वाहा। बावन चन्दन नीर घसाय, रतन-जडित झारी धर लाय्। पूजों साधुसमाधी-भाव, ताफल भव आताप nshaay॥ U~ ह्रीं श्री साधुसमाधि-भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत उज्ज्वल मोती समा, सुभग रकेबी में धर र्मा। पूजों साधुसमाधी-भाव, ताके फल अक्षयपद पाव्॥ U~ ह्रीं श्री साधुसमाधि-भावनायै अक्षतान् निर्वपामीति स्वाहा। फूल भले सुरतरुके लाय, गूंथी माल भक्ति मन लाय्। पूजों साधुसमाधी-भाव, ताफल मदननाश का पाव्॥ OM ह्रीं श्री साधुसमाधि-भावनायै पुष्पम् निर्वपामीति स्वाहा। 889
Page #890
--------------------------------------------------------------------------
________________ बहुबिध रस नैवेद्य बनाय, उज्जवल पातर ले ह्र्स्साय्। पूजों साधुसमाधी-भाव, ताफल क्षुधानास को पाव्॥ U~ ह्रीं श्री साधुसमाधि-भावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीपक मणिमय थाल भराय, मनवचतन करि भक्ति bddh'aay। पूजों साधुसमाधी-भाव, ताफल नाशे मिथ्या दाव्॥ OM ह्रीं श्री साधुसमाधि-भावनायै दीपम् निर्वपामीति स्वाहा। धूप जु दसविध गन्ध मिलाय, अग्नि विर्षे खेऊं म्न्भाय्। पूजों साधुसमाधी-भाव, ताफल अष्टकर्म-क्षय जाय्॥ U~ ह्रीं श्री साधुसमाधि-भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल लोंग बदाम अपार, खारक आदि और फल सार्। पूजों साधुसमाधी-भाव, ताफल सिद्धिथान-फल पाव्॥ U~ ह्रीं श्री साधुसमाधि-भावनायै फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षत सुमलेय, चरु अरु दीप धूप फल जेय्। पूजों साधुसमाधी-भाव, ताफल अद्भुत फल उप्जाय्॥ U~ ह्रीं श्री साधुसमाधि-भावनायै अध्यम निर्वपामीति स्वाहा। प्रत्येकाध्यं (चउपाई छन्द) मूलगुणों में जो अतिचार, लागे जाहि यती को सार्। सो पुलाक मुनि सातादाय, साधुसमाधि जजों सुख्दाय्॥ OM ह्रीं श्री पुलाकमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। 890
Page #891
--------------------------------------------------------------------------
________________ भोजन मांहि कछू रति लहे, वकुश जाति सो मुनिवर खे। तिनकी साताविध मन लाय, साधुसमाधि जजों सुख्दाय्॥ U~ ह्रीं श्री वकुशमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। मुनि कुशील कहे जुग भेद, इक कषाय प्रति सेवन वेद्। तिनकी साता विधि मन लाय, साधुसमाधि जजों सुख्दाय्॥ OM ह्रीं श्री कुशीलमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। उत्तरगुन में कछु अतिचार, सो प्रतिसेवन साधु विचार्। तिनको साताविधि मन लाय, साधुसमाधि जजों सुख्दाय्॥ U~ ह्रीं श्री प्रतिसेवनाकुशीलमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। दशमें गुणथानक लों सही, तबलों मोह उदय अस खी। सो कषाय कुशील मुनिराय, साधुसमाधि जजों सुख्दाय्॥ U~ ह्रीं श्री कषायकुशीलमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। जब जिस मुनिका केवल होय, साधु नातक कहिये सोय्। तीन लोक पूजन मन भाय, साधुसमाधि जजों सुख्दाय्॥ U~ ह्रीं श्री स्नातकमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। ये पांचों मुनि हैं शिवनाव, सबही नगन जानकर ध्याव्। शिवनायक दायक शिवभव, साधुसमाधि जजों सुख्दाय्॥ OM ह्रीं श्री पंचप्रकारमुनिसाधुसमाधिभावनायै अध्यम् निर्वपामीति स्वाहा। 891
Page #892
--------------------------------------------------------------------------
________________ जयमाला (मुनियानन्द की चाल) भावना साधु-समाधि सो जानिये, जती तन विर्षे सुख, होय जिमि त्थानिये। रोगवश मुनि मन, नांहि थिर होयजी, रोगविधि नाश ऋषि, ध्यान शुध जीव्जी॥ देव खग नरा पशु, दुष्ट जो दुख करें, ताहि जो दूर कर, मुनिको सुख भ्रे। जती समभाव शिव-साधना लाय है, साधू-समाधि सो, भावना भाय है॥ साधु की भक्ति शिव, शाश्वती देतजी, साधु साता हरे, जगत फेरा सही, साधु की भक्ति शुद्ध, ठाम की है मही, साधु सुख बंधै को, काज सो कीजिये। साधु की सेवतें, सासते जीजिये, मैं सदा साधु का, भक्ति चाहों shii। होय मोकों शरण, आगले भव मही, साधु को सुख करे, तिको निज अद्य ह्रे। साधु की विनयजुत, वेदना क्षय करे, साधू समाधि सो, भावना जानिये। तास फल तीर्थपद, करम को हानिये॥ दोहा साधु समाधी भाव को, जो भावे-भवि कोय्। जो साधू को सुख करे, सो तीर्थंकर होय्॥ U~ ह्रीं श्री साधुसमाधिभावनायै पूर्णाध्यम् निर्वपामीति स्वाहा। 9. वैयावृत्य भावना पूजा गीता छन्द मुनिराज को मग चलत मन में, खेद जब उपजे shii। वा घने तप के जोर सेती, काय कछु खीनी भ्ही॥ ता समय दावे पांव सिर कर, भाव या विधि जो क्रे। सो जान वैयावृत्य पूजो, थाप यहां जो अघ ह्रे॥ U~ ह्रीं श्री वैयावृत्यभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री वैयावृत्यभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। 892
Page #893
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री वैयावृत्यभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। नाराच छन्द निरमलो सुनीरलाय, कनकमारिका धरों, अति सुगन्ध क्षीरपय, तास मांहि ये क्रों। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें स तास लहे तीर्थ-पदी की उमा yhai॥ ___U~ ह्रीं श्री वैयावृत्यभावनायै जलम् निर्वपामीति स्वाहा। नीर मांहि बावनो, सुचन्दना घसाय हों, धरों सुकनकझारिका, महा सुभक्ति भाय हों। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें सु तास लहे तीर्थ-पदी की उमा yhai॥ U~ ह्रीं श्री वैयावृत्यभावनायै चंदनम् निर्वपामीति स्वाहा। अक्षता अखंड खंड-नांहि उज्ज्वला सही, महासुगन्ध सोहना सुभक्तिभला ज्यों खी। जजो सुभाव वैयावृत्य, भावना सुभाय है, फलें सु तास लहे तीर्थ-पदी की उमा yhai॥ __U~ ह्रीं श्री वैयावृत्यभावनायै अक्षतान् निर्वपामीति स्वाहा। भले सुफूल गन्धधार, देवद्रुम के सही, करी सु माल पोय गूंथ भावभक्ति ले त्थ्ही। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें तु तास लहे तीर्थ-पदी की उमा yhai॥ U~ ह्रीं श्री वैयावृत्यभावनायै पुष्पम् निर्वपामीति स्वाहा। लिये भले सुमोदकादि, तुरतके किये सही, धरे जु पात्रमांहि भाव, भक्ति ले हिये shii। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें तु तास लहे तीर्थ-पदी की उमा yhai॥ U~ ह्रीं श्री वैयावृत्यभावनायै नैवेद्यम् निर्वपामीति स्वाहा। 893
Page #894
--------------------------------------------------------------------------
________________ दीपिका बनाय रत्न, अन्धके विनाशिया, भले सुपात्र mA~hi धार, ज्ञान का विकासिया। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें तु तास लहे तीर्थ-पदी की उमा yhai॥ __U~ ह्रीं श्री वैयावृत्यभावनायै दीपम् निर्वपामीति स्वाहा। लई जु धूप गन्ध सार, भ्रमर को भ्रमावनी, सुखेय वन्हि मांहि ताहि, भाव की ब्ण्धाव्नी। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें सु तास लहे तीर्थ-पदी की उमा yhai॥ U~ ह्रीं श्री वैयावृत्यभावनायै धूपम् निर्वपामीति स्वाहा। श्रीफला बदाम लोंग, आदि जे फला सही, धरे जु पान मांहि भक्त, भावना हिये खी। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें सु तास लहे तीर्थ-पदी की उमा yhai॥ U~ ह्रीं श्री वैयावृत्यभावनायै फलम् निर्वपामीति स्वाहा। जला सुगन्ध अक्षता, भले जुपुष्प जानिये, चरूसु दीप धूप फला, अध्य ले आनिये। जजों सुभाव वैयावृत्य, भावना सुभाय है, फलें सु तास लहे तीर्थ-पदी की उमा yhai॥ U~ ह्रीं श्री वैयावृत्यभावनायै अयम् निर्वपामीति स्वाहा। प्रत्येकायं चउपाई छन्द गुण छतीस के धरक सोय, संघनाथ आचारज होय्। इनको वैयाव्रत मन लाय, सो तीर्थंकर-पद फ्ल्दाय्॥ U~ ह्रीं श्री आचार्यवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। गुण पचीस धारनहार, उपाध्याय shikssaa-दातार्। इनको वैयाव्रत मन लाय, सो तीर्थंकर-पद फ्ल्दाय्॥ U~ ह्रीं श्री उपाध्यार्यवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। 894
Page #895
--------------------------------------------------------------------------
________________ तप जो दुद्धर बहुविध करें, तपसि जात मुनि ते अघ हरे । इनको वैयाव्रत मन लाय, सो तीर्थंकर - पद फ्ल्दाय्॥ U~ ह्रीं श्री तपस्विवैयावृत्यभावनायै अघ्यम् निर्वपामीति स्वाहा। गुरुवर से जो par3हे सुजान, शैक्ष्य जाति सो मुनि फिचान्। इनको वैयाव्रत मन लाय, सो तीर्थंकर - पद फलदाय । / U~ ह्रीं श्री शैष्यजातिमुनिवैयावृत्यभावनायै अघ्यम् निर्वपामीति स्वाहा। रोगसहित तन समताभाव, सो गिलान मुनि भवदधि नाव्। इनको वैयाव्रत मन लाय, सो तीर्थंकर - पद फ्ल्दाय्॥ U~ ह्रीं श्री ग्लानजातिमुनिवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। वयकरि bar3e तथा गुण car3हे, इनका sa~gha सो गण मुनि bdd'e। इनको वैयाव्रत मन लाय, सो तीर्थंकर-पद फलदाय । / U~ ह्रीं श्री गणवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। दीक्षा दायक स्नातक जोय, ते कुलजाति-मुनी अव्लोय्। इनको वैयाव्रत मन लाय, सो तीर्थंकर - पद फलदाय । / U~ ह्रीं श्री कुलवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। मुनि आर्या श्रावक श्राविका, इनको sa~gha कहिये अघ थ्का। इनको वैयाव्रत मन लाय, सो तीर्थंकर - पद फ्ल्दाय्॥ U~ ह्रीं श्री चतुःप्रकारसंघवैयावृत्यभावनायै अघ्यम् निर्वपामीति स्वाहा। 895
Page #896
--------------------------------------------------------------------------
________________ बहुत दिनों के दीक्षित होय, साधुजाति-मुनि कहिये सोय्। इनको वैयाव्रत मन लाय, सो तीर्थंकर-पद फ्ल्दाय्॥ U~ ह्रीं श्री साधुजातिमुनिवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। ज्ञान तपस्या में पटु भया, सो मनोज्ञ यति पावन थ्या। इनको वैयाव्रत मन लाय, सो तीर्थंकर-पद फ्ल्दाय्॥ OM ह्रीं श्री मनोज्ञवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। ये दस जाति मुनी भवतार, इनकी सेव करे भ्व्पार्। जो इन वैयाव्रत मन लाय, सो तीर्थंकर-पद फ्ल्दाय्॥ U~ ह्रीं श्री दशजातिमुनिवैयावृत्यभावनायै अध्यम् निर्वपामीति स्वाहा। जयमाला दोहा वैयावृत सब व्रतन में, bar3I वरत मन लाय्। याकी सेवा जो करे, सो शिव pahu~ce जाय्॥ (बेसरी छन्द) वैयावृत्य धरम का मूला, वैयाव्रततें अघक्षय थूला। वैयाव्रत कीजे गुरु केरा, तातें मिटे जगत का फेरा॥ वैयावृत महागुण प्यारा, वैयाव्रत भवदधि का तारा। वैयाव्रत वृष अंग का डेरा, तातें मिटे जगत का फेरा॥ वैयाव्रत वृषबीज बताया वैयावृत जगबन्धू गाया। वैयाव्रत-सा धन नहिं नेरा, तातें मिटे जगत का फेरा॥ वैयाव्रत आभूषण जाके, जा सम शोभा और न काके। वैयाव्रत दुख बन्ही नीरा, तातें मिटे जगत की पीरा॥ 896
Page #897
--------------------------------------------------------------------------
________________ वैयाव्रत जाके उर आवे, सो जिय सब सज्जन मन भावे । वैयाव्रत सब दोषनिवासी, या फल जगलक्ष्मी हो दासी ॥ वैयाव्रत तें वैर नसावे, वैयावृत जगनेह bddh'aave। वैयाव्रत को जो भवि पासी, ताफल हो जगलक्ष्मी दासी॥ वैयाव्रत जाके मन मांही, सो जगपूज्य कहो ज्ग्त्थाण्द्दी। वैयाव्रत को मैं सिर नाऊ~, ताके फल जगमें न भ्रमाऊं । / वैयाव्रत सब धर्म निशाना, वैयाव्रत तें होय मनाना । ताफल लहें हिये में ज्ञाना, तातें वैयाव्रत प्र्धाना॥ वैयाव्रत तप में परधाना, वैयाव्रत में भवदधि हाना। वैयाव्रत शिवराह बतावे, वैयाव्रत को जग जस गावे ॥ वैयावृत्य छिनक अधमारा, वैयाव्रत सन्तन को प्यारा। वैयाव्रत सा और न मिन्ता, वैयाव्रत मेटे भ्व्चिन्ता॥ दोहा वैयाव्रत में गुन घने, कबलों कहों बनाय । तातें मुनितन टहल को, करो सुमन व्च्काय्॥ U~ ह्रीं वैयावृत्यभावनायै पूर्णाघ्यम् निर्वपामीति स्वाहा। 10. अर्हद्भक्ति भावना पूजा (अडिल्ल छन्द) प्रातिहार्य वसु नान्त चतुष्टय जानिये, दस जन्मत दस केवल उपजत मानिये। चौदह देवा करें सकल छ्यालीस गुन, इन जुत अर्हत जजों थाप इहां शुद्ध म्न्॥ U~ ह्रीं श्री अर्हद्भक्तिभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री अर्हद्भक्तिभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री अर्हद्भक्तिभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। 897
Page #898
--------------------------------------------------------------------------
________________ (चउपाई) पद्मकुण्ड को निर्मल नीर, कनझारिका धरिमन धीर । पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ U~ ह्रीं श्री अर्हद्भक्ति भावनायै जलम् निर्वपामीति स्वाहा। चन्दन बावन नीर घसाय, रतनजडित झारी भर लाय्। पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ U~ ह्रीं श्री अर्हद्भक्ति भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत उज्ज्वल खण्ड न कोय, कनकथाल में धर शुध हो । पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ OM ह्रीं श्री अर्हद्भक्ति भावनायै अक्षतान् निर्वपामीति स्वाहा। देवद्रुम के फूल सुला, माला कर सेवों जिन पाय्। पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ OM ह्रीं श्री अर्हद्भक्ति भावनायै पुष्पम् निर्वपामीति स्वाहा। नानारस नैवेद्य करेय, मोदक आदि सुभग कर लेय्। पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ OM ह्रीं श्री अर्हद्भक्ति भावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीपक रतनमई कर लिया, सुभगथाल भर सनमुख भया । पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ OM ह्रीं श्री अर्हद्भक्ति भावनायै दीपम् निर्वपामीति स्वाहा। 898
Page #899
--------------------------------------------------------------------------
________________ धूप दशांग बनाय सु प्यार, बहि मध्य जारो म्ज्धार्। पूजों मन वच भक्ति लगाय, अहद्भक्ति भावना भाय्॥ U~ ह्रीं श्री अर्हद्भक्ति भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल लोंग बदाम अनार, खारक पुंगीफल ले सार्। पूजों मन वच भक्ति लगाय, अर्हद्भक्ति भावना भाय्॥ U~ ह्रीं श्री अर्हद्भक्ति भावनायै फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षत सुमलेय, चरु दीपक सुधूप फल लेय्। अध्य बनाय शीश का नाय, पूजों अर्हद्भक्ति सुभाय्। OM ह्रीं श्री अर्हद्भक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकायं (अडिल्ल छन्द) वृक्ष अशोक सुजान ताहि देखे सही, रहे नहीं उर शोक होय उर सुख खी। __याके धारी अर्हद देव महान हैं, पजों अर्हद्भक्ति भाव गनथान है। U~ ह्रीं श्री अशोकवृक्षप्रातिहार्यसहितायै अर्हद्रक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। देव पहुप की वृष्टि करें थुति लायके, नभतें आवे जेम रतन से भाय्के। मानों ज्योतिष देव भूमि पइ आय हैं, इन जुत देव नमों सुभावना भाय हैं॥ U~ ह्रीं श्री शुभवृष्टिप्रातिहार्यसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। खिरे दिव्यधुनि सारसु जिनवर की सही, प्रातिहार्य यह जान सकल जिय हित म्ही। ____ या जुत अर्हदेव भक्ति शुभ भावना, मैं पूजों थुति आन अध्य धर पाव्ना॥ U~ ह्रीं श्री दिव्यध्वनिप्रातिहार्यसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। 899
Page #900
--------------------------------------------------------------------------
________________ उज्ज्वल जिमि गंगधार रतनमयी सार जी, चंवर सुढोरें देव भक्ति के लार्जी। प्रातिहार्य यह इन जुत अर्हदेवजी, ताकी भक्ति सुभावन करिहो सेव्जी॥ U~ ह्रीं श्री चामरप्रातिहार्यसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। सिंहासन जिमि मेरु रतन करकै जडवा, प्रातिहार्य जगपूज्य किन्हीं यह ना घ्द्द्या। इनके धारक देव कहे अरिहन्त जी, तिनके भक्ति सभावन शिव को प्ण्थ्जी॥ U~ ह्रीं श्री सिंहासनप्रातिहार्यसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। जिनके तनकी ज्योति-चक्र ताको सही, ताके देखे लखे पूर्वभव की म्ही। प्रातिहार्य यह इन जुत अर्हदेव जी, ताकी भक्ति सुभावन करहों सेव्जी॥ U~ ह्रीं श्री प्रभामण्डलप्रातिहार्यसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। देव बजावें नभ में बहुविध बाजना, तिनकी धुनि चहुंओर महा अघ की ह्ना। प्रातिहार्य इन सहित देव अर्हत सही, इनको भक्ति सुभावन पूजों शुभ म्ही॥ OM ह्रीं श्री दुन्दुभिप्रातिहार्यसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। छत्र तीन सिर धरें जगतत्रय नाथजी, प्रातिहार्य जुत भले विराजे तात्जी। जगत देव अरिहन्त सुगुण के धार हैं, ताकी भक्ति सुभावन पूजों सार है॥ U~ ह्रीं श्री छत्रत्रयप्रातिहार्यसहितायै अर्हद्रक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। धरै अनन्तो ज्ञान, लखे सब जग तनी, तीन काल की कथा, सकल जो जो ब्नी। या अतिशयजुत देव जान अरिहन्तजी, तिनको भक्ति सुभावन सेवन स्न्त्जी। U~ ह्रीं श्री अनन्तज्ञानसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। 900
Page #901
--------------------------------------------------------------------------
________________ देखे जो त्रयकाल पदारथ सकल ही, तिनकें छानी नाहिं सकल सुख की म्ही। या गुण धारक देव कहे अरिहन्तजी, तिनको भक्ति सुभावन सेवत स्न्त्जी॥ U~ ह्रीं श्री अनन्तदर्शनसहितायै अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। सुख अनन्त के धार जगत गुरु सार जी, अविनाशी दुख nA~hi भ्वोद्धि-पार्जी। यह गुण अतिशय धार देव अरिहन्त जी, याकों भक्ति सभावन सेवत स्न्त्जी॥ U~ ह्रीं श्री अनन्तसुखसहितायै अर्हद्भक्तिभावनायै अयम् निर्वपामीति स्वाहा। बल अनन्त के धार देव अरिहन्त जी, यह अतिशय inamA~hi और नहिं अन्त्जी। इनकी भक्ति सुभावन सुख की दाय है, सो जन तीरथपद को निश्चय पाय है॥ U~ ह्रीं श्री अनन्तबलसहितायै अर्हद्रक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। (गीता छन्द) इन आदि अतिशय और सुखद, लहे तिनमें सार्जी। सो देव हैं अरिहन्त जग में, भविकजन के तार्जी॥ इन भक्ति भावन जोकरे जिय, लहे जगथुति की म्ही। अरिहन्तभक्ति सुभाव भावे, तें लहें शिव की shii॥ U~ ह्रीं श्री अर्हद्भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। 901
Page #902
--------------------------------------------------------------------------
________________ जयमाला (बेसरी छन्द) अर्हद्भक्ति भाव जो भावे, सो उत्कृष्ट स्वपद को पावे । अहद्देव महा गुण गेहा, देव जजें बहु कर कर नेहा॥ जनमत जो दस अतिशय पावें, ये गुण और न जन्मत पावें। दस अतिशय पावें फिर देवा, केवलज्ञान हुये स्वयमेवा चौदह अतिशय देव करावें, तिनकी महिमा किम मुख गावें । आठ प्रातिहारज फिर होई, ये गुण प्रभू बिन लहे न कोई॥ अनन्त चतुष्टय मंगलकारी, सो गुण भी जिन के आधारी। सब गुण मिल छयालीस धरैया, सो अरिहन्त देव जज भैया ॥ या जिन सेव सकल अघ टारै, जिनकी सेव भवोदधि तारे । अर्हत्सेव बिना सुख नांही, मोक्ष मिलेनहिं जिनथुति पाण्ही॥ या प्रभू की सेवा मैं चाहूं, जिनथुति कर भव सफल क्राहूं। मो मन वांछा है यह भाई, अर्हद्भक्ति मिले सुख्दाई॥ जबलों मोकों मोक्ष न होई, तुम थुति चहूं और नहिं कोई। तातें अरज यही अरिहन्ता, आप भजन काटे जगतन्ता ॥ दोहा अरिहन्त इन गुणधार जों, भाव भक्ति इन भाय्। ताफल जिनपद पाय है सो मैं पूजों आय्॥ U~ ह्रीं श्री अर्हद्भक्तिभावनायै पूर्णाघ्यम् निर्वपामीति स्वाहा। 902
Page #903
--------------------------------------------------------------------------
________________ 11. आचार्यभक्तिभावना पूजा चाल जोगीरासा छन्द द्वादस तप वृष दसविध, षडावश्य शुध भाई। पंचाचारज तीन गुप्ति मिल, गुण छत्तीस खाई॥ इनके धार अचारज सोई, इनकी भक्ति सुभावा। सो इहां थाप जजों मनवचतन, मेटन भव का दावा॥ OM ह्रीं श्री आचार्यभक्तिभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री आचार्यभक्तिभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री आचार्यभक्तिभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (चउपाई छन्द) नीर पदमद्रह को ले सार, मणिमय झारी तें कर धार्। आचार्यभक्ति-भावना सोय, पजों मन वच तन सोय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै जलम् निर्वपामीति स्वाहा। चन्दन अगर नीर घस लाय, शुभ पातर में धर उम्गाय्। आचार्यभक्ति-भावना सोय, मैं पूजों भव-दुखक्षय हाये॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत उज्ज्व ल मोती जेम, सो मैं लेय धार कर प्रेम्। आचार्यभक्ति-भावना सोय, पूजों मैं अक्षय-फल होय्॥ OM ह्रीं श्री आचार्यभक्ति भावनायै अक्षतान् निर्वपामीति स्वाहा। 903
Page #904
--------------------------------------------------------------------------
________________ पुष्प सुगन्ध वर्ण अधिकाय, कल्पवृक्ष के ले ह्र्स्साय्। आचार्यभक्ति-भावना साथ, पूजों मैं मनमथक्षय होय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै पुष्पम् निर्वपामीति स्वाहा। षट् रस कर नैवेद्य कराय, मोदक आदि महाशुभ भाय्। आचार्यभक्ति-भावना सोय, पूजों रोग क्षधा क्षय होय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीप रतनमय ज्योति जगाय, कर्पूरादि बहुविध लाय्। आचार्यभक्ति-भावना सोय, पूजों मैं मिथ्यातम खोय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै दीपम् निर्वपामीति स्वाहा। दसधा धूप मिलाय सुगन्ध, अगनि मांहि खेळं अघ्ब्न्ध्। __ आचार्यभक्ति-भावना सोय, पूजों मैं कम-क्षय होय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल लोग बदाम अनार, खारक पुंगीफल सुख्कार्। आचार्यभक्ति-भावना सोय, पूजों मैं शिवफलजिमि होय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै फलम् निर्वपामीति स्वाहा। जलचन्दन अक्षत सुमसार, चरु दीपक फल धूप स्म्हार्। आचार्यभक्ति-भावना सोय, पूजों मैं अर्घ नाश होय्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 904
Page #905
--------------------------------------------------------------------------
________________ प्रत्येकायं (चउपाई छन्द) तप द्वादश दो विध मनलाय, अन्तर बाहर भेद ब्ताय्। इनको धरे आचारज सोय, ते गुरु जजों अरघतें जोय्॥ U~ ह्रीं श्री द्वादशतपसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। इक उपवास मास पख जान, वर्ष आदि उपवास ब्खान्। इनको करें आचारज सोय, ते गुरु जजों भावशुभ होय्॥ U~ ह्रीं श्री अनशनतप:-सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। भूख थकी लघु खावे सही, अवमौदर्य नाम तप य्ही। इनको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री अनशनतपः सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। नितप्रति वरत करे परमान, सो व्रतसंख्यातप अघ्हान्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री व्रतपरिसंख्यानतपः सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। रोज रसनको त्यागे सही, रसपरित्याग नाम तप य्ही। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ / U~ ह्रीं श्री रसपरित्यागतपः सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 905
Page #906
--------------------------------------------------------------------------
________________ dRr3ह आसनलखके थितिकरा, विविक्तशय्यासन तप वोध्रा। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री विविक्तशय्यासनतप: सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तनको कष्ट करे सम रहे, कायकलेश नाम tapa yhe। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ OM ह्रीं श्री कायकलेशतपः सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। ये षट् बाह्य तनें तप जान, पापबेल हर करबत मान्। इनको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री बाह्यषट्तपः सहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। लगे दोष को जो सुध करे, सो प्रायश्चिततप अघवन ह्रे। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री प्राश्यिचत्ततपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। आप थकी गुरु का सत्कार, सोही विनय नाम तप सार्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ OM ह्रीं श्री विनयतपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। मुनि को खेद निवारन काज, हाथ pA~ca चम्पैं गुरु राज्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री वैयावृत्यतपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 906
Page #907
--------------------------------------------------------------------------
________________ निशदिन जिनवानी अभ्यास, सो स्वाध्याय म्हात्प्वास्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ OM ह्रीं श्री स्वाध्यायतपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। काय ममत परिहार कराय, सो व्युत्सर्ग नाम तप भाय्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री व्युत्सर्गतपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। थिर मन आर्तरोद्र परिहार, सो ही ध्यान नाम तप भाय्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री ध्यानतपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। ये तप द्वादश शिवमग जान, तप के करत होय उर ज्ञ्यान्। याको करें आचारज सोय, ते गुरु जजों भाव शुभ होय्॥ U~ ह्रीं श्री द्वादशतपःसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। (बेसरी छन्द) सब जीवन के समता भावा, उत्तम धर्म सु शिवमग नावा। याको आचारज तिन भावे, तिनपद जजों भाव शुभ ध्यावे॥ U~ ह्रीं श्री उत्तमक्षमाधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। मानभाव सबही निरवारा, मार्दव धर्म जान यह प्यारा। याको आचारज उर आने, तिनपद जजों फलैअघ हाने॥ U~ ह्रीं श्री उत्तममार्दवधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 907
Page #908
--------------------------------------------------------------------------
________________ कुटिलाई जिनके नर nA~hI, आर्जवभाव धरमहित त्थाण्ही। याको आचारज उर आने, तिनपद जजों फलैअघ हाने॥ OM ह्रीं श्री उत्तमार्जवधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। प्राण जांय पइ असत न भाखे, सत्यधरम अपनो dir3ह राखे। याको आचारज उर आने, तिनपद जजों फलैअघ हाने॥ U~ ह्रीं श्री उत्तमसत्यधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। परकी वस्तु चाह नहिं ताके, शौचभाव निर्मल उर जाके। याको आचारज उर आने, तिनपद जजों फलैअघ हाने॥ OM ह्रीं श्री उत्तमशौचधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। इन्द्रिय कसे जीवको पाले, सो संयमवृष अघ को त्ताले। याको आचारज उर आने, तिनपद जजों फलैअघ हाने॥ U~ ह्रीं श्री उत्तमसंयमधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। द्वादशतप दोविध मन लाय, सो तपधर्म स्वर्ग shivdaay। याको करे आचारज सोही, तिनपद जजों रहोंनहिं मोही॥ U~ ह्रीं श्री उत्तमतपौधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तन धनआदि वस्तु पर जेती, ममत नहीं दीसे तन सेती। यो तप त्याग आचाराज धारें, तिनपद जजों फलै अघ हारे॥ U~ ह्रीं श्री उत्तमत्यागधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 908
Page #909
--------------------------------------------------------------------------
________________ दो विधिपरिग्रहत्यागसु नगना, सोहि अकिंचनधर्मसु म्ग्ना। याको आचारज उर लावे, तिनपद फलैं शिव पावे॥ U~ ह्रीं श्री उत्तमाकिंचन्यधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। मनवचतन नारी को त्यागे, सो वृष ब्रह्मचर्य भय भागे। याको करे आचारज सोई, तिनपद जजों फलैं शिव होई॥ U~ ह्रीं श्री उत्तमब्रह्मचर्यधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। ये दशधर्म कर्मक्षयकारी, इनतें जाय पापमय हारी। आचारज इस वृष को धारें, तिनपद जजों पापक्षय कारे॥ U~ ह्रीं श्री दशधर्मसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। आरत रौद्र भाव का त्यागे, तब सामायिक में मन लागे। याको करे आचारज सोई, तिनपद जजों फलैसख होई॥ U~ ह्रीं श्री सामायिकावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। थुति अरिहन्तसिद्ध की कीजे, सो स्तवनावश्यक गिन लीजे। याको करे आचारज सोई, तिनपद जजों भलेसुख होई॥ U~ ह्रीं श्री स्तवनावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। बन्दन नमस्कार नति कीजे, अरिहन्तन को शीश न्मीजे। याको करे आचारज सोई, तिनपद जजों फलै शिव होई॥ OM ह्रीं श्री बंदनावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 909
Page #910
--------------------------------------------------------------------------
________________ lage दोषको जो निरवारे, प्रतिक्रमण आवश्यक धारें। याको करे आचारज सोई, तिनपद जजों फलै शिव होई॥ U~ ह्रीं श्री प्रतिक्रमणावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। मन वच काय पाप विधि त्यागे, प्रत्याख्यानावश्यक जाये। याको करे आचारज सोई, तिनपद जजों रहों नहिं मोही॥ U~ ह्रीं श्री प्रत्याख्यानावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तनको मोह जबै सब त्यागो, कायोत्सर्गावश्यक जागो। याको करे आचाराज सोही, इन पूजा फल रहे न माही॥ U~ ह्रीं श्री कार्योत्सर्गावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। ये षट आवशि करे मुनिन्दा, सो जगनाथ हरे भ्व्फ्न्दा। आचाराज इन गुन के धारी, तिनपद धोक अरघ दे भारी॥ OM ह्रीं श्री षडावश्यकसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। (चउपाई छन्द) मनकपि ध्यान रज्जु ba~dhavAya पापविचार विषं नहिं जाय्। आचारज मन इमि वश करे, तिनपद जजों फलै अघ ह्रे॥ OM ह्रीं श्री मनोगुप्तिसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। वचन कहे जिनधुनि अनुसार, वचनगुप्ति जानो जग तार्। याको आचारज प्रतिपाले, तिनपद जजों फलै अघ त्ताले॥ U~ ह्रीं श्री वचनगुप्तिसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 910
Page #911
--------------------------------------------------------------------------
________________ काय थकी अघकाज न करे, ध्यानाध्ययन मांहि संचरे । कायगुप्ति आचारज ध्याय, तिनपद जजों सुभग फ्ल्दाय्॥ U~ ह्रीं श्री कायगुप्तिसहितायै श्री आचार्यभक्ति भावनायै अघ्यम् निर्वपामीति स्वाहा। ये ही तीन गुप्ति सुखकार, मनवचतन अघ रोनक हार्। इनको करे अचारज सोय, तिनके पद पूजों मद खोय्॥ OM ह्रीं श्री त्रिगुप्तिसहितायै श्री आचार्यभक्ति भावनायै अघ्यम् निर्वपामीति स्वाहा। (बेसरी छन्द) ज्ञानाचार ज्ञान सुध आने, सकल पदारथ भेद बखाने । याको करे अचारज सोई, तिनपद जजों फलै सुध सोई॥ U~ ह्रीं श्री ज्ञानाचारसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। दर्शनाचार दृष्टि सुध लावे, दोष पच्चीस तहां नहिं पावे। याको करे अचारज सोई, तिनपद जजों फलै सुध होई॥ U~ ह्रीं श्री दर्शनाचारसहितायै श्री आचार्यभक्ति भावनायै अघ्यम् निर्वपामीति स्वाहा। तेरह विधशुभ चारित धारें, सहे परीषह आप न हारे। याको करे अचारज सोई, तिनपद जजों फलै शिव होई । / U~ ह्रीं श्री चारित्राचारसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तप बहु करे खेद नहिं आने, तपाचार सो अधगिरि भाने। याको करे आचारज सोई, तिनपद जजों फलै शिव होई॥ U~ ह्रीं श्री तपश्चरणाचारसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 911
Page #912
--------------------------------------------------------------------------
________________ वीर्याचार शक्ति को फोरे, शिवमग लहे कर्म अरि तोरे। याको करे अचारज सोई, तिनपद जजों फलै शिव होई॥ OM ह्रीं श्री वीर्याचारसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। अडिल्ल छन्द द्वादश तप दश धर्म षडावशि जानिये, तीन गुप्ति आचार पंच स्र्धानिये। ये छत्तीस गुन धरें आचाराज होय जी, तिनपद पूजों अध्यलेय मद खोय जी। OM ह्रीं षट् त्रिंशद् गुणसहितायै श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। जयमाला मुनियानन्द की चाल संघ के नाथ आचार्य सो होय हैं, तिन विषे मुख्य गुण तीस षट् सोय हैं। और गुण घने तिन, माहि शुभ पाईये, इन चरण-भक्तिफल, तीर्थपद पाइये॥ मति श्रुत अवधि इन आदि होय ज्ञान जी, कहे भव्य जीवको भवान्तर जान जी। ___ मन विषं भक्ति के होय सो पाइये, इन चरणभक्तिफल, तीर्थपद पाइये॥ कहे उपदेश जिस, जीव साता लहे, सुरग शिव राह निज, जान आनि को kh॥ बिना कारण सकल, सत्त्वबन्धु पाइये, इन चरणभक्ति फल तीर्थपद पाइये॥ सकल श्रुति जान अभि-मान ताके नहीं, फुरी बहु ऋद्धि गुण थूल तिन उर म्ही। तीन जगपूज्य बिनराग सम पाइये, इन चरण भक्तिफल, तीर्थपद पाइये॥ 912
Page #913
--------------------------------------------------------------------------
________________ दोहा इन्हें आदि आचार्य में, गुण पावन है सार्। जे भवि इनपद थुति करें, ते उतरें भ्व्पार्॥ U~ ह्रीं श्री आचार्यभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 12. बहुश्रुतभक्ति भावना पूजा (अडिल्ल छन्द) एकादश अंग पूरब चौदह धारजी, शिष्यन को जु par3हावें तप के भार्जी। ऐसे गुणके धार उपाध्याय सारजी, पूजों इन पद थापन कर थुति धार्जी॥ U~ ह्रीं श्री बहुश्रुतभक्तिभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। ___U~ ह्रीं श्री बहुश्रुतभक्तिभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री बहुश्रुतभक्तिभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (मुनियानन्द की चाल) नीर शुभ निर्मलो, गंगको लाइये, कनकझारी भरों, भली थुति गाइये। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ U~ ह्रीं श्री बहुश्रुत भक्ति भावनायै जलम् निर्वपामीति स्वाहा। नीर घसि बावनो, चन्दना सारजी, भक्ति कर कनक के पात्रमधि धार्जी। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ OM ह्रीं श्री बहुश्रुत भक्ति भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षता समुज्ज्वला खण्ड बिन सारजी, मुक्तिका-समान शुभ पात्र में धार जी। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ OM ह्रीं श्री बहुश्रुत भक्तिभावनायै अक्षतान् निर्वपामीति स्वाहा। 913
Page #914
--------------------------------------------------------------------------
________________ फूल सुरवृक्ष के, गन्ध शुभ रंगमई, गूंथकर मालको हाथ अपने lii। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ U~ ह्रीं श्री बहुश्रुत भक्तिभावनायै पुष्पम् निर्वपामीति स्वाहा॥ सुभग रस लेय, नैवेद्य कर लाइये, पात्र धर सुभग मुख भक्तिगुण गाइये। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ U~ ह्रीं श्री बहुश्रुत भक्तिभावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीप मणिमय सुभय ज्योति परकाशिका, धार शुभपात्र कर, आरती दासिका। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ U~ ह्रीं श्री बहुश्रुत भक्तिभावनायै दीपम् निर्वपामीति स्वाहा। धूप दसविध करी, गन्ध बहु धारजी, अग्नि मधि खेवने, चले सुख्कार्जी। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ U~ ह्रीं श्री बहुश्रुत भक्तिभावनायै धूपम् निर्वपामीति स्वाहा। श्रीफला लोंग शुभ, खारका जानिये, आदि इन फला ले भक्तिचित त्थानिये। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहुश्रुत भाव मन काय जी॥ ___U~ ह्रीं श्री बहुश्रुत भक्तिभावनायै फलम् निर्वपामीति स्वाहा॥ नीर गन्ध तन्दुला, फूल नैवेद्य-जी, दीप शुभ धूप फल, अध्य निरखेद जी। तीर्थपददाय सुन, लोभ उर आयजी, पूजिहों बहश्रुत भाव मन काय जी॥ U~ ह्रीं श्री बहुश्रुत भक्तिभावनायै अध्यम् निर्वपामीति स्वाहा। 914
Page #915
--------------------------------------------------------------------------
________________ प्रत्येकाध्य मुनियानन्द की चाल अंग एकादशा, पूर्व चौदह सही, इन सबै जान बहु-श्रुत गुणकी म्ही। जजे इनके तिको, इन पदी पायजी, मैं जजों बहुश्रुत, भक्ति मनलाय जी॥ U~ ह्रीं एकादशांग चतुर्दशपूर्वगुणधारकायै श्री बहश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। जतनतें चालिये, जतन उठ बैठजी, जतनतें काज सब, कहे गुण paitthjii। अंग आचार मधि, जतनतें अघ नहीं, या धरा मुनिबह-श्रुत जजों शुभ म्ही॥ OM ह्रीं आचारांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। विनयविधि और अध्ययन श्रुत को सही, आप मत और मत, भेद ता मधि खी। सूत्रकृतांग अंग के, mA~hI इमि जानिये, या धरा मुनिबहु-श्रुत थुति आनिये। U~ ह्रीं सूत्रकृतांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तहां जिय थान इक, आदि उन्नीस जी, षट् अधिक चार शत् कहे जगदीश जी। यह स्थानासु अंग, मांहि सब इमि कही, या धरा मुनिबहु-श्रुत जजों शुभ म्ही॥ U~ ह्रीं स्थानांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। काल द्रव्य क्षेत्र इन, आदि सम गाइये, सकल सम वस्तु जो, जगत में पाइये। सकल समवाय अंग, mA~hi या विधि कही, या धरा मुनिबहु-श्रुत जजों शुभ म्ही॥ U~ ह्रीं समवयांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 915
Page #916
--------------------------------------------------------------------------
________________ जीव अस्ती तथा, नास्ती है सही, एकवा अनेक जिय, आदि सब विधि खी। अंग व्याख्या प्रज्ञप्ति, नाम इमि चयो, या धरा मुनिबहु-श्रुतपदवि जजि न्यो॥ U~ ह्रीं व्याख्याप्रज्ञप्तिअंगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तीर्थ जिनदेव के, कहे अतिशय सही, दिव्यधुनि समोसर्ण, आदि शोभा खी। अंग ज्ञातृकथा मांहि, इमि सबही कहे, या धरा मुनि बहुश्रुत पदवि जजि ल्हे। U~ ह्रीं ज्ञातृकथंगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। प्रतिमाभेद ग्यारह तहां वरणए, और आचर श्रावक तनै बहु चे। उपासकाध्ययन सो, अंग या विधि खी। या धरा मुनिबह-श्रुत जजों सुख म्ही॥ U~ ह्रीं उपासकाध्ययनांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। एक इक तीर्थ समै, ये ज दस दस भये, आय अन्त काय तजि, ज्ञान ले शिव ग्ये। अन्तःकृतांगदशम के, mA~hi इनविधि कही, या धरा मुनि बहु-श्रुत जजों शुभ म्ही॥ U~ ह्रीं अन्तःकृतशांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। एक इक जिन समै, भये दस दस मुनी, अन्त काय तजि, पदवी अहमिंद त्थ्नी। यह अनुत्तरोपपाद, दशमांग इमि कही, या धरा मुनि बहुश्रुत-जजों थुति त्थ्ही॥ OM ह्रीं अनुत्तरोपपादकशांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। गई वस्तु तथा मूठि-तनी वस्तु जानजी, ओर होनहार विधि, लिखे सब आन जी। प्रश्न व्याकर्ण अंग, धार उत्तर करे, या धरा मुनि बहु-श्रुत जजों अघ ह्रे॥ U~ ह्रीं प्रश्नव्याकरणांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 916
Page #917
--------------------------------------------------------------------------
________________ शुभाशुभ कर्म का, फल तिको जानिये, तीव्र मन्द जैसे अनुभाग रस आनिये। सूत्र सु विपाक अंग, मांहि इमि भास है, या धरा मुनि बहु-श्रुत थुति राशि है॥ U~ ह्रीं विपाकसूत्रांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। अंग आचार इन, आदि ग्यारह सही, महाश्रुतज्ञान यह, ऋद्धि बहु इस म्ही। तीन जग गुरु जग, नाथ मुनि सोयजी, अंग सब धार बहु-श्रुत जजों जोय जी। OM ह्रीं एकादशांगसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। वस्तु उत्पाद व्यय, ध्रौव्य लक्षण सही, द्रव्य पर्याय गुण, साधनादिक खी। पूर्व उत्पाद सो, तास में इमि चयो, या धरा बहुश्रुत, पाय मैं सिर न्यो॥ OM ह्रीं उत्पादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तास मैं सुनय वा, कुनय व्याख्यान जी, द्रव्य क्षेत्रर तने भाव को मान जी। कथन इन आदि अग्राणि पूर्वकह्यो, या धरा बहुश्रुत, पाप जजि धनि भ्यो॥ U~ ह्रीं अग्रायणीपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। आत्म वीरज तथा, काल वीरज सही, भाव तप वीर्य वा, क्षेत्र वीरज खी। वीर्य अनुवाद पूरब, विर्षे इमि कह्यो, या धरा बहुश्रुत, पाय जजि धनि भ्यो॥ OM ह्रीं वीर्यानुवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अयम् निर्वपामीति स्वाहा। द्रव्य अस्ती तथा नास्ती इमि कह्यो, भावद्रव्य क्षेत्र काल आदि तहां सब च्यो। पूर्वं अस्ति नास्ति में, कहीयों विधि सही, या धरा बहुश्रुत, पाय जजि शुभ म्ही॥ U~ ह्रीं अस्तिनास्तिप्रवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 917
Page #918
--------------------------------------------------------------------------
________________ ज्ञान वसु मति श्रुत, आदि जे फल कहे, और बस ज्ञान के, भेद वर्णन त्थ्हे। ज्ञानपरवाद पूरब, तिको जानिये, या धरा बहुश्रुत, जजों थुति त्थानिये॥ U~ ह्रीं ज्ञानप्रवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। वचन के भेद सत, असत अनुभय उभय, समिति गुप्ती तने, भाव-भाखे स्म्य्। सत्यपरवाद पूरब विर्षे सब कहे, या धरा बहुश्रुत, जजों मन वच त्थ्ये॥ U~ ह्रीं सत्यप्रवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। जीव निश्चय नये, और व्यवहार है, जीव अस्तित्व विधि, कथन अनुसार है। पूर्व यह आत्मपर-वाद में सब कहो, या धरा बहुश्रुत, जजों मन वच shii॥ U~ ह्रीं आत्मप्रवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। कर्मबन्ध उदय सत, मूलकर्म जानिये, प्रकृति उत्तर तर्ने, भेद बहु मानिये। कर्म परवाद पूरब विर्षे इमि कही, या धरा बहुश्रुत, जजों मन वच shii॥ U~ ह्रीं कर्मप्रवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अयम् निर्वपामीति स्वाहा। या विषं समिति व्रत, तप निदेशा सही, सकल अघ त्याग की, रीति तामें खी। यह प्रत्याख्यान पूरब सबै वरनयो, या धरा बहुश्रुत जजों सब sa~ga न्यो॥ OM ह्रीं प्रत्याख्यानपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। या विर्षे तप विद्या, साधने मन्त्र जी, विद्या सामर्थ्य फल, और विधि अन्य्जी। पूर्व विद्यानुवादा विर्षे इमि कही, या धरा बहश्रुत जजों मन वच shii॥ U~ ह्रीं विद्यानुवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 918
Page #919
--------------------------------------------------------------------------
________________ तीर्थ जिन जन्म कल्याण आदिक सही, भानु शशि जोतिषी, और महिमा खी। पूर्व कल्याण इस, बाद में इमि चयो, या धरा बहुश्रुत जजों मन वच shii॥ U~ ह्रीं कल्याणवादपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। वैद्य ज्योतिष कथन, तासमें पाइये, विषो विष नाशनै, मन्त्र जहा~ गाइये। पूर्व प्राणानुवाद, मैं यह सब कही, या धरा बहुश्रुत, जजों मन वच shii॥ U~ ह्रीं प्राणानुवादपूर्व सहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। छन्द अलंकार sa~gIta नृत तहां कहे, तिया चौंसठ कला, शिल्पविधि सब खे। पूर्व किरिया सु विशाल में इमि कही, या धरा बहुश्रुत, जजों मन तन shii॥ U~ ह्रीं क्रियाविशालपूर्वं सहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। कथन त्रयलोक का, मोक्ष साधन सही, गिनति जानन करण, सूत्रविधि सब खी। पूर्व त्रयलोकबिन्दु मांहि यह सब कह्यो, या धरा बहुश्रुत, पूज मैं धनि भ्यो॥ U~ ह्रीं त्रिलोकबिन्दपूर्वं सहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। अंग ग्यारह भले, पूर्व चौदह सही, भेद इनका लहे, गुरु ते हम खी। __par3हे निजपाठ औरन थकी कहतजी, जजों ते बहुश्रुत, ज्ञान गुण सहत जी॥ OM ह्रीं एकादशांगचतुर्दशपूर्वसहितायै श्री बहुश्रुतिभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 919
Page #920
--------------------------------------------------------------------------
________________ जयमाला मुनयानन्द की चाल बहुश्रुत जगतगुरु, सकल गुणधार है, श्रुतसागरतनों, लहे प्रभु पार है। राग बिन जगत के, बन्धु सम हितकारा, नमों तिन चरण फल, होय मो अघ्ह्रा॥ आप par3हि शिष्यन की, देत उपदेश जी, तासको धार भव्य लहे मुनिभेष जी। ध्यानाध्ययन मांहि, निश-दिना सुखमय खरा, नमों तिन चरण फल, होय मो अघ्-ह्रा॥ करै बहुभांति तप, ऋद्धि तिनपइ घनी, पापकी बेल jar3अमूलतें सब ह्नी। करत दर्शन लहे, पुण्य bar3a शुभधरा, नमों तिन चरणफल, होय मो अघ्-ह्रा॥ नाम गुरु का लिये, ठाम नीको लहे, ज्ञान उर उपजे वा, पाप अरिको धे। बहुश्रुत भक्ति तें भरम भागे खरा, नमों तिन चरण फल, होय मो अघ्-ह्रा॥ चहों भव भव विर्षे, भक्ति बहु शास्त्रकी, और नहिं चार मोहि, राज सब भरत की। अरज यह मो तनी, भक्ति दे जग गुरा, नमो तिन चरण फल, होय मो अप्-ह्रा॥ दोहा भक्ति उपाध्या की किये, भव उपाधि नश जाण्य्। मरण मिटे जनमें नहीं, इमि लख पूजत पाण्य्॥ OM ह्रीं बहुश्रुतिभक्ति भावनायै पूर्णाध्यम् निर्वपामीति स्वाहा। 920
Page #921
--------------------------------------------------------------------------
________________ 13. प्रवचनभक्ति भावना पूजा (अडिल्ल छन्द) जिनकी वाणी सिद्धान्त संग ग्यारह सही, चौदह पूरब और प्रकीर्णक धुनि खी। षटकायिक जिय राखन को जननी-समा, सो इहां थापि जजों, काय म्न्व्च्र्मा॥ OM ह्रीं श्री प्रवचनभक्तिभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री प्रवचनभक्तिभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री प्रवचनभक्तिभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। चउपाई छन्द पदम कुण्ड को निर्मल नीर, रतनजर्3i त झारी धरि धीर्। पूजों प्रवचन जिनधुनि सोय, तातो जनम मरण नहिं कोय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै जलम् निर्वपामीति स्वाहा। चन्दन बावनघस जल डारि, कनकपियाले धर हित धार्। पूजों प्रवचन जिनधुनि सोय, ताफल भवतप कबहु~ न होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत मुक्ताफलसम जान, पातर मैं धरि निजकर आन्। पूजों प्रवचन जिनधुनि सोय, ताफल अखयथान शिव होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै अक्षतान् निर्वपामीति स्वाहा। फूलकनक सुरतरु के लाय, माल करी मनमें ह्र्स्साय्। पूजों प्रवचन जिनधुनि सोय, ताफल कामनाश सब होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै पुष्पम् निर्वपामीति स्वाहा। 921
Page #922
--------------------------------------------------------------------------
________________ नानारस नैवेद्य बनाय, सुभग पात्र में मोदक लाय्। पूजों प्रवचन जिनधुनि सोय, ताके फलें क्षधा नहिं होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै नैवेद्यम् निर्वपामीति स्वाहा। रतनदीप तमनाशक जान, कनकथाल भर आरति त्थान्। पजों प्रवचन जिनधुनि सोय, ताफल मिथ्यातमक्षय होय्॥ OM ह्रीं श्री प्रवचनभक्ति भावनायै दीपम् निर्वपामीति स्वाहा। धूप करीदसविध गंध लाय, अगनि मांहि खेऊं ह्र्स्साय्। पूजों प्रवचन जिनधुनि सोय, ताफल अष्टकरम क्षय होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल खारक लोंग बदाम, पूंगीफल आदिक शुभ नाम्। पूजों प्रवचन जिनधुनि सोय, ताके फलशिव को पद होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै फलम् निर्वपामीति स्वाहा। नीरगन्ध तन्दुल सुम जान, चरु दीपक फल धूप ब्खान्। पूजों प्रवचन अध्य संजोय, ताफल आवागमन न होय्॥ U~ ह्रीं श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकायं (चउपाई छन्द) एकादश अंग जिनकी वान, तामधि नानाभेद ब्खान्। ये सब संशय नाशनहार, पूजों प्रवचन है सुख्कार्॥ OM ह्रीं एकादशांगसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 922)
Page #923
--------------------------------------------------------------------------
________________ चौदह पूरबजिन धुनि सही, मिथ्यातम-नाशन-रवि खी। ये सब संशय नाशनहार, पूजों प्रवचन है सुख्कार्॥ U~ ह्रीं चतुर्दशपूर्वसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। प्रकीर्णक अंगे प्रवचन सार, ताके चौदह भेद निहार्। ये सब संशय-तम-हर सूर, सो मैं जजों भाव भ्र्पूर्॥ U~ ह्रीं प्रकर्णकांगसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। सब जीवन तें समताभाव, तप संजम करने अति चाव्। सो सामायिक प्रवचन जान, पूजों मैं वसुद्रव अर्घ्यं आन्॥ U~ ह्रीं सामायिकसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। तामें चउबिस जिन कल्यान, और स्तवन तिनों का जान्। चतुविंश स्तवन अंग सोय, सो मैं जजों भाव शुध होय्॥ U~ ह्रीं चतुर्विंशतिस्तवनसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। जिनप्रतिमा जिननाम सुभाय, तीर्थंकर इनको सिर्नाय्। वन्दन प्रवचन में इमि कही, सो मैं जजों शुद्ध चित shii॥ OM ह्रीं वन्दनासहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। किये दोष यातें क्षय होय, जामें ऐसो कथन जु होय्। सो प्रतिक्रमण प्रवचन जान, सो मैं जजों भक्ति उर आन्॥ U~ ह्रीं प्रतिक्रमणसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 923
Page #924
--------------------------------------------------------------------------
________________ देव धर्म गुरु विनय बखान, और विनय विधि बहुतीजान । विनयक अंग में यह विधि कही, सो मैं जजो अरघ ले shii। U~ ह्रीं वैनयिकसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। पंच परमेष्ठी थुति विधि तहां, नमस्कार परदक्षिण झां। कृतीकर्म में यों विधि कही, सो मैं जजों भाव शुभ म्ही। U~ ह्रीं कृतिकर्मसहितायै श्री प्रवचनभक्ति भावनायै अघ्यम् निर्वपामीति स्वाहा। मुनि अहारैमि करे इम चलै, जती अचार और तहां मिलै। दशवैकालिक इस विधि कही, सो मैं जजों भाव शुभ ठही । / U~ ह्रीं दशवैकालिकसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। परिषह सहन सहन उपसर्ग, इनका फल परसन के वर्ग । उत्तराध्ययन विषें इमि कही, सो मैं जजों भाव शुध म्ही॥ U~ ह्रीं उत्तराध्ययनसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। यह मुनि योग्य आचरणजोय, भये अयोग्य दंड ले सोय्। कल्पविहार अंग इमि कही, ते मै जजों भाव शुध मही ॥ U~ ह्रीं कल्पविहारसहितायै श्री प्रवचनभक्ति भावनायै अघ्यम् निर्वपामीति स्वाहा। या द्रव्य खेतर कालर भाव मुनि की क्रिया योग्य यह त्थाव्। कल्पाकल्प अंग इम कही, ते अंग जजों शुद्ध चित सही U~ ह्रीं कल्पाकल्पसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 924
Page #925
--------------------------------------------------------------------------
________________ जिनकल्पी थिरकल्पी साध, और महा नर क्रिया समाधा महाकल्प में या विधि कहो, ते अंग प्रवचन पूजों shii॥ U~ ह्रीं महाकल्पसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। चार प्रकार देव किम होय, तहां उपजन की तपविधि सोय्। पूजा दान आदि ta~ha जान, सो पुंडरीक जजों अंग मान्॥ U~ ह्रीं पुण्डीकांगबाह्यसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। इन्द्र अहमिंद्र होनको सही, तपश्चरण आदिक विधि खी। महापुण्डरीक अंग सो जान, सो मैं जजों अध्य शुभ आन्॥ OM ह्रीं महापुण्डीकांगबाह्यसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। क्रिया प्रमाद थकी अघ सोय, ताके नाश होन विधि जोय्। सो निषद्यका अंग में कही, सो मैं जजों भाव शुध shii॥ U~ ह्रीं निषद्यकांगबाह्यसहितायै श्री प्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। अंग पूर्व प्रकीर्णक भंग, जिन मुखतें upaje subhrNg। so सिद्धान्त जगत हितकार, सो मैं जजों दयो द्धिसार्॥ U~ ह्रीं जिनमुखोत्पन्नप्रवचनभक्ति भावनायै अध्यम् निर्वपामीति स्वाहा। 925
Page #926
--------------------------------------------------------------------------
________________ जयमाला- दोहा यह जिनवाणी जगत हित, करुणासागर जान्। षट्कायिक रक्षक जननि, सो जजि हों सुख्दान्। (बेसरी छन्द) यह जिनवानी शिव सुखदानी, लगे पान नाशे मुनि मानी। यातें सुरग मोक्ष को पावे, तातें भवि हम शीश न्मावें॥ या बिन उरके पट नहिं खूटे, या बिन कर्मबन्ध नहिं छूत्ते। यह भवदधि को नाव बतावें, तातें भवि हम शीश न्मावें॥ याही तें मुनि शिवमग पाया, या बिन आतम जग भ्र्माया। सफलभवा जब जिनधुनि पावें, तातें भवि हम शीश न्मावें। यह जिनवानि भुवनत्रय दीवा, यातें जिनपद लखे सुजीवा। दयानिधान जगत जस गावें, तातें भवि हम शीश न्मावें॥ हरि सुर याको पूजें भाई, याफल सुरगलक्ष्मी को पाई। गुणधर मुनि याकोनित ध्यावें, तातें भवि हम शीश न्मावें॥ दोहा जिनवाणी गुण कथन को, समरथ नाही कोय्। ता ध्याये जिनपद मिले, इमि लखि पूजों सोय्॥ OM ह्रीं प्रवचनभक्ति भावनायै पूर्णाध्यम् निर्वपामीति स्वाहा। 926
Page #927
--------------------------------------------------------------------------
________________ 14. षट् आवश्यक भावना पूजा गीता छन्द सामायिक स्तवन प्रतिक्रम, वन्दना मन लाइये। प्रत्याख्यान कायोत्सर्ग ले, षडावश्यक गाइये ॥ ये करें मुनिवर रोज निहचें अवशिके बिसरें न्हीं। इहां थापि षडावश्यक शुभावन, पूजहों मन वच ठही । / U~ ह्रीं श्री षटावश्यकभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री षटावश्यकभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री षटावश्यकभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (पद्धरि छन्द) गंगाजल निर्मल गन्धधार, धरि रतनझारि लायो विचार । मनवचनकाय शुभभक्ति लाय, पूजों षट् आवशि शीश नाय । / U~ ह्रीं श्री षडावश्यक भावनायै जलम् निर्वपामीति स्वाहा। चन्दन घसि निर्मल नीर डार, धर सुभगपात्र में थुति उचार्। जिनको षद या फल होय आय, पूजों षट् आवशि शीश नाय्॥ U~ ह्रीं श्री षडावश्यक भावनायै चंदनम् निर्वपामीति स्वाहा। अक्षय अखण्ड उज्ज्वल सुगन्ध, मुक्ताफल मानो धरे स्क्न्ध्। धर भक्तिभाव ले हाथ आय, पूजों षट् आवशि शीश नाय । / U~ ह्रीं श्री षडावश्यक भावनायै अक्षतान् निर्वपामीति स्वाहा। 927
Page #928
--------------------------------------------------------------------------
________________ सुम कल्पबेल के गन्ध धार, नाना रंगधारी शुभ अकार्। तिनकी कर माला भक्ति लाय, पूजों षट् आवशि शीश नाय । / U~ ह्रीं श्री षडावश्यक भावनायै पुष्पम् निर्वपामीति स्वाहा। नाना रसजुत नैवेद्य जान, कर मोदक शुभ आचार ठान । धरि सुभग थाल उरभक्ति भाय, पूजों षट् आवशि शीश नाय । / U~ ह्रीं श्री षडावश्यक भावनायै नैवेद्यम् निर्वपामीति स्वाहा। मणिदीप ज्योति मय तम विनाश, भरथाल आरति श्रुति प्रकाश । अंग सकल नाय मन शुद्ध लाय, पूजों षट् आवशि शीश नाय्॥ OM ह्रीं श्री षडावश्यक भावनायै दीपम् निर्वपामीति स्वाहा। ले अगर आदि दशगन्ध सोय, कर इकठी धूप बनाय जोय्। खेऊं अगनी में भक्ति लाय, पूजों षट् आवशि शीश नाय । / OM ह्रीं श्री षडावश्यक भावनायै धूपम् निर्वपामीति स्वाहा। श्रीफल बदाम खारक अनूप, पूंगीफल पिस्ता लोंग रूप धर भले पात्र में भक्ति लाय, पूजों षट् आवशि शीश नाय्॥ U~ ह्रीं श्री षडावश्यक भावनायै फलम् निर्वपामीति स्वाहा। जल चन्दन तन्दुल पुष्पसार, चरु दीप धूप फल अरघ धार्। धर भक्तिभाव ले आय पाय, पूजों षट् आवशि शीश नाय । / U~ ह्रीं श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। 928
Page #929
--------------------------------------------------------------------------
________________ प्रत्येकाध्य - चउपाई छन्द सब जीवनतें समता-भाव, तप संयम करने को चाव्। सो सामायिक आवशि जोय, मैं पूजों vasudravya sNjoy|| U~ ह्रीं सामायिकसहितायै श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। चौबीसों जिनकी श्रुति होय, स्तवनावश्यक कहिये सोय्। ताको वसुद्रव अध्य बनाय, पूजाविधि ठाने मन लाय्॥ OM ह्रीं स्तवसहितायै श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। सो जिनवर को शीशनमाय, पूजाविधि ठाने मन लाय्। वृंदनावश्यक कहिये सोय, ताको पूजों adhya sNjoy। U~ ह्रीं वन्दनासहितायै श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। जो प्रमादतें लागे दोष, ताको दूर karana ko poss। so प्रतिक्रमणावश्यक जान, पूजों अध्य धार सो आन्॥ U~ ह्रीं प्रतिक्रमणसहितायै श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। पापक्रिया को त्याग सुजान, वरते सावधान बुधिमान्। प्रत्याख्यानावश्यक जोय, ताको मैं पूजों मद खोय्॥ OM ह्रीं प्रत्याख्यानसहितायै श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। मन वचतन का त्यागी होय, वरते ममतरहित चित सोय्। ___कायोत्सर्गावश्यक जान, याको मैं पूजों मन आन्। OM ह्रीं कायोत्सर्गसहितायै श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। 929
Page #930
--------------------------------------------------------------------------
________________ ये षट् आवश्यक मुनि करे, इनविन वरत दोष को धरे । तातें अवश्य करे मुनिनाथ, मैं यह भाव जजों सिर हाथ । / U~ ह्रीं श्री षडावश्यक भावनायै अध्यम् निर्वपामीति स्वाहा। जयमाला (बेसरी छन्द) आवश्यक हरता अघ-धारा, आवश्यक ये षट् आवश्यक मुनिवृष राखें, खेत bAr3a ज्यों रक्षा भाखें । अवश्य कर तातें सुनि भाई, नामावश्यक जिनधुनि गाई॥ आवश्यक ये जजें सु प्रानी, सो अवश्य शिव ल्हेम्हानी। तीर्थंकर पद याते पावे, और नाहिं जग में भरमावे ॥ कर्म कुत्थारा। आवश्यक मुनिवृष jar3a जानो, आवश्यक मुनिमित्र ब्खानो॥ आवश्यक भावन जो भावे, सो भवि अवशि अमर हो जावे । आवशि ध्यान आवश्यक धारें सो प्राणी कर्मारी मारे ॥ आवशि तें आरति नश जावे, आवशि तें आतमहित पावे। हरे पाप वृषको उमगाया, * तातें आवशि भाव सुभाया। आवशि समताभाव bar3हावे, आवशि तपसंजम समझावे । आवशि जिनथुतिजाननहारा, आवशि प्र्भुपूजाविधिसारा॥ आवशि लगे पाप को धोवे, आवशि पाप्त्याग्विधिजोवे। आवशि तनतें नेह tur3आवे, सो आवशि मैं जजों सुभावे॥ दोहा आवशिभाव अनूप धर्म, भावे जो सुध्भाव्। लहे तीर्थपद सो भविक, आवशि भाव क्राव्॥ U~ ह्रीं श्री षडावश्यक भावनायै पूर्णाघ्यम् निर्वपामीति स्वाहा। 930
Page #931
--------------------------------------------------------------------------
________________ 15. मार्गप्रभावना भावना पूजा स्थापना (अडिल्ल छन्द) मन वच तन धन लाय बुद्धि तप भावतें, धर्म उद्योत करे भवि अति ही चाव्तें। मार्गप्रभावना भाव तीर्थपद दाय जी, सो मैं थापन थाप जजों थुति लाय जी॥ U~ ह्रीं श्री मार्गप्रभावनाभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं श्री मार्गप्रभावनाभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री मार्गप्रभावनाभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अष्टक - मुनियानन्द की चाल क्षीरदधि तानों ले, नीर निरमल सही, कनकझारी धरयो, महापुण्य की म्ही। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी॥ U~ ह्रीं श्री मार्गप्रभावनाभावनायै जलम् निर्वपामीति स्वाहा। चन्दना नीर घसि गन्धमय सारजी, सुभग पातर विर्षे, जगत तै धार जी। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी॥ OM ह्रीं श्री मार्गप्रभावनाभावनायै चंदनम् निर्वपामीति स्वाहा। अक्षता खण्ड-बीन नखशिख सही, उज्ज्वला कली जिम, जाय कैसी खी। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी। OM ह्रीं श्री मार्गप्रभावनाभावनायै अक्षतान् निर्वपामीति स्वाहा॥ फूल सुरवृक्ष के, गन्धमय सार जी, रंग शुभ लेयकर, माल थुति धार जी। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी॥ U~ ह्रीं श्री मार्गप्रभावनाभावनायै पुष्पम् निर्वपामीति स्वाहा। 931
Page #932
--------------------------------------------------------------------------
________________ लय नैवेद्य रस, धार सुखकार जी, मोदकादिक सुभग, थाल में धार जी। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी। ___U~ ह्रीं श्री मार्गप्रभावनाभावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीप तम के हरा, रतन के लाय जी, थाल भर आरती, भक्ति बहु भाय जी। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी॥ U~ ह्रीं श्री मार्गप्रभावनाभावनायै दीपम् निर्वपामीति स्वाहा। धूप शुभ गन्ध की, धार मन लायके, अग्नि मैं खेय हों, भक्ति मुख गाय्के। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी। U~ ह्रीं श्री मार्गप्रभावनाभावनायै धूपम् निर्वपामीति स्वाहा। श्रीफला लोंग पूंगीफला आन जी, और फल सुभग ले, पात्रमें ठान जी। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी॥ OM ह्रीं श्री मार्गप्रभावनाभावनायै फलम् निर्वपामीति स्वाहा। नीर गन्ध अक्षता, पहुप चरु लाइये, दीप फल धूप कर, अध्यगुन गाइये। तीर्थपद भाव को, धार मन mA~hi जी, पूजिहों मार्गपर-भावना ठांहि जी॥ U~ ह्रीं श्री मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकयं - मनियानन्द की चाल द्रव्य बहु खरचजिन, मन्दिर बनवाय हैं, तीर्थ सिद्ध क्षेत्र को, संघ चलवाय हैं। दीन का दान देय, दया मन लायजी, सो जजों मार्गपर-भावना भाय्जी॥ U~ ह्रीं श्री द्रव्यतःमार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। 932
Page #933
--------------------------------------------------------------------------
________________ आप लखते नहीं, धर्म घाते सही, धर्म के कारणें, मरण mAr3e म्ही। तास लख जोर बहु, सकल कम्पे जना, जोरतें धर्म पर-भाव पूजों घ्ना। U~ ह्रीं श्री शक्तितः मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। हुकुम ताके थकी, सकल कम्पइ मही, देख धरमी नहीं, धर्म लंधे खीं। धर्मधोरी महा, धर्म का धारजी, जजों यह भाव पर भावना सार जी। U~ ह्रीं श्री आज्ञातः मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। देख तप तास सब, चकित मन में रहे, देहते ममत तज, वास दुर ल्हे। nA~hi मोही तबै, काज ऐसो बनें, तप थकी मार्ग पर-भाव इह जज न्में। U~ ह्रीं श्री तपस्तः मार्गप्रभावनाभावनायै अघ्यम् निर्वपामीति स्वाहा। मन सदा धर्म पर-भावना चाहि है, इन्द्र चक्री जिसा, उछल मन भाय है। देख सुन धर्म उद्योत सुख पायजी, मन थको धर्म पर-भाव जज याहिजी॥ U~ ह्रीं श्री मनस्तः मार्गप्रभावनाभावनायै अघ्यम् निर्वपामीति स्वाहा। देख तिस ज्ञान जग, महा चक्रित रहे, ज्ञान केवल थकी कालत्रय की खे। ज्ञान ऐसो नहीं, और मत पायजी, ज्ञान कर धर्म पर - भाव जज भाय्जी॥ U~ ह्रीं श्री ज्ञानतः मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। देख तिस दान को, सकल अचरज लहे, दान ऐसो नहीं, और मत में खे। या जिसो धर्म नहिं, और जग इमि कहे, धर्म पर-भाव जज, दान कर शुभ U~ ह्रीं श्री दानतः मार्गप्रभावनाभावनायै अघ्यम् निर्वपामीति स्वाहा। ल्हे। 933
Page #934
--------------------------------------------------------------------------
________________ न्याय कर धर्म जग, mA~hi परगट करे, धर्म पर-भावना, भाव जजि अघ ह्रे॥ देख भक्ति तासकी सबै जन धनि कहे, या समाभक्ति जग-mA~hi नहिं अनि र्हे। OM ह्रीं श्री न्यायतः मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। भक्ति कर धर्म परगट करे सोय जी, मार्ग पर-भावना भक्ति जजि जोय जी। देख समभाव कहें, धन्य है ताहि जी, धर्म यासो नहीं, और जग ठांहि जी। OM ह्रीं श्री भक्तितः मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। भाव समता थकी, धर्म परगट करे, मार्ग पर-भाव जजि सकल अघ को ह्रे॥ U~ ह्रीं श्री समताभावतः मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। और बह धर्म के अंग हैं सार जी, तिन थकी धर्म पर-गट करे भार जी। काज सो ही कर, धर्ममहिमा लहे, सो जजों धर्म पर-भावना अघ धे॥ U~ ह्रीं श्री मार्गप्रभावनाभावनायै अध्यम् निर्वपामीति स्वाहा। जयमाला - दोहा वृष विकास जासों लहे, सो ही करिये काज्। ताफल तीर्थंकर बने, लहे निरंजन राज्॥ (बेसरी छन्द) वृष प्रभावना जो भवि ठाने, सो जग के सब पातक हाने। धर्म प्रकाशन करो महानो, सो प्रभावना अंग ब्खानो॥ दान देय मन वांछित सोई, कल्पवृक्ष सम पूरे जोई। ताकर धर्मोद्योत करावे, सो प्रभावना अंग खावे॥ संघ चलावे तीरथ ठांही, मनवांछित द्रव खर्च क्राण्ही। विनयसहित उत्सव बहु आने, सो प्रभावना अंग ब्खाने॥ 934
Page #935
--------------------------------------------------------------------------
________________ जिनमन्दिरजिनबिम्ब करावे, फेर प्रतिष्ठा कर ह्र्स्सावे। कर उछाह धर्म परभावा, सो प्रभावना अंग सुनावा॥ तप बहु करे उग्र सुख पावे, सिंहनिःक्रीडित आदि क्रावे। भारीउग्र महातप आने, सो प्रभावना अंग जु त्थाने॥ मतिश्रुत अवधिज्ञानतें भाई, मनपरजय आदि सुख्दाई। इनतें जग के संशय खोवे, सो प्रभावना अण्ग्म्य्होवे॥ दोहा परभावन के भेद बहु, करे भव्य मन सोय्। ताको जिनपद होत है, अधिक कहे क्या कोय्॥ OM ह्रीं श्री मार्गप्रभावनाभावनायै पूर्णाध्यम् निर्वपामीति स्वाहा। 16. प्रवचनवात्सल्य भावना पूजा (अडिल्ल छन्द) तिनकी वानी प्रवचन जग में सार है, करुणासागर करत भव पार है। याको वत्सल भाव प्रीति मन लाय है, सो इहां प्रवचन थाप भावना भाय है॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावना ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री प्रवचनवात्सल्यभावना ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री प्रवचनवात्सल्यभावना ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (बेसरी छन्द) गंगानदी की निर्मल नीरा, उज्ज्वल सुभगगन्ध ज्यों क्स्सीरा। ___ भले पात्र में धर थुति गाई, पूजों प्रवचनवत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै जलम् निर्वपामीति स्वाहा। 935
Page #936
--------------------------------------------------------------------------
________________ चन्दन वावन पावन कारी, घसिहों नीर डार हित्धारी। कंचनझारी धर मन लाई, पूजों प्रवचनवत्सल भाई॥ OM ह्रीं श्री प्रवचनवात्सल्यभावनायै चंदनम् निर्वपामीति स्वाहा। अक्षत उज्ज्वल बीन अनूपा, नखशिख जुत मुक्ताफल रूपा। भले पात्र में धर कर लाई, पूजों प्रवचनवत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै अक्षतान् निर्वपामीति स्वाहा। फूल गन्ध शुभ रंग को धरी, सुरतरु पुष्प भावना कारी। गूंथ माल अपने कर लाई, पूजों प्रवचनवत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै पुष्पम् निर्वपामीति स्वाहा। षटरस जत नैवेद्य बनाई, मोदक भले बनाकर लाई। नीके पात्र मांहि धर लाई, पूजों प्रवचनवत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै नैवेद्यम् निर्वपामीति स्वाहा। दीपक रतन ज्योति परकासो, तमनाशक निधूम सुवासी। कनक थाल भर आरति लाई, पूजों प्रवचन वत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै दीपम् निर्वपामीति स्वाहा। धूप अगर चन्दन की ठानी, दसविध गन्ध और ध्रानी। अगनि मांहि मैं खेवन लाई, पूजों प्रवचनवत्सल भाई। U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै धूपम् निर्वपामीति स्वाहा। 936
Page #937
--------------------------------------------------------------------------
________________ श्रीफल लोंग सुपारी जानो, खारक आदि भले फल आनो। स्वच्छ पात्र में धर कर लाई, पूजों प्रवचनवत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै फलम् निर्वपामीति स्वाहा। नीर गन्ध अक्षत सुभ भाये, चरु दीपक फल धूप सु लाये। ___ अरघ बना अपने कर लाई, पूजों प्रवचनवत्सल भाई॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै अध्यम् निर्वपामीति स्वाहा। प्रत्येकाध्य - मुनियानन्द की चाल पत्र शुभ ऊजरे, पुष्ट चिकने सही, दीर्घ मौली किये, हर्ष मन की म्ही॥ तासमें बानि जिनसूत्र उतराइये, भाव प्रवचनवात्सल्य जजि गाइये॥ U~ ह्रीं श्री शुभपत्रोत्कीर्णन प्रवचनवात्सल्यभावनायै अध्यम् निर्वपामीति स्वाहा। अंक चांदी तथा, कनक के मांर्3इये, सुभग आकार धर, भक्ति अघ छा~ डि ये। ___ या विधो हर्ष सिद्धान्त उतराइये, भाव प्रवचनवात्सल्य जजि गाइये||| U~ ह्रीं श्री मनोज्ञाक्षरलेखनप्रवचनवात्सल्यभावनायै अध्यम् निर्वपामीति स्वाहा। तास जर चिकन किमखाब मसरू सही, और उत्कृष्ट बहुमोल तिनको खी। लाय उर भक्ति, औछांड बनबाइये, भाव प्रवचनवात्सल्य जजि गाइये॥ U~ ह्रीं श्री मनोज्ञबहुमूल्यबन्धन प्रवचनवात्सल्यभावनायै अध्यम् निर्वपामीति स्वाहा। भले श्रुत राखने कनक चांदी तने, काष्ठ के सुभग पट्ट, उग्र तिनके ब्ने। करे पट्टा इसी, भांति मन लाइये, भाव प्रवचनवात्सल्य जजि गाइये॥ OM ह्रीं श्री सुभगकाष्टपत्रकरण प्रवचनवात्सल्यभावनायै अध्यम् निर्वपामीति स्वाहा। 937
Page #938
--------------------------------------------------------------------------
Page #939
--------------------------------------------------------------------------
________________ अंग इन आदि बहु, विनयविधि ठानिये, प्रीति अति अन्तरें भक्ति शुभ आनिये। जान जिनवानि आदर विनय लाइये, भाव प्रवचन वात्सल्य जजि गाइये॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै महाध्यम् निर्वपामीति स्वाहा। जयमाला - दोहा वात्सल्य प्रवचन भावसों, जिनध्वनि तें अतिनेः। विनयसहित वरते सदा, सफल तिन्हों की देः॥ (बेसरी छन्द) जिनवानीतें वत्सल भावा, मैटत है जग का सब दावा। ताकी सुर नर सेव करावे, जो जिय प्रवचनवत्सल भावे॥ जो श्रुत सुने भाव हरषावे, आवा पर भेद तत्त्व सु पावे। तिनतें सब जग प्रीति करावे, जो जिय प्रवचनवत्सल भावे॥ प्रवचनपाठ करे मन लाई, ताको जस गाव सुर्राई। ताके पाप निकट नहिं आवें, जो जिय प्रवचनवत्सल भावें॥ जिन धुनि सुने हने अघ सोही, याको भेद लहे नहिं मोही। सर्वलोक का प्रेम जु पावे, जो जिय प्रवचनवत्सल भावे॥ विनयसहित पुस्तक को राखे, ताका विनयो सब जग भाखे। प्रीति घनी जिन धुनिते लावे, जो जिय प्रवचनवत्सल भावे॥ कनक रजत के पत्र महाने, सुन्दर महामूल्य के आने। तिनपइ जिनधुनि का लिखवावे, जो जिय प्रवचनवत्सल भावे। श्रुतको बेठन सुभग करावन, लावे पट अतिसुन्दर पाव्न्। डोरी सुभग आन हरषावे, जो जिय प्रवचनवत्सल भावे॥ आगम धरने ठाम अनूपा, बनवावे dRr3ह सुन्द्र्रूपा। 939
Page #940
--------------------------------------------------------------------------
________________ तहां सुमोहन चित्र करावे, जो जिय प्रवचनवत्सल भावे। दोहा इत्यादिक गुन जो लहे, दहे कर्मवन सोय्। भावे प्रवचनभावना, अति चितवत्सल होय्॥ U~ ह्रीं श्री प्रवचनवात्सल्यभावनायै महाध्यम् निर्वपामीति स्वाहा। समुच्चय जयमाला - दोहा सोलहकारण भावना, भावे जो भवि सोय्। सो तीर्थंकर पद लहे, घनो कहे क्या कोय्॥ मुनियानन्द की चाल षोडशकारण यह, भावना भाय है, तहां न मद आठ षट् नायतन पाय है। अष्ट सम्यक तने, दोष नहिं जानिये, mUr3हता तीन नहिं, ज्ञान शुद्ध आनिये॥ विनय गुरु देव की, राह जाने सही, भल अविनय विषे, बुद्धि राखे न्हीं। जगत जस पाय अघ, ढाय समता लहे, जीव जो भावना भाय षोडश yhe॥ नारि पशु देव की, मनुष की जान जी, काठ चित्राम यह, जीव बिन मान जी। चार विध नारि तजि, शील भावन सही, कारण षोडश यह, भावनाएं खीं॥ ज्ञान उपयोग सो, पाठ जिनधुनि करे, श्रुतिअध्ययन में, nA~hi अन्तर प्रे। par3हे उपदेश करि, प्रश्न बहु ले सही, कारण षोडश ये, भावनाएं खीं॥ देख जग चपल नहिं, विषयसुख राचि है, मात सुत नारि तन, मांहि नहिं माचि है। धरे वैराग्य उर, mA~hi आनंद सही, कारण षोडश ये, भावनाएं खीं॥ त्याग धन तन करें राजलक्ष्मि सार जी, मात सुत पिता तिय देख बन्धकार जी। छार्3i परभाव, निजमांहि राचे सही, कारण षोडश ये, भावनाएं खीं॥ करे तप दुर्धरा, देख कायर डरें, मास पक्ष लो, नांहि अनजल क्रें। शीश गिरि तरुतलें, नदी तट पइ सही, कारण षोडश ये, भावनाएं खीं॥ 940
Page #941
--------------------------------------------------------------------------
________________ मुनि तन विषें जिम, होय साता भली, सोहि विधि करें उर, भक्ति भावां मिली। साधू-समाधी यह, भावना है सही, कारण षोडश ये, भावनाएं खीं॥ राह जब चले मुनि खेद तन में लहे, तथा बहु तप थकी, काय निर्बल र्हे। देख इन तबै भवि, पांव चंपइ सही, कारण षोडश ये, भावनाएं कहीं । / देव जिनराय की, भक्ति पूजा करे, कण्ठ मधुरे थकी, गान शुभ उच्चरे । भक्ति अरिहन्त सो भाव हैं सही, कारण षोडश ये, भावनाएं खीं॥ संघपति जगतगुरु, तीस षट् गुण धरे, लखे पर मन तनी, भाव समता भ्रे। धर्म तीरथ तने, धीर धारी सही, कारण षोडश ये, भावनाएं खीं॥ अंग ग्यारह लखे, पूर्व दसचार जी, और गुन बने त्रय ज्ञान चव धार जी। भक्ति इन तनी यह भाव शुभदा सही, कारण षोडश ये, भावनाएं खीं॥ भक्ति जिनवाणि की, करे मन लाय जी, मुनि आवशि करें, भक्ति तिन भाय जी। भाव सो प्रवचन, ज्ञान सुखदा सही, कारण षोडश ये, भावनाऐं खीं॥ मनवचन काय धन, लाय हरषाय जी, धर्म उद्योत करि पुण्य उपजाय जी। मार्गपरभावना, अंग सुखदा सही, कारण षोडश ये, भावनाएं खीं। वानिजिनविनयतें, सुने par3हि है भली, भाव वात्सल्य, प्रवचन पुण्य की र्ली। या थकी भी महा, पुण्यफल ले सही, कारण षोडश ये, भावनाएं खीं॥ दोहा इत्यादिक ये भावना, षोडश भेद अनूप । भावे इनको भक्तितें, 'टेक' मोक्ष सिध रूप्॥ U~ ह्रीं श्री दर्शनविशुद्ध्यादि षोडशकारणेभ्यः म्हाघ्य्म्। (इति षोडशकारण विधान उद्यापन समाप्त) 941
Page #942
--------------------------------------------------------------------------
________________ समुच्चय नव देवता पूजा (रचयिता-ब्र. सूरजमल जी) गीता-छन्द मैं पंच परमेष्ठी यजु अरु चैत्य चैत्यालय स्दा। अरु सप्त भंगी नमुं वाणी, धर्म जिनवर ने खा॥ नव देव हैं ये जगत मांही स्थापना हम कर र्हे। आव्हान हो धरकर-हृदय में पाप पुंजी को धे॥ U~ ह्रीं पंच परमेष्ठी जिन चैत्य चैत्यालय जिनवाणी स्याद्वाद जिन धर्मेति नवदेव समूह अत्रावतरावतर संवौषट् आह्वान्न्म्। OM ह्रीं पंच परमेष्ठी जिन चैत्य चैत्यालय जिनवाणी स्याद्वाद जिन धर्मेति नवदेव समूह अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं पंच परमेष्ठी जिन चैत्य चैत्यालय जिनवाणी स्याद्वाद जिन धर्मेति नवदेव समूह अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अर्थाष्टकं-गीता भर स्वर्ण झारी मिष्ट जल की भक्ति दिल में जोद्दिए। त्रय रोग नाशन हेतु धारा तीन दिन पद छोद्दिए॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ OM ह्रीं श्री नवदेव समूहेभ्यो जन्मजरामृत्यु विनाशनाय जलम् निर्वपामीति स्वाहा। 942
Page #943
--------------------------------------------------------------------------
________________ कर्पूर चन्दन है सुगन्धित केशरी घिस लाय है। संसार का दुख मेटने को चरण में चर्चाय हैं॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ OM ह्रीं श्री नवदेव समूहेभ्यो संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। चन्द्र सम उज्ज्वल अखण्डित अक्षतों को लीजिए। अक्षत निधि के हेतु जिनवर पुंज पद में कीजिए। पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ OM ह्रीं श्री नवदेव समूहेभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा। संसार में भटका बहुत ही ब्रह्मचारी ना ब्ना। उस काम दुष्ट विनाशने को पुष्प छोर्3a हू~ घाना॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ U~ ह्रीं श्री नवदेव समूहेभ्यो काम वाणं विनाशनाय पुष्पं निर्वपामीति स्वाहा। दौर्3अता मैं इत उते ही भूख जोरों से ल्गी। पकवान नाना भांति छोर्3e क्षधा डाकिन ही भ्गी॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ U~ ह्रीं श्री नवदेव समूहेभ्यो क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। 943
Page #944
--------------------------------------------------------------------------
________________ मोह की फांसी car3हे हम ज्ञान शुद्ध न पाइया। हे प्रभो घृत दीप छोडु मोह तम नश जाइया॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ U~ ह्रीं श्री नवदेव समूहेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। इन कर्म रिपुने हे प्रभो जी दाबदी मम आत्मा। लेकर सुगन्धित धूप खेउं होय रिपु का खात्मा॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ U~ ह्रीं श्री नवदेव समूहेभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा। सेव नारंगी सुदाडिम श्री फलादिक फल ख्रे। लेकर car3हाऊ पद कमल में शीघ्र शिवरमणी व्रे॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ U~ ह्रीं श्री नवदेव समूहेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा नीर चन्दन अक्षतादि द्रव्य मनहर कीजिये। पूज हो धर भक्ति उरमें मोक्ष पद फिर लीजिये॥ पूज्य है नव देव जग में जो अनादि काल से। पूजते हम भक्ति पूर्वक हों पृथक भव जाल से॥ U~ ह्रीं श्री नवदेव समूहेभ्यो अनध्य पद प्राप्तये अध्यं निर्वपामीति स्वाहा। U~ श्रीं ह्रीं क्लीं ऐं अह~ अर्हत्सिद्धाचार्योपाध्याय सर्व साधु जिन धर्म जिनागम जिनचैत्य चैत्यालयेभ्यो नमः स्वाहा। 944
Page #945
--------------------------------------------------------------------------
________________ (108 बार जाप क्रे|) जयमाला दोहा पूज्य श्री नवदेव है जो अनुपम सुख्दाय्। कहू~ महा जयमालिका कर्म हरे दुख दाय्॥ छन्द नाराच देव जिन राज को नमत्त सुर गुरु स्दा। पूजते भक्ति नहीं रंच दुख हो क्दा॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥1॥ गर्भ छह मास पूर्व रत्न वृष्टि करत है। होत जन्म देव गण मेरु ले धरत हैं। देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पालिया॥2॥ पंचमी क्षीर सागर सु जल लाइया। करत अभिषेक इन्द्र देव ह्र्स्साइया॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥3॥ अघ घघ घघ घघ, अघ घघ जोर से। घघ घघ घघ घघ, ढुलत कलश शोर से॥ देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पालिया॥4॥ जय जय जय जय जयति जय जय ज्य्। करत यहां देव जय जय जय ज्य्॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥5॥ धृगततं धृगततं होत मिरदंग ही। करत मंजीरिया किमं किं तरंग ही॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥6॥ __ बजत सारंगी सु, सन सनं sana snN। nacata शक्रराज ले, धरत पग छम छ्म्॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥7। इस भांति उत्सव करे देव गण आय कर, लहत सम्यक्त्व का भक्ति उर धार क्र्॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥8॥ सुहोत वैराग्य जिस काल जिन आपको आय लोकान्ति देव करत अनुमोद को॥ देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पालिया॥9॥ 945
Page #946
--------------------------------------------------------------------------
________________ लोच पंच मुष्ठि से आपने कर लिया। त्याग सर्व संग को साधु व्रत धर लिया॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥10। उग्र उग्र तप कर साधि निज आत्मा। लेय ध्यान खड्ग कर कर्म किये खात्मा॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥11। देव अरहन्त ने घात्ति कर्म naashiyaa। हो सुखद अनन्त आपने पालिया॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥12॥ जन्म के होत दश ज्ञान के दश खा। सुमन चतुर्दश करे महा अतिशय ल्हा॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥13। अष्ट प्रातिहार्य सब महतता को क्रे। अनन्त दर्श ज्ञान व्रत वीर्यता को भ्रे||| देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥14॥ ___दोष अष्टादशा होत नहीं देव ही। वाणि सप्त भंगी को प्रकाशते एव ही॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमुं त्रिकाल आप मोक्ष पन्थ पालिया॥15॥ कर्म महा त्रेशठी प्रकृति नाश कीनिहो। ध्यान धार आत्म नासाग्र दृष्टि दीनिहो॥ देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पालिया॥16॥ ___ वीतरागी आप हो सर्वज्ञता को ल्है। भूत भावि सम्प्रति पर्याय दृष्ट हो र्हे॥ देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पालिया॥17॥ जीव तीन लोक का हितोपदेश देत हो। हो हितोपदेशी आप बन्धु विनहेतु हो। देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पालिया॥18॥ जीवादि सप्त तत्व नव पदार्थ को भासिया। होत गुणथान अरु मार्गणा deshiyaa॥ देव अरहन्त का शर्ण हम ले लिया। मैं नमूं त्रिकाल आप मोक्ष पन्थ पालिया॥19॥ समास प्ररूपणा गत्यादि भी हे shii। स्याद्वाद तत्व आप अन्यथा है न्ही॥ देव अरहन्त का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ पा लिया॥20। नाश अष्ट कर्म को अष्ट गुण पालिया। निजात्म सुक्ख मग्न हो कर्म मैल धोलिया॥ देव महा सिद्ध का शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष सुख पा लिया||।21॥ ज्ञान है शरीरि आप सिद्ध लोक राज ते। हो अनन्त सुक्खवान निकल ही विराज्ते॥ 946
Page #947
--------------------------------------------------------------------------
________________ देव महा सिद्ध का शर्ण हम ले लिया। मैं न[ त्रिकाल आप मोक्ष सुख पा लिया॥22॥ पंच महाव्रत पंच समीति को आद्रे। करत वश अक्ष आचार पंच आच्रे। देव महा सूरि की शर्ण हम ले लिया। मैं नमूं त्रिकाल आप मोक्ष पन्थ को लिया॥23॥ पालते षडावश्यक शेष गुण को ध्रे। पाल तीन गुप्ति सूरि मनमे कष्ट ना क्रे॥ देव महा सूरि का शर्ण हम ले लिया। मैं नमू त्रिकाल आप मोक्ष पन्थ को लिया॥24॥ पालते आचार आप शिष्य को प्लाव्ते। होय छत्तीस गुण सूरिं पद पाव्ते॥ देव महा सरि का शर्ण हम ले लिया। मैं नमं त्रिकाल आप मोक्ष पन्थ को लिया॥25॥ ___ho उपाध्याय मुनि तपो व्रत आच्रे। धरत महा सकल व्रत रोष तोष ना क्रे॥ देव उपाध्याय की शर्ण हम ले लिया। मैं नमं त्रिकाल आप मोक्ष पन्थ को लिया॥26॥ अंग एकादर्श पूर्व चतुर्दश खे। होत ज्ञान आपको नाम पाठक ल्हे॥ देव उपाध्याय की शर्ण हम ले लिया। मैं नमूं त्रिकाल आप मोक्ष पन्थ को लिया॥27। धन्य धन्य साधु अष्ट बीस गुण धार्ते। होत ना अधीर कभी मोह कर्म त्तार्ते। देव महासाधु की शर्ण हम ले लिया। मैं नम त्रिकाल आप मोक्ष पन्थ को लिया॥28॥ जिन देव महा विम्बभी शोभते अपार ही। स्वर्ण रत्न उपल के होत निर्विकार ही॥ देव जिन बिम्ब की शर्ण हम ले लिया। मैं नमूं त्रिकाल आप दर्श सुख पा लिया॥29॥ बिम्ब तीन लोक में अनादि आदि जानिए। है अगण्य जो लहे सदैव सिर नाइए। देव जिन बिम्ब की शर्ण हम ले लिया। मैं नमं त्रिकाल आप दर्श सुख पा लिया॥30॥ भवन त्रैलोक्य में ही असंख्या ल्हे। है अनादि आदि महादेव गणधर खइ॥ देव जिन जिनालया हर्ष कर प्जिया। मैं नमं त्रिकाल आप दर्श सुख पा लिया॥31॥ हम रत्न उपलमय शोभते महान ही। नमन करे बार बार होत कल्याण ही। देव जिन जिनालया हर्ष कर पूजिया। मैं नमूं त्रिकाल आप दर्श सुख पा लिया॥32॥ निकसि जिन वदन ते भव्य महाभाग से। झेल गणधर महा प्रकाशि अनुराग से॥ मात जिन वाणि आप अगण्य जीव तारिया। मैं नमूं त्रिकाल आप ज्ञान शुद्ध धारिया॥33॥ ___ होत सप्त भंग मय देवि निर्दोस्सिका। आदि अन्त तक एक हो होत नहीं दोस्सिका॥ मात जिन वाणि आप अगण्य जीव तारिया। मैं नमूं त्रिकाल आप ज्ञान शुद्ध धारिया॥34॥ 947
Page #948
--------------------------------------------------------------------------
________________ पूज्य हो मात हम करत श्रद्धान को। पाप पुण्य नाश कर लहत शिव थान को॥ मात जिन वाणि आप अगण्य जीव तारिया। मैं नमं त्रिकाल आप ज्ञान शुद्ध धारिया॥35॥ देव अरहन्त ने भासिया धर्म को। स्याद्वाद है वह नष्ट करें कर्म को॥ धर्म देव पूजते अनन्त सुख पालिया। मैं नमूं त्रिकाल आप जन्म सफल कर लिया॥36॥ क्षमादि दश धर्म अरु रत्नत्रय जानिए। है अहिंस आदि धर्म भव्य पर मानिए। धर्म देव पूजते अनन्त सुख पालिया। मैं नमूं त्रिकाल आप जन्म सफल कर लिया॥37॥ धरत भव्य धर्म को होत कल्याण ही। है अगाध धर्म तत्व होत ना बखान ही। धर्म देव पूजते अनन्त सुख पालिया। मैं नमूं त्रिकाल आप जन्म सफल कर लिया॥38॥ होत नव देव ये ग्रन्थ में गाइया। कहत "सूर्य मल्ल'' जिन चरण सिर नाइया॥ नमत नव देव को हर्ष उर धारिया। करत पूज शुद्ध पाप सब जारिया॥39। घत्ता-छन्द जय जय नव देवं, कर्म नशेवं, सुरकृत सेवं पुण्य क्र्म्। जय पूज रचावे गुण गण गावे, पाप मिटावें मुक्ति व्र्म्॥40॥ U~ ह्रीं अरहन्तादि नव देवसमूहेभ्यो अध्यं निर्वपामीति स्वाहा॥ गीता नव देव है ये वीतराग नाशते भव भय स्दा। पुजहू~ वसु द्रव्य लेकर आदि व्याधि न हो क्दा॥ पुत्र मित्ररु पौत्र वाढे स्वर्ग सम्पत्ति आय है। नष्ट होवे कर्म सारे मोक्ष नारी पाय है॥41॥ इत्याशीर्वादः 948
Page #949
--------------------------------------------------------------------------
________________ श्री अरहन्त पूजन जोगीरासा-स्थापना नाश घातिया कर्म आपने, पद पाया अरहन्ता । बैठ समवस्त दिव्य ध्वनि से तारे भव्य अन्न्ता। ऐसे उन त्रैलोक्य प्रभु का मन वच काय त्रियोगा। आव्हानन् ह्रदि स्थापन करके नाश करूं भव रोगा । / U~ ह्रीं षट् चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिन् अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं षट् चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं षट् चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टक (जोगीरासा) क्षीरोक्षधि को प्रासुक जल ले मन हर्षित भ्र्लाया। जन्मजरामृति दूर करन को श्रीजिन चरण cddh'aayaa। श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे ॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यो जन्मजरामृत्यु विनाशनाय जलम् निर्वपामीति स्वाहा। मलयागिरि गोशीर सुगन्धित केशर संघ घिस्लाऊं। लेप करूं अरहन्त प्रभुपद संसृति ताप मित्ताऊं। श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। 949
Page #950
--------------------------------------------------------------------------
________________ अनियारे शुभ अक्षत ताजे चन्द्र किरण सम लाऊं। पुंज करूं जिनराज चरण ढिग अक्षयनिधि को पाऊं॥ श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यो अक्षय पद प्राप्तयै अक्षतान् निर्वपामीति स्वाहा। भांति भंति के पुष्प सुगन्धित डाली भर कर लाया। छोर्3e प्रभु के उत्तम पद में मदन वाण vinishaayaa॥ श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाज्॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यः काम वाणं विनाशनाय पुष्पं निर्वपामीति स्वाहा। घेवर वावर लाडु पेडा बहु विधि व्यंजन ताजे। थाल सजाकर भेंट चरण ढिग रोग क्षधा सब भाजे॥ श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे॥ U~ ह्रीं श्री चत्वारिंशद गुणोपेत अरहन्त परमेष्ठिभ्यो क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। गोधृत अरु कर्पूर रतन को दीपक sundara jouuN। आरती करूं जिनराज प्रभु की मोहतिमिर को खउउण्॥ श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे॥ OM ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। 950
Page #951
--------------------------------------------------------------------------
________________ दश विधि द्रव्य की धूप बनाई, अति सुगन्धित भाई। अष्ट कर्म के नाशन कारण अग्नि मांही ज्लाई॥ श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे ॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यो अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा। मोच चोच अति उत्तम श्रीफल दाडिम अमृत लावें। छोर्3e श्री जिन राज चरण में मोक्ष महाफल पावें॥ श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। तोयं चन्दन अक्षत नीरज व्यंजन दीपक जोवे । धूप महाफल अर्घ car3हाऊं अविनाशी पद सोवे। श्री अरहन्त सकल परमात्म केवल ज्ञानी राजइ। होवे भव भव मांहि सहाई याते भव भय भाजे ॥ U~ ह्रीं श्री चत्वारिंशद् गुणोपेत अरहन्त परमेष्ठिभ्यो अनध्य पद प्राप्तये अर्घं निर्वपामीति स्वाहा। अथ प्रत्येक अर्धं (जन्म के 10 अतिशय ) दोहा जन्म त जिनराज के अतिशय दश ब्त्लाया। स्वेद रहित प्रभुजी सदा पूजू अर्घ cddh'aayaa। U~ ह्रीं पसेव रहित अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥1॥ 951
Page #952
--------------------------------------------------------------------------
________________ होत नहीं मल मूत्र जिन, निर्मल तन सुख्दाय्। ये अतिशय अरहन्त के पूजों अर्घ car3हाय U~ ह्रीं मलमूत्र रहित अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥2॥ समचतुरा संस्थान है घाट बाध नहीं होय्। यह अतिशय तीजा कहा पूजो argha sNjoy॥ U~ ह्रीं समचतुर संस्थान अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा||| 3 ॥ वज्र वृषभ नाराच हे सहनन उत्तम धाधार । यह अतिशय प्रभु के कहा पूजुं अर्घ उतार OM ह्रीं वज्रवृषभनाराच सहनन अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥4॥ सुरभित तन सुखदाय हैं यह अतिशय ब्त्लाया। अर्घ संजोऊं थाल भर पूजुं मन बच काय । / U~ ह्रीं सुगन्धित शरीर अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥5। रूप महा सुन्दर घनों काम देव शर्माय उत्तम अर्घ बनाय कर पूजूं हर्ष bddh'aayaa। U~ ह्रीं महारूपातिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥ 6 ॥ आठ अधिक पुन इक सहस लक्षण गुणकी खान्। पूजों अर्घ संजोय के होय कर्म की हान्॥ U~ ह्रीं शुभ लक्षण अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥7॥ 952
Page #953
--------------------------------------------------------------------------
________________ श्वेत वर्ण श्रोणित महा तन में प्रभु के जान्। यह अतिशय अनुपम सही पूजू रुचिम्न्त्थान्॥ U~ ह्रीं श्वेत वर्ण श्रोणितातिशय सहित अरहन्त देवैभ्योऽध्य निर्वपामीति स्वाहा॥8। मधुर मधुर वाणी कहै जन मोहित जो जाय्। नीरादिक से पूजि हो कर्म रिपु नश जाय्। OM ह्रीं मधुर वचनाति सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥9। बल अनन्त प्रभु कहा अन्य पुरुष नहीं होय्। भाव भक्ति उर धार के पूजू argha sNjoy॥ U~ ह्रीं अनन्त बलातिशय सहित अरहन्त देवैभ्योऽध्य निर्वपामीति स्वाहा॥10॥ अतिशय श्री अरहन्त के जन्म तने दश जान्। पूजू अध्य संजोय के पाऊं पद निर्वान्न्॥ U~ ह्रीं दश अतिशय सहित अरहन्त देवेभ्यो पूर्णाध्य निर्वपामीति स्वाहा। केवल ज्ञान के दश अतिशय (अडिल्ल) जहां जिनेश्वर बैठ समवसृत हाल जी। वहं योजन शत होय नही दुष्काल जी॥ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के। U~ ह्रीं शत योजन दुर्भिक्ष निवारक अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥11॥ होय गमन आकाश प्रभु का जान जी। देव भक्ति में आय करे गुण गान जी॥ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के॥ U~ ह्रीं आकाश गमनातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥12। 953
Page #954
--------------------------------------------------------------------------
________________ जहां विराजे ईशसु भवि हितकार जी। मार सके तिस ठौर नहीं किस बार जी॥ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के। U~ ह्रीं अदया भावातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥13। होय नहीं उपसर्ग प्रभु जी आप्को। देव मनुष्य पशु करे नहीं सन्ताप को। ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के॥ U~ ह्रीं उपसर्ग रहित अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥14। क्षुधो रोग से पीडित सब जन देखिया। जीत क्षुधा आहार प्रभु नहीं लेखिया॥ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के। U~ ह्रीं कवलाहार रहित अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥15॥ तिष्ट समवसृत बीच प्रभु जी राज्ते। मुख दीखे चहुं और महा सुख काज्ते॥ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के॥ OM ह्रीं चतुर मुखविराजमाना अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥16। सब विद्या के ईश्वर हो जिन राय्जी। ध्यावे प्रभु को कर्म नशे दुख दाय्जी॥ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के॥ U~ ह्रीं सकल विद्याधिपत्यातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥17॥ पुद्गल पुंज सु एक होय यह तन ब्ना। छाया नहीं प्रभु होय आप अतिशय घ्ना॥ __ ऐसो अतिशय होय महा जिन राय के। मन वच तन से पूजू सिर नाय के॥ U~ ह्रीं छाया रहित अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥18॥ 954
Page #955
--------------------------------------------------------------------------
________________ bar3हे नहीं नख केश कभी किसी काल में। नाश घातिया कर्म रहे निज चाल में। ऐसो अतिशय होय महा जिन राय के । मन वच तन से पूजूं सिर नाय के। U~ ह्रीं नख केश वृद्धि रहित अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥19॥ टमकत नाहीं पलक बन्द नाहीं खुले। नासा दृष्टि लगाय कर्म सब दल म्ले॥ ऐसो अतिशय होय महा जिन राय के । मन वच तन से पूजूं सिर नाय के॥ OM ह्रीं नेत्र भों चपलता रहित अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥201 दोहा ये अतिशय केवल तने हे आगम प्र्मान्न्। पूजूं अघ्य संजोय के उपजे केव्ल्ज्ञ्यान्॥ U~ ह्रीं केवलज्ञान दश अतिशय रहित अरहन्त देवेभ्योपूर्णाध्य निर्वपामीति स्वाहा॥ देवकृत 14 अतिशय (चउपाई) अर्द्ध मागधी भाषा जान, सब जीवों को सुखद व्खान्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय ॥ OM ह्रीं अर्धमागधी भाषा अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥21॥ सब जीवों मैं मैत्री होय पूजूं prabhu ko argha sNjoy| yaha atizaya जिनराज कहाय देवोंकृत हैं जिन श्रुत गाय्॥ U~ ह्रीं सर्व जीव मैत्री भाव अतिशय सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥22॥ षट् ऋतु के फल फूले जोय जहं जिनराज विराजे सोय्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय ॥ U~ ह्रीं षट् ऋतु फल पुष्पातिशयं सहित अरहन्त देवेभ्योऽघ्य निर्वपामीति स्वाहा॥ 23 / / 955
Page #956
--------------------------------------------------------------------------
________________ एना सम भूमि चमकाय धरत चरण जहं आप सुखाय्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं दर्पण सम भूमि अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥24। सुरभित मन्द पवन हितदाय सब जीवों के मन को भाय्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं सुरभित पवनातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥25॥ सर्वानन्दि होय जिनेन्द्र वन्दे सुरपति आदि ख्गेन्द्र्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं सर्वानन्द कारक अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥26॥ कंटक रहित भूमि शुभजान जहं विराजे हो भ्ग्वान्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं कंटक रहितातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥27॥ नभ में होता जय जय कार सब जीवों को सुखद अपार्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं आकाशे जय जय कार शब्दातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥28॥ गन्धोदक की दृष्टि सुखार करत देव सुख लहत अपार्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ OM ह्रीं गन्धोदक वृष्ट्यातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥29॥ 956
Page #957
--------------------------------------------------------------------------
________________ padatala prabhu ke kamala रचाय महिमा है जिनवर सुख्दाय्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं पदतल कमल रचनातिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥30॥ अति निर्मल आकाश लखाय सब जीवों का मन ह्र्स्साय्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं गगन निर्मल अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥31॥ धूम रहित सब दिश शोभन्त, जहां विराजे श्री bhgvnt। yaha atizaya जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं सर्व दिशा निर्मल अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥32॥ धर्म चक्र प्रभु आगे सोय महिमा जिनवर कहत न होय्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं धर्मचक्र अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥33॥ मंगल द्रव्य अष्ट शुभ लेय, देव भक्ति वश करत स्व्मेव्। यह अतिशय जिनराज कहाय देवोंकृत है जिन श्रुत गाय्॥ U~ ह्रीं देवकृत अष्ट मंगलद्रव्य अतिशय सहित अरहन्त देवेभ्योऽध्य निर्वपामीति स्वाहा॥34॥ दोहा चवदह अतिशय करत है सुमन भक्ती में आन्। पूजे अध्य car3हाय के पावे पद निर्वान्न्॥ U~ ह्रीं चतुर्दश अतिशय सहित अरहन्त देवेभ्योपूर्णाध्यं निर्वपामीति स्वाहा॥ 957
Page #958
--------------------------------------------------------------------------
________________ अष्ट प्रातिहार्य (जोगीरासा) वृक्ष अशोक महा सुखदाई दीखे सुन्दर भाई। शोक हरे सब जीवों का प्रभु यह महिमा अधिकाई॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ U~ ह्रीं अशोक वृक्ष प्रातिहार्य सहित अरहन्त देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥ 35 ॥ देव भक्ति में आकर प्रभु की पुष्पों को वर्षा । स्तुति par3हे, करे पद अर्चन निर्मल गुण को गावे ॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है। U~ ह्रीं पुष्प वृक्ष वृष्टि प्रातिहार्य सहित अरहन्त देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥ 36 ॥ दिव्य ध्वनि शुभ वर्षे जिनवर सब जीवों सुखदाई । पाप विनाशे शुभ पथ भासे पुण्य bar3हे अधिकाई ॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ OM ह्रीं प्रातिहार्य सहित अरहन्त देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥37॥ 958
Page #959
--------------------------------------------------------------------------
________________ पर्वत से ज्यों जल की धारा par3अत लगे वह प्यारी। त्यों प्रभु चंवर ढुरे चतु षष्टी सुमन करे ज्य्कारी॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ OM ह्रीं चतषष्ठी चामर विज्यमान प्रातिहार्य सहित अरहन्त देवेभ्योऽयं निर्वपामीति स्वाहा॥381 रत्न जडित सिंहासन सुन्दर लागे वह अति प्यारा। अधर विरजे उस पर जिनवर देव करे ज्य्कारा॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ U~ ह्रीं सिंहासन प्रातिहार्य सहित अरहन्त देवेभ्योऽध्यं निर्वपामीति स्वाहा॥39॥ कोटी सूर्य लज्जित हो जावे तनु भामण्डल भारी। ___ तापे सप्त भवों कि वाते दर्शन है सुख्कारी॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ U~ ह्रीं प्रभामण्डल प्रातिहार्य सहित अरहन्त देवेभ्योऽध्यं निर्वपामीति स्वाहा॥40॥ देव बजावे नाना बाजे दन्दभि शब्द खाये। सुमन करे गुण गान भक्ति में मन में बहु ह्र्स्सावे॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ U~ ह्रीं देव दुन्दुभि प्रातिहार्य सहित अरहन्त देवेभ्योऽध्यं निर्वपामीति स्वाहा॥41॥ 959
Page #960
--------------------------------------------------------------------------
________________ चन्द्रकान्ति सम छत्र तीन शुभ, रत्न जडित सुख्कारी। रत्नमालिका लटके उसमें तीन जगत दुख्हारी॥ प्रातिहार्य वसु जिनवर सोहे मन को अति ही मोहे। पूजों वसु विधि द्रव्य संजोकर अविनासी पद हो है॥ U~ ह्रीं छत्रत्रय प्रातिहार्य सहित अरहन्त देवेभ्योऽयं निर्वपामीति स्वाहा॥42॥ दोहा तरु अशोक शुभ पीठ है भामण्डल सुख्दाय्। चंबर ढुरे चउसठ विमल पुष्प वृष्टि व्र्स्साय्। दिव्यध्वनि नित खिरत है वजत दुन्दुभि सोय्। तीन छत्र सिर सोहते पूजे मन शुध होय्॥ U~ ह्रीं अष्ट प्रातिहार्य विभूति सहित अरहन्त देवेभ्योऽध्यं निर्वामीति स्वाहा। अनन्त चतुष्टय अर्घ (सुन्दरी छन्द) दर्शगुण भी अनन्त लखावही ध्याय जिनवर शिव सुख्पाव्ही। सो यजूं सर्वज्ञ जिनेश को अर्घ दे पद पाऊं मोक्ष को॥ U~ ह्रीं अनन्त दर्शन सहित अरहन्त देवेभ्योऽध्यं निर्वपामीति स्वाहा॥43॥ होय ज्ञान अनन्त, सु मानिए, तीन लोक चराचर जानिए। सो यजूं सर्वज्ञ जिनेश को अर्घ दे पद पाऊं मोक्ष को॥ U~ ह्रीं अनन्त ज्ञान सहित अरहन्त देवेभ्योऽध्यं निर्वपामीति स्वाहा॥44॥ 960
Page #961
--------------------------------------------------------------------------
________________ सुख अनन्तानन्त सुख पाइया, ध्यान बल जिन कर्म खिपाइया । सो यजूं सर्वज्ञ जिनेश को अर्घ दे पद पाऊं मोक्ष को॥ U~ ह्रीं अनन्त सुख सहित अरहन्त देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥45॥ अनन्त वीर्यत्व प्रकाशिया, अन्तराय सुभट अरि naashiyaa। सो यजूं सर्वज्ञ जिनेश को अर्घ दे पद पाऊं मोक्ष को॥ OM ह्रीं अनन्त वीर्य सहित अरहन्त देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥ 46 ॥ गीता दृग अनन्त ज्ञान अरु सुख वीर्य गणधर ने खइ। होत है सर्वज्ञ प्रभु के मोक्ष नारी वे लहै । / पूज हूं उर भक्ति धरकर पाप मेरे नाश हो । अन्त शिव नारी वरूं मैं ज्ञान भानु प्रकाश हो ॥ OM ह्रीं अनन्त चतुष्टय सहित अरहन्त देवेभ्योपूर्णायं निर्वपामीति स्वाहा॥ जन्म दश दश ज्ञान केवल देव कृत चौदह भने । प्रातिहार्य है चतुष्टय गुण छियालिस शुभबने ॥ ये है सु अतिशय जगत गुरु के प्रीति मन में लाइया। सु नीरदि वसु विधि द्रव्य ले जिन देव पद cddh'aaiyaa। U~ ह्रीं षट् चत्वारिंशद् गुणोपेत अरहन्त देवेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा॥ U~ ह्रीं अरहन्त परमेष्ठि देवेभ्यो नमः स्वाहा। (यहां 9 बार जाप क्रें|) 961
Page #962
--------------------------------------------------------------------------
________________ जयमाला दोहा छह चालीस गुण को धरे, सकल प्रभु ख्लाय्। गाऊं अब जयमालिका दुरित महा मिटि जाय्॥ त्रोटक नहीं दोष अठारह है तुममे, अरहन्त देव हम कहत तुम्हें । जय ऊर्ध्व अधो अर मध्य तने, सब जव नमे तब भक्ति स्ने॥1॥ षट् मास पूर्व प्रभु गर्भ तने, अरु गर्भ रहे नव मास भने । जय रत्नसु वृष्टि कुवेर करे, जय नृप आंगण में मोद भ्रे॥2॥ जय अष्ट कुमारी सु मात सेय, हर विधि से उनको मोद देय्। जय जन्म हुआ प्रभु आप ज्ञान, घर घर में मंगल गाय गान ॥ 3 ॥ जय तीन लोक में हर्ष छाय, जय नर्क जीव समता लहाय । यह अतिशय प्रभुजी आप जान, नहीं होय अन्य प्राणी म्हान्॥4॥ जय इन्द्र मोद धर बैठ नाग, ऐरावत ले परिवार भाग । इन्द्राणी जाय प्रसूति थान, प्रभु लेय गोद में हर्ष त्थान्॥5॥ निज पति को दे सम सूर्य बाल, वह निरख कहै प्रभु है कमाल । जब तृप्त हुआ नहीं दर्श पाय, हज्जार नयन सु धर बनाय ॥6॥ कर तांडव नृत्य सु भक्ति धार, हर्षे शचीन्द्र मन में अपार । पग धरे छमा छम ठुमुक चाल, जय बजे घूंघरू के सु जाल्॥7॥ फिर car3ह गज मेरु शिखर जाय, अरु क्षीरोदधिका नीर लाय्। तब न्हवन किया त्रैलोक्य राय, सिर कलश ढोल आनन्द पाय्॥8॥ शची किया नेत्र अंजन सु आय, प्रभु वस्त्राभूषि दिये पिनाय्। 962
Page #963
--------------------------------------------------------------------------
________________ जय द्वितीय मयंक समान प्रभु, bar3ह चले आप त्रय ज्ञान विभु ॥ 9 ॥ जय अथिर लखा संसार खार, वैराग्य हुआ तब सुखद सार्। लौकान्तिक आये स्वर्ग ब्रह्म, संवोध पधारें जिन स ब्रह्म ॥ 10 ॥ जय बैठ शिबिका गये अरण्य, कचलोच किये प्रभु धन्य धन्य । जय मनपर्य प्रभु प्रगटज्ञान, ,हो तपकर धर तुम shukldhyaan॥11|| जय घाति कर्म चक चूर किया, जय केवल ज्ञान सु आप लिया। जय समवसरण उपदेश देय, भवि जीवों को भव उद्धरेय ॥ 12 ॥ जय जन्म तने अतिशय दश है, जय केवल ज्ञान लहे दश है। जय देव चतुर्दश हर्ष करे, वसु प्रातिहार्य सुख सज्ज ख्रे॥13॥ जय नन्त चुष्टय आप गहै, प्रभु गुण छियालिस नित्य र्है। जय लक्षण सहसरु अष्ट शुद्ध, हो लसे आप में अति विशुद्ध ॥ 14 ॥ जय मोक्ष मार्ग के नेता हो, अरु कर्म शैल के भेत्ता हो। जय भूत भविष्यत् वर्तमान, पर्याय झलकति आप ज्ञान । / 15 ॥ नहीं कवला हार सु आप लेय, सब जान पदारथ नित्य हेय्। शिव रमणी के भर्तार आप, जय कर्म काटने को सुचाप ॥ 16 जय सकल ज्ञेय के ज्ञाता हो, पर निजानन्द के पाता हो। हो देव मेरे हिए आन वसो, तब ध्यान धरे हम कर्म न्सो॥17॥ तब गुण चिन्ते हम बार बार, जिससे टलती आपद अपार । प्रभु आप जगत के भूषण हो, अरु नाना रहित दूषण हो॥18॥ जय महिमा अगम अपार आप, जय शुद्ध चेतना करत जाप जय परमदेव परमातम हो, जय ध्याता ध्यान गुणातम हो॥ 19 ॥ जय हरि हर ब्रह्म आप कहैं, जय शंकर विष्णु नाम ल्है। नवकेवल लब्धि आप लसे, जय ध्यान महा शुभ आप बसे ॥20॥ 963
Page #964
--------------------------------------------------------------------------
________________ भ्रमण किया प्रभु भूल आप, फल पाया बहु जिस पुण्य पाप्। अब हरो हमारी पीर नाथ, याते पकर्3e प्रभु आप साथ्॥21॥ जय स्याद्वाद शासन अनूप, नहीं बाधिक हो मिथ्या स्व्रूप्। सब विद्या के प्रभु आप ईश, जय पाप हरो मम हे जगी ॥ 22 ॥ तब नाम लेत सब विघ्न जाय, जय भूत प्रेत सब ही नशाय । संसार लखे यह अथिर रूप, दुख पाये जिससे त्रिजग भूप ॥ 23 ॥ हो परम देव गुण अपार, हम तुच्छ बुद्धि नहि लहत पार्। पद पंकज में हो नमस्कार, जय 'सूरज' को प्रभु तार तार्। 24 / / घत्ता जय जय जयमाला परम रसाला गावें ध्यावें पाप हरे । नाशत भव ज्वाला गुण मणिमाला पावे सुक्ख अनन्त खरे ॥ U~ ह्रीं षट् चत्वारिंशद् गुण सहित अरहन्त परमेष्ठिभ्योऽघ्यं निर्वपामीति स्वाहा॥ अडिल्ल जो भव पूजे महा जिनेश्वर राय जी । पाप ताप अरु विघ्न टरे दुख दाय जी । / पुत्र मित्र और सम्पत्ति हो अधिकाय जी । अनुक्रम से शिव नार वरे सुख दाय जी॥ ॥ इत्याशीर्वाद ॥ 964
Page #965
--------------------------------------------------------------------------
________________ श्री सिद्ध पूजा अडिल्ल अर्ध्व लोक के अन्त बात मे जानिए। ज्ञान शरीरि कर्म रहित फिचानिए। अष्ट गुणो को धार निकल जिन आप ही। करूं प्रभु आव्हान मिटे सन्तान ही॥ OM ह्रीं णमो सिद्धाणं श्री परमेष्ठिन् अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं णमो सिद्धाणं श्री परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं णमो सिद्धाणं श्री परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टक (त्रिभंगी) गंगा जल लाया धार car3हाया अति हुलासाया सिद्ध म्हा। त्रय रोग नशावे भक्ति bar3हावे होवे सक्ख अनन्त अहा॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ OM ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो जन्मजरामृत्यु विनाशनाय जलम् निर्वपामीति स्वाहा। शुभ केशर चन्दन दाह निकन्दन भवभय भंजन शुद्ध अहो। हूं चरण car3हाया ताप नशाया सुख उपजाया नष्ट न हो॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। 965
Page #966
--------------------------------------------------------------------------
________________ अक्षत अणियारे उज्ज्वल प्यारे धोय संभारे हम लावे। बहु पुंज चढावे तुम गुण गावे सुख अति पावे ह्र्स्सावे॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा। चम्पा मच कुन्दा अमल सुगन्धा भ्रमर अनन्दा थाल्भ्रा। मैं फूल car3हाऊं श्रेष्ठ कहाउं काम नशाउं दुष्ट ख्रा॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यः काम वाणं विनाशनाय पुष्पाणि निर्वपामीति स्वाहा। ले घेवर फेणी लाडु पेडा व्यंजन से बहु थाल भ्रे। जिनपद में चोडु दुई कर जोडु क्षुधा रोग तत्काल ह्रे॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो: क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। हम घृत भर लावें मन हर्षावे चरण car3हावे दीप म्हा। मोहान्ध नशावे तुम गुण गावें पावे सम्यग्ज्ञान अहा॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। 966
Page #967
--------------------------------------------------------------------------
________________ बहु धूप दशांगी है बहु चंगी बैसांदर मैं हम खेवें। हम कर्म उडावे शिवसुख पावे जिनगुण गावे पद सेवे॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ OM ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा। नारिंग सुपारी दाडिम प्यारी फल अति भारी थाल भ्रा। जिन चरण car3हाउं शिव पद पाऊं शीस नवाऊं सिद्ध्व्रा॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्योः मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। ले दव्य समारा अष्ट प्रकारा हर्ष bar3हाकर ल्यावत है। जिन चरण car3हावे मंगल गावे सिद्ध महापद पावत है॥ जय सिद्ध महन्ता शिव तिय कन्ता पूजे सन्ता भ्ग्व्न्ता। मैं गाऊं ध्याऊं कर्म नशाऊं शिव पद पाऊं हुल्स्न्ता॥ U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो अनध्य पद प्राप्तये अध्यं निर्वपामीति स्वाहा। प्रत्येक अध्यं (गीता) ये पंच ज्ञाना वर्णीघति ज्ञान केवल पाइया। लोक त्रय का प्रगट देखे निज स्वरूप ल्खाइया॥ लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bddh'aaiyaa॥ U~ ह्रीं पंच प्रकार ज्ञानावर्णी कर्म विनाशक सिद्ध परमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥1॥ 967
Page #968
--------------------------------------------------------------------------
________________ हे कर्म दूजा दर्शवी दर्श गुण सब ढक लिया। नष्ट कर नव प्रकृति तिस की दर्शगुण जिन पालिया॥ लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bddh'aaiyaa॥ U~ ह्रीं नव प्रकार दर्शनावी कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥2॥ हे वेदनी इक कर्म तीजा, दुःक्ख सुख वह देत हैं। नाश कीना सहज में जिन, सुख अबाधसु लेत हैं॥ लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bddh'aaiyaa॥ U~ ह्रीं द्वि प्रकार वेदनी कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥3। इक कर्ममोहनी दुष्ट है जो जगत जन सब बस किया। नाश कीना ध्यान अग्नि पाप समकित सुख लिया। लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bddh'aaiyaa॥ U~ ह्रीं अष्टाविंश मोहनी कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥4॥ संसार के सब जीव देखे चार आयु वसि भ्ये। ध्यान भासुर कर्म जारे नार शिव प्रिय तुम भ्ये॥ लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bddh'aaiyaa॥ OM ह्रीं चतु प्रकार आयु कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अध्यं निर्वपामीति स्वाहा॥5॥ 968
Page #969
--------------------------------------------------------------------------
________________ ज्यों चितेरा चित्र खींचे नाम तद्वत जानिया । यह नाशकर जिनराज तुमने सुख सु अविचय ठानिया । / लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bar3हाइया । / U~ ह्रीं त्रय नवति नाम कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अघ्यं निर्वपामीति स्वाहा॥6॥ गोत्र कर्मसु दो विधि है नीच ऊंच बखानिया । करनाश रिपु यह है जिनेश्वर अगुरुलघु गुण जानिया ॥ लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bar3हाइया । / OM ह्रीं द्वि प्रकार गोत्र कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अघ्यं निर्वपामीति स्वाहा॥7॥ अष्टमसु रिपु का नाश करके, जय अष्टम भू ब्से। वीर्यत्व शक्ति पाय करके आत्म निज मे तुम ल्से। लोकाग्र राजे निज सु साजे गुण सु वसु तुम पाइया। हम नमन करके पद यजे अति मोद मनसु bar3हाइया । / U~ ह्रीं पंच प्रकार अन्तराय कर्म प्रकृति विनाशक सिद्ध परमेष्ठिभ्यो अघ्यं निर्वपामीति स्वाहा॥8॥ दोहा अष्ट कर्म को नष्ट कर, अष्ट महागुण पाय्। वसु विधि सुन्दर द्रव्य से पूजे जिनवर आय्॥ U~ ह्रीं अष्टकर्म विनाशकः सिद्धपरमेष्ठिभ्यो पूर्णाध्यं निर्वपामीति स्वाहा॥ U~ ह्रीं सिद्ध परमेष्ठिदेवेभ्यो नमः स्वाहा। (यहां 9 बार जाप्य क्रें|) 969
Page #970
--------------------------------------------------------------------------
________________ जयमाला- दोहा उर्ध्व लोक में सिद्ध जे, राजे सुखद म्हान्। सुख अनन्त का पा रहे, गावे हम गुण गान्॥1॥ पद्धडी जय सिद्ध शिरोमणि जगतदेव, त्रैलोक्य प्रभु हम नमत एव्। जय वीतराग हो परम शांत, जय रोग रहित निर्भय सुकान्त्॥2॥ जय उर्ध्व लोक के अन्त जान, जयवात वलय में राज मान्। उत्पाद सुव्यय ध्रुव युक्त आप, हम करते प्रभु तुम नित्याजाप्॥3॥ जय संसृति भंजन हो निसंग, जय समता rasa ke Apa gNg| jaya बंध कषाय विहीन आप, जय नाश हुए सब कर्म पाप्॥4॥ जय ज्ञाना वर्णी प्रकृति पंच, तुम नाश करी नहीं रही र्ण्च्। जय पूर्णज्ञान प्रभु प्रकट होय, ज्यों मेघ नशे रवि उदित होय्॥5॥ जय नाश दर्शना वर्ण आप, नव प्रकृति नशीधर ध्यान चाप्। जय दर्शन गुण पायो महान्, ज्यों लोक अलोक प्रकाश मान्॥6॥ जय कर्म वेदनी हो विलीन, सुख पाया अन्व्याबाध चीन्। जय मोह राज से विजय पाय, सम्यक्त्व महागुण तु ल्साय्॥7॥ जय आयु कर्म को हनि विशाल, जय अवगाहन गुणधर vishaal। जय नाम कर्म से रहित होय, सूक्ष्म गुण पायो विमल सोय्॥8॥ फिर गोत्र कर्म का कर विनाश, ले अगरु लघु गुण तुम prkaash। प्रभु अन्तराय को मूल नाश, वीर्यत्व शक्ति पाई vikaash॥9॥ जय अष्ट महागुण धरत आप, शिव नारी संग करते मिलाप्। जहां एक सिद्ध राजे महान्, तामध्य अनन्तानन्त जान्॥10। यह भूमि आठवीं सुखद भास, कहलाते सिद्धों का निवास्। 970
Page #971
--------------------------------------------------------------------------
________________ जो ध्यान धरे उन सिद्धराज, पावे avicala zubha sukkhsaaj||11| hama namana kare ura bhakti धार, सूरजमल विनवे बार्बार्। यह आश हमारी पूरपूर, प्रभु, कर्म महारिपु चूर चूर 12 / / धत्ता जय सिद्ध महन्ता शिवतिय कन्ता आत्म रमन्ता ध्यावत हूं। जय कर्म विनाशी सुगुण प्रकाशी शुभ गुण राशी याजत हूं। U~ ह्रीं णमो सिद्धाणं श्री सिद्ध परमेष्ठिभ्यो अघ्यं निर्वपामीति स्वाहा॥ सोरठा पूजो भाव सुधार सिद्ध महा जिन राज को । ते उतरे भवपार राज करे शिव राय को॥ (इत्याशीर्वाद) श्री आचार्य परमेष्ठी पूजा (हरि गीता) निर्ग्रन्थ सूरिपद विराजे, ध्याय आतम ध्यान को । गुणतीस छह पालत सदा ही कहत हित मित बानि को । / हम करत आव्हानन प्रभोजी मो हृदय में आइये । अष्ट विधि से पूजते हम कर्म अष्ट nshaaiye॥ U~ ह्रीं षट्-त्रिंशद् गुण सहित आचार्य परमेष्ठिन् अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं षट्-त्रिंशद् गुण सहित आचार्य परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं षट्-त्रिंशद् गुण सहित आचार्य परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। 971
Page #972
--------------------------------------------------------------------------
________________ अथाष्टकं-नन्दीश्वर पूजन (चाल) शुचि निर्मल जल भंगार भरकर मैं लायो। तुम चरणन दे हम धार जन्म मरण द्धायो॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट्-त्रिंशद गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यो जन्मजरामृत्यु विनाशनाय जलम् निर्वपामीति स्वाहा। गोशीर सुगन्धिर सार कुं कुं घिस लावें। प्रभु भव आताप निवार मन में ह्र्स्सावें॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट्-त्रिंशद् गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा। ले चन्द्र किरण समश्वेत अक्षय धोय ध्रे। हम अक्षय निधि के हेत पदमें पुंज क्रे॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट-त्रिंशद गुणोपेत श्री आचार्य परमेष्ठिभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा। ले करके बहु विधि फूल, डाली भर लाये। प्रभु हरो काम तिरसूल भवभव दुख पाये॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट्-त्रिंशद् गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यः काम बाणं विनाशनाय पुष्पं निर्वपामीति स्वाहा। ले व्यंजन नाना भांति मनहर सुख्दाई। तुम भेंट धरे तज आदि मन में ह्र्स्साई॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट्-त्रिंशद गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यो क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। 972
Page #973
--------------------------------------------------------------------------
________________ घृत दीप मनोहर ल्याय जगमग होत अहा। हम करें आरती आय नाशे तिमिर महा॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट्-त्रिंशद् गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा। बहु द्रव्य सुगन्धित सार ताकि धूप करी । खेवे वैश्वानर डार कर्म विनाश करी । / श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ U~ ह्रीं षट्-त्रिंशद् गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यो अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा। ले केले उत्तम सार आम्र अनार घने । फल भरुं सरस शुभथाल सुन्दर shjsne॥ श्री आचारज पद सार मन वच तन ध्यावें । हम उतरे भवदधि पार याते गुन्न्गावें॥ OM ह्रीं षट्-त्रिंशद् गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यो: मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। जल चन्दनादि बहु ल्याय अर्घ car3हावत हूं। गाउं प्रभु गुण हर्षाय भक्ति bar3हावत हूं॥ श्री आचारज पद सार मन वच तन ध्यावें। हम उतरे भवदधि पार याते गुन्न्गावें॥ OM ह्रीं षट्-त्रिंशद् गुणोपेत श्री आचार्य परमेष्ठिदेवेभ्यो अनघ्य पद प्राप्तये अघ्यं निर्वपामीति स्वाहा। 973
Page #974
--------------------------------------------------------------------------
________________ अथ प्रत्येक पूजा दोहा दुष्ट pIr3A करे क्षमा भाव उर लाय्। पूजो पद आचार्य के मन वच काय ल्गाय्॥ U~ ह्रीं उत्तम क्षमा धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥1। कोमलता उर में धरे मार्दव वृष अम्लान्। शुद्ध द्रव्य से पूजिए सरि पद गुण खान्॥ U~ ह्रीं उत्तम मार्दव धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥2॥ अन्तर बाहर एक हैं माया रंच न पाय्। आर्जव गुण को धारते सूरि पूजो आय्॥ U~ ह्रीं उत्तम आर्जव धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥3॥ सत्य वचन बोले सदा सत्य धर्म ख्लाय्। आचारज यह धारते अर्चत हम गुण गाय्॥ U~ ह्रीं उत्तम सत्य धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥4॥ तन स्वभाव से अशुचि है किस विध होय न शुद्धाज्ञानध्यान तप आचरे करे आत्म प्रति बुद्ध्॥ OM ह्रीं उत्तम शौच धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥5॥ इन्द्रिय पांचों वश करे काय छहों प्र्तिपाल्। इहविधि दो संयम धरे आचाराज न्मिभाल्॥ U~ ह्रीं उत्तम संयम धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥6॥ 974
Page #975
--------------------------------------------------------------------------
________________ द्वादश विधि तप आचरे अन्तर बाहिर जान । खेद नहीं मन में करे पूज मिले शिव थान्। U~ ह्रीं उत्तम तप धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अघ्यं निर्वपामीति स्वाहा॥7॥ परद्रव्यन से भिन्न है राग द्वेष नहीं होय । त्याग धर्म निश्चय कहे आचारज पद सोय । / U~ ह्रीं उत्तम त्याग धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अघ्यं निर्वपामीति स्वाहा॥8॥ अन्तर बाहर भेद से संग कहें हैं दोय्। त्यागा उन मुनिराज न धर्म अकिंचन होय्॥ U~ ह्रीं उत्तम अकिंचन धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अघ्यं निर्वपामीति स्वाहा॥9॥ निजपर की तिय त्यागकर व्रतधारा असिधार्। पूर्ण ब्रह्मचारी भये नमन करूं त्रय बार्॥ OM ह्रीं उत्तम ब्रह्मचर्य धर्म प्रतिपालक श्री आचार्य परमेष्ठिदेवेभ्यो अघ्यं निर्वपामीति स्वाहा॥ (अथ 12 तप अर्घ) भुजंगप्रयास एक दिन चार दिन अष्ट पक्ष मास लो। मास दोय मास छह त्याग अन्न जल भलो ॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ OM ह्रीं अनशन तप प्रतिपालकाचार्य परमेष्ठिदेवेभ्यो अघ्यं निर्वपामीति स्वाहा॥1॥ भूख अर्द्धले भाग चवथा है। ग्रास दोय ग्रास एक वृत्त एसो ल्हे। सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ OM ह्रीं उनोदर तप धारकाचार्य परमेष्ठिदेवेभ्यो अघ्यं निर्वपामीति स्वाहा॥ 2 ॥ 975
Page #976
--------------------------------------------------------------------------
________________ गोचरी जाय जब वृत्त संख्या क्रे। लाभ नहीं लाभ मैं तोष रोष ना ध्रे॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं वृत्तपरिसंख्यान तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥3॥ लेय छह रस विषे एक दो ही भ्ले। नीरसी खाय कभी रसन वश ना च्ले। सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं रस परित्याग तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥4॥ विविक्त आसन धरे गहत नहीं मान को। जीव दुष्ट आयकर खण्ड नहीं ध्यान को॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं विविक्त शय्यासन तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥5॥ त्याग तन मोह को ध्यान मे लीन हो। आय उपसर्ग तो भव सम कीन हो॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं कायोत्सर्ग तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥6। होत गमत इत उते, प्रमाद जीव स्ण्घ्रे। दोष होय गुरु निकट प्रायश्चित्त को ध्रे॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं प्राश्यिचत तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥7। ज्येष्ठ की विनय कर वृत्त को आद्रे। विनय से सकल गुण आप आपो व्रे॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं विनय तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥8॥ 976
Page #977
--------------------------------------------------------------------------
________________ सेव गुण धार अरु गुरुजनों की त्थानिए। देवश्रुत सेव कर मोक्ष मग आनिए॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं वैयावृत तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥9॥ रात दिवस पाठ स्वाध्याय में लीन हो। प्रश्न गुरु ठान बहु चिन्तवना कीन हो॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं स्वाध्याय तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥10॥ आय उपसर्ग को हर्ष से सहत है। त्याग मन मोह निजआत्म को भजत हैं। सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं व्युक्तर्ग तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥11॥ ध्यान जब धारते हो अडोल जाप में। चिन्तवे असार सब लीन हो आप में॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं ध्यानतप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा॥12। कथित तप द्वादशं धारते वीर ही। पाय नहीं मोहि जीव होत है अधीर ही॥ सूरि महाराज को ध्याय शुभ भाव सो। नीर गन्ध अक्षतादि पूजते चाव सो॥ U~ ह्रीं द्वादश तप धारकाचार्य परमेष्ठिदेवेभ्यो अध्यं निर्वपामीति स्वाहा। 977
Page #978
--------------------------------------------------------------------------
________________ षढावश्यक अध्य (सखी) सब जीव विषे सम भावा, दुर्ध्यानन मन में लावा। करते सामायिक सुखदाई, अर्यु सूरि पद ह्र्स्साई॥ U~ ह्रीं सामायिकावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा|||| चतुबीस जिनेश्वर जो हैं, अरुपंच परम गुरु सो है॥ तिन करहुं स्तुति गुणगाई अति निर्मल भाव ल्गाई॥ U~ ह्रीं स्तवनावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥2॥ बन्दन देव करे जिन थाना, सबदोष रहित गुण नाना। नाशे पाप महा दुख दाई, सब अर्घ यजोरे भाई॥ U~ ह्रीं बंदनावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥3॥ मनवचकाय लगे जो दोषा, अहोरात रहे मन स्दोस्सा। ता आलोचन उर लाई, वह होवे प्रतिक्रम भाई॥ U~ ह्रीं बंदनावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥4॥ मनवच कायसु वस्तु त्यागे, नाही रोष करे bar3a भागे। उस प्रत्याख्यान बताई, सूरि नित्य करे सुख्दाई। OM ह्रीं प्रत्याख्यानावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥5। छोर्3A मोहप्रबल तन सोई, आतमध्यान धरे निज जोई। कायोत्सर्ग कहे भगवाना सूरि राज करे गुन्न्वाना॥ U~ ह्रीं कायोत्सर्गावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥6। 978
Page #979
--------------------------------------------------------------------------
________________ दोहा ये षट् आवश्यक करे सूरि पद को धार्। पूरण अध्य car3हाय कर होवे भ्व्द्धिपार्॥ U~ ह्रीं कार्योत्सर्गावश्यक प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥ पंचाचार 5 अध्यं (सुन्दरी) तत्व जीव अजीव सु जानते, ध्याय निज में निज फ्चान्ते। होय ज्ञानाचार सु जानिए, पूज आचारज पद मानिए॥ U~ ह्रीं ज्ञानाचार प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥1॥ कहत तत्व जिनेश्वर भाव से, धरत श्रद्धा सूरि स्वभाव से। होय दर्शन चार सु जानिए, पूज आचारज पद मानिए॥ U~ ह्रीं दर्शनाचार प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥2॥ त्याग सर्व सुसंग विराजते, पाल समिति गुप्ति सुराज्ते। कहत चारित चार सु जानिए, पूज आचारज पद मानिए॥ U~ ह्रीं चारित्राचार प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥3॥ कर्मनाशक शक्ति bar3हावते, धरत संयम तप अति चाव से। कहत वीर्याचारसु जानिए, पूज आचारज पद मानिए॥ U~ ह्रीं वीर्याचार प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥4॥ 979
Page #980
--------------------------------------------------------------------------
________________ तप तपे विधि द्वादश जानिए कर्महनि फिर शिवपुर त्थानिए। होय तप आचार सुजानिए, पूज आचारज पद मानिए॥ U~ ह्रीं तपाचार प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥5॥ (अडिल्ल) ज्ञान दर्श चारित्र वीर्य तप आचरे, ये ही पंचाचार कहे सुख कार रे। पाले इनको सूरि महा गुणवान जी, पूजे मन वच काय हर्ष उर आन्जी॥ होय ज्ञानाचार सु जानिए, पूज आचाराज पद मानिए॥ U~ ह्रीं पंचाचार चारित्र प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा। गुप्ति अर्घ (राधेश्याम्) मन अति चंचल बस कर जग को इधर उधर दौर्3आता है। याते आतम ध्यान न पावे मोक्ष मार्ग नहीं पाता है॥ धन्य धन्य गुरु आप जगत में मन को बस में कीना है। ध्यान धरत हो निज आतम का मोक्ष पन्थ को लीना है॥ U~ ह्रीं श्री मनोगुप्ति प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा||| वचन बोलते हित मित मीठे कभी नहीं परमाद व्है। ऐसी भाषा कबहु न भाषे याते प्राणी पाप घइ॥ धन्य धन्य गुरु आप जगत में मन को बस में कीना है। ध्यान धरत हो निज आतम का मोक्ष पन्थ को लीना है॥ OM ह्रीं श्री वचनगुप्ति प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥2॥ 980
Page #981
--------------------------------------------------------------------------
________________ निज काया को वश में ठाने अरु चंचलता टारी है। रहित प्रमादी राखे थिरता दुरित जाल नहीं धारी है॥ धन्य धन्य गुरु आप जगत में मन को बस में कीना है। ध्यान धरत हो निज आतम का मोक्ष पन्थ को लीना है॥ OM ह्रीं श्री कायगुप्ति प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽयं निर्वपामीति स्वाहा॥3॥ दोहा परम पूज्य आचार्य को, पालो गुण छ्त्तीस्। वसु विधि अध्य car3हाकर, सदा नमाऊं shiis॥ U~ ह्रीं श्री षटत्रिंशद् गुण प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥4। U~ ह्रीं श्री आचार्य परमेष्ठि देवेभ्यो नमः स्वाहा। (यहा~ 9 बार जाप्य क्रें|) जयमाला -दोहा छत्तीसों तुम गुण सहित, सूरी पद मुनिराजा गावें तब गुणमालिका, होय सफल मम काज्॥ पद्धडी आचार्य परम गुरु धन्य आप, हम आगावें तुम यश प्र्ताप्। जय परमशांत गुणगण समेत, हम ध्यावें नित प्रति सुगति हेत्॥1॥ 981
Page #982
--------------------------------------------------------------------------
________________ यह वर्तमान जो कलि काल, कहते पंचम दुखमा जु काल्। फिर पावे इसमे जीव ताप, जहां घोर महा मिथ्या क्लाप्॥2॥ हर थान वामि पन्थि अपार, आरोप किया जिन धर्म सार । फैलाया था मिथ्यात्व अन्ध, सब जीव हुए सम्यक्त्व मन्द ॥ 3 ॥ उस वक्त प्रभु जिन धर्म हेतु, तुम प्रगट हुए थे धर्म सेतु । हो नष्ट किया पाखण्ड मार्ग, बतलाया था तुम मोक्ष मार्ग्॥4। अरु की प्रभावना आप सार, कर खण्ड खण्ड मिथ्याप्रचार । बतलाया सम तुम तुर्यकाल, जय सूरि हो तुम सुगुन्न्पाल्॥5॥ जय भूत भविष्यत वर्तमान, आचार्य हुए जो सुगुन्न्वान्। उन स्याद्वाद वाणी अपार, जय हित मित प्रिय हो सुख्द्सार्॥6॥ दश धर्मादिक सेवत महन्त, अरु द्वादश विधि तुम तप तपन्त । षट आवश्यक मनमें उतार, अरु गहते पंचाचार सार ॥ 7 ॥ जय गुप्तित्रय वश में सु आन, इह विधि षटत्रिंशद गुण म्हान्। इन पाले श्रद्धा धार आप, कहलाते सूरि धर प्रताप ॥ 8 ॥ हो परम तपस्वी गुण निधान, जय मोह सुभट को नष्ट त्थान्। तुम शिक्षा दीक्षा दो अनूप, चारित्र बताया है स्वरूप ॥ 9 ॥ हो नग्न दिगम्बर तीर्थ रूप, भविजीव निकारे नीच कूप्। सब भारत वर्ष बिहार कीन, उपदेश दिया तुम स्मीचीन्॥10॥ हो करुणा सागर गुण अगार, अनुप्रेक्षा चिन्ते बार बार्। बावीस परिषह हर्ष ठान, तुम सहते गुरुवर सुगुन्न्वान्॥11॥ तब कथिर शास्त्र मंगल स्वरूप, जो बांचे सरधे हित अनूप विपरीत करे जो ज्ञान गर्व पावे नरकों का कष्ट स्र्व्॥12॥ तब नाम लेत कल्पमष नशाय, अरुपावे सुख शिवनगरी जाय्। 982
Page #983
--------------------------------------------------------------------------
________________ सूरजमल तब चरणों में जाय, कर नमस्कार भव दुख nshaay॥13। घत्ता जय सूरि महन्ता गुणगण सन्ता ध्यान धरन्ता ज्ञानी हो। जय भव भय भंजन आतम रंजन दुरित विभंजन ध्यानी हो॥ U~ ह्रीं षट्-त्रिंशद् मूलगुण प्रतिपालकाचार्य परमेष्ठिदेवेभ्योऽध्यं निर्वपामीति स्वाहा॥14॥ दोहा ध्यान धरे आचार्य का, जो प्राणी सुख्दाय्। करे कर्म की निर्जरा, अनुक्रम से शिव पाय्॥ (इत्याशीर्वाद) श्री उपाध्याय परमेष्ठि पूजा (गीता) पूज्य हो परमेष्ठि चौथे ध्याय पाठक राज जी। पालते गुण पंचविंशति हो मुनि सिर्ताज्जी। आव्हान हो गुरु आपका उर थापना hama kara rhe|sb हमारे दुरित मेटो ध्यान तब मन धर र्हे। U~ ह्रीं पंचविंशति गुणोपेतोपाध्याय परमेष्ठिन् अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं पंचविंशति गुणोपेतोपाध्याय परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं पंचविंशति गुणोपेतोपाध्याय परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टकं (त्रिभंगी) गंगा नदी का जल अति उत्तम झार लेकर मैं भ्र्लाय्। धार देऊं मैं श्री गुरुवर पद जन्म जरामृति दूर भ्गाय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजूं तुम पाय्॥ 983
Page #984
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा|||| गोशीर सुगन्धित ले कर्पुरो, केसर संगमें घिसु म्न्लाय्। संसृति ताप मिटावन कारण चरण चढाउं बहु ह्र्स्साय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजू तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्योः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा॥2॥ चन्द्रकिरण सम उज्ज्वल अक्षत खंड विवर्जित धोकर लाय्। पुंज करे हम पद पंकज में अक्षय निधि पावे सुख्दाय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजूं तुम पाय्॥ OM ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्योः अक्षय पद प्राप्तये अक्षतानद्य निर्वपामीति स्वाहा॥3॥ जुई चमेली वकुल केवर्3A, मरुवा दोना फूल म्ण्गाय्। चरण car3हावे मन हर्षा कर कामबाण मम तुरत nshaay॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजूं तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यः काम वाणं विनाशनाय पुष्पं निर्वपामीति स्वाहा||।4॥ 984
Page #985
--------------------------------------------------------------------------
________________ पकवान बनाया थाल भराया, रसना इन्द्रिय को सुखदाय । क्षुधा रोग तत्काल हनन को पद पंकज में छोडू आय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाया। ज्ञान भरो मम उर के मांही याते मैं पूजूं तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यः क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥ 5 ॥ जगमग जगमग होत उजालो, कनकथाल में दीपक जो । मोह तिमिर नाशे दुखदाई, आतम ज्ञान जगावो मोय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजूं तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा||।6॥ अगर तगर चन्दन का चूरा, और अनेकों द्रव्य म्ण्गाय्। धूप बनाकर खेय अग्नि में अष्ट कम नाशे दुख्दाय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजूं तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यो अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा॥7॥ 985
Page #986
--------------------------------------------------------------------------
________________ सेव नारंगी आम्र विजोरा श्रीफल आदिक थाल भ्राय्। महा मोक्ष फल पाउं याते पूजू पद पंकज में जाय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ___ ज्ञान भरो मम उर के मांही याते मैं पूजू तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥8॥ जल चंदन अक्षत पुष्पादिक व्यंजन नाना भांति ब्नाय्। दीपधूप फल थाल संजोकर अर्घ car3हाऊं मनवच काय्॥ श्री सुपाठक परम् मुनीश्वर ध्यावे मन वच काय ल्गाय्। ज्ञान भरो मम उर के मांही याते मैं पूजू तुम पाय्॥ U~ ह्रीं श्री पंचविंशति मूल गुण प्रतिपालकोपाध्याय देवेभ्यो अनध्य पद प्राप्तये अध्यं निर्वपामीति स्वाहा॥9॥ प्रत्येक अध्य (पद्धडी) जय पहलो आचारंग जान, मुनि पावे व्रत जिसका प्र्मान्न्। इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित यत्याचार सूचक अष्टादश सहस्र 18000 पद प्रमाणमाचारागस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥1॥ जय धर्म रूप किरिया विशाल जावर्णी सूत्र कृताण्घाल्। इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित ज्ञरन विनय छेदोपस्थापना क्रिया प्रतिपाद षट्-त्रिंशत सहस्र 36000 पद प्रमाण सूत्रकृतांगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥2। 986
Page #987
--------------------------------------------------------------------------
________________ जय जीव थान जिसमें बताय जय स्थानाअंगसु बुद्धिगाय्। इस अंग तनो जिस होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित षड्द्रव्यकाद्युत्तरस्थान व्याख्यान कारक द्वाचत्वारिंशत सहस्र 42000 पद प्रमाण स्थानांगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा ॥ 3 ॥ षड् द्रव्य त्रिलोकों का स्वरूप, है समवायांग सुकथ अनूप इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ OM ह्रीं श्री अरहन्त देव कथित धर्माधर्म लोकाकाशैक जीवसप्त नरक मध्य विल जम्बू द्वीप सवार्थसिद्धि विमान नन्दीश्वर द्वीप वापिका तुल्यैक लक्ष्य योजन प्रमाण निरूपकं भव भाव कथकं चतुषष्टी सहस्राधिक लक्ष 1640000 पद प्रमाण समवायांगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥4॥ जय अस्ति नास्ति का जान भंग, होवे व्याख्या प्रज्ञप्ति अंग । इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित जीव किमस्ति नास्तिवा इत्यादि गणधर कृत प्रश्न षष्ठीसहस्र प्रतिपादक अष्टाविंशति सहस्राधिक द्विलक्ष 228000 पद प्रमाण व्याख्या प्रज्ञप्ति अंगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥5॥ जय तीर्थंकर गणधर चरित्र जो ज्ञातृ कथा वर्णे पवित्र । इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुणवान । U~ ह्रीं श्री अरहन्त देव कथित तीर्थंकर गणधर कथा कथिका षटपंचाशत सहस्राधिक पंचलक्ष 556000 पद प्रमाण ज्ञातृ कथा अंगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योघ्यं निर्वपामीति स्वाहा॥6॥ 987
Page #988
--------------------------------------------------------------------------
________________ जय उपासकाध्ययना अंगहोय जो श्रावक धर्मसु ख्त्सोय्। इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित श्रावकाचार प्रकाशकं सप्तति सहस्राधिकैकादशलक्ष 1170000 पद प्रमाण उपासकाध्ययन अगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योऽयं निर्वपामीति स्वाहा॥7। जय तीर्थंकर चौबीस जान हर तीर्थंकर के तीर्थ आन्। जय दशदश होवे मुनि सुजान, उपसर्ग सहनकर शिव प्र्यान्न्॥ तिन कथा निरूपण है प्रसार, जय अन्तः कृत daza aNgsaar। isa अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित तीर्थंकराणां प्रतितीर्थं दशदश मुनयो भवन्ति ते उपसर्गान सोठवा मोक्षयान्ति तत्कथा निरुपकमष्टाविंशति सहस्राधि त्रयोविंशति लक्ष 2328000 पद प्रमाणमन्तःकृत दशांगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥8। चतुविंशति तीर्थंकर महान् हर तीर्थंकर के समय आन्। दश दश मुनि हो उपसर्गवान पंचानुत्तर पद ले म्हान्॥ तिन कथा निरूपण जन लुभाय आनुत्तर उपपादिक ल्हाय्। इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित तीर्थंकराणां प्रतितीर्थ दश दश मुनयो भवन्ति ते उपसर्गान् सोढ्वा पंचानुत्तर पद पाप्नुवन्ति तत्कथानिरूपकं चतुर चत्वारिंशत सहस्राधिक द्विनवति लक्ष 9244000 पद प्रमाणमनुत्तरोप पादिकसस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥9। 988
Page #989
--------------------------------------------------------------------------
________________ जय नाना प्रश्नोत्तर प्रदाय शुभ प्रश्न अंग व्याकरण गाय्। इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित नष्ट मुष्टयादि क प्रश्नानामुत्तर प्रदायक षोडश सहस्राधिक त्रिनर्वात लक्ष 9316000 पद प्रमाणं प्रश्नव्याकरणांगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योध्यं निर्वपामीति स्वाहा॥100 जय उद उदीरण कर्मजान है सूत्र विपाकसु उदय जान्। इस अंग तनो जिय होय ज्ञान, सोपाठक होवे सुगुन्न्वान्॥ U~ ह्रीं श्री अरहन्त देव कथित कमेणामुदयोदरीण सत्ता कथक चतुरशीति लक्षाधिक कोटी 1840000 पद प्रमाणं विपाक सूत्रांगस्य ज्ञाता उपाध्याय परमेष्ठिभ्योऽध्यं निर्वपामीति स्वाहा॥ हरि गीता अंग एकादश विषेये, चार कोटि सुजानिए। अरु लक्ष पन्द्रह सहस दोहे पद महा यह मानिए॥ पूजि हो हम भक्तियुत हो द्रव्य वसुविधि थाल्भ्र्। सब दुरित हरि है नाथ मेरे में यजू हर्ष ध्र्। OM ह्रीं श्री अरहन्त देव कथित द्वि सहस्राधिक पंचदश लक्ष चतुष्कोटी 41502000 पद प्रमाणमेकादशांगानां ज्ञाता उपाध्याय परमेष्ठिभ्योऽयं निर्वपामीति स्वाहा॥12॥ 14 पूर्वाणां अध्य (अडिल्ल) शास्त्र महा उत्पाद पूर्व जिन वाण है। जन्म नाश ध्रुव वस्तु महा गुण गान है॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित वस्सुनामुत्पाद व्यय ध्रौव्यादि कोटि 10000000 पद प्रमाणमृत्पाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा। 989
Page #990
--------------------------------------------------------------------------
________________ सप्त तत्व षट द्रव्य पदारथ जे खइ। पूरव है अग्राय नाय शुभ जेल है॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित अंगनामग्रभूतार्थ निरूपकं षण्णवति लक्ष 9600000 पद प्रमाणग्रायणीय पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽध्यं निर्वपामीति स्वाहा॥13॥ तीर्थंकर चक्रीस हरि शभ गाइयो। नाम वीर्य अनवाद चरित्र ब्ताइयो॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित बलदेव चक्रवर्ति शक्र तीर्थंकरादि बलवरणकं सप्तति लक्ष 7000000 पद प्रमाण वीर्यानुवायद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥14॥ सर्व वस्तु में सप्त भंग शुभ कहत है। अस्तिनास्ति परवाद नामवस लहत है॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ OM ह्रीं श्री अरहन्त देव कथित जीवादि वस्त्वास्ति नास्ति चेतिप्रकथकं षष्ठि लक्ष 6000000 पद प्रमाणमस्ति नास्ति प्रवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥15॥ अष्ट ज्ञान उत्पत्ति सुकारण जानिये। स्वामी ज्ञान प्रवाद सु पूरब मानिए॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित अष्ट ज्ञान तदुत्पत्ति कारण तदाधार पुरुष प्ररूपकमेंकोन कोटि 9999999 पद प्रमाण, ज्ञान प्रवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥16॥ 990
Page #991
--------------------------------------------------------------------------
________________ वर्ण थान दो अक्ष आदि संस्कार है। सत्य प्रवादा पूर्व कहै जग सार है॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित वर्ण स्थान तदाधार द्विद्रिन्यादि वचन गुप्ति संस्कार प्ररूपकं षडधिक कोटि 10000006 पद प्रमाणं सत्य प्रवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥17॥ गमना गमन सुलक्षण जीवो का shii। पूरब आत्म प्रवाद नाम शुभ है य्ही। उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित ज्ञानाद्यात्मक कर्तृत्वादियुतात्म स्वरूप निरूपकं षडविंशति कोटि 260000000 पद प्रमाण आत्म प्रवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽध्यं निर्वपामीति स्वाहा॥18॥ बन्ध उदय कर्मों की सत्ता जानिए। कर्म प्रवादा पूरब कहत सु मानिए॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित कर्म बन्धोदायेपशमोदीरणा निर्जरा कथकमशीति लक्षाधिक कोटि 18000000 पद प्रमाण कर्मप्रवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥19॥ प्रत्याख्यानरु द्रव्य तथा पर्यय खइ। प्रत्याख्यानी पूर्व नाम याका ल्है॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ OM ह्रीं श्री अरहन्त देव कथित द्रव्यपर्यायरूप प्रत्याख्यान निश्चलन कथकं चतुरशीतिलक्ष 8400000 पद प्रमाण कर्मप्रवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽध्यं निर्वपामीति स्वाहा॥200 991
Page #992
--------------------------------------------------------------------------
________________ पंच महाशत विद्याशत सत लघु shii। हैनिमित्त अष्टांग सुजिनवर विधि खी॥ विद्या साधन फल भी जिनके व्र्न्न्ये। है विद्या अनुवाद पूर्व संज्ञा ल्ये॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित पंचाशत महा विद्या सप्तःशत क्षुद्र विद्या अष्टांग महानिमित्तानि प्ररूपयनदशलक्षाधिक कोटि 11000000 पद प्रमाण विद्यानुवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽध्यं निर्वपामीति स्वाहा॥21॥ तीर्थंकर बल भद्र आदि जो हो ग्ये। पुण्य कहै कल्याण वाद पूरब त्थ्ये॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ U~ ह्रीं श्री अरहन्त देव कथित तीर्थंकर चक्रवर्ति बलभद्र वासु देवेन्द्रादिनां पुण्य भव्यावर्णकं ___षट् विंशति कोटि 260000000 पद प्रमाण कल्याणवाद पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥22॥ मन्त्र तन्त्र अरु ज्योतिष विद्या है shii। भूतप्रेत की नाशक विधि विस्तर खी॥ अष्ट अंग के निमित्त कहे जिस सार्जी। प्राणावायं पूरब नाम प्रचार जी॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ OM ह्रीं श्री अरहन्त देव कथित अष्टांग वैद्यविद्या गारुर्3ही विद्या मन्त्र तन्त्रादि निरूपकं त्रयोदश कोटि 130000000 पद प्रमाणं प्राणावायं पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽध्यं निर्वपामीति स्वाहा॥23॥ गीत नृत्य है छन्द सु विधि जिसमें shii। सकल शास्त्र नयकला महा उसमें खी॥ अलंकार का वर्णन जहां विशाल है। जानो परब किरिया नाम कमाल है॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ OM ह्रीं श्री अरहन्त देव कथित छन्दोंलकार व्याकरण कला निरूपकं नव कोटि 90000000 पद प्रमाण क्रिया विशाल पूर्वस्य ज्ञाता उपाध्याय देवेभ्योऽयं निर्वपामीति स्वाहा॥240 992
Page #993
--------------------------------------------------------------------------
________________ लोकतीन सुख दुःख को वर्णन जानिए। मोक्ष हेतु है लोक विधि यह मानिए॥ उपाध्याय परमेष्ठि गुरु यह गाव्ते। लेकर वसु विधि द्रव्य सु पूज र्चाव्ते॥ OM ह्रीं श्री अरहन्त देव कथित निर्वाणपदसुख हेतु भूतं सार्द्ध द्वादश कोटि 125000000 पद प्रमाण लोकबिन्दुसार पूर्वस्य ज्ञाता उपाध्याय देवेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा॥25। दोहा ग्यारह अंग विशाल है चौदह पूरब जान्। इनके ज्ञानी है सही पाठक गुरु म्हान्॥ OM ह्रीं श्री एकादशांगचर्तुदश पूर्वाणां ज्ञाता उपाध्याय देवेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा॥26॥ U~ ह्रीं श्री उपाध्याय परमेष्ठि देवेभ्यो नमः स्वाहा। (यह मन्त्र 9 जाप करें) जयमाला -दोहा पाठक परमेष्ठि महा, भव भव में सुख्दाय्। तिनके गुण की मालिका भवि जन कंठ ध्राय्॥ पद्धडी जय पाठक हो परमेष्ठि आप, हम ध्यावें भक्ति मिटत ताप्। जय नगन दिगम्बर आप राय, गुण-गावे मुनिवर मुक्ति पाय्॥1॥ जय ध्यानधरा हो आत्म सार, जिससे मिटता भव दुख अपार्। जय मिथ्या तम नाशक दिनेश, सिर नावें सरपति नर khgesh॥2॥ जय आरउइद्र का कर निकार, धर धर्म शुक्ल आतम विचार्। 993
Page #994
--------------------------------------------------------------------------
________________ जय मोह सुभट को नाश कौन, जय कुसुम बाण को ह्र्प्र्वीन्न्॥3॥ जय आतापन तुम योग धार, दश धर्मादिक सेवत उदार्। जय रत्नत्रय धर धर्म आप, जय विषय भोग नाशक सुचाप्॥4॥ जय विद्वतरत्न कहत आप, जय चर्चा करते सुख अलाप्। जय par3हे par3हावे शिष्य जान, याते पाठक तुम नाम मान्॥5॥ जय शिक्षा अद्भुत जगत मान, जय शिष्यों का नाशे कुज्ञ्यान्। जय गुरुवर हो तुम निर्विकार, जय काम कषायों को विद्दार्॥6॥ जय अंगसु एकादश प्रमाण, अरु चवदह पूरब है सुमान्। इन ज्ञान भयो है आप नाथ, कर jor3e नावे नित्य माथ्॥7। तब पाठक सब जग कहत नाम, सब जीव रटत है सरत काम्। जय सौम्य मूर्ति है परम शांत, गुण पच्चीस धारें हो prshaaNt॥8॥ जय पाठक हो शिव तिय रमन्त, जय ध्याता ध्यानी कहत स्न्त्। अध्यात्म रसिक हो सुगुण खान, जय ज्ञानामृत का करत पान्॥9॥ तब गावे गुरुवर गुण अपार, याते मिलती है मुक्ति नार्। सूरजमल करता नमस्कार, संसार जलधि से वेगि तार्॥10॥ धत्ता जय पाठक ध्याऊं पूज रचाउं तिन गुण गाउं हर्ष ध्रूं। __ भव ताप निवारी विपत विडारी बहु गुण धारी नमन क्रूं॥ U~ ह्रीं श्री पंचविंशति मूलगुणोपेत श्री उपाध्याय देवोभ्योऽयं निर्वपामीति स्वाहा। दोहा पाठक पूजो भाव से हर्ष महा उर धार्। सुख सम्पत्ति bAr3हे सदा पुनि पावे शिव नार्॥ (इत्याशीर्वाद) 994
Page #995
--------------------------------------------------------------------------
________________ साधु परमेष्ठि पूजन (सुन्दरी) रहत मग्न सुध्यान सुभावते, परम तब कर हर्ष bddh'aavte। होय साधु महाव्रत धारते नमनकर हम पूज र्चाव्ते॥ U~ ह्रीं श्री अष्टाविंशति मूलगुण धारक साधु परमेष्ठिन् अत्रावतरावतर संवौषट् आह्वान्न्म्। OM ह्रीं श्री अष्टाविंशति मूलगुण धारक साधु परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री अष्टाविंशति मूलगुण धारक साधु परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टकम् (गीता) जल सुप्रासक सुरसरीका स्वर्ण झारी लाइया। दे धार चरणों में सु आकर, जन्म मृत्यु nshaaiyaa॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ U~ ह्रीं श्री अष्टाविंशति मूलगुण प्रतिपालक साधु परमेष्ठिभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा॥1॥ केशर कपूर सुगन्ध चन्दन घिस कटोरी में लिया। चर्चे युगलपद हर्ष धरकर ताप भव का nshdiyaa॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ U~ ह्रीं श्री अष्टाविंशति मूलगुण प्रतिपालक साधु परमेष्ठिभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा॥2॥ 995
Page #996
--------------------------------------------------------------------------
________________ चन्द्र सम उज्वल अखंडित तंदुलों को लीजिए। अक्षय निधि के प्राप्ति हेतु पुंज गुरु ढिग कीजिए॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ OM ह्रीं श्री अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा॥3॥ चंपा चमेली कुन्द मरुवा मोगरा बहु फूल ले। कुसुम इषु के नाश हेतु, चरण छोडू हुं भ्ले॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ U~ ह्रीं श्री अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यः काम बाण विनाशनाय पुष्पं निर्वपामीति स्वाहा॥4॥ पूरी पकोर्3I खीर गूंजा और मोती चूर ले। भेंट कर सम्यक गुरु के सुख तभी भरपूर ले॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ OM ह्रीं अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यो क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5॥ शुद्ध घृत करपूर आदिक रत्न का दीपक क्रूं। आरती कर साधुवरकी मोह राजा को ह्रूं। साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ U~ ह्रीं अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यो: मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा॥6॥ 996
Page #997
--------------------------------------------------------------------------
________________ लेकर सुगन्धित द्रव्य बहुविध धूप मनहर कर लिया। खेय वेश्वानर के माहीं कर्म आठौ हर लिया॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ U~ ह्रीं अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा॥7॥ बादाम श्रीफल आम केला दाडिमादिक फल भ्ले। थालभर छोर्3e चरण में भ्रमण भव का सब त्त्ले॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ OM ह्रीं अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥8। नीर चन्दन धवल अक्षत पुष्प मनहर लाइया। पकवान दीपक धूपफल सब अध्य चर्ण cddh'aaiyaa॥ साधु हो तुम साधना में साधते निज आत्मा। हम पूजते पद युगल नित प्रति पद लहूं प्र्मात्मा॥ U~ ह्रीं अष्टाविंशति मूलगुण धारक साधु परमेष्ठिभ्यो अनध्यपद प्राप्तये अध्यं निर्वपामीति स्वाहा॥9। अथ प्रत्येक पूजा (छन्द कामिनी) जीव त्रस थावारा आप सम जान्ते। देय दुक्ख ना कभी योग त्रय हान्ते॥ होय महाव्रत यह साधु bar3e भाग के। पाय मोक्षनार संग राग को त्याग के॥ OM ह्रीं श्री अहिंसा महाव्रत मूल गुणधारक साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा||||| नष्ट हो शरीर ना असत्य कभी भास्ते। हो भला जीव जिन वाणी को prkaashte॥ 997
Page #998
--------------------------------------------------------------------------
________________ होय महाव्रत यह साधु bar3e भाग के। पाय मोक्षनार संग राग को त्याग के। U~ ह्रीं श्री सत्य महाव्रत धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥2॥ दे बिना न ले कभी न याचना को त्थान्ते। हो विरक्त नगन तन आत्म गुण जान्ते॥ होय महाव्रत यह साधु bar3e भाग के। पाय मोक्षनार संग राग को त्याग के॥ U~ ह्रीं श्री अचौर्यं महाव्रत धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥3॥ नारि चार जाति जान साधु नित्य त्तार्ते। पाय शील रत्न शुभ काम का विद्दार्ते॥ होय महाव्रत यह साधु bar3e भाग के। पाय मोक्षनार संग राग को त्याग के॥ U~ ह्रीं श्री ब्रह्मचर्य महाव्रत धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥4॥ त्याग संग दोयविध बाह्य अभ्यंतरा । छोर्3a मोह जाल का लेय समता धरा । / होय महाव्रत यह साधु bar3e भाग के। पाय मोक्षनार संग राग को त्याग के U~ ह्रीं श्री परिग्रह त्याग महाव्रत धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥5॥ पंच समिति (जोगीराशा ) हस्त चार लख पद को धारें उर अनुकंपा लावे । त्रस थावर की रक्षा करते समता भाव bar3हावे । / ईर्या समिति पाले साधु मन वच काय त्रियोगा। अष्ट द्रव्य से पूजो याते नष्ट होय भव रोगा । U~ ह्रीं श्री ईर्या समिति परिपालक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥1॥ सब जीवों से हित मिल बोले खेद नहीं उपजावे । दे उपदेश रु अघ को टाले शिवमारग दर्शावे ॥ भाषा समिति पाले साधु मन वच काय त्रियोगा। अष्ट द्रव्य से पूजो याते नष्ट होय भव रोगा। U~ ह्रीं श्री भाषा समिति धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥2॥ 998
Page #999
--------------------------------------------------------------------------
________________ सोधे भोजन ठार्3e लेवे मौन सहित बिन सेना। टाले अघ सबदोष असन मुनि मुख से कहत न बेना॥ एषणा समिति पाले साधु मन वच काय त्रियोगा। अष्ट द्रव्य से पजो याते नष्ट होय भव रोगा। U~ ह्रीं श्री एषणा समिति धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥3। वस्तु उठावे छोर्3e भूपर पहले देखे भाई। करे नहिं परमाद कभी भी अघ सारे टर जाई॥ समिति निपेक्षण जे पाले मन वच काय त्रियोग्। अष्ट द्रव्य से पूजो याते नष्ट होय भव रोगा। U~ ह्रीं श्री आदान निक्षेपण समिति धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥4॥ त्रस थावर की रक्षा करके मूत्ररु जल को त्यागे। करे नहि हे वैर किसी से हंसा का अघ भागे। समिति धरते प्रतिष्ठापन मन वच काय त्रियोगा। अष्ट द्रव्य से पूजो याते नष्ट होय भव रोगा। U~ ह्रीं श्री प्रतिष्ठापन समिति धारक साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा॥5॥ पंचेन्द्रि रोध (अर्घ) चउपाई हल्का सु भारी ऊषण जान कोमल ठंडा करकस आन्। रूक्ष चिकन अष्ट बखान इन्द्रिय कर्म सुभेद प्र्मान्न्॥ स्पर्शन इन्द्रिय है शैतान वीतरागि जन जीते म्हान्। पूजू वसुविधि अध्य सुआन भाव भक्ति उर में ध्र्ध्यान्॥ OM ह्रीं श्री स्पर्श इन्द्रिय विजय प्राप्त साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा॥1॥ 999
Page #1000
--------------------------------------------------------------------------
________________ खट्ठा मीठा कटक कषाय चरपरा यह स्वाद खाय्। जीते इनको मुनिगण राय पूजू वसुविधि अध्य cddh'aay॥ U~ ह्रीं श्री जिव्हा इन्द्रिय विजय प्राप्त साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥2॥ घ्राणेन्द्रिय है भेद सुदोय वश में इसके सब जग होय्। जीते इनको मुनिगण राय पूजू वसु विधि अध्य cddh'aay॥ U~ ह्रीं श्री घ्राणेन्द्रिय विजय प्राप्त साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा॥3॥ नयना इन्द्रिय पांच सुहाय, विषय कहै है गणधर राय्। जीते इनको मुनिगण राय पूजू वसु विधि अध्य cddh'aay॥ U~ ह्रीं श्री नयना इन्द्रिय विजय प्राप्त साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा॥4॥ कर्णेन्द्रिय के विषय जु सात कहत जिनेश्वर उर ह्र्स्सात्। जीते इनको मुनिगण राय पूजू वसु विधि अध्य cddh'aay॥ U~ ह्रीं श्री कर्णेन्द्रिय इन्द्रिय विजय प्राप्त साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा॥5॥ षडावश्यक 6 अर्घ (पद्धडी) सब जीवों से समता कराय, नहि राग द्वेष मन में ल्हाय्। जे आर्तरौद्र द्वय ध्यान त्याग अरु समायिक करते सुभाग्॥ OM ह्रीं श्री सामायिक मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥1॥ जे करे संस्तवन भक्ति धार, चतुवीस जिनेश्वर गुण विचार्। यह आवश्यक सु द्वितीय जान, हम पूजे वसु विधि द्रव्य आन्॥ U~ ह्रीं श्री स्तवन मूल गुण धारक साधु देवेभ्योऽध्यं निर्वपामीति स्वाहा॥2। 1000
Page #1001
--------------------------------------------------------------------------
________________ जय वंदन करते बार बार, जिन देव तनी है सुख्द्सार्। यह वंदन आवश्यक महान, हम पूजें सुन्दर द्रव्य आन्॥ U~ ह्रीं श्री बंदना मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥3॥ जय रात दिवस जो दोष होय, जय ऊठत बैठत गमन होय्। उस अघ नाशन के हेतु आप, शुभ करे प्रतिक्रम और जाप्॥ U~ ह्रीं श्री प्रतिक्रमण मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥4॥ मुनि षटरस युत सब वस्तु त्याग, जय करे अपोषण तयजत राग्। वह होवे प्रत्याख्यान सार, हम पूजें मुनिवर बार्-बार्॥ U~ ह्रीं श्री प्रत्याख्यान मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥5॥ जिस आसन से मुनि ध्यान धार, वैराग्य चितारे जग असार्। उपसर्ग होय बहु विध प्रकार, नहि छोर्3e आसन निज विचार्॥ OM ह्रीं श्री कायोत्सर्ग मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥6॥ सप्त शेष गण (गीता) जब U~ca नीच सुहोय भूमि खण्ड कंकर सहित हो। शयन करते शुद्ध पृथ्वी, किन्तु प्राणी रहित हो॥ ते साधु मेरे उरवसो सब पाप क्षण में नाश हो। पूज वसु विध अध्य लेकर ज्ञान दिव्य प्रकाश हो॥ U~ ह्रीं श्री एकाशन शयन मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा||| 1001
Page #1002
--------------------------------------------------------------------------
________________ नहि रंच आभूषण गहें तन तेल इत्र न्सेव्ते। रहत वैरागी वे सब में त्याग मंजन रेवते ॥ साधु मेरे उरवसो सब पाप क्षण में नाश हो । पूज वसुविध अ लेकर ज्ञान दिव्य प्रकाश हो॥ U~ ह्रीं श्री दन्त धावन त्याग मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥2॥ जय रहित वस्त्र सु नगनतन हो, ओढते न विछावते । सहत शीत उष्णता को आत्म निज को ध्याव्ते॥ ते साधु मेरे उरवसो सब पाप क्षण में नाश हो। पूज वसु विध अ लेकर ज्ञान दिव्य प्रकाश हो । / OM ह्रीं श्री नगन तन मूल गुण धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥3॥ निजहस्त सिर के मूंछ dAr3ही केशलुंचन करत हैं। नहि चहत है वे पर सहायक जीव रक्षा धरत है॥ साधु मेरे उरवसो सब पाप क्षण में नाश हो। वविध लेकर ज्ञान दिव्य प्रकाश हो । / OM ह्रीं श्री केशलुंचन मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥4॥ आत्म्ध्याव्ते। इक बार दिन में करत भोजन शुद्ध रस रहित नीरस असन लेवें साधु कर्म नशावते ॥ ते साधु मेरे उरवसो सब पाप क्षण में नाश हो । पूज वसु विध अ लेकर ज्ञान दिव्य प्रकाश हो॥ U~ ह्रीं श्री एक बार भोजन मूल गुण धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥5॥ 1002
Page #1003
--------------------------------------------------------------------------
________________ होकर खर्3एजे असन करते राग नहिं मन धरत हैं। जे साधते शिवमग सदा ते कर्म रिपु को हरत है॥ ते धु मेरे उरवसो सब पाप क्षण में नाश हो। पूज वसु विध अघ्य लेकर ज्ञान दिव्य प्रकाश हो॥ U~ ह्रीं श्री ठाडे अहार मूल गुण धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥6॥ पवन चालै धूल आवे गातमे चिप जाय है। हो मैली देह सारी फिर न्हवन नहि लाय है॥ ते साधु 'मेरे उरवसो सब पाप क्षण में नाश हो । पूज वसुविध अ लेकर ज्ञान दिव्य प्रकाश हो॥ U~ ह्रीं श्री स्नान त्याग मूल गुण धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥7॥ पंच व्रत अरु पंच समिति पंच इन्द्रिय वश करे । षट करे आवश्यक निरन्तर सप्तगुण चित आद्रे। ते साधु मेरे उरवसो सब पाप क्षण में नाश हो। पूज वसु विध अघ्य लेकर ज्ञान दिव्य प्रकाश हो॥ U~ ह्रीं श्री अष्टा विंशति मूल गुण धारक साधु देवेभ्योऽघ्यं निर्वपामीति स्वाहा॥8॥ जयमाला- दोहा मंगल मय तब नाम से पाप सकल नशि जाय्। कहु~ श्रेष्ठ जय मालिका जो है शिव फलदाय जय नगन दिगम्बर रूप धार, जो तीर्थंकर का रूप सार । जय मुक्ति नगरी का पन्थ जान, सिर नावे सुरपति नृप म्हान्॥1॥ जय परम गुरु हो सुखद आप, भवि जीव करे तब नित्य जाप । जय मोह रिपु को चूर चूर, जय आतम रस गुण पूर पूर॥2॥ 1003
Page #1004
--------------------------------------------------------------------------
________________ जय भोग भुजंगा विषय जान, अरु है वे ये सब नर्क खान्। सब अथिर लखां संसार आप, अरु होता जिसमें नित्य पाप्॥3॥ सब छोर्3a चले गुरुवर महान, कदली तरुवर संसार जान्। जय पंच महाव्रत धरत धीर, जय पंच समिति पालत सुवीर्॥4॥ जय इन्द्रिय पांचों विजय कीन, षट आवश्यक उर धर सुलीन्। जय सप्त शेष गुण आप धार, ये गुण अट्ठाविस पाल सार्॥5॥ जय शीत कान सरनदियां तीर, अरु चौहट बैठे ध्यान धीर्। जब चले हवा ठंडी दुखार, गुरु लगे वपु नहीं मन बिगार्॥6॥ __ग्रीषम में पर्वत आप जाय, वर्षा ऋतु में है तरु सुहाय्। द्वावीस परीषह सहत आप, नहीं कष्ट करे धर आत्म जाप्॥7॥ तब शत्रु मित्र में एक भाव, मणि कंचन कांच सु सम स्व्भाव्। जय पितृवन अरु महल देख, नहि पूज अपूजक द्वेष नेक्॥8॥ जय काम विभंजन आप सूर, गुण गावे हम नहि होत पूर्। संसार भ्रमण से दो छुर्3आय, जय गुरुवर तुम हो जगत राय्॥9॥ जय स्वपर कल्याण हो महान, संग त्याग दिया चतुवीस जान्। जय आर्तरौद्र द्रय ध्यान छोर्3a, जय धर्म शुक्ल में मनसु जोद्द्'॥10। जय अन्तर बाहर तप तपन्त, जय द्वादश विधि ये कहत स्न्त्। उपसर्ग अनेकों सहत आप, जय धार हृदय में क्षमा चाप्॥11॥ जय साधु महागुण आप धार, तप करे बरे हो मुक्ति नार्। हम चरण शण में आय आय, सूरजमल वन्दे शीष नाय्॥12॥ घत्ता जय जय रिषि राजा भव भय भाजा शिव के काजा आप्व्र्ण्। हम गुण गावे शीष नवावे शिव फल पावे न्स्स्त्त्क्र्ण्॥ 1004
Page #1005
--------------------------------------------------------------------------
________________ U~ ह्रीं श्री अष्टविंशति मूल गुण धारक साधु देवेभ्योऽयं निर्वपामीति स्वाहा॥ दोहा सर्व साधु परमेष्ठि नमि तारण मरण झाज्। मन वच तन से भजत हूं होय सफल मम काज्। इत्याशीर्वादः जिनधर्म पूजा परम पूज्य है धर्म अहिंसा जीवों को वह अति सुख्दाय्। स्याद्वाद पद महा विभूषित रत्नत्रय का है स्मुदाय्॥ संस्मृति का पथ भ्रमण मिटाकर अविनाशी ही पद सुख्दाय्। इनको पूजे जो भवि प्राणी थापन कर उरमे उम्गाय्॥ OM ह्रीं श्री स्याद्वाद जिन धर्म अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री स्याद्वाद जिन धर्म अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री स्याद्वाद जिन धर्म अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टक् (सखी) (पाईता) शीतल मिष्ट सुवासित चंगा, धारा देय महा जल ग्ण्गा। जन्म मृत्यु जरा नश जाई। जिनवर धर्म यजो रे भाई॥ U~ ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा||| बावन चन्दन सुरभित लाया केशर संघ में घिसी हुल्साया। भव्वाताप नशे दख दायी, जिनवर धर्म यजो रे भाई॥ U~ ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा॥2। 1005
Page #1006
--------------------------------------------------------------------------
________________ अक्षत धोय महा हितकारी ताके पुंज करो अतिभारी। अक्षयपाय निधि सुखदाई जिनवर धर्म यजो रे भाई॥ OM ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यः अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा॥3॥ कुसुमा नाना भांति सुचोखे, चंपा कुन्द गुलाब अनोखे। काम बाण की होय विदाई, जिनवर धर्म यजो रे भाई॥ U~ ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यः काम बाण विनाशनाय पुष्पं निर्वपामीति स्वाहा॥41 गूंजे फेणी अनरसे ताजे वावर बर्फी घेवर साजे। डाकिन रोग क्षुध भगजाई जिनवर धर्म यजो रे भाई॥ U~ ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यः क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5॥ दीपक रतन अमोलक लाया घनसार सुघृत का ज्लाया। ज्ञान ज्योति महा उर जगाई जिनवर धर्म यजो रे भाई॥ OM ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यो मोहान्धकार दहनाय दीपं निर्वपामीति स्वाहा॥6॥ लेउं धूप दशांगी नव्य, भासुर माहि खिपावो भ्व्य्। __ आठों कर्म तुरत जल जाई, जिनवर धर्म यजो रे भाई॥ OM ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा॥71 1006
Page #1007
--------------------------------------------------------------------------
________________ आम्र काम अनारस केला हेम थाल में कर बहु भेला। पावे मोक्ष महा ठकुराई, जिनवर धर्म यजो रे भाई॥ OM ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥8। नीर आदिक द्रव्य सुन्दर करते अर्चन सतत पुर्न्द्र्। पावे पद अविनाशी सुखाई जिनवर धर्म यजो रे भाई॥ U~ ह्रीं श्री अरहन्तदेवकथित स्याद्वाद जिन धर्मेभ्यो अनध्य पद प्राप्तये अध्यं निर्वपामीति स्वाहा॥9॥ अथ प्रत्येक पूजा कामिनी मोहन क्रोध महानीच है स्वभाव भुलाव्ते। धार प्राणि मात्र क्रोध दुक्ख का पाव्ते॥ साधु जन जीत क्षमा भाव उर लाव्ते। पाय वह मोक्ष सौख्य भ्रमण नहीं खाव्ते॥ U~ ह्रीं श्री उत्तम क्षमा धर्मांगाय अध्यं निर्वपामीति स्वाहा॥1॥ अष्ट मद जीव से लगे अनादि काल से। पाय दुक्ख जीव महा गर्व की चाल से॥ साधुजन जीत उस गर्व को न ध्याव्ते। पाय वह मोक्ष सौख्य भ्रमण नहीं खाव्ते॥ U~ ह्रीं श्री उत्तम मार्दव धर्मांगाय अध्यं निर्वपामीति स्वाहा॥2। कुटिलताधार तिर्यंच गति जाव्ते। लाद भार बन्ध वध दुक्ख का पाव्ते॥ साधुजन जीत मन सरलता लाव्ते। पाय वह मोक्ष सौख्य भ्रमण नहीं खाव्ते॥ U~ ह्रीं श्री उत्तम आर्जव धर्मांगाय अध्यं निर्वपामीति स्वाहा॥3॥ 1007
Page #1008
--------------------------------------------------------------------------
________________ असत्य पाप खान है नीच प्राणि बोल्ते। धार झठ राज वसु नर्क भव द्दोल्ते॥ धन्य धन्य साधुराज सत्य उप्जाव्ते। पाय वह मोक्ष सौख्य भ्रमण नहीं खाव्ते॥ U~ ह्रीं श्री उत्तम सत्य धर्मांगाय अयं निर्वपामीति स्वाहा॥4॥ लोभ महादुक्खदा अनन्त सब जीव को। होत नहि तोष कभी कष्ट ही सदीव को॥ धन्य धन्य साधु राज काटि लोभ नीव को। पाय वह मोक्ष सौख्य भ्रमण नहीं खाव्ते॥ U~ ह्रीं श्री उत्तम शौच धर्मांगाय अध्यं निर्वपामीति स्वाहा॥5॥ निःसंयमी जीव दुक्ख पावते लखाय है। धार वह मनुष्य भव व्यर्थ में लुटाय है॥ धन्य धन्य साधु रत्न संयमा को ध्याय है। पाय वह मोक्ष सौख्य गोत नहीं खाय है॥ U~ ह्रीं श्री उत्तम संयम धर्मांगाय नमः अध्यं निर्वपामीति स्वाहा॥6॥ होय दो प्रकार तप बाह्य अभ्य्न्त्रा। करत ना अज्ञानी जीव यो ही भ्रा॥ उग्र तप तपत है महा yogiishvraa। पाय वह मोक्ष सौख्य होय जिनवर व्रा॥ U~ ह्रीं श्री उत्तम तप धर्मांगाय नमः अध्यं निर्वपामीति स्वाहा॥7। त्याग नहीं करत जीव मोह राज चाल्ते। धार राग द्वेष ही दुक्ख को पाल्ते॥ धन्य धन्य सन्तराज त्याग खुश हाल्ते। पाय वह मोक्ष सौख्य दुक्ख को त्ताल्ते॥ OM ह्रीं श्री उत्तम त्याग धर्मांगाय अध्यं निर्वपामीति स्वाहा॥8॥ संग चतुबीस ही देव जिनवर खा। धारते संग जीव दुक्ख अन्त ना ल्हा॥ धन्य धन्य नग्न हो सन्त त्यजते अहा। पाय वह मोक्ष सौख्य सन्त संग को धा॥ U~ ह्रीं श्री उत्तम आकिंचन धर्मांगाय नमः अध्यं निर्वपामीति स्वाहा॥9॥ 1008
Page #1009
--------------------------------------------------------------------------
________________ देव पशु मनुष्य की नारी को सेवते । करत अब्रह्म जो नरक पद लेवते । / धन्य साधु राज महा ब्रह्म उप्सेवेते। पाय वह मोक्ष सौख्य हर्ष मन त्थेव्ते॥ U~ ह्रीं श्री उत्तम ब्रह्मचर्य धर्मांगाय अयं निर्वपामीति स्वाहा॥10॥ चरित्र दर्श ज्ञान को धार विपरीत ही । सेय मिथ्यात्व का करत है अनीत ही॥ धन्य धन्य साधु रत्न तीन को साधही । पाय वह मोक्ष सौख्य होत है अवाध ही । / OM ह्रीं श्री रत्नत्रय धर्मेभ्यो अघ्यं निर्वपामीति स्वाहा॥11॥ 125 मलदोष (जोगीरासा) देव शास्त्र गुरु धर्म के ऊपर करता शंका भाई। सम्यग्दर्शन दोष यही है भव बन में भरमाई ॥ होय निशंकि जिन वचनों में सम्यग्दृष्टि हो । पूजूं उत्तम द्रव्य सु लेकर मोक्ष महा पद सोई॥ U~ ह्रीं शंकामल दोष रहित निशंकित गुणोपेतं सम्यग्दर्शनमार्गेभ्योऽघ्यं निर्वपामीति स्वाहा॥1॥ कर्मणं परवश अन्तसहित है होय पाप का वीजा । ऐसे सुख में करता श्रद्धा समकित मल्ल खिजा॥ छोर्3a अथिर सब सुख की आशा समकित शुद्ध खाया। पूजं मन वच काय त्रियोगा वसु विधद्रव्य cddh'aayaa॥ U~ ह्रीं कांक्षित मल दोष रहित निकांक्षित गुणोपेतं सम्यग्दर्शन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा॥2॥ 1009
Page #1010
--------------------------------------------------------------------------
________________ होय स्वभावी वषु अशुद्ध रत्नत्रय से shuddh। ऐसे मुनि तन ग्लानि करता समकित होय ashuddh॥ होत नहीं है ग्लानि इससे समकित शुद्ध खाई। उत्तम द्रव्यसु अध्य बनाकर पूंजू मनवच काई। U~ ह्रीं अनिर्विचिकित्सा मलदोष रहितं निर्विचिकित्सा गुणोपेतं सम्यग्दर्शन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥3। मिथ्यादर्शन पन्थि जनो की थुति करे ह्र्स्साई। ये ही दर्शन दोष करत हैं जो भव भव दुख्दाई॥ खोटे मारग पन्थि जनो की नहीं प्रशंस उचरे हैं। सम्यग्दर्शन पाले ज्ञानी, भवदधि से उतरे हैं॥ U~ ह्रीं मूढदृष्टीमलदोष रहितं अमूर्3हदृष्टि गुणोपेतं सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा॥4॥ पावन सम्यक् रत्न सुमारग अज्ञानी जन ह्र्ते। निन्दा होती धर्म तनी जब दर्शन मल स्वीक्र्ते॥ रत्नत्रय का मारग ज्ञाता पर अवगुण का छिपावे। करता सम्यग्दर्शन शुद्ध जिन मारग हि दिपावे॥ OM ह्रीं अनूपगुहन मलदोष रहित उपगूहन गुणोपेतं सम्यग्दर्शन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥5॥ 1010
Page #1011
--------------------------------------------------------------------------
________________ सम्यग्दर्शन चारित्रनग से गिरता है यदि कोई। ज्ञानी होकर थिर नहीं करता समक्ति मलिन shoii॥ धर्म बन्धु जन गिरते जन को फिर से थपित क्र्ते। सम्यग्दर्शन शुद्ध उन्हीं का शिवरमणी को व्र्ते॥ U~ ह्रीं अस्थि तिकरण मल दोष रहितं स्थितिकरण गुणोपेतं सम्यग्दर्शन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥6। धर्मरु धार्मिक सज्जन ऊपर प्रीति नहीं जो क्र्ते। सम्यग्दर्शन दोष उनका भवद्धि नाहीं तार्ते॥ करते धार्मिक बन्धुजनों में प्रीति महागुण धारी। बत्सल अंग कहे उसको गण पूज महा द्ख्हारी॥ U~ ह्रीं अवात्सल्य मलदोषरहित वात्सल्य गुणोपेतं सम्यग्दर्शन जिनधर्मेभ्योऽयं निर्वपामीति स्वाहा॥7॥ ज्ञानी होकर मिथ्यातम को दूर नहीं जो क्र्ते। नहीं bar3हावे जैन धर्म का समकित दोष सुहार्ते॥ जैसे तैसे प्रसरित तम को नश कर धर्म bddh'aave। सम्यग्दर्शन होता शुद्ध वसु विध द्रव्य cddh'aave॥ U~ ह्रीं अप्रभावनामलदोष रहित प्रभावनांग शुणोपेतं सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा॥8। अष्ट मद - दोहे करत नहीं मद को कभी पिता भूप हो जाय्। मदकरता दर्शन मलिन कहत जिनेश्वर राय्॥ OM ह्रीं पितृभूपमद मलदोष रहित सम्यग्दर्शन धर्मेभ्योऽयं निर्वपामीति स्वाहा॥9॥ 1011
Page #1012
--------------------------------------------------------------------------
________________ मनमें नामद लावते मामा नृप बन जाय्। मदकरता दर्शन मलिन कहत जिनेश्वर राय्॥ U~ ह्रीं मातुल मद मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥10॥ रूप नहीं थिर रहत है क्यों फिर मदमन ल्याय्। मदकरता दर्शन मलिन कहत जिनेश्वर राय्॥ U~ ह्रीं रूप मद मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥11। करत नहीं मद ज्ञान का नरकों में ले जाय्। मदकरता दर्शन मलिन कहत जिनेश्वर राय्॥ U~ ह्रीं ज्ञानापद मद मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा॥12। अथिर रूप इस संग का क्यों कर गर्व क्राय्। मदकरता दर्शन मलिन कहत जिनेश्वर राय्॥ U~ ह्रीं धन मद मलदोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽयं निर्वपामीति स्वाहा॥13। नाशवन्त तनु शक्ति है मद उरमे न व्साय्। मदकरता दर्शन मलिन कहत जिनेश्वर राय्॥ U~ ह्रीं शक्ति मद मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥14। तप का मद करत है व्यर्थ तपस्या जाय्। मदकरता दर्शन मलित कहत जिनेश्वर राय्॥ U~ ह्रीं तप मद मलदोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥15॥ 1012
Page #1013
--------------------------------------------------------------------------
________________ प्रभूता मुझ में है bar3I करता मद दुखदाय मदकरता दर्शन मलिन कहत जिनेश्वर राय । / U~ ह्रीं प्रभुता मद मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा॥16॥ गीता-पूर्णाध्य जनक भूप सु जजनी भ्राता नृप मेरे बलकार है। रूप सुन्दर ज्ञान बहु विध धन मेरा हितकार है॥ शक्ति प्रभु में है बडी तप करत हूं सुखकार है। प्रभुता अनुपम मुझमें इस विध करत मद दुखकार है। U~ ह्रीं अष्ट मद मलदोष रहित सम्यग्दर्शन मार्गेभ्यो पूर्णाऽघ्यं निर्वपामीति स्वाहा। 3 mUr3हता-गीता सरित न्हाये नमत पीपल r3हेर बालु पूज्ते। पर्वतों से पात करते अग्निमाहीं हूजते । / कहत जिनवर लोक mUr3हा, दोष समकित दाय्जी। संसार में बहु दिन रुलावे मोक्ष सुख nshaayjii॥ OM ह्रीं लोक mUr3हता मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा। जो रागी द्वेषी देवता को पूजते हर्षायकर । प्राप्त होगा वर मुझे यह आश मन में लाय्क्र्॥ कहत जिनवर लोक mUr3हा, दोष समकित दाय्जी। संसार में बहुदिन रुलावे मोक्ष सुख nshaayjii॥ U~ ह्रीं देव mUr3हता मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा। 1013
Page #1014
--------------------------------------------------------------------------
________________ जो है सग्रन्थियुक्त हिंसा डूबते संसार meN। aru Dubove bahu जनों को घूमते वेकार में॥ सत्कार करता इन जनों का mUr3ह पाखंड होय है। ये हि समकित दोष ठाने कर्म मल न धोय हैं॥ U~ ह्रीं पाखण्डी mUr3हता मलदोष रहित सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा। 6 अनायतन-गीता देवता के हैं न लक्षण देवता जो बन र्हे। दोष अष्टादश जिन्हों में राग द्वेषी हों र्हें॥ देब कु कहते इन्हों का देव गण धर राय हैं। नमन करते प्राणी इनको दोष दर्शन लाय हैं॥ U~ ह्रीं कुदेव अनायतन मल दोष रहित सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा। अक्ष पंच न वश में जिसके जो सग्रन्थि है ब्ना। जटा धारें भस्म सारे बह गुरु भव में स्ना॥ होत ऐसे गुरु मिथ्या देव जिनवर भासिया। नमन करते प्राणी इनको दोष दर्शन आण्खिया॥ U~ ह्रीं कुगुरु अनायतन मल दोष रहित सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा। एकान्त से दोषि जो हैं वह मांस खाना है लिखा। आदि अन्त न एक जिसका कपिल आदिक का भ्खा। होत मिथ्या शास्त्र ऐसे देव जिनवर भासिया। नमन करते प्राणी इनको दोष दर्शन आखिया॥ U~ ह्रीं कुशास्त्र अनायतन मल दोष रहित सम्यग्दर्शन मार्गेभ्योऽयं निर्वपामीति स्वाहा। 1014
Page #1015
--------------------------------------------------------------------------
________________ जो है कुदेबा राग युक्त भार्या के साथ में। हस्त में त्रिशूल राखे गंग निकल माथ में॥ है उपासक इनके प्राणी उन प्रशंसा धार्ते। मलिन का सम्यक रतन को तुच्छ भव स्वीकार्ते॥ OM ह्रीं कुदेव उपासक अनायतन मल दोष रहित सम्यग्दर्शन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा। अन्तर में धारें राग को बाहर में बम्बर ले घने । धारले कुमेष मिथ्या जग में गुरु जो है व्ने। हे उपासक, इनके प्राणि उन प्रशंसा धार्ते। मलिन का सम्यकरतन को तुच्छ भव स्वीकार्ते॥ U~ ह्रीं कुगुरु उपासका अनायतन मल दोष रहित सम्यग्दर्शन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा। सर्वज्ञ का भाषित न होवे अल्प ज्ञानी का ब्ना। एकान्त मत को पोषता जो शास्त्र मिथ्या है घना । / है उपासक, इनके प्राणि उन प्रशंसा धार्ते। मलिन का सम्यकरतन को तुच्छ भव स्वीकार्ते॥ U~ ह्रीं कुशास्त्रोपासका अनायतन मल दोष रहित सम्यग्दर्शन जिन धर्मेभ्योऽयं निर्वपामीति स्वाहा। 7 भय दोहे नष्ट न होवे इष्ट मम ना अनिष्ट मिल जाय्। भय करता वह रात दिन समकित मल उप्जाय्॥ OM ह्रीं इह लोक भय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा॥1॥ स्वर्गगति या दुर्गति होगा चित भ्र्माय्। भय करता वह रात दिन समकित मल उप्जाय्॥ U~ ह्रीं परलोक भय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽघ्यं निर्वपामीति स्वाहा॥2॥ 1015
Page #1016
--------------------------------------------------------------------------
________________ __ मूर्छित होय शरीर में दख ना मम होजाय्। भय करता वह रात दिन समकित मल उप्जाय्॥ U~ ह्रीं वेदना भय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽयं निर्वपामीति स्वाहा॥3। मम रक्षक कोई नहीं मन में शंका लाय्। भय करता वह रात दिन समकित मल उप्जाय्॥ U~ ह्रीं आरक्षाभय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥4॥ मम वस्तु यह प्रिय अति चुरा नहीं ले जाय्। भय करता वह रात समकित मल उप्जाय्॥ U~ ह्रीं अगुप्त भय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽयं निर्वपामीति स्वाहा॥5॥ बाल वृद्ध युवक रहुं मरण नहीं हो जाय्। भय करता वह रात दिन समकित मल उप्जाय्॥ U~ ह्रीं मरण भय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥6॥ बज्रपात गिरकर कहीं मरण बीच नहीं पाय्। भय करता वह रात दिन समकित मल उप्जाय्॥ OM ह्रीं आकस्मिक भय मल दोष रहित सम्यग्दर्शन जिन मार्गेभ्योऽध्यं निर्वपामीति स्वाहा॥7। 8 विनय के अंग-नाराच अंग पूर्व शास्त्र अरु अन्य ग्रन्थ राय के। सूत्र अर्थ ज्यों लिखा वाणि में लाय्के॥ करत अभिमान नहीं विनय अन्य ध्याय्के। पूजहु~ द्रव्य वसु भक्ति उर लाय्के॥ U~ ह्रीं श्री जिनवर देव कथित बहुमानाचार विनयेभ्योऽध्यं निर्वपामीति स्वाहा॥1॥ 1016
Page #1017
--------------------------------------------------------------------------
________________ व्याकरण अनुसार शब्द शुद्ध उच्चार्न्ने। करत न प्रमाद जीव अशुद्ध शब्द त्तार्ते॥ होत शब्द शास्त्र जिन वदन ते निकार्ते। पूजहू~ द्रव्य अष्ट भक्ति उर धार्ते॥ OM ह्रीं श्री जिनवर देव कथित सम्यक शब्दाचार विनयेभ्योऽयं निर्वपामीति स्वाहा॥2॥ श्लोक के अर्थ को चित्त में उतार्ते। हो यथार्थ शुद्ध ही गलत न चितार्ते॥ होत अर्थचार जिन वदन ते निकार्ते। पूज, द्रव्य अष्ट भक्ति उर धार्ते॥ U~ ह्रीं श्री जिनवर देव कथित अर्थाचार विनयेभ्योऽयं निर्वपामीति स्वाहा॥3॥ अर्थ अरु शब्द शुद्ध ध्यानमें लाव्ते। करत न अशुद्ध पाठ अर्थ में लुभाव्ते॥ होत उभयचार जिन कहत सु भाव्ते। पूजह~ द्रव्य अष्ट भक्ति ना छिपाव्ते॥ U~ ह्रीं श्री जिनवर देव कथित उभयाचार विनयेभ्योऽयं निर्वपामीति स्वाहा॥4॥ करत स्वाध्याय न अकाल में जीव ही। bA~dhate न पाप समय वांचते सदीव ही॥ होत कालचार जो कहत जिनदेव ही। पूजहूं द्रव्य अष्ट भक्ति जो सदैव ही॥ U~ ह्रीं श्री जिनवर देव कथित कालाचार विनयेभ्योऽयं निर्वपामीति स्वाहा॥5। हस्त पैर धोयकर करत स्वाध्याय जी। वस्त्र भी शुद्ध हो शुद्ध निज काय जी॥ कहत विनय चार शिव मार्ग का उपाय ही। पूजहूं द्रव्य अष्ट भक्ति जो सदैव ही॥ U~ ह्रीं श्री जिनवर देव कथित विनयाचार विनयेभ्योऽध्यं निर्वपामीति स्वाहा॥6॥ श्लोक के अर्थ का चित्त में उतार्ते। हो यथार्थ शुद्ध ही गलत न विचार्ते॥ करत स्वाध्याय जिन वाणि का आप जी। भूलते ना कभी पाप सर्व जाय जी॥ होत उपधना-चार कहत गणराज जी। पूजहूं द्रव्य अष्ट भक्ति उर ध्याय जी॥ U~ ह्रीं श्री जिनवर देव कथित उभयाचार विनयेभ्योऽध्यं निर्वपामीति स्वाहा॥7। 1017
Page #1018
--------------------------------------------------------------------------
________________ प्राप्त कर ज्ञान गुरु राय को छिपाव्ते। करत पाप दुष्ट जीव नर्क उप्जाव्ते॥ छुपात ना नाम गुरु ऊंच गति पाव्ते। होत अनिन्हवाचार ही स्व्भाव्ते॥ U~ ह्रीं श्री जिनवर देव कथित अनिन्हवाचार विनयेभ्योऽध्यं निर्वपामीति स्वाहा॥8। पूर्णाध्यं-गीता शंकादि पंच विंशति है दोष समकित जानिए। होत नहीं सम्यकत्व शुद्ध रहत इनके मानिए॥ छोर्3अकर इन दोष मल को शुद्ध समकित कीजिए। नीरादि उत्तम द्रव्य लेकर शुद्ध समकित पूजिए॥ U~ ह्रीं श्री जिनवर देव कथितसर्व मलदोष रहित शुद्ध सम्यक्त्व मार्गेभ्योऽध्यं निर्वपामीति स्वाहा। पांच ज्ञानों के अध्यं - जोगीरासा इन्द्रिय अरु मन से सदा ही जाने पुद्गल रूप्। होय वह मति ज्ञानसु उत्तम जिनवर कहत स्रूप्॥ वसु विधि द्रव्य मनोहर लेकर कंचन थाल भ्राई। पूजों मन वच काय सु वश कर ज्ञान होय सुख्दाई॥ U~ ह्रीं श्री जिनवर कथित मति ज्ञानेभ्योऽध्यं निर्वपामीति स्वाहा॥ वीरज अन्तराय सुश्रुत का होय क्षयोपशम भाई। जान वह सब द्रव्य सुज्ञानी अक्षर अनक्षर गाई॥ वसु विधि द्रव्य मनोहर लेकर कंचन थाल भ्राई। पूजों मन वच काय सु वश कर ज्ञान होय सुख्दाई॥ U~ ह्रीं श्री जिनवर कथित श्रुत ज्ञानेभ्योऽयं निर्वपामीति स्वाहा॥ 1018
Page #1019
--------------------------------------------------------------------------
________________ द्रव्य क्षेत्र अरु काल की सीमा लेकर रूपी द्र्व्य्। जानत अवधि ज्ञान यही है श्रद्धो प्राणी भ्व्य्॥ वसु विधि द्रव्य मनोहर लेकर कंचन थाल भ्राई। पूजों मन वच काय सु वश कर ज्ञान होय सुख्दाई॥ U~ ह्रीं श्री जिनवर देव कथित अवधि ज्ञानेभ्योऽयं निर्वपामीति स्वाहा॥ मन में पर के रूपी द्रव्य होय वह जिस काल्। जाते मन पर्यय सुज्ञानी नमो सदा शुभ भाल्॥ वसु विधि द्रव्य मनोहर लेकर कंचन थाल भ्राई। पूजों मन वच काय सु वश कर ज्ञान होय सुख्दाई॥ U~ ह्रीं श्री जिनवर देव कथित मन पर्यय ज्ञानेभ्योऽयं निर्वपामीति स्वाहा। तीन लोक के द्रव्य सुपर्यय जाने युगपद ज्ञ्यानी। नाम सुकेवल ज्ञान उसी का होय नहीं अभिमानी॥ वसु विधि द्रव्य मनोहर लेकर कंचन थाल भ्राई। पूजों मन वच काय सु वश कर ज्ञान होय सुख्दाई॥ OM ह्रीं श्री जिनवर कथित केवल ज्ञानेभ्योऽयं निर्वपामीति स्वाहा। 13 प्रकार चरित्र अर्घ पंच महाव्रत पंच समीति गुप्तित्रय शुभ कारे। होय त्रयोदश चरित्र ये ही मुनिगण इनको धारें॥ वसु विधि द्रव्य मनोहर लेकर कंचन थाल भ्राई। पूजों मन वच काय सु वश कर ज्ञान होय सुख्दाई॥ U~ ह्रीं श्री त्रयोदश चारित्रेभ्योऽयं निर्वपामीति स्वाहा। 1019
Page #1020
--------------------------------------------------------------------------
________________ नाराच होय भव्य जीव जो भाय सोल भाव्ना। भ्रमत नहीं अथिर भव तीर्थ पद पाव्ना। हे यही देव जिनराज की deshnaa। अर्घ ले पूजते पाप सब naashnaa॥ U~ ह्रीं श्री जिनवर देव कथित षोडस कारण भावना जिन धर्मेभ्योऽयं निर्वपामीति स्वाहा॥ U~ ह्रीं श्री स्याद्वाद अहिंसा परमो धर्मेभ्यो नमः स्वाहा॥ (यहां 9 बार पष्पों से जाप्य क्रें|) जयमाला - दोहा जैन धर्म प्रसाद से दुष्ट जीव तर जाय्। गाऊं महिमा धर्म की सुगत पंथ ल्गाय्॥ पद्धडी जय धर्म अहिंसा सार जान, है सब धर्मों में अति म्हान्। निस कारण बन्धु सु धर्म एक, भविध्यावे दुरित न रहे नेक्॥ जो जीव फिरे संसार माहि, उनको तारक है अन्य नाहि। जय स्याद्वाद इक धर्म सार, जो ध्यावे मुक्ति तुरत धार्। जय रत्न त्रय दश धर्म रूप, जय अनेकान्त महिमा अनूप्। सब भेद अहिंसा धर्म जान, अरहन्त देव की खिर्त्वान्। जय रामचन्द्र हनुमान वीर, धर धर्म हुए वे मुक्ति वीर्। जय पंच शतक मुनि धानिपेल, नहीं डिगे आप प्रिय धर्म सेल्। जय गंगा में पुनि दिये डाल, चित्तधार धर्म रह गुण vishaal। जय तीर्थंकर चक्री महेश, वृषधार गये मुक्ति हमेशा आचार्य मुनि शुचि धर्म धार, हो गये भवी दधि आप पार्। सति मैना सुनदर एक नार, पति कुष्ट नशाया धर्म धार्। 1020
Page #1021
--------------------------------------------------------------------------
________________ जय अंजन सीता जानि नारि, जय पावन धर्म हिय विचरि । इस विधि अनकों भाविक राज, वृषधर लहै है मुक्ति राज्। जिन धर्म तनी महिमा महान्, सूरज से प्रभु नहीं होत गान्। निष्करण बन्धुसु धर्म एक, भवि ध्यावे दुरित न रहे नेक घत्ता जय जय जिन धर्म है अति परर्मं नाश्क कर्मं ध्यावत है। हम महिमागावें सुख उपजावे मुक्ति रमा को पावत है। OM ह्रीं श्री स्याद्वाद जिन धर्मेभ्योऽघ्यं निर्वपामीति स्वाहा॥16॥ अडिल्ल दश लक्षण अरु रत्नत्रय सुखदाय जी । भविजन पूजत धर्म अहिंसा पाय जी॥ सुख संपत bar3ह जाय, दुरित नश जाय जी । शिखरमणी भर्तार बने भवि राय जी । / इत्याशीर्वादः जिनवाणी पूजन श्रीअरहन्त परमगुरु सुख से AI हो सब भरम मित्ताय्। सत्यारथ पथ को दर्शाकर सम्यग्ज्ञान की ज्योति ज्गाय्॥ वह जिनवाणी आ उर मेरे वास करो मम कर्म खपाय । आठों विधि से पूजूं माता मन वच तन इक भाव ल्गाय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवी अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवी अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवी अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। 1021
Page #1022
--------------------------------------------------------------------------
________________ अथाष्टकं - सोलहकारण पूजन चाल संयम धर मुनिमन सम लेय, झारी भरकर आप car3हया । पूजूं आय जय जिनवाणी पूजूं आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा सन्तान । पूजूं आय जय जिनवाणी पूजूं आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा॥1॥ मलयागिरि शुभ चंदन लाय, अरु केशर संगमे घिस्वाय्। पूजूं आय, जय जिनवाणी पूजूं आय्। जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजूं आय, जय जिनवाणी पूजूं आय्॥ OM ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा॥2॥ अक्षत धवल धोयकर लाय, माता सनमुख पुंज क्राय्। पूजूं आय, जय जिनवाणी पूजूं आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजूं आय, जय जिनवाणी पूजूं आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यः अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा॥3॥ पुष्प मनोहर चुन भरि थार, जाति मरुआ aru kcnaar। पूजूं आय, जय जिनवाणी पूजूं आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजूं आय, जय जिनवाणी पूजूं आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यः काम बाण विनाशनाय पुष्पं निर्वपामीति स्वाहा॥4॥ 1022
Page #1023
--------------------------------------------------------------------------
________________ लाडू, per3a, पूरी आन, भरकर थाल धरूं प्क्वान्। पूजू आय, जय जिनवाणी पूजू आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजू आय, जय जिनवाणी पूजू आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यः क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5॥ जगमग जगमग होत उद्योत, घृत दीपक की सुन्दर ज्योत्। पूजू आय, ___ जय जिनवाणी पूजू आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजू आय, जय जिनवाणी पूजू आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा॥6। धूप दशंगी खेई जोर, भासुर कर्म उडै डक झउर्। पूजू आय, जय जिनवाणी पूजू आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजू आय, जय जिनवाणी पूजू आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा॥7। केला कमरख अरु बादाम, श्रीफल पिस्ता खारिक आम्। पूजू आय, जय जिनवाणी पूजू आय्॥ जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजू आय, जय जिनवाणी पूजू आय्॥ U~ ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥8। 1023
Page #1024
--------------------------------------------------------------------------
________________ le जलादि सब अर्घ बनाय, स्वर्ण थाल भर तुम्हें cddh'aay। पूजू आय, जय जिनवाणी पूजू आय्||| जिनवाणी मम माता आप, पूजइ मिटे महा स्न्तान्। पूजू आय, जय जिनवाणी पूजू आय्॥ OM ह्रीं श्री जिन मुखोत्पन्न द्वादशांग श्रुत देवीभ्यो अनध्य पद प्राप्तेय अध्यं निर्वपामीति स्वाहा॥9॥ अथ प्रत्येक अर्घ अंगबाह्य चतुर्दश प्रकीर्णक दोहा सामायिक के काल सब मुनिगण के ब्त्लाय्। शास्त्र महा जो है सही सामायिक ख्लाय्॥ OM ह्रीं श्री अरहन्त देव कथित सामायिक विस्तार कथकं शास्त्राय अध्यं निर्वपामीति स्वाहा॥1॥ चौबीसों जिनराज की, थुति होवे जिस माहीं। नाम शास्त्र है संस्तवन, जिनवर मुख निक्साही। OM ह्रीं श्री अरहन्त देव कथित वृषभादि नाम चतुर त्रिंशदतिशय प्रातिहार्य लक्षण वरणादि व्यावर्णकं चतुर विंशति स्तवन नाम शास्त्राय अध्यं निर्वपामीति स्वाहा॥2। चौबीसों जिनराज में स्तवन एक का होय्। नाम बंदना कहत है शास्त्र महा सुख सोय्॥ U~ ह्रीं श्री अरहन्त देव कथित अरहन्तादि नाम एकैकशोऽभिवन्दना विधान बोधित वन्दना नाम शास्त्राय अयं निर्वपामीति स्वाहा॥3॥ रात दिवस जा दोष हो निराकरण जिस माहीं। प्रतिक्रमण वह शास्त्र है, नाम प्रथित सुख्दाई॥ U~ ह्रीं श्री अरहन्त देव कथित दिवस रात्री पक्ष चातुर्मास संवत्सरेर्यां पथिकोत्मार्थ प्रभव सप्त प्रतिक्रमण प्ररूपकं प्रतिक्रमण शास्त्राय अध्यं निर्वपामीति स्वाहा॥4॥ 1024
Page #1025
--------------------------------------------------------------------------
________________ विनयाचार प्रकार का, अर्थ प्रकाशन हार । वैनयिक यह नाम है शास्त्र महा सुख का ॥ OM ह्रीं श्री अरहन्त देव कथित ज्ञान दर्शनं चरित्रोपचार लक्षण पंच विध विनय प्ररूपणं विनय शास्त्राय अघ्यं निर्वपामीति स्वाहा॥5॥ शिक्षा दीक्षा कर्म को, बतलावे यह शास्त्र । कृति कर्मा तसु नाम है, par3हत शुद्ध हो गात्र । / OM ह्रीं श्री अरहन्त देव कथित शिक्षा दीक्षादि सत्कर्म प्रकाशक कृति कर्म नाम शास्त्राय अयं निर्वपामीति स्वाहा॥6॥ पुष्पादिक भेद अरु यत्याचार वताय । दश वैकालिक शास्त्र को नमो भविक सिरनाय । / OM ह्रीं श्री अरहन्त देव कथित द्रुम पुष्पादिक दर्शाधकरै मुनिजनाचरण सूचक दश वैकालिक शास्त्राय अघ्यं निर्वपामीति स्वाहा॥7॥ हो उपसर्ग मुनीश का सहनन फल दिखलाय । समय उत्तरययन है नाम जिनेश्वर भाय्॥ U~ ह्रीं श्री अरहन्त देव कथित नानोपसर्ग सहनन निवेदकं उत्तराध्यन शास्त्राय अघ्यं निर्वपामीति स्वाहा॥8॥ योग्य सेवन को कहै, सेवन होय अयोग्य । प्रायश्चित बतलाय है गण धर कहत सुयोग्य्॥ शास्त्र महा सुख है, व्यवहारा शुभ जान्। स्वर्ण थाल में अर्घ ले पूजइ मन उम्गान्॥ U~ ह्रीं श्री अरहन्त देव कथित यतिनाम योग्य सेवक सूचक अयोग्य सेवक प्रायश्चित कथन कल्प व्यवहार शास्त्राय अघ्यं निर्वपामीति स्वाहा॥9॥ यति श्रावक आचार को काल देख बतलाय । योग्या योग्य विचार के वर्णन कहत सुखाय । / OM ह्रीं श्री अरहन्त देव कथित काल माश्रित्य यति श्रावक नाम योग्यायोग्य निरूपकं कल्पाकल्प शास्त्राय अघ्यं निर्वपामीति स्वाहा॥10॥ 1025
Page #1026
--------------------------------------------------------------------------
________________ यति शिक्षा दीक्षा सही गण पोषक ब्त्लाय्। नाम महाकल्पं कहा गण धर कहत सुखाय्॥ OM ह्रीं श्री अरहन्त देव कथित शिक्षा दीक्षा गण पोषणात्म संस्कार भावनोत्तमार्थ भेदेन षटकाल प्रतिबद्ध यतिनामा चरणं प्रतिपादय महाकल्प शास्त्राय अयं निर्वपामीति स्वाहा॥11॥ स्वर्गो में उत्पत्ति है पुण्य महा सुख्दाय्। पुण्डरीक इस शास्त्र में जिनवर भाषा आय्॥ U~ ह्रीं श्री अरहन्त देव कथित भवन वास्यादि देवेषु उत्पत्ति कारण तम प्रकृति प्रति पादक पुण्डरीक शास्त्राय अध्यं निर्वपामीति स्वाहा॥12॥ देवसुरी पदवी मिले पुण्य प्रकाशन हार्। शास्त्र महा पुण्डरीक कहै गणधर कहत विचार्॥ U~ ह्रीं श्री अरहन्त देव कथित देवांगना पद प्राप्ति हेतु पुण्य प्रकाशन महापुण्डरीक शास्त्राय अध्यं निर्वपामीति स्वाहा॥13॥ पुरुष उमर अरु शक्ति मम सूक्ष्म थूल ju doss। zakti dekha de daNDa kA varNana karata adoss|| U~ ह्रीं श्री अरहन्त देव कथित स्थूल सूक्ष्म दोष प्रायश्चित पुरुष वयः सत्वाद्यपेक्षया प्ररुपयन्ति मशीति का शास्त्राय अध्यं निर्वपामीति स्वाहा॥14। गीता-पूर्णायं अशीति सामयिक थुति अरु वंदना प्रति क्रमण है। विनय अरु कृति कर्म दश वैकालिक का कथन है॥ अष्ट उत्तरध्ययन का व्यवहार कल्पाकल्प है। वृहत कल्पं पुण्डरीकं वृहद पुंडरीक जल्प है॥ OM ह्रीं श्री अरहन्त देव कथित अंग बाह्य चतुर्दश प्रकीर्णन 2503380 श्लोकेषु 15 अक्षर पद प्रमाण अंगेभ्यो पूर्णाध्यं निर्वामीति स्वाहा। 1026
Page #1027
--------------------------------------------------------------------------
________________ अंग 11 अंग अर्घं (सुन्दीर) महायति चारित जिसमें कहा, कहत आचारांग शुभ लहा सहस अष्टादश पद मानिए अघ्यं पूजूं वसु विधि त्थानिए। OM ह्रीं श्री अरहन्त देव कथित अष्टादश सहस 18000 पद प्रमाण सहित आचारांगाय अघ्यं निर्वपामीति स्वाहा॥ 15 ॥ ज्ञान वनया छेदुपथापना कहत सूत्र कृतांग शुभ घ्ना। सहस छत्तिसो पद शोभना करत पूजा दुख नहीं होव्ना॥ U~ ह्रीं श्री षट् त्रिंशत्सहस्र 3600 पद प्रमाण सूत्र कृतांगाऽयं निर्वपामीति स्वाहा॥ 16 / / द्रव्य षट् आदिक व्याख्यान है होय थाना अंग प्रधान है। सहस बैय्यालिस पद होत है पूज तिनको दोसव धोक हैं । / OM ह्रीं श्री द्वाचत्वारिंशद सहस्र 42000 पद प्रमाण sthAnAMgAya'ghyaM निर्वपामीति स्वाहा॥17॥ लोकत्रयसु प्ररूपण हैं जहां, नाम समवायांगसु है थां। सहस चउसठ अधिक सुलक्षहै पद जिनेश्वर भाषे दक्ष है। U~ ह्रीं श्री चतुषष्ठ्याधिक सहस्र लक्षैक 164000 पद प्रमाण सहित samavAyAMgAya'yaM निर्वपामीति स्वाहा॥ 18 / अस्ति नास्ति सुसप्तहि भंग है कहत व्याख्या प्रज्ञप्ति अंग है। सहस अट्ठाबिस दो लाख है पद जिनेश्वर की शुभ भाख है। OM ह्रीं श्री गणधर कृत प्रश्न, षष्टी सहस्रप्रति पादक अष्टाविंशती सहस्रधिक द्विलक्ष 228000 पद प्रमाण व्याख्या प्रज्ञप्ति अंगाय अघ्यं निर्वपामीति स्वाहा॥19॥ 1027
Page #1028
--------------------------------------------------------------------------
________________ गणधरा अरु हो तीर्थ करा चरित्र पावन जामे सुख भ्रा। सहस्र छप्पन लक्ष सु पांच है अंग ज्ञातृ कथ सु सांच है॥ U~ ह्रीं श्री अरहन्त देव कथित पंचाशत् सहस्राधिक पंच लक्ष 556000 पद प्रमाण ज्ञातृ कथांगाय 'ध्यं निर्वपामीति स्वाहा॥20। उपासका ध्ययनंगं है सही चरित श्रावक का सु कहत ही। सहस सप्तति लक्षैकादशा कहत पद जिन देवसु म्न्व्सा॥ U~ ह्रीं श्री अरहन्त देवकथित सप्तति सहस्राधिकैकादश लक्ष 1170000 पद प्रमाण upasakAdhyanaMgAya'yaM निर्वपामीति स्वाहा॥21॥ होय तीर्थंकर के सामने, तीर्थ प्रति मुनिवर दश दश ब्ने। कष्ट सहया उन मनिराय ने पाई शिवनारी गुरु राय ने॥ चरित्र है जिनका उसमें सही नाम अन्तःकृत दश है य्ही। सहस अष्टाविंशति लक्ष हैं कहत तेविस जिन पद दक्ष हैं॥ U~ ह्रीं श्री अरहन्त देव कथित अष्टाविंशति सहस्राधिक त्रयोविंशति लक्ष 2328000 पद प्रमाण अन्तःकृत दशांमायाऽध्यं निर्वपामीति स्वाहा॥22॥ होय तीर्थंकर जिन राय जी, तीर्थप्रतिदश दश मुनिराय जी। सहन कर उपसर्ग महान जी पाय पंचोत्तर पद आन जी॥ हो कथा जिनकी उस अंग में अनुत्तरा उपपादिक भंग में। लक्ष वान्नु हजार चवालिसा कहत पद अनुपम शिव naariishaa॥ OM ह्रीं श्री अरहन्त देव कथित चतुष्चत्वारिंशन् सहस्राधिक द्विनवति लक्ष 9244000 पद प्रमाण upapAdikadazAMgAya'yaM निर्वपामीति स्वाहा॥23। 1028
Page #1029
--------------------------------------------------------------------------
________________ प्रश्न उत्तर जिसमें सुशोभते प्रश्न व्याकरणं मन मोह्ते। लक्ष तेरानु शुभ पाइया सहस सोलह पद जिन गाह्या॥ U~ ह्रीं श्री अरहन्त देव कथित षोडश सहस्राधिक त्रिनवति लक्ष 9316000 पद प्रमाण प्रश्न vyAkaraNAMgAya'yaM निर्वपामीति स्वाहा॥24। उदय उदीर्णा कर्म बखानते कहत सूत्र विपाक सुजान्ते। एक कोटि चौरासी हजार है पद महा जिसमें व्यवहार है॥ OM ह्रीं श्री अरहन्त देव कथित चतुर शांति लक्षाधिक एक कोटि 18400000 पद प्रमाण विपाक sUtrAgAya'dhyaM निर्वपामीति स्वाहा॥25। चार कोटि सु पन्द्रह लाख है, सहस दो पद की शुभशाख है। अंग एकादश के पद यहा करत पूजन ये नुत हो अहा॥ U~ ह्रीं श्री अरहन्तदेव कथित द्विसहस्राधिकपंचदश लक्ष चतुष्कोटि पद प्रमाण 41502000 एकादशांगाय पूर्णाऽयं निर्वपामीति स्वाहा। (अडिल्ल) अरब एक वसु कोटि सु जिनवर गाइया। लक्ष सु अडसट सहस छपन्ना मानिया॥ पंच पदों कही संख्या अनमोल जी। पूजों वसुविधि द्रव्य स दिल को खोल्जी॥ U~ ह्रीं श्री दृष्टी वाद अंगस्य पंचाधिकषट्पंचशत सहस्राष्टषष्टी लक्षाष्ट कोटयैकारब पद प्रमाण 1086856005 पद प्रमाण द्वादशांगेभ्योऽयं निर्वपामीति स्वाहा। पंच प्रज्ञप्ति अर्घ (अडिल्ल) चन्द्र आयु गति विभव निरूपण है shii। चन्द्र प्रज्ञप्ति नाम लहै इस ही म्ही॥ छत्तिस लाख सु पंच सहस पद जिन खइ। पूजू मन वच काय हर्ष उर में ल्है॥ U~ ह्रीं पंच सहस्राधिक षट्त्रिंशद लक्ष 3605000 पद प्रमाण चन्द्रायुगति विभव प्ररूपिका चन्द्र प्रज्ञप्तेऽध्यं निर्वपामीति स्वाहा॥26॥ 1029
Page #1030
--------------------------------------------------------------------------
________________ रवि आयु गति होय निरूपण है shii। सूर्य प्रज्ञप्ति नाम लहै इस ही मही । / लक्ष पांच त्रय सहस महापद गण कहा । पूजूं मन वच काय हर्ष उर में लहा U~ ह्रीं श्री त्रिशत् सहस्रादिक पंचलक्ष 503000 पद प्रमाण सुर्यायुगति विभव प्ररूपिका सूर्य प्रज्ञप्तेऽयं निर्वपामीति स्वाहा॥27॥ वर्णन जम्बू दीप तनो जो करत हैं। नाम प्रज्ञप्ति जम्बू उसी का धरत है। तीनलाख अरु सहस पचीस सु पद लहा । पूजूं मन वच काय हर्ष उर में ल्हा॥ U~ ह्रीं जम्बू दीप वर्णन कथिका पंच विंशति सहस्राधिक त्रिलक्ष 325000 पद प्रमाण जम्बूदीप प्रज्ञप्तेऽघ्यं निर्वपामीति स्वाहा॥28॥ सागर द्वीप का वर्णन है जिस ग्रन्थ में। सागर द्वीप सु नाम लहै जिस पन्थ में ॥ लक्ष बावने सहस छत्तीस सु पद म्हा। पूजूं मन वच काय हर्ष उर में ल्हा॥ U~ ह्रीं द्वीप सागर स्वरूप निरूपिका षट् त्रिंशत सहस्राधिक द्वीपंचाशतलक्ष 5236000 पद प्रमाण द्वीप सागर प्रज्ञप्तेऽयं निर्वपामीति स्वाहा॥29॥ षट् द्रव्यों का कहैं सरस शुभ भाव से। व्याख्या प्रज्ञप्ति नाम वही शुभ चाव्से॥ लक्ष चुरासी सहस तीस षट् पद खइ। पूजूं मन वच काय हर्ष उर में ल्है। पूजूं मन वच काय हर्ष उर ल्हा॥ U~ ह्रीं रूप्यरूप्यादि षट् द्रव्य स्वरूप निरूपिका षट् त्रिंशत्सहस्राधिक चतुरशीति लक्ष 8436000 पद प्रमाण व्याख्या प्रज्ञप्तेऽध्यं निर्वपामीति स्वाहा ॥ 30 ॥ एक कोटि इक अस्सी लक्ष सु जानिए। सहस पांच सु श्लोक सर्वज मानिए। चन्द्र प्रज्ञप्ति आदि सु पांचों में खा। पूजूं मन वच काय हर्ष उर में लहा U~ ह्रीं पंच प्रज्ञप्ति सम्बन्धि पंचाशत सहस्राधि क एकाशीति लक्षैक कोटि 18150000 पद प्रमाण पंच प्रज्ञप्तिपूर्णाऽघ्यं निर्वपामीति स्वाहा॥ 1030
Page #1031
--------------------------------------------------------------------------
________________ सूत्र अर्घ्य (गीति का) जीव कर्ता भोगता है कर्म का बहु काल से। है निरूपण जास सारे सूत्र नाउ~ भाल से॥ पद है अठासी लक्ष जिसमें देव गणधर गाइया। पूजू मन वच काय हर्ष मन उमगाइया । U~ ह्रीं जीवस्य कर्तृत्वभोगतृत्वादि स्थापकं भूत चतुष्टयादि भवस्योत्थापकमष्टाशीति 8800000 लक्ष पद प्रमाण सूत्र katAMgAMya'dhyaM निर्वपामीति स्वाहा॥31॥ प्रथमानुयोग त्रेशट शलाके पुरुष संयम कथन जिसमें है shii। प्रथमानुयोगा नाम उसका प्रथित है इस जग म्ही॥ सहस पंच सु पद उसी में देव जिनवर गाइया। पूजू हू~ जिन शास्त्रजी को हर्ष मन उम्गाइया॥ U~ ह्रीं त्रिषष्टि शलाका महापुरुष चरित्र कथक पंच सहस्र पद प्रमाण 5000 prathamAnuyogAya'yaM निर्वपामीति स्वाहा॥32॥ अडिल्ल अरब एक अरु द्वादश कोटि सु मानिया। लक्ष तिरासी सह अठावन जानिया॥ पंच महा पद उत्तम जिनवर भासिया। पूजू मन हर द्रव्य सु कलमष naashiyaa॥ U~ ह्रीं द्वादशांगानाम पंचाधिकाष्ट पंचाशत् सहस्र त्रयशीति लक्ष द्वादश कोटयैकारब 1128358005 पद प्रमाणेभ्योः पूर्णाध्यं निर्वपामीति स्वाहा॥33॥ अथ चतुर्दश पूर्व अध्यं (भुजंग प्रयास) उत्पाद व्यय ध्रौव्य वस्तु है यक्तुं, उत्पद पूर्व महा शास्त्र उक्त्ण्। श्लोक एक कोटि हे आप सुजाजे, महा भक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं वस्तुनामुत्पाद व्यय ध्रौव्यादिक कथमेक कोटि 10000000 पद प्रमाणमुत्पाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥34॥ 1031
Page #1032
--------------------------------------------------------------------------
________________ चौबीस देवा हैं बलदेव स्वामी, वसुदेव चक्री जगत में सु नामी॥ वीर्यानुवादा कहे इन चरित्रं, पद लक्ष सत्तर है पूजू विचित्र्॥ U~ ह्रीं बल देव वासुदेव चक्रवर्ति शक्र तीर्थकरादि बल वर्णकं सप्तति लक्ष 7000000 पद प्रमाण वीर्यानुवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥35॥ नाम अस्तिनास्ति प्रर्वाद पूर्व जो है, अस्तित्व नास्तित्व भंग कहै है॥ पद लक्ष षष्ठही है इसमें सुराजे, महा भक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं जीवादि वस्त्वास्ति नास्तिचेति प्रकथकं षष्ठी लक्ष 6000000 पद प्रमाण मस्ति नास्ति प्रवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥36॥ ज्ञानोत्पत्ति निमित्त अधिकारी, कहे इन स्वरूपं सुज्ञान भ्ण्द्दारी॥ हीन एक कोटि महा श्लोक राजे, महा भक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं अष्ट ज्ञान तदुप्पति कारण तदाधार पुरुष प्ररूपकं मेकौनकोटि 9999999 पद प्रमाण ज्ञान प्रवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥37॥ स्थान वर्णद्वि इन्द्रियादि सु प्राणी, वचनगुप्ति संस्कार भाषे सुज्ञ्यानी॥ हे नाम सत्य प्रवाद पूर्व राजे, पद एक कोटि सु छेही विराजे॥ U~ ह्रीं वर्ण स्थान तदाधार द्वीन्द्रयादि जन्तुवचन गुप्ति संस्कार प्ररूपकं षडधिक कोटि 10000006 पद प्रमाण सत्य प्रवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥38॥ आत्म प्रवाद सु पूर्व ही जानो, है जिसमें आत्म स्वरूपं ब्खानो॥ पद कोटि छत्तीस उसमें सुराजे, महा भक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं ज्ञानाध्यात्म कर्तृत्वादि युतात्म स्वरूप निरूपकं षटत्रिंशत कोटि 360000000 पद प्रमाण आत्म प्रवाद pUrvAMgAya'yaM निर्वपामीति स्वाहा॥400 1032
Page #1033
--------------------------------------------------------------------------
________________ बन्ध उदय अरु उपशम होंहे, कर्म उदीरण निर्जर सौहै। कर्म प्रवाद कहै इन स्वरूपं, पद कोटि अस्सी सुलक्षं अनुप्म्॥ OM ह्रीं कर्म बन्धोदयोपशमोदीरणां निर्जरा कथकमशीति लक्षाधिक कोटि 1800000 पद प्रमाण कर्म प्रवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥41॥ लहै प्रत्याख्यानं सू पूर्व ही जानो, कहै द्रव्य पर्यय स्वरूपं ही मानो॥ अहो लाख चोरासी श्लोकं सुराजे, महा भक्ति पूजूं वसु द्रव्य साजे॥ U~ ह्रीं द्रव्य पर्ययरूप प्रव्याख्यान निश्चलन कथकं चतुरशीति लक्ष 8400000 पद प्रमाण प्रत्याख्यान pUrvAMgAya'yaM निर्वपामीति स्वाहा॥42॥ सुविद्यानुवादं हे शास्त्रं विशिष्टं, शतं पांच विद्या महा गुण ग्रिस्स्त्त्ण्॥ लघु सप्त सेकड कहै सुस्वरूपं, पद एक कोटि दशं लक्ष रूप्ण्॥ U~ ह्रीं पंचशत महाविद्या सप्तशत क्षुद्रविद्या अष्टांग महाविद्या निमित्तानि प्ररूपयनदश लक्षाधिक कोटि 11000000 पद प्रमाण विद्यानुवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥431 कल्याण पूर्व महासुख स्वरूपं, कहै तीर्थ चक्री के पुण्यं अनुप्म्॥ पद कोटि छब्बीस जिसमें सुराजे, महाभक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं तीर्थंकर चक्रवर्ति बल भद्र वासु देवेन्द्रादि पुण्य व्यावर्णकं षडविंशति कोटि 260000000 पद प्रमाण कल्याण प्रवाद pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥44॥ 1033
Page #1034
--------------------------------------------------------------------------
________________ अष्टांग वैद्यक सुगारुडी विद्या, महामंत्र तंत्रादि नाशक कुविद्या॥ लहै प्राणवायं सुशास्त्रं महानतम्, यजूं तेरे कोटि महाश्लोक कान्त्म्॥ U~ ह्रीं अष्टांग वैद्य विद्या गारुडी विद्या मन्त्र प्रमाणं निरूपकं त्रयोदश कोटि 130000000 पद प्रमाण प्राणावायं pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥45॥ अलंकार छन्दा हे व्याकर्ण जानो, किरिया विशालं कहे तुम प्र्मान्नो॥ नव कोटि श्लोकं महान्तं सुराजे, महा भक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं छन्दोऽलंकार व्याकरण कला निरूपकं नव कोटि 90000000 पद प्रमाण किरिया विशाल pUrvAMgAya'dhyaM निर्वपामीति स्वाहा॥46॥ लोक बिन्दुसारं हैं शास्त्रं अपूर्व, निर्वाण कारण कहै सुख स्व्रूप्॥ पद साडे बारह कोटि सुराजे, महा भक्ति पूजू वसु द्रव्य साजे॥ U~ ह्रीं निर्वाण पद सुख हेतु भूत सार्द्ध द्वादश कोटि 125000000 पद प्रमाण लोक बिन्दु सार pUrvAMgAya'yaM निर्वपामीति स्वाहा॥47॥ दोहा कोटि पंचान्नु कहै लक्ष पचासा पाण्च्। पूर्व चतुर्दश श्लोक में जिनवर भाषे साण्च्॥ OM ह्रीं चतुर्दश पूर्वांगाय पंचाधि क पंचाशतलक्ष पंचनवति कोटि 955000005 पद प्रमाणय पूर्णाध्यं निर्वपामीति स्वाहा॥48॥ 12 अंग के भेद में पांच चूलिका के अध्य (जोगीसारा) वर्षे जल अरु रोके कैसे मन्त्र तन्त्र ब्त्लाती। जलगतिं नामसु चूलिक इसका जिनवाणि ख्लाती॥ कोटि दोय अरु लाख सुनव हैं सहस नवासी सौहै। द्वौशत् पद भी पूजू वसु विधि ज्ञान महां गुण मौहे॥ 1034
Page #1035
--------------------------------------------------------------------------
________________ OM ह्रीं जलं स्तंभन जल वर्षादि हेतु भूत मंत्रतंत्रादि प्रतिपादिका द्विशताधिक नवाशीति सहस्र नव लक्ष द्वय कोटि 20989200 पद प्रमाण जलगत् चूलिकायैऽध्यं निर्वपामीति स्वाहा॥49॥ अल्प समय में बहुयोजन तक गमनागमन सु होवे। मन्त्र तन्त्र सब विद्या इसमें थल गत चुलिक जोवे॥ कोटि दोय अरु लाख सुनव हैं सहस नवासी सौहै। द्वौशत् पद भी पूजू वसु विधि ज्ञान महां गुण मौहे॥ U~ ह्रीं स्तोक कालेन बहु योजन गमनागमनादि हेत भूत मन्त्र तन्त्र तन्त्रादि निरूपिका पूर्वोक्त 20989200 पद प्रमाण स्थल गत चूलिकायैऽध्यं निर्वपामीति स्वाहा॥50॥ इन्द्रजाल माया का करना मन्त्र तन्त्र को जानो। मायागत है नाम चूलिका जिनवर भाषी मानों॥ कोटि दोय अरु लाख सुनव हैं सहस नवासी सौहै। द्वौशत् पद भी पूजू वसु विधि ज्ञान महां गुण मौहे॥ U~ ह्रीं इन्द्र जलादि मायोत्पादक मन्त्र तन्त्रादि निरूपिका पूर्वोक्त 20989200 पद प्रमाण मायागत चूलिकायैऽयं निर्वपामीति स्वाहा॥51॥ गमन गगन में होवे कैसे उपदेश यह भाई। मन्त्र तन्त्र सब विद्या होवे गमन चूलिका गाई॥ कोटि दोय अरु लाख सुनव हैं सहस नवासी सौहै। द्वौशत् पद भी पूजू वसु विधि ज्ञान महां गुण मौहे॥ U~ ह्रीं गमनागमनादि हेतु भूत मन्त्र तन्त्रादि प्रकाशिका पूर्वोक्त 20989200 पद प्रमाण आकाश गमन चूलिकायैऽयं निर्वपामीति स्वाहा॥52॥ 1035
Page #1036
--------------------------------------------------------------------------
________________ सिंह व्याघ्र गज घोटक गाई नर सुर रूप ध्राई। मन्त्र तंत्र सब विद्या होई, रूप चुलिका गाई॥ कोटि दोय अरु लाख सुनव हैं सहस नवासी सौहै। द्वौशत् पद भी पूजू वसु विधि ज्ञान महां गुण मौहे॥ OM ह्रीं सिंह व्याघ्र गज तुरग नर सुरादि रूप विधायक मन्त्र तन्त्रादि उपदेशिका पूर्वोक्त 20989200 पद प्रमाण रूप गत चूलिकायैऽध्यं निर्वपामीति स्वाहा॥530 अडिल्ल कोटि दशी उनचास लाख ब्त्लाइया। सहस छियालिस पद महा जिन गाइया॥ मिलकर पांचों चूलिक के पद जानिये। पूजू मन वच काय हर्ष उर त्थानिए॥ U~ ह्रीं षट् चत्वारिंशत सहस्राधिक नव चत्वारिंशत् दश कोटि 100046049 पद प्रमाण ___पंच चूलिकाभ्योऽयं निर्वपामीति स्वाहा॥ U~ ह्रीं जिन मुखोत्पन्न द्वादशांग जिनवाणि मातेभ्यो नमः स्वाहा। यहां 108 बार जाप करें) जयमाला मात जिनवाणी सदा तुम निर्मला सुख दायिनी। जिनदेव पर्वत से निकलकर कुंड गणधर आय्नी। हे शारदे अम्बे सदा अज्ञानता को naashnii। गात जयमाला अबे हम सुखद हो मुदु भास्स्नी॥ पद्धडी जय जिनवर वाणी परम रूप, तुम ही भव तारक हो अनूप्। जय जिन वदनाम्बुज निकसि देवि, जय गण धर गूंथी हर्ष त्थेवी॥1॥ यह तीन लोक मण्डन स्वरूप, जय भविजन तारक हो अनूप्। जो श्रद्धे माता हर्ष धार, वह पावे ज्ञानामृत अपार्॥2॥ 1036
Page #1037
--------------------------------------------------------------------------
________________ जय मिथ्या तिमिर विनाश सूर्य, जय शिव मग दर्शक हो सु धूर्य । जिन ध्यान धरा तज के सुमान, नहि रहा उसे संशय कुज्ञान ॥ 3 ॥ जय तीन शतक छत्तीस जान, मति ज्ञान भेद लखिए प्रमाण । श्रुत दोय अनेकों भेद ठान, जय द्वादशांग जिनवर बखान ॥ 4 ॥ जिन गण धर नरपति ऋद्धि खास, जय पुण्य पुराकृत को प्रकाश । जय लोक अलोकरु तीन काल, कह लक्षण चारों गति सुहाल ॥ 5 ॥ जय कर्ण योग द्युति है पिछान, है जिनवर की यह सत्य वान्न्। जय चारित्रं जिन कहत सोई, जय जिसमें श्रावक धर्म होई ॥ 6 ॥ चरणानुयोग तसु जान नाम, जय पूजे तज हम सर्व काम्। जय जीवा जीवसु पुण्य पाप, जय सप्त तत्व का है क्लाप्॥7॥ द्रव्यानुयोग चौथा कहाय, ये चार योग जिनवर ब्ताय्। जय इकसो बारह कोडि जान, जय लाख तिरासी है प्रमाण ॥ 8 ॥ जय सहस अठावन पंचमान, पद द्वादशांग जिनवर बखान । जय कोटि इकावन अष्ट लाख, शत छे हजार चोरासी भाख्॥9॥ जय बीस एक अध श्लोक धाय, जय एक एक पद को ब्ताय्। जय दोष रहित जिन वाणि मात, जय तुम पद नावे jor3a हाथ ॥10। तुम सन्त सुन योगीन्द्र ध्याय, वह भव दधि से झट पार जाय । जय आदि अन्त इक सार आप, सूरजमल तब करता सुजाप । / धत्ता जय जय जिनवाणी हैं श्रद्धानी संशय हानि पू है। जय तत्व प्रकाशक भ्रमतम नाशक ज्ञान निकाशक हूजत है। U~ ह्रीं श्री जिन सुखोत्पन्न द्वादशांग जिनवाणी मातायै अघ्यं निर्वपामीति स्वाहा॥ दोहा वाणी है अरहन्त की जो भवि कंठ लगाय । पूजत हर्ष car3हाय कर केवल ज्ञान उपाय्॥ 1037
Page #1038
--------------------------------------------------------------------------
________________ इत्याशीर्वादः जिन चैत्य पूजा -दोहा सौम्य सभग त्रैलोक्य में, समचतुर स्ण्स्थान्। कृत्रिम अर्कीतम जानिए, विम्बमहा सुख्दान्॥ आह्वानं स्थापन करूं हिए विराजो आन्। पूजूं मन वच काय से पाउं पद निर्वान्न्॥ U~ ह्रीं श्री त्रैलोक्य सम्बन्धि कृत्रिमाकृत्रिमजिनचैत्यसमूह अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री त्रैलोक्य सम्बन्धि कृत्रिमाकृत्रिमजिनचैत्यसमूह अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री त्रैलोक्य सम्बन्धि कृत्रिमाकृत्रिमजिनचैत्यसमूह अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टकम्-सोरठा लाउं मिष्ट सुवार सौरभ अति आवे घ्नी। चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्रीत्रैलोक्यवर्ति कृत्रिमाकृत्रिमजिनचैत्यसमूहेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा||| चन्दन सौरभसार केशर संग घिसाइए। चैत्य महाजिन सार, पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिन समूहेभ्यः संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा॥2॥ तंदल धवल सुधार पुंज करूं जिनराज द्धिग्। चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्य समूहेभ्यो अक्षय पद प्राप्तये अक्षतं निर्वपामीति स्वाहा॥3॥ चंपा जुई की डार फूल वनस्पति लाइया। चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ __ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्य समूहेभ्यः कामबाण विनाशनाय पुष्पं निर्वपामीति स्वाहा॥4॥ 1038
Page #1039
--------------------------------------------------------------------------
________________ नाना व्यंजन सार फेणी गूजा पाय्सी। चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्यसमूहेभ्यः क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥ 5 ॥ दीपक ज्योति सुधार मोह अन्ध भागे सदा । चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्यसमूहेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा॥6॥ सौरभ हे सुखकार धूप अग्नि में डारिये । चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्य समूहेभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा॥7॥ आम्र काम्र अनार सेव रसीले लीजिए। चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्य समूहेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥8॥ द्रव्य अष्ट प्रकार, लेय car3हाउं भावसो । चैत्य महा जिन सार पूजत पाप मिटे स्दा॥ U~ ह्रीं श्री त्रैलोक्यवर्ति जिनचैत्य समूहेभ्यो अनघ्य पद प्राप्तये अघ्यं निर्वपामीति स्वाहा॥9॥ प्रत्येक पूजा-गीता इस लोक पातालय में मनहर बने अनादि हे shii। शुभ रत्न कंचन उपल निर्मित चैत्य सुन्दर तिस म्ही॥ त्रैकाल में मन वचन तन से में नमू नित चरण में। वसु द्रव्य उत्तम अघ्य पूजूं, होऊं उनकी शरण में॥ U~ ह्रीं श्री पाताल लोक सम्बन्धि कृत्रिम अकृत्रिम जिन चैत्येभ्यो अघ्यं निर्वपामीति स्वाहा॥1॥ 1039
Page #1040
--------------------------------------------------------------------------
________________ होय मध्यम लोक में जो जैन बिम्ब सुहाव्ने। है वने अरु जो अनादि मन सभी के भाव्ने॥ त्रैकाल में मन वचन तन से में नमू नित चरण में। वस द्रव्य उत्तम अध्य पूजं, होऊं उनकी शरण में॥ U~ ह्रीं श्री मध्यलोक सम्बन्धि कृत्रिमाकृत्रिमसंख्या जिनचैत्यभ्यो अध्यं निर्वपामीति स्वाहा॥2। लोक ऊपर में बने हैं बिम्ब जिन सुखदाय हैं। है अकृत्रिम मन हरे अरु पाप सब नश जाय है॥ त्रैकाल में मन वचन तन से में नमू नित चरण में। वसु द्रव्य उत्तम अध्य पूजू, होऊं उनकी शरण में॥ U~ ह्रीं श्री उर्ध्वलोक सम्बन्धि असंख्य जिन चैत्यभ्यो अध्यं निर्वपामीति स्वाहा॥3। लोक तीनों में मनोहर बिम्ब अति सुखदाय हैं। वसु कोटि छप्पन लक्ष मत नवसहस मन हर्षाय है॥ अरु चार शत इक बीस प्रतिमा है अनादि काल से। जो है असंख्या कृत्रिम पूंजू योग त्रय नमु भाल्से॥ U~ ह्रीं श्री त्रैलोक्य सम्बन्धि कृत्रिमाकृत्रिमासंख्य जिन चैत्येभ्यो अयं निर्वपामीति स्वाहा॥4॥ OM ह्रीं श्री जिन बिम्ब देवेभ्यो नमः स्वाहा। (नव बार पुष्पों से जपे) जयमाला - दोहा चैत्य महा जिन दर्श से भव बेडी कट जाय्। कहु~ महा गुण मालिका भव्य जीव सुख्दाय्॥ पद्धडी- जय वीतराग सर्वज्ञ देव, भवि जीवों के तारक सुएव्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥1॥ 1040
Page #1041
--------------------------------------------------------------------------
________________ तब सुन्दर सुभग ललाम देह, सम चतुर धरे संस्थान एः। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥2॥ तब दर्शन करते भव्य जीव, वह लहत अनन्ता सुख स्दीव्। जिनकी छवि है यह चैत्य रूप, जो कृत्यकृत्रिम दोय रूप्॥3॥ जय दोषों से हो रहित आप, हम करते प्रभु तुम नित्य जाप्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥4॥ जय पर्यंकासन ध्यान रूप, जय खड्गासन हो प्रभु अनूप्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥5॥ जय अविचल गुण के हैं न पार, भवि जीवदर्शसम्यक्त्व धार्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥6॥ जय भव्य कमल विकसित दिनेश, जय नरपति सुरपति नुत khgesh। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥7। नासाग्रदृष्टिरत सकल धार, भवि जीव नमे तुम बार बार्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥8। जय स्वर्ण रत्न निर्मित महान, जय उपल बनी सुन्दर सुजान्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥9। जय अधोमध्य अरु ऊर्ध्व लोक, जय कृत्या कृत्रिम बिम्ब थोक्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥10॥ जिन चैत्य नमुं मैं बार बार, सूरजमल को प्रभु तार्-तार्। जिनकी छवि है यह चैत्य रूप, जो कृत्याकृत्रिम दोय रूप्॥11॥ जय जय जिन प्रतिमा होय, अकृतिमा कृतिमा प्रतिमा ध्यावत है। घत्ता- जय पूज रचावे शीष नवावे, शिव सुन्दर का पावत है। OM ह्रीं त्रैलोक्य सम्बन्धि कृत्रिमाकृत्रिमसंख्य जिन जिन चैत्य स्मूहेभ्योध्य्ण्। तीन लोक में बिम्ब है कृत्याकृत्रिम सार्। पूजो मन वच काय से होवें भव दधि पार्॥ 1041
Page #1042
--------------------------------------------------------------------------
________________ इत्याशीर्वादः श्री जिन चैत्यालय पूजा (अडिल्ल) कृत्याकृत्रिम सुभग जिनालय जानिए। ध्वजा फरुखे स्वर्ण दूति सम मानिए॥ सुन्दर शिखर उतंग मनोहर सोह्ने। पूजों जिनवर निलय महा मन सोह्ने॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिमा जिन चैत्यालय अत्रावतरावतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिमा जिन चैत्यालय अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिमा जिनचैत्यालय अत्र मम सन्निहितो भव-भव-वषट् स्न्निधाप्न्म्। अथाष्टकं (सुन्दरी) कनक झारी जल भर लाइया, जन्म मृत्यु जरा त्रय द्धाइया। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ OM ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिनचैत्यालयेभ्यो जन्मजरामृत्युविनाशनार जलं निर्वपामीति स्वाहा॥1॥ दाह भजन चन्दन बावना संघ केशर घिसकर लाव्ना। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ OM ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिन चैत्यालयेभ्यो संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा॥2॥ धोय अक्षत थाल भरीजिए पुंज करके अखय पद लीजिए। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिनचैत्यालयेभ्यो अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा॥3॥ 1042
Page #1043
--------------------------------------------------------------------------
________________ केवर्3A अरु चंपक सोहना पुष्प मरुवामन अति मैह्ना। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिन चैत्यालयेभ्यो काम बाण विनाशनाय पुष्पं निर्वपामीति स्वाहा॥4॥ विविध व्यंजन थाल भराइया, रस मधुर लेकर ह्र्स्साई। मैं यंज जिन मंदिर चावसो सकल पाप मिटे शभ भाव सो॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिन चैत्यालयेभ्यो क्षुधा रोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5॥ हेम दीपक घृत भर लीजिए, जगमगातो मोह ह्नीजिए। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिन चैत्यालयेभ्यो मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा॥6॥ धूप दश विधि सौरभ आवती, खेय भासुर कर्म ज्लाव्ती। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ OM ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिनचैत्यालयेभ्यो अष्टकर्म विनाशनाय धूपं निर्वपामीति स्वाहा॥70 फनस दाडि म आदि सुलेधना, सेवकेला फल मन मोह्ना। मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिन चैत्यालयेभ्यो मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥8॥ 1043
Page #1044
--------------------------------------------------------------------------
________________ नीर आदिक द्रव्य सुलीजिए, शुभ जिनालय अध्य सु पूजिए । मैं यंजु जिन मंदिर चावसो सकल पाप मिटे शुभ भाव सो॥ U~ ह्रीं श्री त्रैलोक्यवर्ति कृत्रिमा कृत्रिम जिनचैत्यालयेभ्यो अनघ्यपद प्राप्तये अघ्यं निर्वपामीति स्वाहा॥9॥ प्रत्येक पूजा गीता पाताल में है निलय सुन्दर जो अनादि काल से। सप्त कोटि द्वय लख मैं नमुं नित भाल से जल चन्दनादि सुद्रव्य लेकर थाल भर मन लाय्के। पूजहूं जिन भवन सारे भक्ति भर गुण गाय के॥ U~ ह्रीं श्री पाताल लोक सम्बन्धि सप्तकोटि द्विसप्तति लक्षाधिक 77200000 कृत्रिमाकृत्रिम जिन चैत्यालयेभ्यो अघ्यं निर्वपामीति स्वाहा॥1 ॥ - शत चार अट्ठावन भवन शुभ है अकीर्त्तम जेल्से। अगणित लसे कीर्त्तम भवन शुभदर्श से पातक नशे । / जल चन्दनादि सुद्रव्य लेकर थाल भर मन लाय्के। पूजहूं जिन भवन सारे भक्ति भर गुण गाय के U~ ह्रीं श्री मध्य लोक सम्बन्धि अष्ट पंचाशत चतुष्शत अकृत्रिमसंख्यंचकृत्रिम जिन चैत्यालयेभ्यो अघ्यं निर्वपामीति स्वाहा ॥ 2 ॥ उर्ध्वलोकी भवन सुन्दर रत्न के अद्भुत महा चतु अष्ट लक्षा सप्तनवति सहस तेवीसी कहा । / जल चन्दनादि सुद्रव्य लेकर थाल भर मन लाय्के। पूजहूं जिन भवन सारे भक्ति भर गुण गाय के U~ ह्रीं श्री उर्ध्वलोक सम्बन्धि चतुष्शीतिलक्ष सप्त नवति सहस त्रयोविंशति अकृत्रिम जिन चैत्यालयेभ्यो अघ्यं निर्वपामीति स्वाहा ॥ 3 ॥ 1044
Page #1045
--------------------------------------------------------------------------
________________ urdhva adha aru madhya माहीं भवन सुन्दर जानिए। गणधर असंख्या कहत शुभ जे पूज तिनकी त्थानिए॥ पूजते सुर असुर नरपति द्रव्य मनहर चाव से। हम भी नमे मन शुद्ध हो जिन भवन भावे भाव से॥ U~ ह्रीं श्री त्रैलोक्यसम्बन्धि असंख्यकृत्रिमाकृत्रिम जिनचैत्यालयेभ्यो अयं निर्वपामीति स्वाहा॥4। U~ ह्रीं श्री जिन चैत्यालये देवेभ्यो नमः स्वाहा। (नव बार जपे) जयमाला - दोहा कृत्या कृत्रिम है सही तीन लोक जिन थान्। कहुंमहा जय मालिका होय पाप की हान्। पद्धडी जिन मन्दिर प्रभु के सुभगसार, जय कृत्या कृत्रिम शुभ अपार्। तिन भुवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जय शिखर बने हैं अति उतंग, जहां होवे मानी मान bhNg। tina bhavana name hama बार बार, कर भक्ति विनय उर धार धार्॥ जय गगन चुम्बि दीखे अपार, जिन दर्शन नाशे अन्ध्कार्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जय स्वर्ण कलश बहु चमचमाय, जय करत प्रशंसा देव आय्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जय ध्वजा ur3e शुभ शिखर सार, मनु स्वर्ण संपदा को पुकार्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जय स्वर्ण रत्न निर्मित लखाय, जय उपल सु मृतिका के ल्हाय्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ 1045
Page #1046
--------------------------------------------------------------------------
________________ जय बने अनादि काल जान, उन कहत अकीरतम है सुजान्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जय पुरुष किये रचना सुसार, जिन कृत्रिम नामसु सुखद सार्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जय अधोमध्य अरु ऊर्ध्व जान, जय तीनलोक में निलय आन्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ जहां बैठ भविक आनन्द पाय, जय जिन गुण गावे प्रीति लाय्। तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ हम नमन करे उन भवन सार, सूरजमल भक्ति उर धार धार्॥ तिन भवन नमे हम बार बार, कर भक्ति विनय उर धार धार्॥ घत्ता जय जय जिन मन्दर पूज पुरन्दर सुन्दर मन से बन्दे है। हम भी नित बन्दे बहु आनन्दे काटे भव के फन्दे है॥ U~ ह्रीं त्रैलोक्यवर्ति कृत्रिमाकृत्रिम जिन चैत्यालेभ्योऽध्यं निर्वपामीति स्वाहा। दोहा जिनागार जिनराज के पूजे मन वच काय्। नाशे अघ बहु काल के पावे सुख अधिकाय्॥ इत्याशीर्वादः 1046
Page #1047
--------------------------------------------------------------------------
________________ U~ वर्तमान चतुर्विंशति जिनपूजा ( काशी निवासी स्वर्गीय कविवर वृन्दावनजी कृत) बंदौ पांचो परमगुरु, सुरगुरु वंदत जास्। विघ्नहरण मंगलकरण, पूरण परम prkaash॥ 1 / / चोबीसौं जिनपति नमौं, नमौं शारदा माय । शिव मगसाधक साधु नमि, रचैं पाठ सुखदाय ॥ 2 ॥ ॥ नामावली स्तोत्र ॥ छन्द नयनमालिनी था तामरस व चण्डी - 16 मात्रा जय जिनन्द सुखकन्द नमस्ते, जय जिनन्द जितफन्द न्म्स्ते। जय जिनद वरबोध नमस्ते, जय जिनन्द जितक्रोध नमस्ते ॥ 1 ॥ पाप-ताप-हर-इन्दु नमस्ते, अर्ह-वर्ण-जुतबिंदु न्म्स्ते॥ शिष्टाचार विशिष्ट नमस्ते, इष्टमिष्ट उकृष्ट न्म्स्ते॥2॥ पर्म धर्म वर शर्म नमस्ते, मर्म भर्म-घन धर्म न्म्स्ते। दृग्विशाल वरभाल नमस्ते, हृदिदयाल गुनमाल नमस्ते ॥ 3 ॥ शुद्ध बुद्ध अविरुद्ध नमस्ते, ऋद्धि-सिद्धि-वरवृद्धि न्म्स्ते। वीतराग विज्ञान नमस्ते, चिद्विलास धृतध्यान नमस्ते ॥ 4 ॥ स्वच्छ गुणांबुद्धि रत्न नमस्ते, सत्त्वहितंकरयत्न न्म्स्ते। कुनय करी मृगराज नमस्ते, मिथ्या-खग-वर-बाज न्म्स्ते॥5॥ भव्य भवोदधितार नमस्ते, शर्मामृतसितसार न्म्स्ते। दर्श-ज्ञान- सुख-वीय नमस्ते, चतुरानन धरधीर्य नमस्ते ॥ 6 ॥ हरि हर ब्रह्मा विष्णु नमस्ते, मोहमर्द्दमतु विष्णु न्म्स्ते। महादान महभोग नमस्ते, महाज्ञान mahajoga nmste॥7|| 1047
Page #1048
--------------------------------------------------------------------------
________________ महा उग्र तप-शूर नमस्ते, महामौन गुणभूरि न्म्स्ते। धर्मचक्रि वृषकेतु नमस्ते, भव-समुद्र-शत-सेतु न्म्स्ते॥8॥ _ विद्याईश मुनीश नमस्ते, इन्द्रादिक-नुत-शीश न्म्स्ते। जय रत्नत्रय राय नमस्ते, सकल जीव सुखदाय न्म्स्ते॥9॥ अशरण शरण-सहाय नमस्ते, भव्य सुपंथ लगाय न्म्स्ते। निराकार साकार नमस्ते, एकानेक-अधार न्म्स्ते॥10। लोकालोक विलोक नमस्ते, त्रिधा सर्व गुणथोक न्म्स्ते। सल्ल-दल्ल-दल-मल्ल नमस्ते, कल्लमल्ल जितछल्ल न्म्स्ते॥11॥ ___ भुक्तिमुक्ति-दातार नमस्ते, उक्तिक्ति श्रृंगार न्म्स्ते। गुण अनन्त भगवंत नमस्ते, जय जय जय जयवंत न्म्स्ते॥12॥ श्री समुच्चय चतुर्विंशति जिनपूजा - छन्द कवित्त वृषभ अजित शंभव अभिनंदन, सुमति पदम सुपाश्व जिन्राय्। चंद्र पुहुच शीतल श्रेयांश नमि, वासुपूज पूजित्-सुर्नाय्॥ विमल अनंत धरम जय उज्ज्वल, शांति कुन्थु अर मल्लि म्नाय्। मुनिसुव्रत नमि नेमि पार्श्वप्रभु, वर्द्धमान पद पुष्प cddh'aay॥ OM ह्रीं श्रीवृषभादिवीरांतचतुर्विंशति जिनसमूह! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्रीवृषभादिवीरांतचतुर्विंशति जिनसमूह! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। OM ह्रीं श्रीवृषभादिवीरांतचतुर्विंशति जिनसमूह!अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अष्टक (चाल-नंदीश्वरद्वीप की) मुनिमनसम उज्ज्वल नीर, प्राशुक गंध भ्रा। भरि कनककटोरी धीर, दीनो धर ध्रा॥ चौबीसों श्री जिनचन्द, आनन्दकन्द shii। पदजजत हरत भवफंद पावत mokssmhii॥ 1048
Page #1049
--------------------------------------------------------------------------
________________ U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा॥1॥ गोशीर कपूर मिलाय, केशर रंग भ्री। जिनचरणन देत car3हाय, भ्व्-आताप्-ह्री॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही । / U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा॥2॥ तंदुल सित सोमसमान, सुन्दर अनियारे । मुक्ताफल की उनमान, पुंज धरों प्यारे॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही । / U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा॥3॥ वर कंज कदंब कुरंड, सुमनसुगन्ध भ्रे। जिन अग्र धरौं गुनमंर्3a, कामकलंक ह्रे॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही ॥ OM ह्रीं श्रीवृषभादिवीरांतेभ्यो कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा॥4॥ मनमोहन मोदक आदि, सुन्दर सद्य बने । रसपूरित प्रासुक स्वाद, जजत क्षुधादि ह्ने॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही ॥ U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5॥ तम-खंडन दीप जगाय, धारों तुम आगे। सब तिमिर मोह क्षयजाय, ज्ञानकला जागै । / चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही ॥ U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा॥6॥ 1049
Page #1050
--------------------------------------------------------------------------
________________ दंश गंध हुताशन मांहि, हे प्रभु खेवत हों। मिस धूमकरण जारि जाहिं, तुमपद सेवत हो॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही । / U~ ह्रीं श्री श्रीवृषभादिवीरांतेभ्यो अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा॥7॥ शुचि पक्व सुरस फलसार सबऋतु के ल्यायो। देखत दृग-मन को प्यार पूजत सुख पायौ॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही । / U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा॥8॥ जल फल आठो शुचिसार, ताको अर्घ क्रो। तुमको अरपौं भवतार, भवतरि मोक्ष व्रो॥ चौबीसों श्री जिनचन्द, आनन्दकन्द सही । पदजजत हरत भवफंद पावत मोक्षमही ॥ U~ ह्रीं श्रीवृषभादिवीरांतेभ्यो अनर्घ्य पद प्राप्तये अर्घ्य निर्वपामीति स्वाहा॥9॥ जयमाला - दोहा श्रीमत तीरथनाथपद, माथ नाय हिथेत्। गावों गुणमाल अबै, अजर अमरपद देत । / 1 / / घता जय भवतम भंजन जनमन कंजन, रंजन दिनमनि स्वच्छ करा । शिवमग परकाशक अरिगननाशक, चौबीसों जिनराज वरा ॥ 2 ॥ पद्धरी जय ऋषीदेव ऋषिगन नमंत, जय अतिज जीतवसुअरि तुरंत । जय संभव भवभय करत चूर, जय अभिनंदन आनंदपूर ॥ 3 | जय सुमति सुमतिदायक दयाल, जय पद्म पद्मद्युति तन र्साल्। जय जय सुपास भवपाश-नाश, जय चंदचंदतनदुतिप्रकाश ॥ 4 ॥ जय पुष्पदंत दुतिदंत सेत, जय शीतल शीतल गुन्निकेत्। 1050
Page #1051
--------------------------------------------------------------------------
________________ जय श्रेयनाथ नुत सहसभुज्ज, जय वासवपूजित वासुपुज्ज्॥5॥ जय विमल विमलपद-देनहार, जय जय अनंत गुणगण अपार्। जय धर्म धर्म शिवशर्म देत, जय शांति शांति पुष्टी क्रेत्।6॥ जय कुंथकुंथबादिक रखेय, जय अर जिन वसुअरि क्षय krey। jaya mallimalla hatamohamalla, jaya munisuvrata vrtslldll||7|| jaya nami nita बासवनुत सप्रेम, जय नेमनाथ वृस्स्च्क्र्नेम्। जय पारसनाथ अनाथनाथ, जय वर्द्धमान shivngrsaath॥8|| घत्ता चौबीस जिनंदा आनन्दकन्दा, पापनिकंदा सुख्कारी। तिनपद जुगचंदा उदय अर्मदा वासववंदा हित्कारी॥9॥ U~ ह्रीं श्रीवृषभादिचतुर्विंशतिजिनेभ्यो महायं निर्वपामीति स्वाहा। सोरठा भुक्तिमुक्तिदातार, चौबीस जिनराज व्र्। तिनपद मनवचचार, जो पूजे सो शिव ल्है॥10॥ इत्याशीर्वादः (पुष्पांजलि क्षिपेत्) 1051
Page #1052
--------------------------------------------------------------------------
________________ सुर श्री आदिनाथजिन-पूजा (अडिल्ल) परम पूज्य वृषभेश स्वयंभू देव जू, पिता नाभि मरुदेवि करें कनक-वरण तन-तुंग धनुष-पनशत तनो, कृपासिंधु इत AI तिष्ठ मम दुःख ह्नो॥1॥ U~ ह्रीं श्रीआदिनाथजिनेन्द्र ! अत्र अवतर-अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीआदिनाथजिननेन्द्र ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम् ) U~ ह्रीं श्रीआदिनाथजिननेन्द्र ! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) सेव जूं। (अष्टक) हिमवनोद्भव-वारि सु धारिकै, जजत हौं गुन-बोध उचारिकै। परमभाव-सुखोदधि दीजिये, जन्म-मृत्यु-जरा क्षय कीजिये॥ 1 / / U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। मलय-चंदन दाहनिकंदनं, घसि उभय कर में करि वंदनं । जजत हौं प्रशमाश्रय दीजिये, तपत ताप - त्रिधा क्षय कीजिये ॥ 2 ॥ U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। अमल-तंदुल खंड-विवर्जितं, सित निशेष महिमामय तर्जितं । जजात हौं तसु पुंज धराय जी, अखय-संपति द्यो जिनराय जी ॥ 3 ॥ U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय अक्षयपद प्राप्तये अक्षतं निर्वपामीति स्वाहा। कमल चंपक केतकि लीजिये, मदन-भंजन भेंट धरीजिये । परमशील महा-सुखदाय हैं, समर-सूल निमूल नशाय हैं । / 4 / / U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय कामबाण-विनाशनाय पुष्पं निर्वपामीति स्वाहा। 1052
Page #1053
--------------------------------------------------------------------------
________________ सरस-मोदन-मोदक लीजिये, हरनभूख जिनेश ज्जीजिये। सकल आकुल अंतक-हेतु हैं, अतुल शांत-सुधारत देतु हैं॥5॥ U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। निविड मोह-महाताप छाइयो, स्व-पर-भेद न मोहि ल्खाइयो। हरण-कारण दीपक तास के, जजत हौं पद केवल-भास के॥6॥ U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा। अगर चंदन आदिक लेय के, परम-पावन गंध सुखय कें। अगनि-संग जरै मिस-धूम के, सकल-कर्म ur3e यह घूम के॥7॥ U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा। सुरस पक्व मनोहर पावने, विविध ले फल पूज र्चाव्ने। त्रिजगनाथ कृपा तब कीजिये, हमहिं मोक्ष-महाफल दीजिये॥8॥ U~ ह्रीं श्रीवृषभनाथजिनेन्द्राय मोक्षमहाफल-प्राप्तये फलं निर्वपामीति स्वाहा। जल-फलादि समस्त मिलायके, जजत हौं pada mNgl-gaayke| bhagata-vatsala दीनदयाल जी, करहु मोहि सुखी लखि हाल्जी॥9॥ U~ ह्रीं श्रीवृषभदेवजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। 1053
Page #1054
--------------------------------------------------------------------------
________________ पंचकल्याणक (छन्द द्रुतविलम्बित तथ सुन्दरी) असित दोज अषार्3ह सुहावने, गरभ-मंगल दो दिन पाव्नो। हरि-सची पितु-मातहिं सेवही, जजत हैं हम श्री जिनदेव ही॥ U~ ह्रीं आषाढकृष्णा-द्वितीयायां गर्भमंगल-मंडिताय श्री आदिनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। असित चैत सु नौमि सुहाइयो, जनम-मंगल ता दिन पाइयो। हरि महागिरि पइ जजियो तब, हम जजइ पद-पंकज को अबै॥ U~ ह्रीं चैत्रकृष्णा-नवम्यां जन्ममंगल-मंडिताय श्रीआदिनाथदेवाय अर्घ्य निर्वपामीति स्वाहा। असित नौमि सु चैत धरे सही, तप विशुद्ध सबै समता घी। निज सुधारससों भर लाइके, हम जजें पद अर्घ cddh'aaiyo॥ U~ ह्रीं चैत्रकृष्णा-नवम्यां तप मंगल-मंडिताय श्रीआदिनाथदेवाय अर्घ्य निर्वपामीति स्वाहा। असित फागुन ग्यारसि सोहनों, परम-केवलज्ञान जग्यो भ्नों। हरि-समूह जजें तह~ आइके, हम जजें ita mNgl-naaikai|| U~ ह्रीं फाल्गुनकृष्णा-एकादश्यां केवलज्ञान-मंडिताय श्रीआदिनाथदेवाय अर्घ्य निर्वपामीति स्वाहा। असित चौदसि माघ विराजई, परम मोक्ष सुमंगल साजी। हरि-समूह जजें कैलाशजी, हम जजें अति धार हुलास जी। U~ ह्रीं माघकृष्णा-चतुर्दश्यां मोक्षमंगल-मंडिताय श्रीआदिनाथदेवाय अर्घ्य निर्वपामीति स्वाहा। 1054
Page #1055
--------------------------------------------------------------------------
________________ जयमाला (छन्द घत्तानंद) जय जय जिनचंदा, आदि - जिनंदा, हनि भवफंदा कंदा जू। वासव-शत-वंदा धरि आनंदा, ज्ञान- अमंदा नंदा जू॥ 1 ॥ छन्द मोतियदाम त्रिलोक-हितंकर पूरन पर्म, प्रजापति विष्णु चिदातम धर्म जतीसुर ब्रह्मविदांबर बुद्ध, वृषंक अशंक क्रियाम्बुधि शुद्ध ॥ 2 ॥ जबै गर्भागम मंगल जान, तबै हरि हर्ष हिये अति आन्। पिता - जननी पद- सेव करेय, अनेक प्रकार उमंग भरेय ॥ 3 ॥ जन्मे जब ही तब ही हरि आय, गिरीन्द्र विषै किय न्हीन सुजाय । नियोग समस्त किये तित सार, सु लाय प्रभू पुनिप राज्-अगार्॥4॥ पिता कर सौंपि कियो तित नाट, अमंद अनंद समेत विराट । सुथान पयान कियो फिर इंद्र, जहा~ सुर सेव करें जिनचंद । / 5 / कियो चिरकाल सुखाश्रित राज, प्रजा सब आनंद को तित साज्। सुलिप्त सुभोगिनि में लखि जोग, कियो हरि ने यह उत्तम योग ॥6॥ निलांजन-नाच रच्यो तुम पास, नवों रस- पूरित भाव - विलास्। बजइ मिरदंग दृमा दृम जोर, चले पग झारि झनांझन जोर ॥ 7 ॥ घनाघन घंट करे धुनि मिष्ट, बजइं मुहचंग सुरान्वित पुस्स्त्त्। खर्3I छिन पास छिनहि आकाश, लघु छिन दीरघ आदि विलास्॥8॥ ततच्छन ताहि विलै अविलोय, भये भवतैं भवभीत बहो । सुभावत भावन बारह भाय, तहा~ दिव-ब्रह्म- ऋषीश्वर आय्॥9॥ प्रबोध प्रभू सु गये निज-धाम, तबे हरि आय रचि shivkaam। कियो कचलौंच प्रयाग-अरण्य, चतुर्थम ज्ञान lahyo jg-dhny॥10|| धर्या तब योग छहमास-प्रमान, दियो श्रेयांस तिन्हें इख्-दान्। 1055
Page #1056
--------------------------------------------------------------------------
________________ भयो जब केवलज्ञान जिनेन्द्र, समोसृत-ठाठ रच्यो सु धनेंद्र । / 11 ॥ तहा~ वृष-तत्त्व प्रकाशि अशेष, कियो फिर निर्भय-थान prvesh। अनंत-गुनातम श्री सुखराश, तुमैं नित भव्य नमैं शिव- aash॥12॥ (छन्द घत्तानंद) यह अरज हमारी सुन त्रिपुरारी, जन्म-जरा-मृती दूर क्रो। शिव-संपति दीजे ढील न कीजे, निज, लख लीजे कृपा धरों ॥ 13 ॥ OM श्री आदिनाथजिनेन्द्राय पूर्णार्घ्यं निर्वपामीति स्वाहा। (छन्द आर्या) जो ऋषभेश्वर पूजे, मन-वच-तन भाव शुद्ध कर प्रानी। सो पावै निश्चैसों, मुक्ति औं मुक्ति सार सुख थानी ॥ 14 इत्याशीर्वादः! पुष्पांजलिं क्षिपेत् । श्री अजितनाथ जिनपूजा (छन्द- अशोकपुष्पमंजरी दंडक, अर्धमंजरी तथा अर्द्धनाराज) त्याग वैजयन्त सार, सार धर्म के अधार्। जन्म-धार धीर नम्र, सुष्टु कौशलापुरी ॥ अष्ट दुष्ट नष्टकार, मातु वैज्याकुमार्। आयु पूर्व लक्षदत्त है बहत्तरै पुरी ॥ ते जिनेश श्री महेश, शत्रु के निकंददेश । अत्र हेरिये सुदृष्टि, भक्त पइ कृपा पुरी॥ आय तिष्ठ इष्टदेव, मैं करों पदाब्जसेव । परम शर्मदाय पाय, आय शर्न आपुरी ॥ OM ह्रीं श्री अजितनाथ जिनेन्द्र ! अत्र अवतरत अवतरत संवौषट् (आह्वाननम् ) / OM ह्रीं श्री अजितनाथ जिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठः ठः (संस्थापनम् ) / OM ह्रीं श्री अजितनाथ जिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट् (सन्निधिकरणम्) / 1056
Page #1057
--------------------------------------------------------------------------
________________ अष्टक (छंद त्रिभंगी अनुप्रासक) गंगाहृद-पानी निर्मल आनी, सौरभ सानी shiitaanii। तसु ढारत धारा तृषा-निवारा, शांतागारा सुख्दानी॥ श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनत्राता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय जन्म-जरा-मृत्यु - विनाशनाय जलं निर्वपामीति स्वाहा॥ शुचि चंदन - बावन ताप - मिटावन, सौरभ-पावन घसि ल्यायो। तुम भव-तप-भंजन हो शिवरंजन, पूजन-रंजन मैं आयो श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN। OM ह्रीं श्रीअजितनाथजिनेन्द्राय भवताप - विनाशाय चंदनं निर्वपामीति स्वाहा॥ सित खंड-विवर्जित निशिपति - तर्जित, पुंज - विधर्जित तंदुल को । भव-भाव-निखर्जित शिवपद-सर्जित, आनंदभर्जित दंदल को । श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनत्राता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय अक्षयपद प्राप्तये अक्षतान् निर्वपामीति स्वाहा॥ मनमथ-मद-मंथन धीरज - ग्रंथन, ग्रंथ - निग्रंथन ग्रंथपति । तुव पाद-कुशेसे आदि-कुशेसे, धारि अशेसे अर्च्य्ती॥ श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय कामबाण - विध्वंसनाय पुष्पं निर्वपामीति स्वाहा॥ 1057
Page #1058
--------------------------------------------------------------------------
________________ आकुल कुलवारन थिरताकारन, क्षुधाविदारन चरु लायो। षटरस कर भीने अन्न नवीने, पूजन की सुख पायो॥ श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥ दीपक-मणि-माला जोत उजाला, भरि कनथाला हाथ लिया। तुम भ्रमतम-हारी शिवसुख-कारी, केवलधारी पूज किया। श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय मोहांधकार- विनाशनाय दीपं निर्वपामीति स्वाहा ॥ अगरादिक चूरं परिमल पूरं, खेवत क्रूर कर्म जरें । दशहू~ दिश धावत हर्ष bar3हावत, अलि गुण-गावत नृत्य क्रें। श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा॥ बादाम नारंगी श्रीफल चंगी, आदि अभंगी सों अर्वौं। सब विघनविनाशै सुख प्रकाशै, आतम-भासइ भौ विर्चौं। श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा॥ 1058
Page #1059
--------------------------------------------------------------------------
________________ जल-फल सब सज्जइं बाजत बज्जइ, गुन-गण-रज्जे म्न्-म्ज्जइ। तुब पद-जुग-मज्जइ सज्जन जज्जइ, ते भव-भज्जइ निज्क्ज्जइ॥ श्री अजित-जिनेशं नुत-नाकेशं, चक्रधरेशं khggeshN। manavA~chitadAtA त्रिभुवनदाता, पूजौं ख्याता jggeshN॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय अनर्घ्यपद प्राप्तये अर्घ्यं निर्वपामीति स्वाहा॥ पंचकल्याणक-अर्घ (छन्द द्रुतमध्यकं) जेठ असेत अमावसि सोहै, गर्भ-दिना नंद सो म्न्-मोहै। इंद-फनिंद्र जजइं मन-लाई, हम पद - पूजत अर्घ car3हाई ॥ OM ह्रीं ज्येष्ठकृष्ण-अमावस्यायांगर्भमंगल - मंडिताय श्री अजितनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। माघ सुदी -दशमी दिन जाये, त्रिभुवन में अति - हर्ष bar3हाये । इंद-फनिंद जजें तित AI, हम नित सेवत हैं हुलसाई ॥ OM ह्रीं माघशुक्ल दशमीदिनेजन्ममंगल- मंडिताय श्री अजितनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। माघ घ- सुदी - दशमी तप धारा, भव-तन-भोग अनित्य विचारा। इंद-फनिंद जजइं तित AI, हम नित सेवत हैं सिर - नाई ॥ OM ह्रीं माघशुक्ल दशमीदिने तपमंगल-मंडिताय श्री अजितनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 1059
Page #1060
--------------------------------------------------------------------------
________________ पौष-सुदी तिथि ग्यारस सुहायो, त्रिभुवनभानु सु केवल जायो। इंद-फनिंद जतित AI, हम पद पूजत प्रीति ल्गाई। OM ह्रीं पौषशुक्ला-एकादशीदिनेज्ञानमंगल-मंडिताय श्री अजितनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। पंचमि-चैत-सुदी निरवाना, निज-गुनराज लियो भ्ग्वाना। इंद-फनिंद्र तित AI, हम पद पूजत हैं गुन्गाई। OM ह्रीं चैत्रशुक्ल-पंचमीदिननिर्वाणमंगल-मंडिताय श्री अजितनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। जयमाला (दोहा) अष्ट-दुष्ट को नष्ट करि, इष्ट-मिष्ट निज पाय्। शिष्ट-धर्म भाख्यो हमें, पुष्ट करो जिन्राय्॥1॥ (छन्द पद्धरि 16 मात्रा) जय अजितदेव तब गुण अपार, पइ कहू~ कछुक लघु-बुद्धि धार्। दश जनमत-अतिशय बल-अनंत, शुभ-लच्छन मधुर-वचन भ्न्ण्त्॥2॥ संहनन-प्रथम मलरहित-देह, तन-सौरभ शोणित-स्वेत जेः। वपु स्वेद-बिना महरूप धार, समचतुर धरें संठान चार्॥3॥ दश केवल गमन-अकाशदेव, सुरभिच्छ रहै योज्ञ्-स्तेव्। उपसर्ग-रहित जिन-तन सु होय, सब जीव रहित-बाधा सु जोय्॥4॥ मुख चारि सरब-विद्या-अधीश, कवला-अहार-सुवर्जित griish। छाया-बिनु नख-कच बदै नाहिं, उन्मेश टमक नहिं भ्र्कुत्ति-नाहिण्॥5॥ सुर-कृत दश-चार करों बखान, सब जीव-मित्रता-भाव जान्। कंटक-बिन दर्पणवत् सुभूमि, सब धान्य वृच्छ फल रहै झूमि॥6॥ 1060
Page #1061
--------------------------------------------------------------------------
________________ षटरितु के फूल फले निहार, दिशि-निर्मल जिय आन्ण्द्-धार्। जह~ शीतल मंद सुगंध वाय, पद-पंकज-तल पंकज र्चाय्॥7॥ मलरहित-गगन सुर-जय-उचार, वरषा-गन्धोदक होत सार्। वर धर्मचक्र आगे चलाय, वसु-मंगलजुत यह सुर र्चाय्॥8॥ सिंहासन छत्र चमर सुहात, भामंडल - छवि वरनी न जात्। तरु उच्च-अशोकरु सुमनवृष्टि, धुनि - दिव्य और दुंदुभी मिष्ट॥9॥ दृग-ज्ञान-शर्म-वीरज अनंत, गुण-छियालीस ima tuma lhNt। ina Adi अनंते सुगुनधार, वरणत गणपति नहिं लहत पार्॥10॥ तब समवसरण-ma~ha इन्द्र आय, पद-पूजन वसुविधि दरब लाय्। अति-भगति सहित नाटक रचाय, tA theItheI थेई धुनि रही छाया । / 11 ॥ पग नूपुर झननन झनननाय, तननननन तननन तान गाय्। घननन नन नन घण्टा घनाय, छम छम छम छम घुंघरू ब्जाय्॥12॥ दृम दृम दृम दृम दृम मुरज ध्वान, संसाग्रदि सरंगी सुर भरत तान । झट झट झट अटपट नटन नाट, इत्यादि रच्यो अद्भुत सुत्थात्त्॥13॥ पुनि वंदि इंद्र सुनुति करंत, तुम हो जगमें जयवंत sNt। phira tuma vihAra kari dharmavRSTi, saba joga-nirodhyo prm-isstt||14| sammeda-थकी तिय मुकति-थान, जय सिद्ध-सिरोमणि गुन्न्निधान्। 'वृंदावन' वंदत बारबार, भवसागरतें मोहि तार तार । / 15 ॥ (छन्द घत्तानंद) जय अजित कृपाला, गुणमणिमाला, संजमशाला बोधपती । वर सुजस उजाला, हीर हिमाला, ते अधिकाला स्वच्छ अती॥ OM ह्रीं श्री अजितनाथ जिनेन्द्राय जयमाला- पूर्णार्घ्य निर्वपामीति स्वाहा॥ 1061
Page #1062
--------------------------------------------------------------------------
________________ (छन्द मदावलिप्तकपोल) जो जन अजित जिनेश, जज हैं mn-vc-kaaii। ताको होय आनन्द, ज्ञान-सम्पति सुख्दाई। पुत्र-मित्र धन-धान्य, सुजस त्रिभुवनमह~ छावे। सकल शत्रु क्षय जाय, अनुक्रमसों शिव पावै॥ |पुस्स्पाण्ज्लिण् क्स्सिपामि॥ इत्याशीर्वादि: श्री संभावनाथ जिनपूजा (छन्द मदावलिप्तकपोल) जय संभव जिनचंद सदा hrign-ckor-nut। जयसेना जसु मातु जैति राजा जितारिसुत्॥ तजि ग्रीवक लिय जन्म नगर-श्रावस्ती आई। सो भव-भंजन-हेत भगत पर होहु shaaii।1। OM ह्रीं श्री संभावनाथ जिनेन्द्र ! अत्र अवतर अवतर संवौषट् (आह्वान्न्म्)| OM ह्रीं श्री संभावनाथ जिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठः ठः (स्ण्स्थाप्न्म्)| OM ह्रीं श्री संभावनाथ जिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट् (स्न्निधिक्र्न्न्म्)| अष्टक (छन्द चउबोला तथा अनेक रागों में गाया जाता है) मुनिमन-सम उज्जवल-जल लेकर, कनक-कटोरी में धारा। जनम-जरा-मृतु नाशकरन कों, तुम पदतर ढारों धारा॥ संभव-जिन के चरन-चरचतें, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय जन्म-जरा-मृत्यु विनाशनाय जलं निर्वपामीति स्वाहा॥ 1062
Page #1063
--------------------------------------------------------------------------
________________ तपत-दाहकों कंदन-चंदन मलयागिरि को घसि लायो। जगवंदन भौ-फंदन-खंदन, समरथ लखि शरनै आयौ । / संभव-जिन के चरन-चरचरौं, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय संसारताप-विनाशाय चंदनं निर्वपामीति स्वाहा।2। देवजीर सुखदास कमल-वासित, सित सुन्दर अनियारे। पुंज धरों जिन-चरनन आगे, लहौं अखयपद को प्यारे । / संभव-जिन के चरन-चरचतें, सब आकलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान निर्वपामीति स्वाहा|31 कमल केतकी बेल चमेली, चंपा जूही सुमन व्रा। तासों पूजत श्रीपति तुम पद, मदनबान विध्वंस करा । संभव-जिन के चरन-चरचतें, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। घेवर बावर मोदन मोदक, खाजा ताजा सरस ब्ना। तासों पद श्रीपति को पूजत, क्षुधारोग ततकाल हना । / संभव-जिन के चरन-चरचतें, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। 1063
Page #1064
--------------------------------------------------------------------------
________________ घट-पट-परकाशक भ्रमतम-नाशक, तुम-ढिंग ऐसो दीप ध्रों। केवल-जोत उदोत होहु मोहि, यही सदा अरदास करों ॥ संभव-जिन के चरन-चरचरौं, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। अगर तगर कृष्णागर, श्रीखंडादिक चूर हुताशन में। खेवत हों तुम चरन-जलज-ढिंग, कर्म छार जार लै छन में । संभव-जिन के चरन-चरचतें, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। श्रीफल लौंग बदाम छुहारा, एला पिस्ता दाख र्मैं। लै फल प्रासुक पूजों तुम पद, देहु अखयपद नाथ हमैं । / संभव-जिन के चरन-चरचतें, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। जल चंदन तंदुल प्रसून चरु, दीप धूप फल अर्घ किया। तुमको अरपों भाव भगतिधर, जै जै जै शिव-रमनि-पिया । संभव-जिन के चरन-चरचतें, सब आकुलता मिट जावे। निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे॥ OM ह्रीं श्री संभावनाथ जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।9। 1064
Page #1065
--------------------------------------------------------------------------
________________ पंचकल्याणक-अर्ध्यावली (छन्द - हंसी मात्रा 15 ) माता-गर्भविषै जिन आय, फागुन - सित-आठ सुख्दाय्। सेयो सुरतिय छप्पन-वृंद, नानाविधि मैं जजौं जिन्ण्द्॥ OM ह्रीं फाल्गुन शुक्लाष्टम्यां गर्भमंगलमंडिताय श्री संभावनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 1 / कार्तिक-सित-पूनम तिथि जान, तीन- ज्ञान- जुत जनम प्र्मान्न्। धरि गिरिराज जजइं सुरराज, तिन्हें जजों मैं निज्-हित्-काज्॥ OM ह्रीं कार्तिक शुक्लपूर्णिमायां जन्ममंगलमंडिताय श्रीसंभावनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 2 / मंगसिर-सित-पून्यू तप धार, सकल संग-तजि जिन अन्गार्। ध्यानादिक-जल जीते कर्म चचौं चरण देहु शिव-शर्म । / OM ह्रीं मार्गशीर्ष-पूर्णिमायां तपमंगलमंडिताय श्री संभावनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा । 3 / कार्तिक-कलि तिथि चौथ महान्, घाति घात लिय केवलज्ञान । समवसरनमह~ तिष्ठे देव तुरिय चिह्न चर्चां व्सु-भेव्॥ OM ह्रीं कार्तिककृष्ण चतुर्थीदिने ज्ञानमंगलमंडिताय श्री संभावनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।4। 1065
Page #1066
--------------------------------------------------------------------------
________________ चैत-शुक्ल तिथि-षष्ठी घोख, गिरि-सम्मेदतें लीनों मोख्। चार शतक धनु अवगाहना, जजौं तासु पद थुति कर घ्ना॥ OM ह्रीं चैत्रशुक्ल-षष्ठयां मोक्ष मंगलमंडिताय श्री संभावनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।5। जयमाला (दोहा) श्रीसंभव के गुन अगम, कहिन सकत सुर्राज्। मैं वशभक्तिसुधीठ द्वै, विनवों निज्-हित्-काज्।1। (छन्द मोतियादाम) जिनेश महेश गुणेश गरिष्ट, सुरासुर-सेवित इष्ट व्रिस्स्त्त्। धरे वृष-चक्र करे अघ चूर, अतत्त्व छपातम-मर्दन सूर्।2। सुतत्त्व-प्रकाशन शासन शुद्ध, विवेक-विराग-bar3हावन बुद्ध्। दया-तरु-तर्पन मेघ महान्, कुनय-गिरि-गंजन व्ज्र्-स्मान्।3। सु गर्भ रु जन्म-महोत्सव mA~hi, जगज्जन आनंदकंद ल्हाहिण्। सुपूरब साठहि लच्छ जु आय, कुमार चतुर्थम अंश र्माय्।4। चवालिस लाख सुपूरब एव, निकंटक राज कियो जिन्देव्। तजे कछु कारन पाय सु राज, धरे व्रत-संजम आत्म्-काज्।5। सुरेन्द्र नरेन्द्र दियो पयदान, धरे वन में निज्-आत्म्-ध्यान्। किया चव-घातिय कर्म विनाश, लयो तब केवलज्ञान prkaash।6। भई समवसृत ठाट अपार, खिरै धुनि झेलहिं श्री ग्न्न्धार्। भने षद्रव्य-तने विस्तार, चह~ अनुयोग अनेक प्र्कार्।7। कहें पुनि त्रेपन भाव-विशेष, उभै विधि हैं उपशम्य जु भेस्स्। सुसम्यक्चारित्र भेद-स्वरूप, अबै इमि क्षायक नौ सु अनूप्।8। 1066
Page #1067
--------------------------------------------------------------------------
________________ दृगौ बुधि सम्यक् चारित-दान, सुलाभ रु भोगुपभोग प्र्मान्न्। सु वीरज संजुत ए नव जान, अठार छयोपशम इमि मान्।9। मति श्रुति अवधि उभे विधि जान, मनःपर्यय चखु और प्र्मान्। अचक्खु तथाविधि दान रु लाभ, सुभोगुपभोग रु वीर्ज्-साम्।10। - व्रताव्रत संजम और सु धार, धरे गुन सम्यक्-चारित सार्। भए वसु एक समापत येह, इकीश उदीक सुनो अब जेः।11। cahu~gati चारि कषाय-तिवेद, छह लेश्या और अज्ञान विभेद्। असंजम-भाव लखो इस-mA~hiM, असिद्धित और अतत्त खाहिण्।12। भये इकबीस सुनो अब और, सुभेदत्रियं पारिणामिक त्थउर्। सुजीवित bhavyata aura abhavva, tirepana ema bhane jina svv|13| tinho ma~ha ketaka त्यागन जोग, कितेक गहेंतें मिटें भ्व्रोग्। कह्यो इन आदि लह्यो फिर मोख, अनंत गुनातम मंडित चोख्।14। जजौं तुम पाय जपौं गुनसार, प्रभु हमको भव सागर तार्। गही शरणगत दीनदयाल, विलम्ब करो मति हे गुन्माल्।15। (घत्ता) जै जै भवभंजन, जन-मनरंजन, दया-धुरंधर कुम्तिह्रा। 'वृंदावन' वंदत मन-आनन्दित, दीजै आतमज्ञान व्रा। OM ह्रीं श्री संभावनाथ जिनेन्द्राय जयमाला-पूर्णाय~ निर्वपामीति स्वाहा।16। (छन्द अडिल्ल) जो bA~ce यह पाठ सरस स्ण्भ्व्-त्नो। सो पावै धन-धान्य सरस सम्पति घ्नो॥ सकल-पाप क्षय जात सुयश जग में bddh'e। पूजत सुरपद होय अनुक्रम शिव cddh'e॥17॥ ॥ityaashiirvaadH पुष्पांजलि क्स्सिपामि॥ 1067
Page #1068
--------------------------------------------------------------------------
________________ श्री अभिनंदननाथ-जिन पूजा अभिनंदन आनंदकंद, सिद्धारथ-नंदन । संवरपिता दिनंद चंद, जिहिं Avata vNdn॥ nagara-अयोध्या जनम इन्द, नागेन्द्र जु ध्यावइं । तिन्हें जजन के हेत थापि, हम मंगल गावैं। 1 / OM ह्रीं श्री अभिनंदन जिनेन्द्र ! अत्र अवतर अवतर संवौषट् (आह्वाननम् ) / OM ह्रीं श्री अभिनंदन जिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठः ठः (संस्थापनम् ) / OM ह्रीं श्री अभिनंदन जिनेन्द्र ! अत्र मम सन्निहितो भव भव वषट् (स्न्निधिक्र्न्न्म्)| (छन्द गीता, हरिगीता तथा रूपमाला) पदम-द्रह-गत गंग-चंग, अभंग-धार सुधार है। कनक-मणि-नगजर्3इत झारी, द्वार धार निकार है। कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।1। शीतल चंदन, कदलि-नंदन, सुजल-संग घ्साय्कैं। हो सुगंध दशों दिशा में, भ्रमैं मधुकर आयकें ॥ कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथजिनेन्द्राय संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा। 2 / 1068
Page #1069
--------------------------------------------------------------------------
________________ हीर-हिम-शशि-फेन-मुक्ता, सरिस तंदुल सेत हैं। तास को ढिंग पुञ्ज धारों, अक्षय पद के हेत हैं। कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान्निर्वपामीति स्वाहा॥ समर-सुभट निघटन कारन, सुमन सुमन-समान हैं। सुरभितें जा करें झंकार, मधुकर आन हैं । / कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'बंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथ जिनेन्द्राय कामबाणविध्वंसाय पुष्पं निर्वपामीति स्वाहा|40 सरस ताजे नव्य गव्य, मनोज्ञ चितहर लेय जी। छुधा छेदन छिमा-छितिपति, के चरन चरचेय जी । / कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। अतितमसु-मर्दन किरनवर, बोध-भानु-विकाश हैं। तुम चरन-दिग दीपक धरों, मोहि होह स्व-पर-प्रकाश हैं। __ कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथजिनेन्द्राय मोहान्धकारविध्वंसनाय दीपं निर्वपामीति स्वाहा।6। 1069
Page #1070
--------------------------------------------------------------------------
________________ भूर अगर कपूर चूर, सुगंध अगिनि जराय है। सब करमकाष्ठ सु सुकाष्ठ में मिस, धूम धूम ur3आय है । / कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदननाथ जिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा।7। आम निंबु सदा फलादिक, पक्व पावन आन जी। मोक्षफल के हेत पूजों, जोरिक जगपान जी ॥ कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्री अभिनंदननाथ जिनेन्द्राय मोक्ष फल प्राप्तये फलं निर्वपामीति स्वाहा।8। अष्ट-द्रव्य संवारि सुन्दर, सुजस गाय रसाल ही। नचत रचत जजों चरनजुग, नाय नाय सुभाल ही । / कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद है। पद-कंद 'वृंद' जजे प्रभू, भव-दंद-फंद निकंद है। OM ह्रीं श्रीअभिनंदनजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्य निर्वपामीति स्वाहा।9। 1070
Page #1071
--------------------------------------------------------------------------
________________ पंच कल्याणक-अर्ध्यावली (छन्द हरिपद) शुकल-छट्ठ बैशाख-विर्षे तजि, आये श्री जिन्देव्। सिद्धारथ माता के उरमें, करे सची शुचि सेव्॥ रतन-वृष्टि आदिक वर-मंगल, होत अनेक प्र्कार्। ऐसे गुननिधि कौं मैं पूजौं, ध्यावों बार्म्बार्॥ OM ह्रीं बैशाखशुक्ल-षष्ठीदिनेगर्भमंगल-मंडिताय श्रीअभिनंदननाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा||| माघ-शुकल-तिथि-द्वादशि के दिन, तीन्-लोक्-हित्कार्। अभिनंदन आनंदकंद तुम, लीन्हों jg-avtaar॥ eka महूरत narakamA~hi हू, पायो सब जिय चैन्। कनक-वरन कपि-चिह्न-धरन, पद जजों तुम्हें दिन रैन्॥ OM ह्रीं माघशुक्ल-द्वादश्यां जन्म मंगल-मंडिताय श्रीअभिनंदननाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2॥ sAr3हे-छत्तिस-लाख सु-पूरब, राजभोग वर भोग्। कछु कारन लखि माघ-शुकल-द्वादशि को धार्यो जोग्॥ षष्टम नियम समापति करि लिय, इंद्रदत्त-घर छीर्। जय-धुनि पुष्प-रतन-गंधोदक-वृष्टि सुग्ण्ध्-स्मीर्॥ OM ह्रीं माघशुक्ल-द्वादश्यां दीक्षाकल्याणक-प्राप्ताय श्री अभिनंदननाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ 1071
Page #1072
--------------------------------------------------------------------------
________________ पौष-शु - शुक्ल - चौदशि को घाते, घातिकरम दुःखदाय । उपजायो वरबोध जास को, केवल नाम कहाय ॥ समवसरन लहि बोधि-धरम कहि, भव्य जीव्-सुख्क्ण्द्। मोकों भवसागरतैं तारों, जय जय जय अभिन्ण्द्॥ OM ह्रीं पौषशुक्ल चतुर्दश्यां केवलज्ञान-प्राप्ताय श्री अभिनंदननाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 4 / जोग निरोध अघाति-घाति लहि, गिरसमेदतें मोख्। मास सकल-सुखरास कहे, बैशाख - शुकल - छठ चोख चतुर-निकाय आय तित कीनो, भगत-भाव उम्गाय्। हम पूजतैं इत अरघ लेय जिमि, विघन-सघन मिट जाय्॥ OM ह्रीं बैशाखशुक्ल षष्ठीदिने मोक्षमंगल-प्राप्ताय श्री अभिनंदननाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 5 / जयमाला (दोहा) तुंग सु तन धनु-तीनसौ, औ पचास सुख्धाम्। कनक-वरन अवलोकिकें, पुनि-पुनि करू~ प्र्न्नाम्।1। (छन्द लक्ष्मीधरा) सच्चिदानंद सद्ज्ञान सद्दर्शनी, सत्स्वरूपा लई स्त्सुधा-स्र्स्नी। सर्व-आनंदकंदा महादेवता, जास पादाब्ज सेवैं सबै देव्ता। 2 / 1072
Page #1073
--------------------------------------------------------------------------
________________ गर्भ औ' जन्म निःकर्मकल्यान में, सत्त्व को शर्म पूरे सबै थान में। वंश-इक्ष्वाकु में आप ऐसे भये, ज्यों निशा-सर्द में इन्दु स्वेच्छइ त्थ्ये।3। (लक्ष्मीवती छन्द) होत वैराग्य लौकांत-सुर बोधियो, फेरि शिविकासु car3हि गहन निज सोधियो। घाति चौघातिया ज्ञान केवल भयो, समवसरनादि धनदेव तब निर्म्यो।4। एक है इन्द्र नीली-शिला रत्न की, गोल sAr3हेदशै जोजने रत्न की। चारदिश पैडिका बीस हज्जार है, रत्न के चूर का कोट निरधार है।5। कोट cahu~ora cahu~dvAra torana ba~ce, तास आगे चहू~ मानथंभा र्चे। मान मानी तज जास ढिंग जायके, नम्रता धार सेवें तुम्हें आय्के।6। (छन्द लक्ष्मीधरा) बिंब सिंहासनों पइ जहा~ सोहहीं, इन्द्र-नागेन्द्र केते मने मोह्हीं। वापिका वारिसों जत्र सोहै भरी, जास में न्हात ही पाप जावै त्त्री।7। तास आगे भरी खातिका वारिसों, हंस सूआदि पंखी रमैं प्यार्सों। पुष्प की वाटिका बागवृक्षं जहा~, फूल और फलें सर्व ही है थां।8। कोट सौवर्ण का तासु आगे खर्3A, चार दर्वाज चौ' ओर रत्न jdd'aa। चार उद्यान चारों दिशा में गना, है धुजा-पंक्ति और नाट्यशाला ब्ना।9। __ तासु आगें त्रितीकोट रूपामयी, तूप नौ जासु चारों दिशा में त्थ्यी। धाम सिद्धांत-धारीन के हैं जहा~, औ' सभाभूमि है भव्य तिष्ठं थां।10। तास आगें रची गंधकूटी महा, तीन है कट्टिनी सार-शोभा ल्हा। एक पइ तौ निधैं ही धरी ख्यात हैं, भव्यप्राणी तहा~ लौं सबै जात हैं।11। दूसरी पीठ पइ चक्रधारी गमै, तीसरे प्रातिहार लशै भाग में। तास पइ वेदिका चार थंभान की, है बनी सर्वकल्यान के खान की।12। 1073
Page #1074
--------------------------------------------------------------------------
________________ तासु पइ हैं सुसिंघासनं भासनं, जासु पइ पद्म प्रफुल्ल है आस्न्ण्। तासु पइ अंतरीक्षं विराजइ सही, तीन-छत्रे फिरें शीस रत्ने य्ही।13। वृक्ष शोकापहारी अशोकं लसइ, दुंदुभी नाद औ' पुष्प खंते ख्सइ। देह की ज्योति सो मंडलाकार है, सात भौ भव्य तामें लखै सार है।14। दिव्यवानी खिरै सर्वशंका हरै, श्रीगनाधीश झेलैं सुशक्ती धेरें । धर्मचक्री तुम्ही कर्मचक्री हने, सर्वशक्री नमें मोदधारें घ्ने।15। भव्य कौ बोधि सम्मेदतैं शिव गये, तत्र इन्द्रादि पूजइ सुभ्क्तिम्ये। हे कृपासिंधु मोपइ कृपा धारिये, घोर संसारसों शीघ्र मो तारिये। 16 / जय जय अभिनंदा आनंदकंदा, भवसमुद्र वर पोत इवा। घत्ता भ्रम-तम शतखंडा, भानुप्रचंडा, तारि तारि जगरैन दिवा । 17 / OM ह्रीं श्री अभिनंदननाथ जिनेन्द्राय जयमाला- -पूर्णार्घ्यं निर्वपामीति स्वाहा॥ (छन्द कवित्त) श्री अभिनंदन पापनिकंदन, तिनपद जो भवि जजइ सुधार । ताके पुन्य-भानु वर उग्गे, दुरित-तिमिर फाटै दुःख्कार्॥ पुत्र-मित्र धन-धान्य कमल यह, विकसइ सुखद जगतहित प्यार । कछुक-काल में सो शिव पावै, par3हें- सुने जिन जजइ निहार्।18। ॥ityaashiirvaadH पुष्पांजलि क्स्सिपामि॥ 1074
Page #1075
--------------------------------------------------------------------------
________________ श्री सुमतिनाथ-जिन पूजा (कवित्त रूपक मात्रा 31) संजम-रतन-विभूषन-भूषित, दूषन-वर्जित श्री jincNd। sumati-रमा-रंजन भव-भंजन, संजयंत-taji meru-nriNd|| मातु-मंगला सकल मंगला, नगर विनीता jaye amNd। so prabhu दया-सुधारस गर्भित, आय तिष्ठ इत हरि दःख दंद । 1 / OM ह्रीं श्री सुमतिनाथ जिनेन्द्र ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। OM ह्रीं श्री सुमतिनाथ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः स्ण्स्थाप्न्म्। OM ह्रीं श्री सुमतिनाथ जिनेन्द्र ! अत्र मम सन्निहितो भव भव व्स्स्त्त्स्न्निधिक्र्न्न्म्। (छन्द कवित्त तथा कुसुमलता) पंचम-उदधितनों सम उज्जवल, जल लीनों वर-गंध मिलाय्। कनक-कटोरी mA~hiM धारिकरि, धार dehu suci mn-vc-kaay|| hari-hara-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय जन्म-जरा-मृत्यु विनाशनाय जलं निर्वपामीति स्वाहा||| मलयागिर घनसार घसौं वर, केशर अर करपूर मिलाय्। भव-तप-हरन चरन पर वारों, जनम-जरा-मृत ताप प्लाय्॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय भवताप विनाशनाय चन्दनं निर्वपामीति स्वाहा।2। 1075
Page #1076
--------------------------------------------------------------------------
________________ zazi-sama ujjavala sahita गंधतल, दोनों अनी शुद्ध सुख्दास्। सौ लै अखय-संपदा-कारन, पुञ्ज धरौं तुम चरणन पास्॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय अक्षय पद प्राप्तये अक्षतान् निर्वपामीति स्वाहा।3। कमल केतकी बेल चमेली, करना अरु गुलाब mhkaay। so le samara-शूल छय-कारण, जजौं रन अति-प्रीति ल्गाय्। हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय काम-बाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। नव्य गव्य पकवान बनाऊ~, सुरस देखि दृग-मन ल्ल्चाय्। सौ लै छुधा-रोग छय-कारण, धरौं चरण-ढिंग मन ह्र्स्साय्॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा|51 रतन-jar3इत अथवा घृत-पूरित, वा कपूरमय-जोति ज्गाय्। दीप धरौं तुम चरनन आगे, जातें केवलज्ञान ल्हाय्॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय मोहान्धकार विध्वंसनाय दीपं निर्वपामीति स्वाहा।6। 1076
Page #1077
--------------------------------------------------------------------------
________________ अगर तगर कृष्णागरु चंदन, चूरि अगिनि में देत ज्राय्। अष्ट-करम ये दुष्ट जरतु हैं, धूम धूम यह तासु udd'aay॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा।7। श्रीफल मातुलिंग वर दाडिम, आम निंबु फल-प्रासुक लाय्। मोक्ष-महाफल चाखन-कारन, पूजत हौं तुमरे जुग पाय्॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा।8। जल चंदन तंदुल प्रसून चरु दीप धूप फल सकल मिलाय्। नाचि नाचि सिरनाय समरचौं, जय-जय-जय-जय जिन्राय्॥ हरि-हर-वंदित पाप-निकंदित, सुमतिनाथ त्रिभुवन के राय्। तुम पद-पद्म सद्म-शिवदायक, जजत मुदित-मन उदित सुभाय्॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय अनर्घ्यपद प्राप्तये अर्घ्य निर्वपामीति स्वाहा।9। पंचकल्याणक-अर्ध्यावली (रूप चउपाई) संजयंत तजि गरभ पधारें, सावन-सेत-दुतिय सुख्कारे। रहे अलिप्त मकर जिमि धाया, जजों चरन जय-जय जिन्राया॥ OM ह्रीं श्रावणशुक्ल-द्वितीयादिने गर्भमंगल-मंडिताय श्री सुमतिनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ 1077
Page #1078
--------------------------------------------------------------------------
________________ चैत-शुकल-ग्यारस कह~ जानों, जनमें सुमति सहित त्र्य्-ज्ञ्यानों। मानों धरयो धरम-अवतारा, जजौं चरन-जुग अस्स्त्त्-प्र्कारा॥ OM ह्रीं चैत्रशुक्लैकादश्यां जन्ममंगल-मंडिताय श्री सुमतिनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। चैत-शुकल-ग्यारस तिथि भाखा, ता दिन तप-धरि निजरस चाखा। पारन पद्म-सद्म पय कीनों, जजत चरन हम समता भीनों॥ OM ह्रीं चैत्रशुक्लैकादश्यां तपोमंगल- मंडिताय श्री सुमतिनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ चैत- शुकल-एकादशि हाने, घाति सकल जे जुगपति जाने। समवसरन-ma~ha कहि वृषसारं, jajahu~ anNt-ctussttydhaar|| OM ह्रीं चैत्रशुक्लैकादश्यां ज्ञानसाम्राज्य-प्राप्ताय श्री सुमतिनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। चैत-सुकल-ग्यारस निरवानं, गिरि-समेदतै त्रिभुवन मान्। गुन-अनंत निज निरमलधारी, जजौं देव सुधि लेहु ह्मारी॥ OM ह्रीं चैत्रशुक्लैकादश्यां मोक्षमंगल-प्राप्ताय श्री सुमतिनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|51 1078
Page #1079
--------------------------------------------------------------------------
________________ जयमाला (दोहा) सुमति तीन सौ छत्तीसों, सुमति-भेद द्र्साय्। सुमति देहु विनती करों, सुमति विलम्ब क्राय्॥ दयाबेलि taha~ suguna-nidhi, bhvikmod-gnn-cNd| sumati-सतापति सुनतिकों, ध्यावों धरि आन्ण्द्। पंच-परावरतन-हरन, पंच-sumati sita den| पंच-लब्धिदातार के, गुन गाऊ~ दिन्रैन्॥ (छन्द भुजंगप्रयात) पिता मेघराजा सबै सिद्ध काजा, जपइ नाम जाकौ सबै दुःख भाजा। महासूर इक्ष्वाकु वंशी विराजइ, गुण-ग्राम जाको सबै ठौर छाज्॥ तिन्हों के महापुण्यसों आप जाये, तिहु~ लोक में जीव आनंद पाये। सुनासीर ताही धरी मेरु धायो, क्रिया जन्म की सर्व कीनी यथा यो॥ बहुरि तात को सौंपि संगीत कीनों, नमें हाथ जोरें भलो भक्ति भीनों। बिताई दशै लाख ही पूर्व बालै, प्रजा लाख उन्तीस ही पूर्व पालै॥ ___ कछु हेतु" भावना बार भाये, तहां ब्रह्म लौकांत के देव आये। गये बोधि ताही समै इन्द्र आयो, धरे पालकी में सु उद्यान ल्यायो॥ नमैं सिद्ध को केशलोंचे सबै ही, धर्यो ध्यान शुद्ध जु घाती हने ही। लह्यो केवलं औ समोसण साजं, गणाधीश जू एकसौ सोल राज्॥ खिरै शब्द तामैं छहों द्रव्य धारें, गुनौ पर्जय उत्पाद व्यय ध्रौव्य सारे। तथा कर्म आठों तनी थित्ति गाजं, मिलै जासु के नाशते मोच्छ्राज्॥ धरै मोहिनी सत्तरं kor3अकोर्3I, सरित्पत्प्रमाणं थिति दीर्घ jodd'ii। अवधिज्ञान दृग्वेदनी अंतरायं, धरै तीस kor3आकोर्3I सिण्धुकाय्ण्॥ तथा नामगोतं kur3आकोर्3i बीसं, समुद्रप्रमाणं धरै स्त्तीस्ण्। सु तइंतीस अब्धि धरे आयु अब्धि, कहे सर्व कर्मोतनी वृद्ध ल्ब्धि॥ 1079
Page #1080
--------------------------------------------------------------------------
________________ जघन्य प्रकारे धरै भेद ये ही, मुहूर्त वसू नामगोतं गने ही। तथा ज्ञान दृग्मोह प्रत्यूह आयं, सुअन्तर्मुहूर्तं धरै थित्ति गाय्॥ तथा वेदनी बारहे ही मुहूर्त, धरै थित्ति ऐसे भन्यो न्याय जुत्त्ण्। इन्हें आदि तत्त्वार्थ भाख्यो अशेषा, लह्यो फेरि निर्वाण माहीं prveshaa॥ अनन्तं महन्तं सुसन्तं सुतन्तं, अमन्दं अफन्दं अनन्दं अभ्न्त्ण्। अलक्षं विलक्षं सुलक्षं सुदक्षं, अनक्षं अवक्षं अभक्षं atkssN॥ अवर्णं अघणं अमर्णं अकर्णं, अभर्णं अतर्णं अशर्णं sushnn। अनेकं सदेकं चिदेकं विवेकं, अखण्डं सुमण्डं प्रचण्डं त्देक्ण्॥ सुपर्मं सुधर्मं सुशर्मं अकर्म, अनन्तं गुनाराम जैवन्त ध्र्म्। नमैं दास 'वृंदावन' शर्न AI, सबै दुःख मोहि लीजै chudd'aaii॥ OM ह्रीं श्री सुमतिनाथ जिनेन्द्राय जयमाला-पूर्णाय~ निर्वपामीति स्वाहा। तुव सुगुन अनन्ता, ध्यावत संता, भ्रमतम भंजन मार्त्ण्द्दा। सतमतकर चंडा भविकज मंडा, कुमति कुवलैन गन ह्ण्द्दा॥ |ityaashiirvaadH शांतये त्रय shaaNtidhaaraa॥ [पुष्पांजलि क्स्सिपामि॥ 1080
Page #1081
--------------------------------------------------------------------------
________________ श्री पद्मप्रभ-जिन पूजा (छन्द ror3अक मदावलिप्तकपोल) पदम-राग-मनि-वरन-धरन, तन-तुंग addh'aaii। शतक दंड अघ-खंड, सकल-सुर सेवत आई॥ धरनि तात विख्यात, सुसीमा जू के न्ण्द्न्। पदम-चरन धरि राग, सु थापों ita kari vNdn॥ OM ह्रीं श्री पद्मप्रभ जिनेन्द्र ! अत्र अवतर अवतर संवौषट् (आह्वान्न्म्)| OM ह्रीं श्री पद्मप्रभ जिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठः ठः (स्ण्स्थाप्न्म्)| OM ह्रीं श्री पद्मप्रभ जिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट् (स्न्निधिक्र्न्न्म्)| (चाल होली की, ताल जत्त) पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों|त्तेक्। गंगाजल अतिप्रसुक लीनों, सौरभ सकल मिलाय्। मन-वच-तन त्रय-धार देत ही, जनम-जरा-मृत जाय्। पूजौं भावसों, श्री पदमनाथ-पद सार, पूजौं भाव्सों॥ OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय जन्म-जरा-मृत्यु विनाशनाय जलं निर्वपामीति स्वाहा। मलयागि र कपूर चन्दन घसि, केशर संग मिलाय्। भवतापहरन चरन पर वारौं, मिथ्याताप मिटाय । / पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय संसारताप विनाशनाय चन्दनं निर्वपामीति स्वाहा। 1081
Page #1082
--------------------------------------------------------------------------
________________ तंदुल उज्जवल गन्ध अनी जुत, कनक थाल भर लाय्। पुंज धरौं तुम चरनन आगैं, मोहि अखय पद दाय । / पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय अक्षय पद प्राप्तये अक्षतान् निर्वपामीति स्वाहा। पारिजात मन्दार कल्पतरु, जनित सुमन शुचि लाय्। समरशूल निरमूल करन कौं, तुम पद-पद्म car3हाय ॥ पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय काम-बाण विध्वंसाय पुष्पं निर्वपामीति स्वाहा। घेवर बावर आदि मनोहर, सद्य सजे शुचि भाय । क्षुधा रोग निरवारन कारन, जजौं हरष उर लाय ॥ पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। दीपक ज्योति जगाय ललित वर, घूम रहित अभिराम्। तिमिर मोह नाशन के कारन, जजौं चरण गुणधाम ॥ पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय मोहान्धकार विध्वंसनाय दीपं निर्वपामीति स्वाहा। कृष्णागर मलयागि र चन्दन, चूरि सुगन्ध ब्नाय्। अग्नि मांहि जारों तुम आगैं, अष्ट करम करि जाय ॥ पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा। 1082
Page #1083
--------------------------------------------------------------------------
________________ सरस वरन रसना मन भावन, पावन फल अधिकार्। तासौं पूजों जुगम चरन यह, विघन करम निरवार । / पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। जल फल आदि मिलाय गाय गुण, भगति भाव उम्गाय्। जजौं तुम्हें शिव तिय वर जिनवर, आवागमन मिटाय । / पूजों भावसों, श्री पदमनाथ-पद सार, पूजों भाव्सों। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय अनर्घ्यपद प्राप्तये अर्घ्य निर्वपामीति स्वाहा। पंचकल्याणक अर्घ्य (छन्द द्रुतविलम्बित तथा सुन्दरी मात्रा 16) असित माघ सु छट्ठ बखानिये, गरभ मंगल ता दिन मानिये। उरध ग्रीवकसौं चय राज जी, जजत इन्द्र जसें हम आज जी॥ OM ह्रीं माघ कृष्णा षष्ठी दिने गर्भावतरणमंगल-प्राप्ताय श्री पद्मप्रभ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ सुकल कार्तिक तेरस को जये, त्रिजग जीव सु आनन्द को ल्ये। नगर स्वर्गसमान कुसम्बिका, जजतु हैं हरिसंजुत अम्बिका॥ OM ह्रीं कार्तिक-शुक्ला त्रयोदश्यां जन्ममंगल-प्राप्ताय श्री पद्मप्रभजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ सुकल तेरस कार्तिक भावनो, तप धर्यो वन षष्टम पाव्नो। करत आतम ध्यान धुरन्धरो, जजत हैं हम पाप सबै ह्रो॥ OM ह्रीं कार्तिक शुक्ला त्रयोदश्यां तपोमंगल-मंडिताय श्री पद्मप्रभ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। 1083
Page #1084
--------------------------------------------------------------------------
________________ सुकल पूनम चैत सुहावनी, परम केवल सो दिन पाव्नी। सुर सुरेश नरेश जजइ तहा~, हम जजइ पद पंकज को इहां॥ OM ह्रीं चैत्र शुक्ला पूर्णिमायां केवलज्ञान-प्राप्ताय श्री पद्मप्रभ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ असित फागुन चौथ सु जानियो, सकल कर्म महा रिपु हानियो। गिरि समेदथकी शिव को गये, हम जजइ पद ध्यान विर्षे ल्ये॥ OM ह्रीं फाल्गुनकृष्णाचतुर्थी दिने मोक्षकल्याणक-प्राप्ताय श्रीसंभावनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ जाप मंत्र (पुष्प से 9, 27 या 108 बार निम्न दो मंत्रों में से किसी एक मंत्र का जाप करें) OM ह्रीं सरस्वती, लक्ष्मी, सर्वाण्हयक्ष, सनत्कुमारयक्ष, अष्टप्रातिहार्य, अष्टमंगलद्रव्य, कुसुमवर-यक्ष, मनोवेगायक्षी, पंचदशतिथिदेवता, नवग्रहदेवता, पंचक्षेत्रपालादि सचित्ताचित्तमिश्र परिकर-सहिताय शतेन्द्रपूजिताय श्रीपद्मप्रभु जिनेन्द्राय नमः मम ऋद्धिं वृद्धिं सौख्यं कुरु कुरु स्वाहा। OM ह्रीं कुसुमवरयक्ष, मनोवेगायक्षी आदि सचित्त अचित्त मिश्र परिकरसहिताय श्रीपद्मप्रभु जिनेन्द्राय नमः मम ऋद्धिं वृद्धिं सौख्यं कुरु कुरु स्वाहा। 1084
Page #1085
--------------------------------------------------------------------------
________________ जयमाला (घत्ता) जय पद्म जिनेशा, शिव सद्येशा, पाद पद्म जजि pdmeshaa। जय भव तम भंजन, मुनि मन कंजन, रंजन को divsaadheshaa॥ (छन्द रूप चउपाई 16 मात्रा) जय जय जिन भवि जन हितकारी, जय जय जिन भ्व्साग्र्तारी। जय जय समवसरण धन धारी, जय जय वीतराग हित्कारी॥ जय तुम सप्त तत्त्व विधि भाख्यौ, जय जय नव पदार्थ लखि आख्यो। जय षट द्रव्य पंचजुत काया, जय सब भेद सहित drshaayaa। जय गुणथान जीव परमानों, जय पहिले अनन्त जिय जानो॥ जय दूजे सासादन माहीं, तेरह kor3i जीव थिति आण्ही॥ जय तीजे मिश्रित गुणथाने, चार जीव सु बावन kor3i प्र्माने। जय चौथे अविरति गुण जीवा, चार अधिक शतकोर्3i स्दीवा॥ जय जिय देशवि रत में शेषा, तेरह kor3i सातसौ हैं थिति veshaa। जय प्रमत्त षट शुन्य दोय वसु, पांच तीन नव पांच जीव ल्सु॥ जय जय अपरमत्त गुन कोरं, लच्छ छयानवै सहस भोर्ण्। निन्यानवे एकशत तीना, एते मुनि तित रहहिं प्र्वीना॥ जय जय अष्टम में दुई धारा, आठ शतक सत्तानों सारा। उपशम में दुइसो निन्यानों, क्षपक मांहि तस् दने जानों॥ जय इतने इतने हितकारी, नवें दशें जुग श्रेणी धारी। जय ग्यारे उपशम मग गामी, दौसे निन्यानौं अघ्गामी॥ जय जय खीणमोह गुणथानों, मुनि शत पांच अधिक अत्त्त्थानों। जय जय तेरह में अरहंता, जुग नभ पन वसु नव वसु त्ण्ता॥ 1085
Page #1086
--------------------------------------------------------------------------
________________ एते राजतु हैं चतुरानन, हम वन्दै पद थुतिकरि आन्न्। जय अजोग गुण में जे देवा, पनसौ ठानों करों सु सेवा॥ तित तिथि अ इ उ ऋ ल लघु भाषत, करि थिति फिरि शिव आनन्द चाख्त्। ए उतकृष्ट सकल गुणथानी, तथा जघन मध्यम जे प्रान्नी॥ तीनों लोक सदन के वासी, पुन परजाय भेद prkaashii। तथा और द्रव्यन के जेते, गुण परजाय भेद हैं तेते॥ तीनों काल तने जु अनन्ता, सो तुम जानत जुगपत स्न्ता। सोई दिव्य वचन के द्वारे, दे उपदेश भविक उद्धारे॥ फेरि अचल थल वासा कीनों, गुण अनन्त निज आनन्द भीनों। चरम देह तैं किंचित ऊनो, नर आकृति तित हैं नित गूनों॥ जय जय सिद्ध देव हितकारी, बार बार यह अरज ह्मारी। मोकौं दुःख सागर तें kAr3हो, 'वृन्दावन' jA~catu हैं tthaaddh'o। OM ह्रीं श्री पद्मप्रभ जिनेन्द्राय जयमाला-पूर्णाय~ निर्वपामीति स्वाहा॥ जय जय जिनचंदा पद्मानन्दा, परम सुमति प्द्माधारी। जय जन हितकारी, दया विचारी, जय जय जिनवर अधिकारी॥ ॥ityaashiirvaadH शांतये त्रय shaaNtidhaaraa॥ |पुस्स्पाण्ज्लि क्स्सिपामि॥ 1086
Page #1087
--------------------------------------------------------------------------
________________ श्री सुपार्श्वनाथजिन-पूजा छन्द हरिगीता तथा गीता जस-जस जिनिंद गनिंद इन्द, नरिंद गुन-चिंतन क्रें। तन हरी-हर मनसम हरत मन, लखत उर-आनन्द भरें । / नृप सुपरतिष्ठ वरिष्ठ इष्ट, महिष्ठ शिष्ठ पृथी-प्रिया। तिन नन्दके पद-वन्द वृन्द, अमंद थापतु जुत्क्रिया॥ U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्र ! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्र ! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। दयानिधि हो, जय जगबंधु दयानिधि हो॥ उज्ज्वल-जल शुचि-गंध मिलाय, कंचनझारी भरकर लाय्। दयानिधि हो, जय जगबंधु दयानिधि हो। तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा॥1। मलयागिरचंदन घसि सार, लीनो भवतप भंजनहार । दयानिधि हो, जय जगबंधु दयानिधि हो। तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा॥2। 1087
Page #1088
--------------------------------------------------------------------------
________________ देवजीर सुखदास अखंड उज्ज्वल जल-क्षालित सित म्ण्द्द्। दयानिधि हो, जय जगबंधु दयानिधि हो॥ तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा॥3। प्रासुक सुमन सुगंधित सर, गुंजत अलि म्क्र्ध्व्झार्। दयानिधि हो, जय जगबंधु दयानिधि हो॥ तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा॥4। छुधाहरण नेवज वर लाय, हरों वेदनी तुम्हें cddh'aay। दयानिधि हो, जय जगबंधु दयानिधि हो||| तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा॥5॥ ज्वलित दीप भरकरि नवनीत, तुम ढिग धारतु हों ज्ग्मीत्। दयानिधि हो, जय जगबंधु दयानिधि हो। तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा॥6॥ दशविधि गन्ध हुताशन माहिं, खेवत क्रूर-करम जरि जाहिण्॥ ___ दयानिधि हो, जय जगबंधु दयानिधि हो॥ तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा॥7। 1088
Page #1089
--------------------------------------------------------------------------
________________ श्रीफल केला आदि अनूप, ले तुम अग्र धरो शिवभूप । दयानिधि हो, जय जगबंधु दयानिधि हो॥ तुम पद पूजों मनवचकाय, देव `सुपारस shivpurraay। U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय मोक्षमहाफल-प्राप्तये फलं निर्वपामीति स्वाहा॥8॥ आठों दरब साजि गुनगाय, नाचत राचत भगति bar3हाय । दयानिधि हो, जय जगबंधु दयानिधि हो। तुम पद पूजों मनवचकाय, देव सुपारस shivpurraay। OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अनर्घ्यपद प्राप्तये अर्घ्यं निर्वपामीति स्वाहा॥9॥ पंचकल्याणक - छन्द द्रुतविलम्बित तथा सुन्दरी सुकल भादव छट्ठ सुजानिये, गरभमंगल ता दिन मानिये। करत सेव शची रचि मात की, अरघ लेय जजों वसु-भांति की। U~ ह्रीं भाद्रपदशुक्ला-षष्ठ्या गर्भमंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।1। सुकल जेठ दुवादिशि जन्मने, सकल जीव सु आनन्द त्न्म्ये। त्रिदशराज जजें गिरिराजजी, हम जजइं पद मंगल साज्जी॥ U~ ह्रीं ज्येष्ठशुक्ला-द्वादश्यां जन्ममंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 2 / 1089
Page #1090
--------------------------------------------------------------------------
________________ जनमके तिथि श्रीधर ने धरी, तप समस्त प्रमादन को ह्री। नृपमहेन्द्र दियो पय भावसो, हम जजें इत श्रीपद चाव्सों॥ OM ह्रीं ज्येष्ठशुक्ला-द्वादश्यां निष्क्रमणकल्याण-प्राप्ताय श्रीसुपार्श्वनाथ जिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ भ्रमर फागुन छट्ठ सुहावनो, परम केवल ज्ञान ल्हाव्नो। समवसर्न विषै वृष भाखियो, हम जजें पद आनन्द चाखि यो। U~ ह्रीं फाल्गुनकृष्णा-षष्ठ्यां ज्ञानसाम्राज्य-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।4। असित फागुन सातय पावनों, सकल कर्म कियो क्षय भाव्नो। गिरिसमेद थकी शिव जातु हैं, जजत हि सब विघ्न विलातु हैं॥ OM ह्रीं फाल्गुनकृष्णा-सप्तम्यां मोक्षमंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|51 जयमाला (दोहा) तुंग अंग धनु दोय-सौ, शोभा साग्र्च्न्द्। मिथ्या-तपहर सुगुनकर, जय सुपास सुख्क्ण्द्।1। छन्द कामिनी मोहन जयति जिनराज शिवराज हितहेत हो, परमवैराग आनन्द भरि देत हो। गर्भ के पूर्व षट्मास धनदेव ने, नगर निरमापि वाराणसी सेव्ने।2। गगनसों रतन की धार बहु वर्ष ही, कोडि क्षय अर्द्ध त्रैवार सब hrsshiiN। तातके सदन गुनवदन रचन रची, मातुकी सर्वविधि करत सेवा shcii।3। भयो जब जनम तब इन्द्र-आसन चल्यो, होय चकित तुरित अवधितै लखि भ्ल्यो। 1090
Page #1091
--------------------------------------------------------------------------
________________ सप्त पग जाय शिर नाय वन्दन करी चलन उमग्यो तबै मानि धनि धनि घरी ।4। सात विधि सैन गज वृषभ रथ बाज ले, गन्धरव नृत्यकारी सबै साज ले। गलित-मद-गण्ड ऐरावती साजियो, लच्छ-जोजन सुतन वदन सत राजियो । 5 / वदन वसु-दन्त प्रति-दन्त सरवन भरे, तासु-मधि शतक पनबीस कमलिनि ख्रे। कमलिनी मध्य पनवीस फूले कमल, कमलप्रति kamalama~ha एकसौ-a -आठ दल।6। सर्वदल kor3a-शत-वीस परमान जू, तासुपर अपछरा नचहिं जुतमान जू। तततता तततता विततता ताथ I, धृगतता धृगतता धृगतता में लई । 7 | धरत पग सनन नन सनन नन गगन में, नुपुरें झनन नन झनन नन पगन में नचत इत्यादि कई bhA~ti सों मगन में, केइ तित बजत बाजे मधुर पगन में। 8 / केइ दृम दृम सुदृम दृम मृदंगनि धुनै, केइ झल्लरि झननन झननन झंझनै । केइ संसागृदि संसागृदि सारगि सुर, केइ बीना पटह बंसि बाजें मधुर । 9 | केइ तनननन तनननन ताने पुरै, शुद्ध उच्चारि सुर केई पाठें फुरै। केइ झुक-झुकि फिरे चक्र-सी भामनी, धृगततां धृगततां परम-शोभा ब्नीं।10। केइ छिन निकट छिन दूर छिन थूल-लघु धरत वैक्रियक परभावसों tana subhgu। केई करताल-करताल तल में धुनें, तत वितत घन सुषिरि जात बाजें मुनै।11॥ इन्हें आदिक सकल साज संग धारिके, आय पुर तीन फेरी करी प्यार हैं। सचिय तब जाय परसूत-थल मोदमें, मातु करि नींद लीनों तुम्हें goda meN। 12 / Ana-गिरवान नाथहिं दियो हाथ में, छत्र अर चमर वर हरि करत माथ में। car3हे गजराज जिनराज गुन जापियो, जाय गिरिराज पांडुकशिला थापियो।13। लेय पंचम उदधि-उदक कर-कर सुरनि, सुरन कलशनि भेर सहित चर्चित पुर्नि। सहस अरु आठ शिर कलश ढारे जबैं, अघघ घघ घघघ घघा भभभ भभ भौ त । 14 / धधध धध धधध धध धुनि मधुर होत है, भव्य जन हंसके हरस उद्योत है। भयो इमि न्हौन तब सकल गुन रंग में, पोछि श्रृंगार कीनों शची अंग meN।15। 1091
Page #1092
--------------------------------------------------------------------------
________________ आनि पितुसदन शिशु सौंपि हरि थल गयो, बालवय तरुन लहि राजसुख भोगि यो। भोग तज जोग गहि, चार अरि को हने, धारि केवल परम धरम दुइविधि भ्ने।16। नाशि अरि शेष शिवथानवासी भये, ज्ञानदृग शर्म वीरज अनन्ते ल्ये। सो जगतराज यह अरज उर धारियो, धरमके नन्दको भव उदधि तारियो । 17 / (घत्ता) जय करुणाधारी, शिवहितकारी तारन तरन जिहाजा हो । सेवत नित वन्दे मनआनंदे, भवभय मेटन काजा हो । 18 / U~ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय पूर्णार्घ्यं निर्वपामति स्वाहा॥ श्रीसुपार्श्व पदजुगल जो, जजे par3हे यह पात्थ्। अनुमोदे सो चतुर नर, आनन्द त्थात्थ्॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । 1092
Page #1093
--------------------------------------------------------------------------
________________ श्री चन्द्रप्रभ जिनपूजन छप्पय चारु चरन आचरन, चरन चितहरन चिह्नचर, चन्द चन्दतन चरित, चंद-थल चहत चतुर नर । चतुक चण्ड चकचूरि, चारि चिचक्र गुनाकर, चंचल चलित सुरेश, चूलनुत चक्र धनुरधर ॥ चर-अचर-हितू तारन-तरन, सुनत चहकि चिरनंद शुचि । जिनचंदचरन चरच्यो चहत, चित - चकोर नचि रच्चि रुचि ॥ दोहा धनुष डेढ सौ तुंग तन, महासेन नृपनन्द । मातु लछमना उर जये, थापों चन्द - जिनन्द ॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्र ! अत्र अवतर अवतर संवौषट् । (इति आह्वाननम् ) OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम् ) (स्थापनम् ) OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्र ! अत्र मम सन्निहितो भव भव वषट् । (सन्निधिकरणम्) गंगा ह्रद निरमल नीर, हाटक भृंगभरा, तुम चरन जजों वर वीर, मेटो जनम जरा । श्री चंदनाथ दुतिचंद, चरनन चंद लगइ, मन वचतन जजत अमंद, आतम जोति जगइ ॥ OM ह्रीं श्रीचन्द्रप्रभ जिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। श्रीखण्ड कपूर सुचंग, केशर रंगभरी । घसि प्रासुक जल के संग, भव आताप हरी ॥ श्री चंदनाथ दुति चंद, चरनन चंद लगइ, मनवचतन जजत अमंद, आतम जोति जगइ ॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा । तन्दुल सित सोम समान सम लय अनियारे । दिय पुंज मनोहर आन तुम पदतर प्यारे ॥ श्री चंदनाथ दुति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति जगइ ॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा । 1093
Page #1094
--------------------------------------------------------------------------
________________ सुरद्रुम के सुमन सुरंग, गंधित अलि आवै। तासों पद पूजत चंग, काम विथा जावै ॥ श्री चंदनाथ दति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति ज्गै॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय कामबाणविध्वंसाय पुष्पाणि निर्वपामीति स्वाहा । नेवज नाना परकार, इन्द्रिय बलकारी । सो लै पद पूजों सार, आकुलताहारी ॥ श्री चंदनाथ दति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति ज्गै॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा । तम भंजन दीप संवार, तुम ढिंग धारतु हो। मम तिमिर मोह निरवार, यह गुन धारतु हो । श्री चंदनाथ दति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति ज्गै॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय मोहान्धकारविध्वंसनाय दीपं निर्वपामीति स्वाहा । दश गंध हुताशन mA~hiM, हे प्रभु खेवतु हो । मम करम दुष्ट जरि जाहिं, याते सेवतु हो । श्री चंदनाथ दुति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति ज्गै॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा । अति उत्तम फल सु मंगाय, तुम गुन गावतु हो । पूजों तन मन हरषाय, विघन नशावतु हो । श्री चंदनाथ ति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति ज्गै॥ ___OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा । सजि आठों दरब पुनीत, आठों अंग नमों । पूजों अष्टम जिन मीत, अष्टम अवनि गमों ॥ श्री चंदनाथ दुति चंद, चरनन चंद लगइ, मन वच तन जजत अमंद, आतम जोति जगइ ॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्य निर्वपामीति स्वाहा । 1094
Page #1095
--------------------------------------------------------------------------
________________ पंचकल्याणक छन्द तोटक (वर्ण 12) कलि पंचम चैत सुहात अली, गरभागम मंगल मोद भ्ली। हरि हर्षित पूजत मातु पिता, हम ध्यावत पावत शर्म सिता ॥ OM ह्रीं चैत्रकृष्णपञ्चम्यां गर्भमंगलप्राप्ताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा । कलि पौषैकादशि जन्म लयो,तब लोकविषै सुख थोक भ्यो। सुरईश जजें गिरशीश तबै, हम पूजत हैं नुत शीश अबै ॥ OM ह्रीं पौषकृष्णैकादश्यां जन्मकल्याणकप्राप्ताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। अन तप दुद्धर श्रीधर आप धरा, कलि पौष इग्यारसि पर्व वरा । निज ध्यानवि लवलीन भये, धनि सो दिन पूजत विघ्नगये ॥ OM ह्रीं पौषकृष्णैकादश्यां तप:मंगलमंडिताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा । वर केवलभानु उद्योत कियो, तिहु~ लोक तणों भ्रम मेट दियो । कलि फाल्गुन सप्तमी इन्द्र जजे, हम पूजहिं सर्व कलंक भजे ॥ OM ह्रीं फाल्गुनकृष्णसप्तम्यां केवलज्ञानप्राप्ताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा । सित फाल्गुन सप्तमि मुक्त गये, गुणवन्त अनन्त अबोध भये । हरि आय जजें तित मोद धरे, हम पूजत ही सब पाप हरे ॥ OM ह्रीं फाल्गुनशुक्लसप्तम्यां मोक्षमंगलमंडिताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। 1095
Page #1096
--------------------------------------------------------------------------
________________ जयमाला - दोहा हे मृगांक-अंकितचरण, तुम गुण अगम अपार । गणधर से नहिं पार लहिं, तौ को वरनत सार्॥ तुम भगति हिये मम, प्रेरे अति उमगाय । तातैं गाऊ~ सुगुण तुम, तुम ही हौ सहाय ॥ पइ पद्धरिछन्द जय चन्द्र जिनेन्द्र दया निधान, भवकानन हानन दैवप्रमान । जय गरभ जनम मंगल विनद, भवि जीव विकासन शर्म कन्द ॥ 1 ॥ दश लक्ष पूर्व की आयु पाय, मन वांछित सुख भोगे जिनाय । लखि कारण ह्वै जग तैं उदास, चित्यो अनुप्रेक्षा सुख निवास ॥ 2 ॥ तित लौकांतिक बोध्यो नियोग, हरि शिविका सजि धरियो अभोग । तापै तुम चढि जिनचन्दराय, ता छिन की शोभा को कहाय ॥ 3 ॥ जिन अंग सेत सित चरम ढार, सित छत्र शीस गल-गुलक हार । सित रतनजर्3इत भूषि विचित्र, सित चन्द्र-चरण चरचैं पवित्र ॥ 4 ॥ सित तन-द्युति नाकाधीश आप, सित शिविका कांधे धरि सुचाप । सित सुजस सुरेश नरेश सर्व, सित चित में चिन्तत जात पर्व ॥ 5 ॥ सित चन्द-नगरतैं निकसि नाथ, सित वन में pahu~ce सकल साथ । सित सिला शिरोमणि स्वच्छ छांह, सित तप तित धारौ तुम जिनांह ॥ 6 ॥ सित पय को पारण परम सार, सित चन्द्रदत्त दीनों उदार । सित कर में सो पयधार देत, मानो bA~dhata भवसिन्धु सेत ॥ 7 ॥ मानो सुपुण्यधारा प्रतच्छ, तित अचरज पन सुर किय ततच्छ । फिर जाय गहन सित तप करंत, सित केवलज्योति जग्यो अनन्त ॥ लहि समवसरण रचना महान, जाके देखत सब पापहान । जहं तरु अशोक शौभै उत्तंग, सब शोकतनो चूरै प्रसंग ॥ 9 ॥ सुर सुमनवृष्टि नभतें सुहात, मनु मन्मथ तज हथियार जात । 1096
Page #1097
--------------------------------------------------------------------------
________________ बानी जिन मुखसौं खिरत सार, मनु तत्त्व प्रकाशन मुकुरधार ॥ 10 ॥ जह~ चउसठ चमर अमर ढुरंत, मनु सुजसमेघ झरि लगि पतंत । सिंहासन है जह~ कमल जुक्त, ननु शिवसरवर को कमलशुक्त ॥ 11 ॥ ___ दुंदुभि जित बाजत मधुर सार, मनु करम जीत को है न्गार्। सिर छत्र फिरै त्रय श्वेतवर्ण, मनु रतन तीन त्रय ताप हर्ण ॥ 12 ॥ तन प्रभातनों मण्डल सुहात, भवि देखत निज भव सात सात । मनु दर्पण द्युति यह जगमगाय, भविजन भव मुख देखत सुआय ॥ 13 ॥ इत्यादि विभूति अनेक जान, बाहिज दीखत महिमा महान । ताको वरणत नहिं लहत पार, तौ अन्तरंग को कहै सार ॥ 14 ॥ अनान्त गुणनि-जुत करि विहार, धरमोपदेश दे भव्य तार । फिर जोगनिरोधि अघाति हान, सम्मेद थकी लिय मुक्तिथान ॥ ॥ 'वृन्दावन' वन्दत शीश नाय, तुम जानत हो मम उर जु भाय । तारौं का कहों सु बार-बार, मन वांछित कारज सार-सार ॥ 16 ॥ घत्तानन्द जय चन्द-जिनंदा आनंदकंदा, भव-भय-भंजन राजइ हैं। रागादिक-द्वन्द्वा हरि सब फन्दा, मुकति mA~hiM थिति साजइ हैं । OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय पूर्णार्2या निर्वपामीति स्वाहा । चउबोला आठों दरब मिलाय गाय गुण, जो भविजन जिनचन्द ज्ज्। ताके भव-भव के अघ भाजइ, मुक्त सारसुख ताहि सजइ ॥ जम के त्रास मिटें सब ताके, सकल अमंगल दूर भनें । 'वृन्दावन' ऐसो लखि पूजत, जा शिवपुरि राज रजइ ॥ (इत्याशीर्वादः पुष्पाञ्जलिं क्षिपेत् ) 1097
Page #1098
--------------------------------------------------------------------------
________________ श्री पुष्पदंतजिन-जिनपूजा पुष्पदन्त भगवन्त सन्त जुयत तंत गुन । महिमावन्त महन्त कन्त शिवतिय - रमन्त मुन काकन्दीपुर जन्म पिता सुग्रीव र्मासुत्। स्वेतवरन मनहरन तुम्हैं थापों त्रिवार नुत्॥ U~ ह्रीं श्रीपुष्पदन्तजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीपुष्पदन्तजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीपुष्पदन्तजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) होली चाल मेरी अरज सुनीजे, पुष्पदन्त जिनराय, मेरी अरज सुनीजे। .. ...॥त्तेक्॥ हिमवमगिरिगत गंगाजल भर, कंचनभृंग भराय । करम-कलंक निवारनकारन, जजों, तुम्हारे पाय्॥ मेरी अरज सुनीजे, पुष्पदन्त जिनराय । / U~ ह्रीं श्रीपुष्पदन्तजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।1। बावन चन्दन कदलीनंनदन, कुंकुम-संग घ्साय्। चरचों चरनहरन मिथ्यातम, वीतराग गुन्न्गाय्॥मेरी अरज सुनीजे, पुष्पदन्त जिनराय ॥ U~ ह्रीं श्रीपुष्पदन्तजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। शालि अखंडित सौरभ-मंडित, शशिसम द्युति द्म्काय्। ताको पुंज धरों चरननढिग, देहु अखय पदराय ॥ मेरी अरज सुनीजे, पुष्पदन्त जिनराय । / U~ ह्रीं श्रीपुष्पदन्तजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।3। 1098
Page #1099
--------------------------------------------------------------------------
________________ सुमन सुमन-सम परिमल-मंडित, गुंजत अलिगन आय्। ब्रह्मपुत्र-मद भंजन-कारन, जजों तुम्हारे पाय्॥ मेरी अरज सुनीजे, पुष्पदन्त जिनराय, मेरी अरज सुनीजे। मेरी अरज सुनीजे, पुष्पदन्त जिन्राय्॥ U~ ह्रीं श्रीपुष्पदन्तजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। घेवर बावर फेनी गोंजा, मोदन मोदक लाय्। क्षुधावेदनी-रोग हरनकों, भेंट धरों गुणगाय॥ मेरी अरज सुनीजे, पुष्पदन्त जिन्राय्॥ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। वाति-कपूर दीप-कंचनमय, उज्ज्वल ज्योति ज्गाय्। तिमिरमोह-नाशक तुमको लखि, धरों निकट उम्गाय्॥ मेरी अरज सुनीजे, पुष्पदन्त जिन्राय्॥ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। दश वर गंध धनंजय के संग, खेवत हौं गुन गाय्। अष्टकर्म ये दुष्ट जरें सो, धूम धूम सु udd'aay॥ मेरी अरज सुनीजे, पुष्पदन्त जिन्राय्॥ U~ ह्रीं श्रीपुष्पदन्तप्रभजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। श्रीफल मातुलिंग शुचि चिरभट, दाडिम आम म्ण्गाय्। तास तुम पदपद्म जजत हों, विघन सघन मिट जाय्॥ मेरी अरज सुनीजे, पुष्पदन्त जिन्राय्॥ OM ह्रीं श्रीपुष्पदन्तप्रभजिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा।8। 1099
Page #1100
--------------------------------------------------------------------------
________________ जल फल सकल मिलाय, मनोहर, मन-वचन-तन हुल्साय्। तुमपद पूजों प्रीति लायकै, जय-जयत्रिभुवनराय ॥ मेरी अरज सुनीजे, पुष्पदन्त जिन्राय्॥ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्राय अनर्घ्यपद - प्राप्तये अर्घ्यं निर्वपामीति स्वाहा। 9 / पंचकल्याणक नवमी तिथिकारी फागुन धारी, गरभमाहिं तिथि देवा जी। तजि आरणथानं कृपानिधानं, करत शची तित सेवा जी॥ रतनन की धारा परम उदारा परी व्योमतें सारा जी। मैं पूजौं ध्यावौं भगति bar3हावौं, करो मोहि भव पारा जी॥ U~ ह्रीं फाल्गुनकृष्णा-नवम्यां गर्भमंगल-मंडिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 1 / मंगसिर सितपच्छं परिवा स्वच्छं, जनमे तीरथनाथा जी। तब ही चव-मेवा निरजर येवा, आय नये निज माथा जी॥ सुरगिरि नहवाये, मंगल गाये, पूजे प्रीति लगाई जी। मैं पूजों ध्यावौं भगति bar3हावौं, निजनिधि हेतु सहाई जी॥ U~ ह्रीं मार्गशीर्षशुक्ला-प्रतिपदायां जन्मकमंगल-प्राप्ताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 2 / 1100
Page #1101
--------------------------------------------------------------------------
________________ सित मंगसिर मासा तिथि सुखरासा, एकम के दिन धारा जी। तप आतमज्ञानी आकुलहानी, मौन सहित अविकारा जी॥ सुरमित्र सुदानीके घर आनी, गो-पय पारन कीना जी। तिनको मैं वन्दौं पापनिकंदौं, जो समतारस-भीना जी॥ OM ह्रीं माघशीर्षशुक्ला-प्रतिपदायां तपोमंगल- मंडिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ सित कार्तिक गाये दोइज धाये, घातिकरम परचंडा जी। केवल परकाशे भ्रमतम नाशे, सकल सार सुख मंडा जी॥ गनराज अठासी आनंदभासी, समवसरण वृषदाता जी। हरि पूजन आयो शीश नमायो, हम पूजें जगत्राता जी॥ U~ ह्रीं कार्तिकशुक्ला-द्वितीयायां ज्ञानमंगल- मंडिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|41 आसिन सित सारा A3 धारा, गिरिसमेद निरवाना जी। गुन अष्ट-प्रकारा अनुपम धारा, जय-जय कृपा निधाना जी॥ तित इन्द्र सु आयौ, पूज रचायौ, चिह्न तहा~ करि दीना जी। मैं पूजत हों गुन ध्यान महीसौं, तुमरे रसमें भीना जी॥ U~ ह्रीं अश्विनशुक्ला-अष्टम्यां मोक्षमंगल-मंडिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|51 जयमाला (दोहा) लच्छन मगर सुश्वेत तन तुंग धनुष शत एक्। सुरनर-वंदित मुकतपति, नमों तुम्हें शिर त्तेक्।1। पुहुपदन्त गुनवरन है, सागरतोय स्मान्। क्योंकर-कर अंजुलिनकर, करिये तासु प्र्मान्।1। 1101
Page #1102
--------------------------------------------------------------------------
________________ छन्द तामरस पुष्पदन्त जयवन्त नमस्ते, पुण्य तीर्थंकर सन्त न्म्स्ते। ज्ञान-ध्यान अमलान नमस्ते, चिद्विलास-सुख-ज्ञान न्म्स्ते।3। भवभय-भंजन देव नमस्ते, मुनिगणकृत पद-सेव न्म्स्ते। मिथ्या-निशि दिनैन्द्र नमस्ते, ज्ञानपयोदधि-चन्द्र न्म्स्ते।4। भवदुःख-तरु निःकन्द नमस्ते, राग-दोष-मद-हनन न्म्स्ते। विश्वेश्वर गुनभूर नमस्ते, धर्म सुधारस पूर न्म्स्ते।5। केवलब्रह्मप्रकाश नमस्ते, सकल-चराचरभास न्म्स्ते। विघ्नमहीश्वर विज्जु नमस्ते, जय ऊरधरगति-रिज्जु न्म्स्ते।6। जय मकराकृतपाद नमस्ते, मकरध्वज-मदवाद न्म्स्ते। कर्मभर्म-परिहार नमस्ते, जय-जय अधम-उधार न्म्स्ते।7। दयाधुरंधर धीर नमस्ते, जय-जय गुन-गम्भीर न्म्स्ते। मुक्तिरमापति वीर नमस्ते, हर्ता भवभय-पीर न्म्स्ते।8। व्यय-उत्पति-थितिधार नमस्ते, निज-अधार अविकार न्म्स्ते। भव्य-भवोदधिकार नमस्ते, वृन्दावन निस्तार न्म्स्ते।9। घत्ता जय-जय जिनदेवं हरिकृतसेवं, परम धरम-धन धारी जी। मैं पूजौं ध्यावौं गुनगन गावों, मेटों विथा हमारी जी।10। OM ह्री श्रीपुष्पदन्तजिनेन्द्राय पूर्णाय~ निर्वपामीति स्वाहा। छन्द पुहुपदंत पद सन्त, जजें जो म्न्व्च्न्काई। नाचे गावें भगति करें, शुभ-परनति लाई॥ सो पावें सुख सर्व, इन्द्र अहिमिंद तनों व्र्। अनुक्रममतें निरवान, लहें निह प्रमोद ध्र्। इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । 1102
Page #1103
--------------------------------------------------------------------------
________________ श्री शीतलनाथजिन-पूजा छन्द मत्तमातंग शीतलनाथ नमो धरि हाथ, सुमाथ जिन्हों भवगाथ मित्ताये। अच्युत च्युत मात-सुनन्द के, नन्द भये पुर भद्दल आये॥ वंश-इक्ष्वाकु कियो जिन भूषित, भव्यनको भव-पार ल्गाये। ऐसे कृपानिधि के पद-पंकज, थापतु हों हिय हर्ष bddh'aaye।1। OM ह्रीं श्रीशीतलनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीशीतलनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं श्रीशीतलनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (छंद वंसततिलका) देवापगा सुवर वारि विशुद्धि लायो, भंगर हेम भारि भक्ति हियो bddh'aayo। रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| श्री खंडसार वर कुंकुम गारि लीनों। कं-संग स्वच्छ घिसि भक्ति हिये ध्रीनों॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। मुक्ता-समान सित तंदुल सार राजे। धारंत पुंज कलिकुंज समस्त भाजे॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा|31 1103
Page #1104
--------------------------------------------------------------------------
________________ श्री केतकी प्रमुख पुष्प अदोष लायो। नौरंग जंगकरि भुंग सुरंग पायो॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय कामबाण-विनाशनाय पुष्पं निर्वपामीति स्वाहा।4। नैवेद्य सार चरु चारु संवारि लायो। जांबूनद-प्रभृति भाजन शीश नायो॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। स्नेह-प्रपूरित सुदीपक-जोति राजे। स्नेह-प्रपूरित हिये जजतेऽघ भाज्॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चा पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। कृष्णागुरु-प्रमुख गंध हुताश माहीं। खेवों तवाग्र वसुकर्म जरंत जाही॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। निम्बाम्र कर्कटि सु दाडिम आदि धारा। सौवर्ण गंध फल-सार सुपक्व प्यारा॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथ जिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। शुभ श्रीफलादि वसु प्रासुक-द्रव्य साजे। नाचे रचे मचत बज्जत सज्ज बाजे॥ रागादिदोषमल-मर्दन हेतु येवा। चर्चों पदाब्ज तव शीतलनाथ देवा॥ U~ ह्रीं श्रीशीतलनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।9। 1104
Page #1105
--------------------------------------------------------------------------
________________ पंचकल्याणक आठ वदी चैत सुगर्भ mA~hIM, आये प्रभू मंगलरूप थाहीं। सेवें शची मातु अनेक-भेवा, चर्चे सदा शीतलनाथ देवा॥ U~ ह्रीं चैत्रकृष्णा-अष्टम्यां गर्भमंगल-मंडिताय श्रीशीतलनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा||| श्री माघ की द्वादशि श्याम जायो, भूलोक में मंगल सार आयो। शैलेन्द्र पइ इन्द्र फनिन्द जज्जें, मैं ध्यान धारौ भवदुःख भ्ज्जें॥ U~ ह्रीं माघकृष्णा-द्वादश्यां जन्ममंगल-प्राप्ताय श्रीशीतलनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। श्री माघ की द्वादशि श्याम जानो, वैराग्य पायो भवभाव हानो। ध्यायो चिदानन्द निवार मोहा, चर्चे सदा चर्न निवारि कोहा॥ OM ह्रीं माघकृष्णा-द्वादश्यां तपोनमंगल-मंडिताय श्रीशीतलनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।3। चतुर्दशी पौषवदी सुहायो, ताही दिना केवललब्धि पायो। शोभइ समोसृत्य बखानि धर्म, चचें सदा शीतल पर्म shrm॥ OM ह्रीं पौषकृष्णा-चतुर्दश्यां केवलज्ञानमंगल-मंडिताय श्रीशीतलनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।4। 1105
Page #1106
--------------------------------------------------------------------------
________________ कुवार की आठें शुद्ध बुद्धी, भये महामोक्ष-सरूप shuddhaa। सम्मेदतैं शीतलनाथ स्वामी, गुनाकरं तासु पदं नमामी । U~ ह्रीं आश्विनशुक्ला- अष्टम्यां मोक्षमंगल-मंडिताय श्रीशीतलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 51 जयमाला छंद (लोलतरंग) आप अनंत-गुनाकर राजे, वस्तुविकाशन भानु स्माजे। मैं यह जानि गही शरना है, मोहमहारिपुको हरना है। 1 / दोहा हेम-वरन तन तुंग धनु, नव्वै अति अभिराम्। सुरतरु-अंक निहारि पद, पुनि-पुनि करों प्रणाम । 2 | छन्द तोटक जय शीतलनाथ जिनन्दवरं, भवदाघ - दवानल मेघझरं । दुख-भूभृत- भंजन वज्र समं, भवसागर-नागर pot-pmN।3। kuha-मान-मयागद-लोभ हरं, अरि विघ्नगयंद मृगिंद वरं । वृष-वारिदवृष्टन सृष्टिहि तू, परदृष्टि विनाशन सुष्टु पितू। 4 / समवसृत-संजुत राजत हो, उपमा अभिराम विराजतु हो । वह बारह-भेद सभाथित को, तित धर्मबखान कियो हितको । 5 | पहले महि श्रीगणराज रजइं, दुतिये महिं कल्पसुरी जु स्जैं। त्रिति गणनी गुन भूरि धेरइ, चवथे तिय-ज्योतिष जोति भरें । 6| तिय-विंतरनी पनमें गनिये, छहमें भुवनेसुर-तिय भ्निये। भुवनेश दशों थित सत्तम हैं, वसुमें वसु-विंतर uttama haiN। 7 / 1106
Page #1107
--------------------------------------------------------------------------
________________ नव में नभ-जोतिष पंच भरे, दशमें दिवि-देव समस्त ख्रे। नरवन्द इकादश में निवसें, अरु बारह में पशु सर्व ल्सें।8। तजि वैर, प्रमोद धरे सब ही, समता-रस मग्न लसें तब ही। धुनि दिव्य सुनें तजि मोहमलं, गनराज असी धरि ज्ञ्यान्ब्ल्।9। सबके हित तत्त्व बखान करें, करुना-मन-रंजित शर्म भ्रें। वरने षद्रव्य तनें जितने वर भेद विराजतु हैं तित्ने।10। पुनि ध्यान उभै शिवहेतु मना, इक धर्म दती सुकलं अधुना। तित धर्म सुध्यान तणों गुनियो, दशभेद लिखे भ्रम को ह्नियो।11। पहलो अरि नाश अपाय सही, दुतियो जिन बैन उपाय घी। त्रिति जीवविषै निजध्यावन है, चवथो सु अजीव रमावन है।12। ___ पनमों सु उदै-बलटारन है, छहमों अरि-राग-निवारन है। भव-त्यागन-चिंतन सप्तम है, वसुमों जितलोभ न आतम है।13। नवमों जिनकी धुनि सीस धरे, दशमों जिनभाषित हेत क्रे। इमि धर्म तणों दश भेद भन्यो, पुनि शुक्लतणो चद येम ग्न्यो।14। सुपृथक्त-वितर्क-विचार सही, सुइकत्व-वितर्क-विचार घी। पुनि सूक्ष्मक्रिया-प्रतिपात कही, विपरीत-क्रिया-निरवृत्त ल्ही।15। इन आदिक सर्व प्रकाश कियो, भवि-जीवन को शिव-स्वर्ग दियो। पनि मोक्षविहार कियो जिनजी, सुखसागर मग्न चिरं गुन्जी।16। अब मैं शरना पकरी तुमरी, यसुधि लेहु दयानिधि जी ह्मारी। भव-व्याधि निवार करो अब ही, मति ढील करो सुख द्यो सब ही।17। 1107
Page #1108
--------------------------------------------------------------------------
________________ (छन्द घत्तानन्द) शीतल जिन ध्याऊ~ भगति bar3हाऊ~, ज्यों रतनत्रयनिधि पाऊं। भवदंद नशाऊ~ शिवथल जाऊ~, फेर न भव-वन में आऊं॥18॥ OM ह्रीं श्रीशीतलनाथजिनेन्द्राय महाय~ निर्वपामीति स्वाहा। छन्द मालिनी दिढरथसुत श्रीमान् पंचकल्याणकधारी, तिनपद-जुगपद्मं, जो जजइ भ्क्तिधारी। सहजसुख धनधान्य, दीर्घ सौभाग्य पावे, अनुक्रम अरि दाहै, मोक्ष को सो सिधावै॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । श्री श्रेयांसनाथजिन-पूजा छन्द रूपमाला तथा हरिगीता विमल-नृप विमला-सुअन, श्रेयांसनाथ जिन्न्द्। सिंहपुर जन्मे सकल हरि, पूजि धरि आन्न्द्॥ भव-बंध ध्वंसनि-हेत लखि मैं शरन आयो येव्। थापौं चरनजुग उरकमल में, जजन-कारन देव्॥ OM ह्रीं श्रीश्रेयांसनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) OM ह्रीं श्रीश्रेयांसनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीश्रेयांसनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (sannidhikaraNam) 1108
Page #1109
--------------------------------------------------------------------------
________________ छन्द गीता तथा हरिगीता कालधौत वरन उतंग हिमगिरि पद्म-द्रहते आवी। सुरसरित प्रासुक-उदकसों भरि भंग धार cddh'aavii॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ OM ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| गोशीर वर करपूर कुंकुम-नीर-संग घसों shii। भवताप-भंजन-हेत भवदधि सेत चरन जजों shii॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। सितशालि शशिदुति शुक्ति सुन्दर मुक्तकी उनहार हैं। भरि धार पुंज धरंत पदतर अखयपद करतार हैं॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा॥ सद सुमन सुमन-समान पावन, मलयतें गलि झ्ण्क्रें। पद-कमलतर धरतें तुरित सो मदनको मद क्स्स्य्क्रें॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय कामबाण-विनाशनाय पुष्पं निर्वपामीति स्वाहा।4। 1109
Page #1110
--------------------------------------------------------------------------
________________ यह परम मोदक आदि सरस sa~vAri सुन्दर चरु लियो। तुव वेदनी-मदहरन लखि, चरचों चरन शुचिकर हियो॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। संशय-विमोह-विभरम-तम-भंजन दिनन्द समान हो। तातें चरनढिग दीप जोऊ~ देहु अविचल ज्ञान हो॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। वर अगर तगर कपूर चूर सुगन्ध भूर ब्नाइया। दहि अमरजिह्वविर्षे चरनढिग करमभरम ज्राइया॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। सुरलोक अरु नरलोक के फल पक्व मधुर सुहाव्ने। ले भगति सहित जजौं चरन शिव परम-पावन पाव्ने॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ OM ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। 1110
Page #1111
--------------------------------------------------------------------------
________________ जल मलय तंदुल सुमन चरु अरु दीप धूल क्लाव्ली। करि अरघ चरचों चरनजुग प्रभु मोहि तार उताव्ली॥ श्रेयांसनाथ जिनन्द त्रिभुवनवन्द आनन्दकन्द है॥ दुखदंद-फंद-निकंद पूरनचन्द जोतिअमंद हैं॥ U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। पंचकल्याणक (छन्द आर्या) पुष्पोत्तर तजि आये विमलाउर जेठकृष्ण A3 को। सुरनर मंगल गाये पूजों मैं नासि कर्म का को॥ OM ह्रीं ज्येष्ठकृष्णा-षष्ठ्या गर्भमंगल-मंडिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा||| जन्मे फागुनकारी, एकादशि तीन्-ग्यान्दृग्धारी। इक्ष्वाकु-वंशतारी, मैं पूजों घोर्-विघ्न्-दुख्-त्तारी॥ U~ ह्रीं फाल्गुनकृष्णा-एकादश्यां जन्ममंगल-मंडिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। भवतनभोग असारा, लख त्याग्यो धीर शुद्ध तप धारा। फागुनवदि इग्यारा, मैं पूजों पाद अस्स्त्त्-प्र्कारा॥ U~ ह्रीं माघकृष्णा अमावस्यायां निःक्रमणमहोत्सव-मंडिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। 1111
Page #1112
--------------------------------------------------------------------------
________________ केवलज्ञान सु जानन, माघबदी पूर्णतिथि को देवा। चतुरानन भवभानन, वंदौं ध्यावौं करों सुपद सेवा॥ OM ह्रीं माघकृष्णा-अमावस्यायां ज्ञानमंगल-मंडिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। गिरि समेदतै पायो, शिवथल तिथि पूर्णमासि सावन को। कुलिशायुध गुनगायो, मैं पूजों आप निकट आवन को। OM ह्रीं श्रावणशुक्ला-पूर्णिमायां मोक्षमंगल-मंडिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। जयमाला - छन्द लोल तरंग शोभित तुंग शरीर सुजानों, चाप असी शुभलक्षन मानो। कंचनवर्ण अनूपम सोहै, देखत रूप सुरासुर मोहै।1। छन्द पद्धर्3I जय-जय श्रेयांस जिन गुणगरिष्ठ, तुम पदजुग दायक इष्टमिष्टा जय शिष्टशिरोमणि जगतपाल, जय भवि-सरोजगन प्रात काल्।2। जय पंचमहाव्रत-गजसवार, लै त्यागभव दलबल सु लार्। जय धीरजको दलपति बनाय, सत्ता छितिमह~ रनको म्चाय्।3। धरि रतन तीन tihu~zakti हाथ, दश-धरम-कवच तपटोप माथ्। जय शुकलध्यान कर खड्ग धार, ललकारे आठों अरि प्र्चार्।4। तामें सबको पति मोह-चण्ड, ताकों ततछिन करि shs-ख्न्न्द्द्। फिर ज्ञान-दरस-प्रत्यूह हान, निजगुन-gar3ह लीनों अच्ल्-थान्।5। शुचि ज्ञान दरस सुख वीर्य सार, हुई समवशरण रचना अपार्। 1112
Page #1113
--------------------------------------------------------------------------
________________ तित भाषे तत्त्व अनेक धार, जाको सुनि भव्य हिये विचार्।6। निजरूप लह्यो आनन्दकार, भ्रम दूर करनको अति उदार्। पुनि नय-प्रमान-निक्षेप सार, दरसायो करि sNshy-प्र्हार्।7। तामें प्रमान जुगभेद एव, पत्यक्ष-परोक्ष रजइ स्व्मेव्। तामें प्रतच्छ के भेद दोय, पहिलो है संविहार सोय्।8। ताके जुग-भेद विराजमान, मति-श्रुति सोहें सुन्दर म्हान्। है परमारथ दतियो प्रतच्छ, हैं भेद-जुगम ता mA~hiM द्च्छ्।9। इक एकदेश इक सर्वदेश, इकदेश उभैविधिसहित vesh। वर अवधि सु मनपरजय विचार, है सकलदेश केवल अपार्।10। चर-अचर लखत जुगपत प्रतच्छ, निरद्वन्द रहित-परपंच प्च्छ्। पुनि है परोक्ष मह~ पंच भेद, समिरति अरु प्रतिभिज्ञान वेद्।11। पुनि तरक और अनुमान मान, आगमजुत पन अब नय ब्खान्। नैगम संग्रह व्यौहार गूढ, ऋजुसूत्र शब्द अरु स्म्भिरूद्ध्'।12। पुनि एवंभूत सु सप्त एम, नय कह जिनेसुर गुन जु तेम्। पुनि दरव क्षेत्र अर काल भव, निच्छेप चार विधि इमि ज्ञाव्।13। इनको समस्त भाष्यौ विशेष, जा समुझत भ्रम नहिं रहत lesh। निज ज्ञानहेत ये मूलमन्त्र, तुम भाषे श्री जिनवर सु त्न्त्र्।14। इत्यादि तत्त्व उपदेश देय, हनि शेष-करम निरवान लेय्। गिरवान जजत वसु दरब ईस, 'वृन्दावन' नितप्रति नमत shiish।15। धत्ता छन्द श्रेयांस महेशा सुगुन जिनेशा, वज्रधरेशा ध्यावतु है। हम निशदिन वन्दै पापनिकंदै, ज्यौं सहजानंद पावतु हैं।16। U~ ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय जयमाला-पूर्णाय~ निर्वपामीति स्वाहा। 1113
Page #1114
--------------------------------------------------------------------------
________________ सोरठा जो पूजें मनलाय श्रेयनाथ पदपद्म को। पावें इष्ट अघाय, अनुक्रमसौं शिवतिय व्रइ। इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । श्री वासुपूज्यजिन-पूजा (छन्द रूपकवित्त) श्रीमत वासुपूज्य जिनवर-पद, पूजत-हेत हिये उम्गाय्। थापों मनवचतन शुचि करके, जिनकी पाटलदेव्या माय्॥ महिष-चिह्न पद लसे मनोहर, लाल वरन तन स्म्तादाय्। सो करुनानिधि कृपादृष्टिकरि, तिष्ठहु सुपरितिष्ठ इह आय्। U~ ह्रीं श्रीवासुपूज्यजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीवासुपूज्यजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीवासुपूज्यजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (छन्द जोगीरासा आंचलीवंध) गंगाजल भरि कनककुंभ में, प्रासुक गंध मिलाई। करम-कलंक विनाशन कारन, धर देत ह्र्स्साई॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| 1114
Page #1115
--------------------------------------------------------------------------
________________ कृष्णागरु मलयागिर चंदन, केशरसंग घिसाई। भवआताप विनाशन-कारन, पूजों पद चित्लाई॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। देवजीर सुखदास शुद्धवर सुवरन थार भ्राई। पुंज धरत तुम चरनन आगे, तुरित अखर-पद पाई॥ - वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा|31 पारिजात संतान कल्पतरु-जनित सुमन बहु लाई। मीनकेतु-मद भंजनकारन, तुम पदपद्म cddh'aaii॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। नव्यगव्य आदिक रसपूरित, नेवज तुरत उपाई। क्षुधारोग निरवारन-कारन, तुम्हें जजों shirnaaii॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। 1115
Page #1116
--------------------------------------------------------------------------
________________ दीपकजोत उदोत होत वर, दशदिश में छवि छाई। तिमिरमोहनाशक तुमको लखि, जो चरन ह्र्स्साई॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। दशविध गंधमनोहर लेकर, वातहोत्र में द्धाई। अष्ट करम ये दुष्ट जरतु हैं, धूप सु धूम udd'aai॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। सुरस सुपक्क सुपावन फल लै कंचन-थार भ्राई। मोक्ष-महाफलदायक लखि प्रभु, भेंट धरों गुन्गाई॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। जलफल दरब मिलाय गाय गुण, आठों अंग न्माई। शिवपदराज हेत हे श्रीपति! निकट धरों यह लाई॥ वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको शिवतिय सनमुख धाई॥ U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। 1116
Page #1117
--------------------------------------------------------------------------
________________ पंचकल्याणक (छंद पाईता) कलि छट्ट असार्3ह सुहायौ, गरभागम मंगल गायौ। दशमें दिवितें इत आये, शतैन्द्र जजे सिर नाये। U~ ह्रीं आषाढकृष्णा-षष्ठयां गर्भमंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ कलि चौदस फागुन जानो, जनमे जगदीश म्हानो। हरि मेरु जजे तब जाई, हम पूजत हैं चित्लाई। U~ ह्रीं फाल्गुनकृष्णा-चतुर्दश्यां जन्ममंगल-प्राप्ताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। तिथि चौदस फागुन श्यामा, धरियो तप श्री अभिरामा। नृप सुन्दर के पय पायो, हम पूजत अति सुख थायो। U~ ह्रीं फाल्गुनकृष्णा-चतुर्दश्यां तपोमंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ वदि भादव दोइज सोहे, लहि केवल आतम जो है। अनांत गुनाकर स्वामी, नित वंदों त्रिभुवन नामी। OM ह्रीं bhAdrapadaqaSNA-द्वितीयायां केवलज्ञानमंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|41 1117)
Page #1118
--------------------------------------------------------------------------
________________ सित भादव चौदस लीनों, निरवान सुथान प्र्वीनों। पुर चंपाथानक सेती, हम पूजत निजहित हेती। U~ ह्रीं भाद्रशुक्ल-चतुर्दश्यां मोक्षमंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|51 जयमाला (दोहा) चंपापुर में पंच वर, कल्याणक तुम पाय्। सत्तर धनु तन शोभनों, जै जै जै जिन्राय्।1। महासुखसागर आगर-ज्ञान, अनंत-सुखामृत मुक्त म्हान्। महाबलमंडित खंडितकाम, रमाशिवसंग सदा बिस्राम्।2। सुरिंद फनिंद खगिंद नरिंद, मुनिंद जजें नित पादार्विण्द्। प्रभु तुम अंतरभाव विराग, सुबालहितें व्रतशीलसों राग्।3। कियो नहिं राज उदास सरूप, सुभावन भवत आत्म्रूप्। अनित्य-शरीर प्रपंच-समस्त, चिदातम नित्य सुखाश्रित vst।4। azarna नहीं कौ शर्न सहाय, जहां जिय भोगत क्र्म्विपाय्। निजातम को परमेसुर शन, नहीं इनके बिन आपद ह्र्न्।5। जगत्त जथा जल-बुदबुद येव, सदा जिय एक लहै फ्ल्भेव्। अनेक प्रकार धरी यह देह, भ्रमें भवकानन आन न नेः।6। अपावन सात कुधात भरीय, चिदातम शुद्ध सुभाव ध्रीय्। धरे इनसों जब नेह तबेव, सुआवत कर्म तबै व्सुभेव्।7। जबै तन-भोग-जगत्त-उदास, धरें तब संवर निर्जर आस्। करे जब कर्मकलंक विनाश, लहे तब मोक्ष mhaasukhraash।8| तथा यह लोक नराकृत nitta, vilokiyate sstt-drvyvicitt| su आतमजानन बोधिविहीन, धरे किन तत्त्व प्रतीत प्र्वीन्।9। 1118
Page #1119
--------------------------------------------------------------------------
________________ जिनागमज्ञान रु संजम भाव, सबै निजज्ञान विना विर्साव्। सुदुर्लभ द्रव्य सुक्षेत्र सुकाल, सुभाव सबे जिहतें shivhaal।10। लयो सब जोग सुपुन्य-वशाय, कहो किमि दीजिय ताहि ग्ण्वाय्। विचारत यों लौकान्तिक आय, नमें पद-पंकज पुष्प cddh'aay।11। कह्यो प्रभु धन्य कियो सुविचार, प्रबोधि सु येम कियो जु विहार्। तबै सौधर्मतनों हरि आय, रच्यो शिविका चढि आय जिनाय्।12। धरे तप पाय su kevalabodha, diyo upadeza subhavya sNbodh| liyo phira मोक्ष महासुख-राश, नमै नित भक्त सोई sukhaash।13। धत्तानंद नित वासव-वंदत, पापनिकंदत, वासुपूज्य vrata brhmptii। भवसंकल-खंडित, आनंद-मंडित, जै जै जै जैवंत ज्ती।14। U~ ह्रीं श्रीवासुपूज्यजिनेन्द्राय जयमाला-पूर्णायं निर्वपामीति स्वाहा। सोरठा छंद वासुपूज्य पद सार, जजों दरबविधि भाव्सों। सो पावै सुखसार, भुक्ति मुक्तको जो प्र्म्॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । 1119
Page #1120
--------------------------------------------------------------------------
________________ श्री विमलनाथजिन-पूजा छंद सहस्रार-दिवि त्यागि, नगर-कम्पिला जनम लिय्। कृतधर्मानृप-नन्द, मातु-जयसेना ध्र्म्प्रिय्॥ तीन लोक वर-नन्द, विमलजिन विमल विम्ल्क्र्। थापों चरनसरोज, जजनके हेतु भाव्ध्र्॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) __U~ ह्रीं श्रीविमलनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं श्रीविमलनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (सोरठा) कंचनझारी धारि, पद्मद्रह को नीर ले। तृषारोग निरवारि, विमल विमलगुन पूजिये॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| मलयागर करपूर देववल्लभा संग घ्सि। हरि मिथ्यातम-भूर, विमल विमलगुन जजतु हों॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। वासमती सुखदास, स्वेत निशापतिको ह्ण्सइ। पूरे वांछित आस, विमल विमलगुन जजतु हो॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा।3। पारिजात मंदार, संतानक सुर्त्रु-ज्ञित्। जजों सुमन भरि थार, विमल विमल गुन म्द्न्ह्र्॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय कामबाण-विनाशनाय पुष्पं निर्वपामीति स्वाहा|4) 1120
Page #1121
--------------------------------------------------------------------------
________________ नव्यगव्य रसपूर, सुवरण-थाल भ्राय्के। क्षुधावेदनी चूर, जजों विमलपद विम्ल्गुन्॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। मणिक-दीप अखण्ड, गो छाई वर गो dshoN। हरो मोहतम-चंड, विमल विमलमति के ध्नी॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। अगुरु तगर घनसार, देवदारु कर चूर व्र्। खेवों वसु अरि जार, विमल विमल-पदपद्म द्धिग्॥ U~ ह्रीं श्रीविमलनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। श्रीफल मेव अनार, मधुर रसीले पाव्ने। जजों विमलपद सार, विघ्न हरें shivphlkreN। U~ ह्रीं श्रीविमलनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। आठों दरब संवार, मन-सुखदायक पाव्ने। जजों अरघ भरथार, विमल विमल शिवतिय र्म्न्न्॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।9। 1121
Page #1122
--------------------------------------------------------------------------
________________ पंचकल्याणक (छन्द द्रुतविलम्बित तथा सुन्दरी) गरभ जेठ बदी दशमी भनों, परम पावन सो दिन शोभनों । करत सेव सची जननी - तणी, हम जजें पदपद्म शिरोमणी ॥ U~ ह्रीं ज्येष्ठकृष्णा-दशम्यां गर्भमंगल-मंडिताय श्रीविमलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 1 / शुकलमाघ तुरी तिथि जानिये, जनम-मंगल तादिन मानिये। हरि तबै गिरिराज विषै जजे, हम समर्चत आनन्दको सजे ॥ U~ ह्रीं माघशुक्ला - चतुर्थ्या जन्ममंगल-प्राप्ताय श्रीविमलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 2 / तप धरे सितमाघ तुरी भली, निज सुधातम ध्यावत हैं रली । हरि फनेश नरेश जजें तहा~, हम जजें नित आनन्दसों इहां॥ U~ ह्रीं माघशुक्ला - चतुर्थ्या निष्क्रमणमहोत्सव मंडिताय श्रीविमलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। 3 / विमल माघछठी हनि घातिया, विमलबोध लयो सब भासिया। विमल अर्घं car3हाय जजों अबै, विमल - आनन्द देहु, हमें स्बै॥ OM ह्रीं माघशुक्ला - षष्ठ्यां केवलज्ञान-प्राप्ताय श्रीविमलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।4। 1122
Page #1123
--------------------------------------------------------------------------
________________ भ्रमरसार्3हछठी अति पावनों, विमल सिद्ध भये मन भाव्नों। गिरसमेद हरी तित पूजिया, हम जज इत हर्ष धरै हिया॥ U~ ह्रीं आषाढकृष्णा-षष्ठयां मोक्षमंगल-प्राप्ताय श्रीविमलनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|57 जयमाला दोहा गहन चहत ur3अगन गगन, छिति-तिथि के छह~ जेम्। तिमि गुन-वरनन वरननम, mA~hi होय तव केम्॥1। साठ धनुष तन तुंग है, हेम वरन अभिराम्। वह वराह पद-अंक लखि, पुनि पुनि करों प्र्न्नाम्॥2॥ छन्द-तोटक जय केवलब्रह्म अनन्तगुनी, तुम ध्यावत शेष महेश मुनी। परमातम पूरन पाप हनी, चित-चिंतत-दायक इष्ट ध्नी॥3॥ भव-आतप-ध्वंसन इन्दु-करं, वर सार रसायन shrmbhrN। सब जन्म-जरा-मृत-दाहहरं, शरनागत-पालन नाथ व्र्ण्॥4॥ नित सन्त तुम्हें इन नामनि-तें, चित-चिन्तत हैं गुन्गाम्नि-तैं। अमलं अचलं अटलं अतुलं, अरलं अछलं अथलं अकुल्॥5॥ अजरं अमरं अहरं अडरं, अपरं अभरं अशरं अन्र्ण्। अमलीन अछीन अरीन हने, अमतं अगतं अरतं अघ्ने॥6॥ अछुधा अतृषा अभयातम हो, अमदा अगदा अवदातम हो। अविरुद्ध अक्रुद्ध अमानधुना, अतलं असलं अनन्त्-गुना॥7। अरसं सरसं अकलं सकलं, अवचं सवचं अमचं स्ब्ल्ण्। इन आदि अनेक प्रकार सही, तुमको जिन सन्त जपें नित ही।8। 1123
Page #1124
--------------------------------------------------------------------------
________________ अब मैं तुमरी शरना पकरी, दुख दूर करो प्रभुजी ह्म्री। हम कष्ट सहे भवकानन में, कुनिगोद तथा थल-आनन मे।9॥ तिति जामन मर्न सहे जितने, कहि केम सकें तुमसों तित्ने। सुमुहूरत अन्तर माहिं धरे, छह त्रै त्रय छः छहकाय ख्रे॥10। छिति वह्नि वयारिक साधरनं, लघु थूल vibhedani soM bhrnN| pratyeka vanaspati ग्यार भये, छह हजार दुवादश भेद ल्ये॥11॥ सब द्वै त्रय भू षट छः सु भया, इक इन्द्रियकी परजाय ल्या॥ जुग इन्द्रिय काय असी गहियो, तिय इन्द्रिय साठनिमें र्हियो॥12॥ चतुरिंद्रिय चालिस देह धरा, पनैन्द्रियके चवबीस व्रा। सब ये तन धार तहा~ सहियों, दुखघोर चितारित जात हियो॥13॥ अब मो अरदास हिये धरिये, सुखदंद सबै अब ही ह्रिये॥ मनवांछित कारज सिद्ध करो, सुखसार सबै घर रिद्ध भ्रो॥14॥ घत्ता जय विमलजिनेशा, नुत-नाकेशा, नागेशा नरईश स्दा। भवताप-अशेषा, हरन निशेशा, दाता चिन्तित शर्म स्दा॥15॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय जयमाला-पूर्णाय~ निर्वपामीति स्वाहा। दोहा श्रीमत विमल-जिनेशपद, जो पूजे म्न्लाय्। पूजे वांछित आश तसु, मैं पूजौं गुन्न्गाय्॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । 1124
Page #1125
--------------------------------------------------------------------------
________________ श्री अनन्तनाथजिन-पूजा छन्द - कवत्ति पुष्पोत्तर-तजि नगर-अजुध्या जनम लिया सूर्या - उर आय, सिंघसेन नृपके नन्दन, आनन्द अशेष भरे ज्ग्राय्। गुन- अनंत भगवंत धरे, भवद्वंद हरे तुम हे जिनराय, थापतु हों त्रय बार उचारिके, कृपासिन्धु तिष्ठहु इत आय्॥ U~ ह्रीं श्रीअनन्तनाथजिनेन्द्र ! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम् ) U~ ह्रीं श्रीअनन्तनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम् ) U~ ह्रीं श्रीअनन्तनाथजनेन्द्र ! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (छन्द गीता तथा हरिगीता) शुचि नीर - निरमल गंगको ले, कनक-भृंग भ्राइया। मल - करम धोवन - हेत, मन-वच - काय धार ढराइया । / जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त नशावनो । / U~ ह्रीं श्रीअनन्तनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। 1 / हरिचन्द कदलीनंद कुंकुम, दंदताप-निकंद है। सब पाप-रुज-संताप-भंजन, आपको लखि चंद है ॥ जगपूज परम-पुनीत मीत, अनंत संत सुहावनों । शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त nshaavno॥ OM ह्रीं श्री अनन्तनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। 2 / 1125
Page #1126
--------------------------------------------------------------------------
________________ कनशाल दुति उजियाल हीर, हिमालय गुलकनि तें घ्नी। तसु पुंज तुम पदतर धरत, पद लहत स्वच्छ सुहाव्नी॥ जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रंतवन्त nshaavno॥ U~ ह्रीं श्रीअनन्तनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।3। पुष्कर अमरतरु-जनित वर, अथवा अवर कर लाइया। तुम चरन-पुष्करतर धरत, सरशूर सकल nshaaiyaa॥ जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त nshaavno॥ U~ ह्रीं श्रीअनन्तनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। पकवान नैना घ्रान रसना, को प्रमोद सुदाय हैं। सो ल्याय चरन-car3हाय रोग-छुधाय नाश कराय है॥ जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त nshaavno॥ U~ ह्रीं श्रीअनन्तनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। तममोह भानन जानि आनन्द, आनि सरन गही अबै। वर दीप धारों बारि तुमढिग, स्व-पर ज्ञान जु द्यो स्बै॥ जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त nshaavno॥ 1126
Page #1127
--------------------------------------------------------------------------
________________ OM ह्रीं श्री अनन्तनाथजिनेन्द्राय मोहान्धकार- विनाशनाय दीपं निर्वपामीति स्वाहा। 61 यह गंध चूरि दशांग सुन्दर, धूम्रध्वजमें खेय्हों। वसुकर्म-भर्म जराय तुम ढिग, निज-सुधातम veyhoN॥ जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त nshaavno॥ U~ ह्रीं श्रीअनन्तनाथजिनेन्द्राय अष्टकर्म - दहनाय धूपं निर्वपामीति स्वाहा। 7 / रसथक्व पक्व सुभक्व चक्व, सुहावने मृदु पाव्ने। फलसार-वृन्द अमंद ऐसो, ल्याय पूज र्चाव्ने। जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त नशावनो । / OM ह्रीं श्रीअनन्तनाथजिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा।8। शुचि नीर चन्दन शालिशंदन, सुमन चरु दीवा ध्रों। अरु धूप फल जुत अरघ करि, कर - जोर - जुग विनती करों । / जगपूज परम-पुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत मंहत ध्यावौं, भ्रतवन्त nshaavno॥ OM ह्रीं श्रीअनन्तनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा। पंचकल्याणक (छंद सुन्दरी तथा द्रुतविलंबित) असित कार्तिक एकम भावनो, गरभको दिन सो गिन पावनो । किय सची तित चर्चन चावसों, हम जजें इत आनंद भावसों ॥ / ह्रीं कार्तिककृष्णा-प्रतिपदायां गर्भमंगल-मंडिताय श्रीअनन्तनाथजिनेन्द्राय 1127
Page #1128
--------------------------------------------------------------------------
________________ अर्घ्य निर्वपामीति स्वाहा||| जनम जेठवदी तिथि द्वादशी, सकल मंगल लोकविषै lshii। हरि जजे गिरिराज समाजतें, हम जजइ इत आतम काज्ते॥ U~ ह्रीं ज्येष्ठकृष्णा-द्वादश्यां जन्ममंगल-मंडिताय श्रीअनन्तनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। भव शरीर विनस्वर भाइयो, असित जेठ दुवादशि गाइयो। सकल इंद्र जजइ तित आइकैं, हम जजइ इत मंगल गाइकैं॥ OM ह्रीं माघकृष्णाद्वादश्यां नि:क्रमणमहोत्स्व-मंडिताय श्रीअनन्तनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। असित चैत अमावसको सही, परम केवलज्ञान जग्यो खी। लही समोसृत धर्म धुरंधरो, हम समर्चि त विघ्न सबै ह्रो॥ U~ ह्रीं चैत्रकृष्णा-अमावस्यायां केवलज्ञानमंगल-प्राप्तये श्रीअनन्तनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|41 असित चैत अमावस गाइयौ, अघत घाति हने शिव पाइयो। गिरि समेद जजें हरि आयकैं, हम जजें पद प्रीति लागिकैं। U~ ह्रीं चैत्रकृष्णा-अमावस्यायां मोक्षमंगल-प्राप्तये श्रीअनन्तनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा||| जयमाला (दोहा) तुम गुण वरनन येम जितम, खंविहाय क्र्-मान्। तथा मेदिनी पदनि-करि, कीनों चहत प्र्मान्॥1॥ 1128
Page #1129
--------------------------------------------------------------------------
________________ jaya ananta-ravi bhavyamana-jalaja-वृन्द विह्ण्साय्। सुमतिकोक-तिय थोक-सुख, वृद्ध कियो जिन्राय्॥2॥ (छंद नय मालिनी, चंडी तथा तामरस) जै अनन्त गुनवंत नमस्ते, शुद्ध ध्येय नित सन्त न्म्स्ते। लोकालोक विलोक नमस्ते, चिन्मूरत गुनथोक न्म्स्ते॥3॥ रत्नत्रयधार धीर नमस्ते, करमशत्रुकरि कीर न्म्स्ते। चार अनंत महन्त नमस्ते, जय जय शिवतिय-कंत न्म्स्ते॥4॥ पंचाचार-विचार नमस्ते, पंचकरण-मदहार न्म्स्ते। पंच-पराव्रत-चूर नमस्ते, पंचमगति सुखपूर न्म्स्ते॥5॥ __ पंचलब्धि-धरनेश नमस्ते, पंचभाव-सिद्धेश न्म्स्ते। छहों दरब गुनजान नमस्ते, छहों काल पहिचान न्म्स्ते॥6॥ छहों काय रच्छेश नमस्ते, छह सम्यक उपदेश न्म्स्ते। सप्तव्यसन-वन-वन्हि नमस्ते, जय केवल-अपरहिन न्म्स्ते॥7॥ सप्ततत्त्व गुन-भनन नमस्ते, सप्त शुभ्रगति-हनन न्म्स्ते। सप्तभंगे ईश नमस्ते, सातों नय कथनीश न्म्स्ते॥8। अष्टकरम-मल-दल्ल नमस्ते, अष्टजोग निरशल्ल न्म्स्ते। अष्टम-धराधिराज नमस्ते, अष्टगुननि-सिरताज न्म्स्ते॥9॥ जय नवकेवल प्राप्तनमस्ते, नव-पदार्थथिति-आप्त न्म्स्ते। दशों धरम-धरतार नमस्ते, दशों बंध-परिहार न्म्स्ते॥10। विघ्नमहीधर-विज्जु नमस्ते, जय ऊरधगति-रिज्जु न्म्स्ते। तन कनकंदुति पूर नमस्ते, इक्ष्वाकुवंश-गनसूर न्म्स्ते॥11॥ धनु पचास तन उच्च नमस्ते, कृपासिंधु गुन-शुच्च न्म्स्ते। सेही-अंक निशंक नमस्ते, चितचकोर-मृगांक nmste॥12। 1129
Page #1130
--------------------------------------------------------------------------
________________ राग-दोष - -मद-टार नमस्ते, निजविचार दुखहार नमस्ते । सुर-सुरेश-गन-वृन्द नमस्ते, 'वृन्द' करो सुखकंद न्म्स्ते॥13॥ छंद घत्तानंद जय-जय जिनदेवं, सुरकृतसेवं, नित कृतचित हुलासधरं । आपद-उद्धारं, समतागारं, वीतराग - विज्ञान भ्र्ण्॥14॥ OM ह्रीं श्री अनंतनाथ जिनेन्द्राय जयमाला - महार्घ्यं निर्वपामीति स्वाहा। (छंद महावलिप्तकपोल तथा ror3अक) जो जन मन-वच-काय लाय, जिन जजे नेह-धर, वा अनुमोदन करे करावे par3हे पाठ व्र्। ताके नित नव होय, सुमंगल आनन्द दाई । अनुक्रम तें निरवान, लहे सामग्री पाई॥ इत्याशीर्वादः, परिपुष्पांजलिं क्षिपेत् । श्री धर्मनाथजिन-पूजा (माधवी तथा करीट छन्द) तजिके सरवारथ-सिद्ध विमान, सुभान के आनि आनन्द bddh'aaye। जगमात सुव्रति के नन्दन होय, भवोदधि - डूबत जंतु kar3हाये । / जिनको गुन-नामहिं माहिं प्रकाश है, दासनिको शिवस्वर्ग mNddh'aaye। तिनके पद पूजन-हेत त्रिबार, सुथापतु हों यह फूल cddh'aaye। U~ ह्रीं श्रीधर्मनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीधर्मनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम् ) U~ ह्रीं श्रीधर्मनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (sannidhikaraNam) 1130
Page #1131
--------------------------------------------------------------------------
________________ अष्टक मुनि-मन-सम शुचि नीर अति, मलय मेलि भरि झारी । जनम-जरा-मृत-ताप-हरन को, चरचों चरन तुम्हारी॥ परमधरम-शम-रमन धरमजिन, अशरन - शरन निहारी । पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी ॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय जन्मजरामृत्यु- विनाशनाय जलं निर्वपामीति स्वाहा।1। केशर चन्दन कदली-नन्दन, दाह निकन्दन लीनो। जल-संग घस लसि शशि - समकर, भव- आताप हरीनो । / परमधरम-शम-रमन धरमजिन, अशरन - शरन निहारी। पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी ॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। 2 / जलज जीर सुखदास हीर हिम, नीर किरन - सम लायो। pu~ja धरत आनन्द भरत भव-दंद-हरत ह्र्स्सायो॥ परमधरम-शम-रमन धरमजिन, अशरन - शरन निहारी । पूजौं पाय गाय गुन-सुन्दर नाचइं दे दे तारी॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा। 3 / 1131
Page #1132
--------------------------------------------------------------------------
________________ सुमन सुमन-सम सुमणि-थाल भर, सुमनवृन्द विह्साई। सुमन्मथ-मद-मंथनके कारन, चरचों चरन cddh'aaii॥ परमधरम-शम-रमन धरमजिन, अशरन-शरन निहारी। पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी॥ OM ह्रीं श्रीधर्मनाथजिनेन्द्राय कामबाण-विनाशनाय पुष्पं निर्वपामीति स्वाहा।4। घेवर बावर अर्द्ध-चन्द्र-सम, छिद्र-सहस्र विराजइ। सुरस मधुर तासों पद पूजत, रोग असाता भाजइ॥ परमधरम-शम-रमन धरमजिन, अशरन-शरन निहारी। पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा|51 सुन्दर नेह-सहित वर-दीपक, तिमिर-हरन धरि आगे। नेह-सहित गाऊ~ गुन श्रीधर, ज्यों सुबोध उर जागे॥ परमधरम-शम-रमन धरमजिन, अशरन-शरन निहारी। पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। अगर तगर कृष्णागर तव दिव, हरिचन्दन क्र्पूर्ण्। चूर खेय जलजवन मांहि जिमि, करम जरें वसु क्रूर्ण्॥ परमधरम-शम-रमन धरमजिन, अशरन-शरन निहारी। पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। 1132
Page #1133
--------------------------------------------------------------------------
________________ आम्र काम्रक अनार सारफल-भार मिष्ट सुख्दाई। सो ले तुम-ढिग धरहु~ कृपानिधि, dehu mokss-tthkuraaii|| paramadharama-zama-ramana dharamajina, azarana-zarana nihaarii| पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। आठों दरब साज शुचि चितहर, हरषि-हरषि गुन्गाई। बाजत दृम दृम दृम मृदंग गत, नाचत ता थेई थाई॥ परमधरम-शम-रमन धरमजिन, अशरन-शरन निहारी। पूजौं पाय गाय गुन-सुन्दर नाचें दे दे तारी॥ U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।9। पंचकल्याणक (राग-टप्पा) पूजों हो अबार, धरम जिनेसुर पूजो। पूजों हो|त्तेक्। A3 सित बैशाखकी हो, गरभ-दिवस अधिकार्। जगजन-वांछित पूजों, पूजों हो अबार्। धरम जिनेसुर पूजो। पूजों हो। U~ ह्रीं वैशाखशुक्ला-अष्टम्यां गर्भमंगल-मंडिताय श्रीधर्मनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा||| शुकल माघ तेरसि लयो हो, धरम ध्र्म्-अव्तार्। सुरपति सुरगिर पूज्यो, पूजों हो अबार्॥ धरम जिनेसुर पूजो। पूजों हो। U~ ह्रीं माघशुक्ला-त्रयोदश्यां जन्ममंगल-मंडिताय श्रीधर्मनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। 1133
Page #1134
--------------------------------------------------------------------------
________________ माघशुक्ल तेरस लयो हो, दुर्द्धर तप अविकार्। सुरऋषि सुमनन पूजों, पूजों हो अबार्॥ धरम जिनेसुर पूजो। पूजों हो। U~ ह्रीं माघशुक्ला-त्रयोदश्यां निःक्रमणमहोत्सव-मंडिताय श्रीधर्मनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ पौषशुक्ल पूनम हने अरि, केवल लहि भ्वितार्। गणसुर नरपति पूज्यो, पूजों हो, अबार्। धरम जिनेसुर पूजो। पूजों हो। OM ह्रीं पौषशुक्ला-पूर्णिमायां केवलज्ञान- मंडिताय श्रीधर्मनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।4। जेठशुकल तिथि चौथ की हो, शिव समेदतें पाय्। जगत-पूजपद पूजों, पूजों हो अबार्॥ धरम जिनेसुर पूजो। पूजों हो। OM ह्रीं ज्येष्ठशुक्ला-चतुर्थ्यां मोक्षमंगल-प्राप्ताय श्रीधर्मनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|51 जयमाला - दोहा घनाकार करि लोक-पट, सकल-उदधि-मसि त्ण्त्। लिखै शारदा kalama gahi, tadapi na tuva gun-aNt||1|| (chanda-paddhari) jaya धरमनाथ जिन गुन-महान, तुम पदको मैं नित धरों ध्यान्। जय गरभ-जनम-तप-ज्ञानयुक्त, वर-मोक्ष सुमंगल shrm-bhukt॥2॥ 1134
Page #1135
--------------------------------------------------------------------------
________________ जय चिदानन्द आनन्दकन्द, गुनवृन्द सुर ध्यावत मुनि अम्न्द्। तुम जीवनिके बिनु हेतु मित्त, तुम ही हो जग में जिन प्वित्त्॥3॥ तुम समवसारण में तत्त्वसार, उपदेश दियो है अति उदार्। ताकों जे भवि निजहेत चित्त, धारे ते पावें मोच्छ्-वित्त्॥4॥ मैं तुम मुख देखत आज पर्म, पायो निज आतमरूप ध्र्म्। मोकों अब भवदधितें निकार, निरभय-पद दीजे प्र्म्सार्॥5॥ तुम-सम मेरो जगमें न कोय, तुमही ते सब विधि काज होय्। तुम दया धुरन्धर धीर वीर, मेटो जगजनकी सकल पीर्।6॥ तुम नीति-निपुन विन रागरोष, शिव-मग दरसावतु ho adoss। tumhare hI नाम-तने प्रभाव, जगजीव लहें shiv-दिव्-सुराव्॥7॥ ता" मैं तुमरी शरण आय, यह अरज करतु हों शीश नाय्। भव-बाधा मेरी मेट मेट, शिव-राधासों करि भेण्त्त्-भेण्त्त्॥8॥ __जंजाल जगत को चूर चूर, आनन्द-अनूपम पूर पूर्॥ मति देर करो सुनि अरज एव, हे दीनदयाल जिनेश देव्॥9॥ मोको शरना नहिं और ठौर, यह निहचै जानों sgun-maur। 'वृन्दावन' वंदत प्रीति लाय, सब विघन मेट हे ध्र्म्-राय्॥10। (छन्द - घत्तानंद) जय श्रीजिनधर्मं, शिवहितपर्मं, श्रीजिनधर्मं updeshaa। तुम दयाधुरंधर विनतपुरन्दर, कर उर-मन्दर prveshaa॥11। U~ ह्रीं श्रीधर्मनाथजिनेन्द्राय जयमालापूर्णाय~ निर्वपामीति स्वाहा। 1135
Page #1136
--------------------------------------------------------------------------
________________ जो श्रीपति-पद-जुगल, उगल मिथ्यात जजे भ्व्। ताके दुख सब मिटहिं, लहे आनन्द-समाज स्ब्॥ सुर-नर-पति पद भोग, अनुक्रम तैं शिव जावे। 'वृन्दावन' यह जानि धरम जिनके गुन ध्यावे॥ इत्याशीर्वादः, पुष्पांजलिं क्स्सिपेत्। श्री शान्तिनाथ जिनपूजन या भवकानन में चतुरानन, पाप पनानन घेरि हमेरी । आतम जानन मानन ठानन, वानन होन दई शठ मेरी ॥ ता मद भानन आपहि हो, यह छानन आन न आनन टेरी । आन गही शरनागत को अब, श्रीपतजी पत राखहु मेरी ॥ OM ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र अवतरतु अवतरतु संवौषट् । OM ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र तिष्ठतु तिष्ठतु ठः ठः । OM ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र अत्र मम सन्निहितो भवत भवत वषट् । अष्टक छन्द त्रिभंगी हिमगिरि-गतगंगा, धार अभंगा प्रासुक संगा भरि भृंगा, जरजनम-मृतंगा, नाशि अघंगा, पूजि पदंगा मृदुहिंगा । श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्रीशान्तिनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा । 1136
Page #1137
--------------------------------------------------------------------------
________________ वर बावन-चंदन, कदली-नंदन, घनआनंदन सहित घसों । भवताप निकंदन, ऐरानन्दन, वंदि अमंदन, चरन बसों ॥ श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय भवातापविनाशनाय चंदनं निर्वपामीति स्वाहा । हिमकर करि लज्जत, मलय सुसज्जत, अच्छत जज्जत भरि थारी। दुखदारिद गज्जत, सदपदसज्जत, भवभयभज्जत अतिभारी ॥ श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा । मन्दार सरोजं, कदली जोजं, पुंज भरोजं मलयभरं । भरि कंचनथारी, तुम ढिंग धारी, मदनविदारी, धीरधरं । / श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय कामबाणविध्वंसनाय पुष्पाणि निर्वपामीति स्वाहा । पकवान नवीने पावन कीने, षटरस भीने सुखदाई । मन मोदन हारे, छुधा विदारे, आगै धारें गुन गाई ॥ श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा । 1137
Page #1138
--------------------------------------------------------------------------
________________ तुम ज्ञान प्रकाशे, भ्रमतम नाशे, ज्ञेय विकाशे, सुखरासे । दीपक उजियारा, यातें धारा, मोह निवारा, निज भासे ॥ श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्रीशान्तिनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा । चन्दन करपूरं करि वर चूरं, पावक भूरं, mA~hiM जुरं । तसु धूम ur3आवै, नाचत आवै, अलि गुंजावै, मधुरस्वरं । श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा । बादाम खजूरं दाडिम पूरं, निंबुक भूरं लै आयो। तासों पदजज्जौं, शिवफल सज्जौं, निजरस रज्जौं, उमगायो । श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा । वसु द्रव्य sa~vArI तुम ढिग धारी, आनन्दकारी दृगप्यारी । तुम हो भवतारी, करुनाधारी, यातै थारी, शरनारी ॥ श्रीशान्ति-जिनेशं, नुतशक्रेशं, वृषचक्रेशं, चक्रेशं, हनि अरि-चक्रेशं, हे गुनधेशं दयामृतेशं मक्रेशं ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा । 1138
Page #1139
--------------------------------------------------------------------------
________________ पंचकल्याणक अर्घ असित सातय भादव जानिये, गरभमंगल ता दिन मानिये । सचि कियो जननी-पद-चर्चनं, हम करें इत ये पद अर्चनं ॥ OM ह्रीं भाद्रपदकृष्णसप्तम्यां गर्भकल्याणकमण्डिताय श्रीशान्तिनाथजिनेन्द्राय अर्घ निर्वपामीति स्वाहा। जनम जेठ चतुर्दशी श्याम है, सकल इन्द्र सु आगत धाम है। गजपुरै गजसाजि सबै तबै,गिरि जजइ इत मैं जजि हों अबै ॥ OM ह्रीं ज्येष्ठकृष्णचतुर्दश्यां जन्म मंगलमण्डिताय श्रीशान्तिनाथ-जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। भव शरीर सुभोग असार हैं, इमि विचार तबै तप धार हैं। भ्रमर चौदस जेठ सुहावनी, धरमहेत जजों गुन पावनी ॥ OM ह्रीं ज्येष्ठकृष्णचतुर्दश्यां निःक्रमणमहोत्सव मण्डितायश्रीशान्तिनाथ-जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। शुकल पौष दशैं सुखरास है, परम केवलज्ञान प्रकाश है। भवसमुद्र -उधारन देव की, हम करें नित मंगल सेवकी ॥ OM ह्रीं पौषशुक्लदशम्यां केवलज्ञानप्राप्ताय श्रीशान्तिनाथजिनेन्द्राय अर्घ निर्वपामीति स्वाहा । असित चौदशि जेठ हने अरी, गिरिसमेदथकी शिवतिय व्री। सकल इन्द्र जज तित आइकैं, हम जज इत मस्तक नाइकैं॥ OM ह्रीं ज्येष्ठकृष्णचतुर्दश्यां मोक्ष मंगल प्राप्ताय श्री शान्तिनाथ-जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। 1139
Page #1140
--------------------------------------------------------------------------
________________ जयमाला रथोद्धता छन्द चन्द्रवर्त्म तथा चन्द्रवत्स (11 वर्ण लाटानुप्रास) शान्ति शान्तिगुन मंडिते सदा, जाहि ध्यावत सुपंडिते सदा । मैं तिन्हें भगतिमंडिते सदा, पूजि - हों कलुष-हंडिते सदा ॥ 1 ॥ मोक्षहेतु तुम ही दयाल हो, हे जिनेश गुन रत्नमाल हो। मैं अबै सुगुनदाम ही धरों, ध्यावते तुरित मुक्ति तीवरों ॥ 2 ॥ पद्धरि (16 मात्रा) जय शान्तिनाथ चिद्रूपराज, भवसागर में अद्भुत झाज्। तुम तजि सरवारथसिद्धि थान, सरवारथजुत गजपुर महान ॥ 3 ॥ तित जनम लियो आनंद धार, हरि ततछिन आयो राजद्वार । इन्द्रानी जाय प्रसूत-थान, तुमको कर में लै हरष मान ॥ 4 ॥ हरि गोद देय सो मोदधार, सिर चमर अमर ढारत अपार । गिरिराज जाय तित शिला पाण्डु, तापै थाप्यो अभिषेक माण्ड ॥ 5 ॥ तित पंचम उदधि तनों सुवार, सुरवर कर करि ल्याये उदार । तब इन्द्र सहसकर करि अनन्द, तुम सिर धारा ढार्यो सुनन्द ॥ 6 ॥ अघ घघ घघ घघ धुनि होत घोर, भभ भभ भभ धध धध कलशशोर । दृम दृम दृम दृम बाजत मृदंग, झन नन नन नन नन नूपुरंग ॥ 7 ॥ तन नन नन नन नन तनन तान, घन नन नन घंटा करत ध्वान । ताथेई थेई थेई थेई थेई सुचाल, जुत नाचत नावत तुमहिं भाल ॥ 8 ॥ चट चट चट अटपट नटत नाट, झट झट झट हट नट शट विराट । ___ इमि नाचत राचत भगत रंग, सुर लेत जहा~ आनंद संग ॥ 9 ॥ इत्यादि अतुल मंगल सुठाठ, तित बन्यो जहा~ सुरगिरि विराट । पुनि करि नियोग पितुसदन आय, हरि सौंप्यौ तुम तित वृद्ध थाय ॥ 10 ॥ 1140
Page #1141
--------------------------------------------------------------------------
________________ पुनि rAjamA~hiM लहि चक्ररत्न, भोग्यौ छखंड करि धरम जत्न । पुनि तप धरि केवलऋद्धि पाय, भविजीवन को शिवमग बताय ॥ 11 ॥ शिवपुर pahu~ce तुम हे जिनेश, गुनमण्डित अतुल अनंत भेष । मैं ध्यावतु हों नित शीश नाय, हमरी भवबाधा हरि जिनाय ॥ 12 ॥ सेवक अपनो निज जान जान, करुना करि भौभय भान भान । यह विघनमूल तरु खण्ड खण्ड, चितचिन्तित आनन्द मण्ड मण्ड ॥ 13 ॥ घत्ता श्री शान्ति महंता शिवतियकंता, सुगुन अनन्ता भगवन्ता । भव भ्रमन हनंता, सौख्य अनन्ता, दातारं तारनवन्ता ॥ 14 ॥ OM ह्रीं श्री शान्तिनाथ जिनेन्द्राय महार्घं निर्वपामीति स्वाहा । रूपक सवैया शान्तिनाथ जिनके पद पंकज, जो भवि पूजइ मनवचकाय, जनम जनम के पातक ताके, ततछिन तजिकैं जाय पलाय । manavA~chita सुख,पावै,सौ नर, bA~ceM, भगतिभाव अतिलाय, तातैं 'वृन्दावन' नित वन्दै जातैं शिवपुर- राज कराय ॥ ॥पुस्स्पान्य्ज्लिण् kssipet॥ 1141
Page #1142
--------------------------------------------------------------------------
________________ श्री कुंथुनाथजिन-पूजा (छन्द - माधवी तथा किरीट) अज-अंक अजइ पद राजइ निशंक, हरे भवशंक nishNkit-दाता। मदमत्त-मतंगके माथे गंथे, मतवाले तिन्हें हने ज्यों ह्रिहाता॥ गजनागपुरै लिये जन्म जिन्हौं, रविप्रभ के नंदन shriimti-माता। सहकुंथु सुकुंथुनिके प्रतिपालक, थापौं तिन्हें जुत-भक्ति विख्याता॥ U~ ह्रीं श्रीकुंथुनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीकुंथुनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थाप्न्म्)| U~ ह्रीं श्रीकुंथुनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। भवसिन्धु पर्यो हो नाथ, निकारो बांह पकर मेरी। प्रभु सुन अरज दास-केरी, नाथसुन अरज दास्-केरी। जगजाल-परयो हों वेगि निकारो बांह पकर मेरी|त्तेक्। सुर-तरनी को उज्ज्वल-जल भरि , कनकभंग में री। मिथ्यातृषा निवारन-कारन, धरों धार नेरी॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| बावन-चंदन कदलीनंदन, घसिकर गुन त्तेरी। तपत मोह-नाशन के कारन, धरों चरन नेरी॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथ जिनेन्द्राय भव-आताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। 1142
Page #1143
--------------------------------------------------------------------------
________________ मुक्ताफल-सम उज्ज्वल अक्षत, सहित मलय ले री। पुंज धरों तुम चरनन आगे अखय-सुपद दे री॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा॥ कमल केतकी बेला दीना, सुमन सुमन-से री। समरशूल निरमूल-हेतु प्रभु, भेंट करों तेरी॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। OM ह्रीं श्रीकुंथुनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। घेवर बावर मोदन मोदक, मृदु उत्तम पेरी। तासों चरन जजों करुनानिधि, हरो छुधा मेरी॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। OM ह्रीं श्रीकुंथुनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। कंचन-दीपमई वर-दीपक, ललित-जोति घेरी। सो ले चरन जजों भ्रम-तम-रवि, निज-सुबोध देरी॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। देवदारु हरि अगर तगर करि चूर अगनि खे री। अष्ट करम ततकाल जरे ज्यों, धूम धनंजे री॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। 1143
Page #1144
--------------------------------------------------------------------------
________________ लोंग लायची पिस्ता केला, कमरख शुचि ले री। मोक्ष-महाफल चाखन-कारन, जजौं सुकरि द्धेरी॥ कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। जल चंदन तंदुल प्रसून चरु, दीप धूप ले री। फलजुत जजन करौं mana sukha dhari, haro jgt-pherii|| कुंथु सुन अरज दास-केरी, नाथ सुन अरज दास्-केरी। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। पंचकल्याणक (छन्द - मोतियादाम) सुसावन की दशमी कलि जान, तज्यो सरवारथसिद्ध विमान्। भयो गरभागम-मंगल सार, जजें हम श्रीपद अस्स्त्त्-प्र्कार्॥ U~ ह्रीं श्रावणकृष्णा-दशम्यां गर्भमंगल-मंडिताय श्रीकुन्थुनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा||| महा बैशाख सु एकम शुद्ध, भयो तब जनम तिज्ञ्यान्-स्मृद्ध्। कियो हरि मंगल मंदिर-शीस, जजें हम अत्र तुम्हें नुत्-shiit॥ U~ ह्रीं वैशाखशुक्ल प्रतिपदि जन्ममंगल- मंडिताय श्रीकुन्थुनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। 1144
Page #1145
--------------------------------------------------------------------------
________________ तज्यो षट्खंड विभौ जिनचंद, विमोहित-चित्त चितार suchNd। dhare tapa ekama zuddha विशाख, सुमग्न भये निज-आनंद चाख्॥ OM ह्रीं वैशाखशुक्ल प्रतिपदि नि:क्रमणमहोत्सवमंडिताय श्रीकुन्थुनाथजिनेन्द्राय ___ अर्घ्य निर्वपामीति स्वाहा॥ सुदी तिय चैत सु चेतन शक्त, चहू~-अरि छयकरि तादिन व्य्क्त्। __ भई समवसृत भाखि सुधर्म, जजौं पद ज्यों पद पाइय प्र्म्॥ OM हीं बैशाखशुक्ला-तृतीया केवलज्ञान-प्राप्ताय श्रीकुन्थुनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|41 सुदी वैशाख सु एकम नाम, लियो तिहि द्यौस अभ्य्-shivdhaam। जजे हरि हर्षित मंगल गाय, समर्चतु हों tuhi mn-vc-kaay|| OM हीं वैशाखशुक्ल प्रतिपदि मोक्षमंगल-प्राप्ताय श्रीकुन्थुनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।5। जयमाला (अडिल्ल छन्द) षट्खंडन के शत्रु राजपद में ह्ने। धरि दीक्षा षटखंडन पाप तिन्हें dneN॥ त्यागि सुदरशन चक्र धरम चक्री भ्ये। करमचक्र-चकचूर सिद्ध दिढ-gar3ह ल्ये।1। ऐसे कुंथु जिनेश तने पदपद्म को। गुन-अनंत-भंडार म्हासुख्-स्द्म्को॥ पूजों अरघ car3हाय पूरणानंद हो। चिदानंनद अभिनंदन इन्द्रगन-वंद हो।1। 1145
Page #1146
--------------------------------------------------------------------------
________________ (paddhiri chanda) jaya-jaya jaya-jaya श्रीकुंथुदेव, तुम ही ब्रह्मा हरि त्रिण्बुकेव्। जय बुद्धि विदांबर विष्णु ईश, जय रमाकांत शिवलोक shiish।3। जय दया-धुरंधर सृष्टिपाल, जय-जय जगबंधु सुगुन्-माल्। सरवारथ-सिद्ध विमान छार, उपजे गजपुर में गुन्-अपार्।4। सुर-राज कियो गिर न्हौन जाय, आनंद-sahita jut-bhgtibhy| puni पिता सौंपि कर मुदित अंग, हरि तांडव-nirata kiyo abhNg|5| puni svarga gayo tuma ita दयाल, वय पाय मनोहर प्र्जापाल्। षटखंड विभौ भोग्यो समस्त, फिर त्याग जोग धार्यो nirst।6। taba घाति-घात केवल उपाय, उपदेश दियो सब-हित जिनाय्। जाके जानत भ्रम-तम विलाय, सम्यक्दर्शन निर्मल ल्हाय्।7। तुम धन्य देव किरपा-निधान, अज्ञान-क्षमा-तमहरन भान्। जय स्वच्छगुनाकर शुक्त सुक्त, जय स्वच्छ सुखामृत भुक्ति मुक्त्।8। जब भौ-भय-भंजन कृत्यकृत्य, मैं तुमरो हौं निज भृत्य भृत्य्। प्रभु अशरन-शरन अधार धार, मम विघ्न-तूलगिरि जार्-जार्।9। जय कुनय-यामिनी सूर-सूर, जय मन-vA~chita-सुख पूर्-पूर्। मम करमबंध दिढ चूर-चूर, निजसम आनंद दे भूर्-भूर्।10। अथवा जबलौं शिव लैहां नाहिं, तबलो ये तो नित ही ल्हाहिण्। भव-भव श्रावक-कुल जनम-सार, भव-भव सतमति संतसंग धार्।11। भव-भव निज-आतम-तत्त्वज्ञान, bhava-bhava tp-sNym-shiil-daan| bhava-bhava anubhava nita चिदानंद, भव-भव तुम आगम हे जिन्ण्द्।12। भव-भव समाधि-जुत-मरन सार, भव-भव व्रत चाहों अनागार्। यह मोकों हे करुणानिधान, सब जोग मिला आग्म्-प्र्मान्।13। 1146
Page #1147
--------------------------------------------------------------------------
________________ जबलों शिव-सम्पति लहों नाहिं, तबलों मैं इनको नित ल्हाण्हि। यह अरज हिये अवधारि नाथ, भवसंकट हरि, कीजे स्नाथ्।14। (छंद-घत्तानंद) जय दीनदयाला, वर-गुनमाला, विरदविशाला सुख्-आला॥ मैं पूजों ध्यावों शीश नमावों, देहु अचल-पदकी चाला।15। U~ ह्रीं श्रीकुंथुनाथजिनेन्द्राय जयमाला-पूर्णाय~ निर्वपामीति स्वाहा। (छंद-ror3अक) कुंथु जिनेसुर पादपद्म जो प्रानी ध्यावें। अलि-सम कर अनुराग, सहज सो निज-निधि पावें॥ जो बांचे सरधहें, करें अनुमोदन पूजा। 'वृन्दावन' तिंह पुरुष-सदृश, सुखिया नहिं दूजा। इत्याशीर्वादः, परिपुष्पांजलिं क्षिपेत् । 1147
Page #1148
--------------------------------------------------------------------------
________________ श्री अरहनाथजिन-पूजा (छप्पय छन्द) तप-तुरंग-असवार, धार तारन-विवेक क्र्। ध्यान-शुकल-असि-धार शुद्ध-सुविचार सुब्ख्त्र्॥ भावन-सेना, धर्म-दशों सेनापति थापे। रतन-तीन धरि सकति, मंत्रि-'अनुभो निर्मापे॥ ___ सत्तातल मोह-सुभटि धुनि,त्याग-केतु-शत अग्र ध्रि। इह-विध समाज सज राज को, अर-जिन जीते क्र्म्-अरि॥ U~ ह्रीं श्रीअरनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीअरनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीअरनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (छंद-त्रिभंगी) कन-मनि-मय झारी, दृग-सुखकारी, सुर-सरितारी नीर भ्री। मुनिमन-सम उज्ज्वल, जनम-जरा-दल, सोलैं पद-तल धार्क्री। प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, व्र्भाल्॥1॥ U~ ह्रीं श्रीअरनाथ जिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| 1148
Page #1149
--------------------------------------------------------------------------
________________ भव-ताप-नशावन, विरद सुपावन, सुनि मनभावन, मोद भ्यो। तातें घसि बावन, चंदन-पावन, तुमहिं car3हावन, उमगि अयो॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, व्र्भाल्॥ 2 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। तंदुल अनियारे, श्वेत sa~vAre, शशिदुति टारे, थार भ्रे। पद-अखय सुदाता, जगविख्याता, लखि भवत्राता पुंज ध्रे॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, व्र्भाल्॥3॥ U~ ह्रीं श्रीअरनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।3। सुरतरु के शोभित, सुरन मनोभित, सुमन अछोभित ले आयो। मनमथ के छेदन, आप अवेदन, लखि निरवेदन गुन गायो॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, व्र्भाल्॥ 4 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा|40 नेवज सज भक्षक प्रासुक अक्षक, पक्षक रक्षक स्वच्छ ध्री। तुम करम-निकक्षक, भस्म कलक्षक, दक्षक पक्षक रक्ष क्री॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमाल्। हरि मम जंजालं, हे जगपालं, अरगुन-मालं, vrbhaalN॥ 5 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। 1149
Page #1150
--------------------------------------------------------------------------
________________ तुम भ्रमतम-भंजन मुनि-मन-कंजन, रंजन गंजन मोः-nishaa। रविकेवलस्वामी दीप जगामी, तुमढिग आमी पुन्न्य्-dRshaa॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, व्र्भाल्॥ 6 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। दश-धूप सुरंगी गंध अभंगी वह्नि वरंगी-माहिं ह्वै। __ वसुकर्म जरावें धूम ur3आवें, तांडव भावे नृत्य प्वै॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमाल्। हरि मम जंजालं, हे जगपालं, अरगुन-मालं, vrbhaalN॥ 7 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। रितुफल अतिपावन, नयन-सुहावन, रसना-भावन, कर lii। तुम विघन-विदारक, शिवफल-कारक, भवदधि-तारक च्र्चीनें॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, व्र्भाल्॥ 8 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। सुचि स्वच्छ पटीरं, गंधगहीरं, तंदुलशीरं, pussp-cru। vara दीपं धूपं, आनंदरूपं, ले फल-भूपं, अर्घ क्रूं॥ प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं sukumaalN। hari mama जंजालं, हे जगपालं, अरगुन-मालं, vrbhaalN॥ 9 / / U~ ह्रीं श्रीअरनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। 1150
Page #1151
--------------------------------------------------------------------------
________________ पंचकल्याणक (छन्द चउपाई) फागुन सुदी तीज सुखदाई, गरभ सुमंगल ता दिन पाई। मित्रादेवी उदर सु आये, जजे इन्द्र हम पूजन आये॥ U~ ह्रीं फाल्गुनशुक्ला-तृतीयायां गर्भमंगल- मंडिताय श्रीअरनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ मंगसिर शुक्ल चतुर्दशि सोहे, गजपुरजनम भयो जग मोहे। सुर-गुरु जजे मेरु पर जाई, हम इत पूर्जे म्न्व्च्काई॥ OM ह्रीं मार्गशीर्षशुक्ला-चतुर्दश्यां जन्ममंगल-प्राप्ताय श्रीअरनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। मंगसिर सित दसमी दिन राजे, तादिन संजम धरे विराजइ। अपराजित-घर भोजन पाई, हम पूजें इत चित्-ह्र्स्साई॥ U~ ह्रीं मार्गशीर्षशुक्ला-दशम्यां नि:क्रमणमहोत्स्व मंडिताय श्री अरनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ कार्तिक सित द्वादशि अरि चूरे, केवलज्ञान भयो गुन पूरे। समवसरन तिथि धरम बखाने, जजत चरन हम पात्क्-भाने॥ U~ ह्रीं कार्तिकशुक्ला-द्वादश्यां ज्ञानमंगल- मंडिताय श्री अरनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|41 1151
Page #1152
--------------------------------------------------------------------------
________________ चैत शुक्ल ग्यारस सब कर्म, नाशि वास किय शिव-थल प्र्म्। निहचल गुन-अनंत भंडारी, जजों देव सुधि लेहु ह्मारी॥ OM ह्रीं चैत्रकृष्णा-अमावस्यां मोक्षमंगल-प्राप्ताय श्रीअरनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।2। जयमाला (दोहा-छन्द) बाहर भीतर के जिते, जाहर अर दुख्दाय्। ता हर कर जिन भये, साहर shivpur-राय्॥1॥ राय-सुदरशन जासु पितु, मित्रादेवी माय्। हेमवरन-तन वरष वर, नब्बे-सहस सु छाय्॥2॥ (छन्द तोटक) जय श्रीधर श्रीकर श्रीपति जी, जय श्रीवर श्रीभर श्रीमति जी। भवभीम-भवोदधि-तारन हैं, अरनाथ नमों सखकारन हैं॥3॥ गरभादिक-मंगल सार धरे, जग-जीवनि के दुखदंद ह्रे। कुरुवंश-शिखामनि तारन हैं, अरनाथ नमों सुखकारन हैं॥4॥ करि राज छखंड विभूतिमई, तप धारत केवलबोध त्थी। गण तीस जहा~ भ्रमवारन हैं, अरनाथ नमों सुखकारन हैं॥5॥ भवि-जीवनको उपदेश दियौ, शिव-हेतु सबै जन धारि लियो। जगके सब-संकट-टारन हैं, अरनाथ नमों सुखकारन है॥6॥ कहि बीस-प्ररूपन सार तहा~, निजशर्म-सुधारस-धार झां। गति-चार होषीपन प्रधारन हैं, अरनाथ नमों सुखकारन हैं॥7। षट्-काय तिजोग तिवेद मथा, पनवीस कषा वसु-ज्ञान त्था। सुर संजम-भेद पसारन हैं, अरनाथ नमों सुखकारन हैं।8॥ रस दर्शन लेश्या भव्य जुगं, षट् सम्यक् सैनिय भेद युग्ण्। जंग हार तथा सु अहारन हैं, अरनाथ नमों सुखकारन haiN॥9। 1152
Page #1153
--------------------------------------------------------------------------
________________ गुनथान-चतुर्दस-मारगना, उपयोग दुवादश-भेद भ्नो। इमि बीस विभेद उचारन हैं, अरनाथ नमों सुखकारन हैं॥10॥ इन आदि समस्त बखान कियो, भवि - जीवनि ने उर-धार लियो । कितने शिव-वादिन धारन हैं, अरनाथ नमों सुखकारन हैं॥11॥ फिर आप अघाति विनाश सबै, शिवधाम विषै थित कीन तबै । कृतकृत्य प्रभू जगतारन हैं, अरनाथ नमों सुखकार हैं॥12॥ अब दीनदयाल दया धरिये, मम कर्म-कलंक सबै हरिये । तुमरे गुनको कछु पार न हैं, अरनाथ नमों 'सुखक है॥13॥ (घता छन्द) जय श्रीअरदेवं, सुरकृतसेवं, समताभेवं, दातार्ण्। अरिकर्मविदारन, शिवसुखकारन, जय जिनवर जग त्रातार्ण्॥14॥ U~ ह्रीं श्रीअरनाथजिनेन्द्राय जयमाला - पूर्णार्घ्यं निर्वपामीति स्वाहा। (छन्द-आर्या.) अरजिनके पदसारं जो पूजइ द्रव्य भावसों प्रानी। सो पावै भवपारं, अजरामर - मोक्षथान सुख्खानी॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । 1153
Page #1154
--------------------------------------------------------------------------
________________ श्री मल्लिनाथजिन-पूजा (अडिल्ल) अपराजित तें आय नाथ मिथलापुर जाये। कुंभरायके नन्द, प्रजापति मात ब्ताये॥ कनक-वरन तन तुंग, धनुष पच्चीस विराजे। सो प्रभु तिष्ठहु आय निकट मम ज्यों भ्रम भाजे॥ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीमल्लिनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीमल्लिनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) (अष्टक - छन्द जोगीरासा) सुर-सरिता-जल उज्ज्वल ले कर, मनिगार भ्राई। जनम-जरा-मृत नाशन-कारन, जजहु~ चरन जिन्राई॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। याते शरन गही जगपतिजी, वेग हरो भ्व्पीरा॥1॥ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। बावनचंदन कदली-नंदन, कुंकुमसंग घिसायो। लेकर पूजौं चरनकमल प्रभु, भवआताप न्सायो॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। यातें शरन गही जगपतिजी, वेग हरो भ्व्पीरा॥ 2 / / U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। 1154
Page #1155
--------------------------------------------------------------------------
________________ तंदुल शशि-सम उज्ज्वल लीनें, दीने पुंज सुहाई। नाचत गावत भगति करत ही, तुरित अखैपद पाई॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। यातें शरन गही जगपतिजी, वेग हरो भ्व्पीरा॥ 3 ॥ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा। पारिजात मंदार सुमन, संतान जनित म्ह्काई। मारसुभट-मद-भंजन-कारन, जजहु~ तुम्हें shirnaaii॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। याते शरन गही जगपतिजी, वेग हरो भ्व्पीरा॥ 4 / / U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पंनिर्वपामीति स्वाहा। फेनी गोझा मोदन मोदक, आदिक सद्य उपाई। सो लै छुधा-निवारन-कारन जजहु~ चरन ल्व्लाई॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। यातें शरन गही जगपतिजी. वेग हरो भ्व्पीरा॥5॥ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। तिमिरमोह उरमंदिर मेरे, छाय रह्यो दुख्दाई। तासु नाश कारन को दीपक, अद्भुत-जोति ज्गाई॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। या शरन गही जगपतिजी, वेग हरो भ्व्पीरा॥ 6 / / U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा। 1155
Page #1156
--------------------------------------------------------------------------
________________ अगर तगर कृष्णागर चंदन चूरि सुगंध बनाई । अष्टकरम जारनको तुमढिग, खेवत हौं निजराई । / राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। यातैं शरन गही जगपतिजी, वेग हरो भवपीरा । / 7 ॥ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय अष्टकर्म - दहनाय धूपं निर्वपामीति स्वाहा। श्रीफल लौंग बदाम छुहारा, एला केला लाई । मोक्ष-महाफल-दान जानिके, पूजइं मन ह्र्खाई॥ राग-दोष-मद-मोह हरनको, तुम ही हो व्र्वीरा। यातैं शरन गही जगपतिजी, वेग हरो भवपीरा । / 84/ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा। जल फल अरघ मिलाय गाय गुन, पूजौं भगति bddh'aaii। शिवपदराज हेत हे श्रीधर, शरन गहो मैं आई। राग-दोष-मद-मोह हरनको, तुम ही हो वरवीरा । यातैं शरन गही जगपतिजी, वेग हरो भ्व्पीरा॥ 9 ॥ U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय अनघ्यपद-प्राप्तये अघ्यं निर्वपामीति स्वाहा। पंचकल्याणक (लक्ष्मीधरा छन्द) चैत की शुद्ध एकैं भली राजई, गर्भकल्यान कल्यान को छाजी। कुंभराजा प्रजापति माता तने, देव देवी जजे शीश नाये घने । OM ह्रीं चैत्रशुक्ल प्रतिपदि गर्भमंगल-मंडिताय श्रीमल्लिनाथजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। 1 / 1156
Page #1157
--------------------------------------------------------------------------
________________ मार्गशीर्षे सुदी-ग्यारसी राजई, जन्मकल्यानको द्यौस सो छाजी। इन्द्र नागेंद्र पूजें गिरिंदें जिन्हें, मैं जजौं ध्यायके शीश नावइं तिन्हें । / U~ ह्रीं मार्गशीर्षशुक्ला - एकादश्यां जन्ममंगल-प्राप्ताय श्रीमल्लिनाथजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। 2 / मार्गशीर्षे सुदीग्यारसीके दिना, राजको त्याग दीच्छा धरी है जिना । दान गोक्षोरको नन्दसेनें दयो, मैं जजौं जासु के पंच अचरज भयो । OM ह्रीं मार्गशीर्षशुक्ला - एकादश्यां तपोमंगल- मंडिताय श्रीमल्लिनाथजिनेन्द्राय अयं निर्वपामीति स्वाहा। 31 पौषकी श्याम दूजी हने घातिया, केवलज्ञान-साम्राज्य-लक्ष्मी लिया। धर्मचक्री भये सेव शक्री करें, मैं जजों चर्न ज्यों कर्म वक्री टरे U~ ह्रीं पौषकृष्णा-द्वितीयायां केवलज्ञान-प्राप्ताय श्रीमल्लिनाथजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा।4। फाल्गुनी सेत पांच अघाती हते, सिद्ध आले बसइ जाय सम्मेदतें । इन्द्रनागेन्द्र कीन्हीं क्रिया आयके, मैं जजों सो मही ध्यायके गायके । / U~ ह्रीं फाल्गुनशुक्ला-पंचम्यां मोक्षमंगल-प्राप्ताय श्रीमल्लिनाथजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। 1 / जयमाला (घत्तानंद छन्द) तुअ नमित सुरेशा, नर नागेशा, रजत गनेशा भगति भ्रा। भवभयहरनेशा, सुखभरनेशा, जै जै जै शिव- र्म्नि-व्रा। 1 / 1157
Page #1158
--------------------------------------------------------------------------
________________ paddhari chanda jaya zuddha-चिदातम देव एव, निरदोष सुगुन यह सहज त्तेव्। जय भ्रमतम-भंजन-मारतंड, भवि भवदधि-तारन को त्र्ण्द्द्।2। जय-गरभ-जनम-मंडित जिनेश, जय छायक-समकित बुद्ध्भेरा। चौथे किय सातों प्रकृतिछीन, चै-अनंतानु मिथ्यात्-तीन्।3। सातंय किय तीनों आयु नाश, फिर नवें अंश नवमें विलास्। तिन-माहिं प्रकृति-छत्तीस चूर, या bhA~ti कियो तुम ज्ञ्यान्पूर्।4। पहिले मह~ सोलह कह~ प्रजाल, निद्रानिद्रा प्रचला प्र्चाल्। हनि थानगृद्धि ko sakala-kubba, nr-tirygti-gtyaanupubb|5| ika-be-te-cau-इन्द्रीय-जात, थावर-आतप-उद्योत घात्। सूच्छम-साधारण एक चूर, पुनि दुतिय-अंश वसु को दूर्।6। चौ-प्रत्याप्रत्याख्यान चार, तीजे सु नपुंसक-वेद त्तार्। चौथे तिय-वेद विनाश कीन, पांचे हास्यादिक छहों छीन्।7। नर-वेद छठे छय नियत धीर, सातयें संज्वलन-क्रोध ची। आठवें संज्वलन-मान भान, नवमें माया-संज्वलन हान्।8। इमि घात नवें दशमें पधार, संज्वलन-लोभ तित हू~ विदार्। पुनि द्वादशके द्वय-अंश mA~hiM, सोलह चकचूर कियो जिनाहिण्।9। निद्रा-प्रचला इक भाग माहिं, दुति-अंश चतुर्दश नाश जाहिण्। ज्ञानावरनी-पन दरश-चार, अरि अंतराय-पांचों प्र्हार्।10। इमि छय-त्रेशठ केवल उपाय, धरमोपदेश दीन्हों जिनाय्। नव-केवललब्धि-विराजमान, जय तेरमगुन-थिति गुनमान्।11। गत चौदहमें द्वै भाग तत्र, क्षय कीन बहत्तर तेर्ह्त्र्। वेदनी-असाताको विनाश, औदारि-विक्रिया-हार naash।12। तैजस्य-कारमानों मिलाय, तन पंच-पंच बंधन विलाय्। 1158
Page #1159
--------------------------------------------------------------------------
________________ संघात-पंच घाते महंत, त्रय-अंगोपांग सहित भ्न्ण्त्।13। संठान-संहनन छह-छहेव, रस-वरन-पंच वसु-फरस भेव्। जुग-गंध देवगति-सहित पुव्व, पुनि अगुरुलघू उस्वास दुव्व्।14। पर-उपघातक सुविहाय नाम, जुत-अशुभगमन प्रत्येक खाम्। अपरज थिर-अथिर अशुभ-सुभेव, दुरभाग सुसुर-दुस्सुर अभेव्।15। अन-आदर और अजस्य-कित्त, निरमान नीच-गोतौ विचित्त्। ये प्रथम बहत्तर दिय खपात, तब दजे में तेरह nshaay।16। पहले सातावेदनी जाय, नर-आयु मनुष-गति को nshaay। मानुषगत्यानु सु पूरवीय, पंचेन्द्रिय-जात प्रकृति विधीय्।17। त्रस-बादर परजापति सुभाग, आदर-जुत उत्तम-गोत पाग्। जसकीरती तीरथप्रकृति-जुक्त, ए तेरह छयकरि भये मुक्त्। 181 जय गुनानंत अविकार धार, वरनत गनधर नहिं लहत पार्। ताकों मैं वंदौं बार बार, मेरी आपत उद्धार धार्|191 सम्मेदशैल सुरपति नमंत, तव मुकतथान anupama lsNt। 'वृन्दावन' वंदत प्रीति-जय, मम उरमें तिष्ठहु हे जिनाय्।20। घत्तानन्द जय-जय जिनस्वामी, त्रिभुवननामी, मल्लि विम्ल्-क्ल्यान्क्रा। भवदंद-विदारन आनंद-कारन, भविकुमोद निशिईश व्रा।21। U~ ह्रीं श्रीमल्लिनाथजिनेन्द्राय जयमाला-महाय~ निर्वपामीति स्वाहा। 1159
Page #1160
--------------------------------------------------------------------------
________________ (शिखरिणी) जजें हैं जो प्रानी दरब अरु भावादि विधिसों, करैं नाना bhA~ti भगति थुति औ नौति सुधिसों। लहै शक्री चक्री सकल सुख सौभाग्य तिनको, तथा मोक्षं जावे जजत जन जो मल्लिजिनको ॥ |ityaashiirvaadH, पुष्पांजलिं क्स्सिपेत्। श्री मुनिसुव्रतनाथजिन-पूजा (मत्तगयंद छन्द) प्रानत-स्वर्ग विहाय लियो जिन, जन्म सु राजगृही - मह~ आई। श्रीसुहमित्त पिता जिनके, गुनवान महापदमा जसु माई॥ बीस धनू तनु श्याम छबी, कछु- अंक हरी वर वंश बताई । सो मुनि सुव्रतनाथ प्रभू कह~ थापतु हौं इत प्रीत ल्गाई॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्र ! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम्) U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (गीतिका) उज्जवल सुजत जिमि जस तिहारौ, कनक - झारीमें भ्रें। जर-मरन-जामन हरन-कारन, धार तुम पदतर क्रौं। शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन - तरन विरद विशाल हैं। 1 ॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा। 1160
Page #1161
--------------------------------------------------------------------------
________________ भवताप-घायक शान्तिदायक, मलय हरि घसि ढिग ध्रों। गुनगाय शीस नमाय पूजत, विघनताप सबै ह्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥2। U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। तंदुल अखण्डित दमक शशिसम, गमक-जुत थारी भ्रों। पद-अखय-दायक मुकति-नायक, जानि पद-पूजा क्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥3॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा। बेला चमेली रायबेली, केतकी करना स्रों। जगजीत मनमथ-हरन लखि प्रभु, तुम निकट ढेरी क्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥4॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा। पकवान विविध मनोज्ञ पावन, सरस मृद्गुन विस्त्रों। सो लेय तुम पदतर धरत ही छुधा-डाइनको ह्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥5॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। 1161
Page #1162
--------------------------------------------------------------------------
________________ दीपक अमोलिक रतन-मणिमय, तथा पावनघृत भ्रों। सो तिमिर-मोह विनाश आतम-भाव कारण ज्वइ ध्रों||| शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥6॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा। करपूर चन्दन चूर भूर, सुगन्ध पावक में ध्रों। तसु जरत जरत समस्त पातक, सार निज सुखकों भ्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥7॥ U~ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा। श्रीफल अनार सु आम आदिक पक्वफल अति विस्त्रों। सो मोक्षफल के हेतु लेकर, तुम चरण आगे ध्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥8॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा। जलगंध आदि मिलाय आठों दरब अरघ सजों व्रों। पूजौं चरन रज भगतिजुत, जातें जगत-सागर त्रों॥ शिव-साथ करत सनाथ सुव्रतनाथ, मुनि गुनमाल हैं। तसु चरन आनन्दभरन तारन-तरन विरद विशाल हैं॥9॥ U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय अनध्यपद-प्राप्तये अध्यं निर्वपामीति स्वाहा। 1162
Page #1163
--------------------------------------------------------------------------
________________ पंचकल्याणक - दोहा तिथि दोयज सावन श्याम भयो, गरभागम मंगल मोद थ्यो। हरिवन्द-सची पितु-मातु जजें, हम पूजत ज्यौं अघ-ओघ भ्नें॥ U~ ह्रीं श्रावणकृष्णा-द्वितीयायां गर्भमंगल-मंडिताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥1॥ बैसाख बदी दशमी वरनी, जनमे तिहिं द्योस त्रिलोक्ध्नी। सुरमन्दिर ध्याय पुरन्दर ने, मुनिसुव्रतनाथ हमैं स्र्नै॥ U~ ह्रीं वैशाखकृष्णा-दशम्यां जन्ममंगल-प्राप्ताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥2॥ तप दुद्धर श्रीधर ने गहियो, वैसाख बदी दशमी म्हियो। निरुपाधि समाधि सुध्यावत हैं, हम पूजत भक्ति bar3हावत हैं॥ OM ह्रीं वैशाखकृष्णा-दशम्यां तपोमंगल-प्राप्ताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अयं निर्वपामीति स्वाहा॥3॥ वर केवलज्ञान उद्योत किया, नवमी वैसाख बदी सुखिया। हनि मोहनिशा भनि मोखमगा, हम पूजि चहैं भवसिन्धु थ्गा॥ OM ह्रीं वैशाखकृष्णा-नवम्यां केवलज्ञानमंगल-प्राप्ताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥4॥ 1163
Page #1164
--------------------------------------------------------------------------
________________ वदि बारसि फागुन मोक्ष गये, तिहुंलोक-शिरोमणि सिद्ध भ्ये। सु अनन्त-गुनाकर विघ्न-हरी, हम पूजत हैं मनमोद भ्री॥ U~ ह्रीं फाल्गुनकृष्णा-द्वादश्यां मोक्षमंगल-मण्डिताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अयं निर्वपामीति स्वाहा॥5॥ जयमाला (दोहा) मुनिगण-नायक मुक्तिपति, सूक्त व्रताकर उक्त्। भुक्ति-मुक्ति-दातार लखि, वन्दों तन-मन उक्त्।1। जय केवल-भान अमान धरं, मुनि स्वच्छ स्रोज्-विकास्क्र्ण्। भव-संकट भंजन लायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।2। घन-घात-वनं दव-दीप्त भनं, भविबोध-त्रषातुर मेघ्घ्न्ण्। नित मंगलवृन्द वधायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।3। गरभादिक मंगलसार धरे, जगजीवनके dukhdNdhre। saba tattva-प्रकाशन नायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।4। शिवमारग-मण्डन तत्त्व कह्यो, गुनसार जगत्रय शर्म ल्ह्यो। रुज रागरु दोष मिटायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।5। समवसृतमें सुनार सही, गुनगावत नावत भाल्म्ही। अरु नाचत भक्ति bar3हायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।6। पग नूपुरकी धुनि होत भनं, झननं झननं झननं झ्न्न्ण्। सुरलेत अनेक रमायक हैं, मुनिसुव्रत सुव्रत-दायक है।7। घननं घननं घन घंट बजइ, तननं तननं तनतान स्जे। दृमदृम मिरदंग बजायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।8। छिन में लघु और छिन थूल बनें, जुत हाव-विभाव विलास्प्ने। मुखतें पुनि यों गुनगायक हैं, मुनिसुव्रत सुव्रत-दायक haiN।9। 1164
Page #1165
--------------------------------------------------------------------------
________________ धृगतां धृगतां पग पावत हैं, सननं सननं सु नचावत हैं। अति आनन्द को पुनि पायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।10। अपने भवको फल लेत सही, शुभ भावनि से सब पाप धी। तित तें सुख को सब पायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।11। इन आदि समाज अनेक तहा~, kahi kauna sake ju vibheda yhaaN| dhani श्री जिनचन्द सुधायक हैं, मुनिसुव्रत सुव्रत-दायक है।12। पुनि देश विहार कियो जिन ने, वृष-अमृतवृष्टि कियो तुम्ने। हमको तुमरी शरनायक है, मुनसुव्रत सुव्रत-दायक है॥13। हम पइ करुनाकरि देव अबै, शिवराज-समाज सु देहु स्बै। जिमि होहु~ सुखाश्रम-नायक हैं, मुनसुव्रत सुव्रत-दायक है॥14॥ भवि वृन्दतनी विनती जु यही, मुझ देहु अभयपद-राज shii। हम आनि गही शरनायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।15। (घत्तानंद) जय गुनगनधारी, शिवहितकारी, शुद्धबुद्ध चिद्रूप्प्ती। परमानंददायक, दास सहायक, मुनिसुव्रत जयवंत ज्ती।16। U~ ह्रीं श्रीमुनिसुव्रतनाथजिनेन्द्राय जयमाला-पूर्णार्2या निर्वपामीति स्वाहा। दोहा श्रीमुनिसुव्रत के चरन, जो पूजें अभिन्न्द्। सो सुर-नर सुख भोगिकें, पावें shjaannd॥ ॥ityaashiirvaadH, पुष्पांजलिं kssipet॥ 1165
Page #1166
--------------------------------------------------------------------------
________________ श्री नमिनाथजिन-पूजा ror3अक श्री नमिनाथ जिनेन्द्र नमों विजयारथ न्न्द्न्। विख्यादेवी-मातु सहज सब पाप निक्न्द्न्॥ अपराजित तजि जये मिथिलपुर वर आन्न्द्न्। तिन्हें सु थापों यहा~ त्रिधा kari ke pdvndn॥ OM ह्रीं श्रीनमिनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीनमिनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्रीनमिनाथजनेन्द्र! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) सुरनदी-जल उज्ज्वल पावनं, कनक-भंग भरों म्न्-भाव्न्ण्। जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| हरिमलय मिलि केशरसों घसों, जगतनाथ भवाताप को न्सों॥ जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।2। गुलक के सम सुन्दर तंदुलं, धरत पुंज सु भुंजत sNkulN॥ jajatu हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतं निर्वपामीति स्वाहा॥ कमल केतकी बेलि सुहावनी, समरसूल समस्त nshaavnii॥ जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय कामबाण-विनाशनाय पुष्पं निर्वपामीति स्वाहा|4 1166
Page #1167
--------------------------------------------------------------------------
________________ शशि सुधासम मोदक मोदनं, प्रबल दुष्ट क्षुधामद खोद्न्॥ जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। शुचि धृतिश्रित दीपक जोइया, असम मोह-महातम खोइया॥ जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। अमरजिह्व-विर्षे दशगंध को, दहत दाहत कर्म के ब्ण्ध्को। जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ OM ह्रीं श्रीनमिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। फलसुपक्व मनोहर पावने, सकल विघ्न-समूह nshaavne॥ जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। जल-फलादि मिलाय मनोहरं, अरघ धरत ही भ्व्भ्य्-ह्र्ण्॥ जजतु हौं नमिके गुण गायके, जुग-पदांबुज प्रीति ल्गाय्के॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय अनध्यपद-प्राप्तये अध्यं निर्वपामीति स्वाहा। 1167
Page #1168
--------------------------------------------------------------------------
________________ पंचकल्याणक गरभागम-मंगलचारा, जुग आश्विन श्याम उदारा। हरि हर्षि जजे पितुमाता, हम पूजे त्रिभुव्न्-त्राता॥ U~ ह्रीं आश्विनकृष्णा-द्वितीयायां गर्भावतरणमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा||| जनमोत्सव श्याम असार्3हा, दशमी दिन आनन्द बाद्धा। हरि मन्दर पूजे जाई, हम पूजें mn-vc-kaaii॥ OM ह्रीं आषार्3हकृष्णा-दशम्यां जन्ममंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अयं निर्वपामीति स्वाहा।2। तप दुद्धर श्रीधर धारा, दशमी कलि SAr3ह उदारा। निज आतम रस पूर्ण लायो, हम पूजत आनन्द पायो॥ U~ ह्रीं आषाढकृष्णा-दशम्यां तपोमंगल- मंडिताय श्रीनमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥ सित मंगसिर ग्यारस चूरे, चव घाति भये गुण पूरे। समवसृत केवलधारी, तुमको नित नौति ह्मारी॥ U~ ह्रीं मार्गशीर्षशुक्ला-एकादश्यां केवलज्ञान-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1168
Page #1169
--------------------------------------------------------------------------
________________ वैसाख चतुर्दशि श्यामा, हनि शेष वरी शिव वामा। सम्मेद थकी भगवन्ता, हम पूजें सुगुन अन्न्ता। U~ ह्रीं वैशाखकृष्णा-चतुर्दश्यां मोक्षमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अयं निर्वपामीति स्वाहा|51 जयमाला (दोहा) आयु सहस दस वर्ष की, हेम-वरन त्न्सार्। धनुष पंचदश तुंग तन, महिमा अप्र्म्पार्॥1। जय-जय-जय नमिनाथ कृपाला, अरिकुल गहन दहन द्व्ज्वाला। जय-जय धरम-पयोधर धीरा, जय भव-भंजन ग्न्-ग्म्भीरा॥2॥ जय-जय परमानन्द गुनधारी, विश्व-विलोकन ज्ञ्हित्कारी। अशरन-शरन उदार जिनेशा, जय-जय समवशरण aaveshaa॥3॥ जय-जय केवलज्ञान-प्रकाशी, जयचतुरानन हनि भ्व्फाण्सी। जय त्रिभुवनहित उद्यमवंता, जय जय जय जय नमि भ्ग्व्तां॥4॥ जै तुम सप्त तत्त्व दरशायो, तास सुनत भवि निज-रस पायो। एक शुद्ध अनुभव निज भाखे, दो विधि राग-दोष छइ आखे॥5॥ द्वौ श्रेणी द्वौ नय द्वौ धर्म, दो प्रमाण आगमगुन shrmN। तीनलोक त्रयजोग तिकालं, सल्ल पल्ल त्रय वात ब्लाल्॥6॥ चार बन्ध संज्ञा गति ध्यानं, आराधन निछेप चौ दान्। पंचलब्धि आचार प्रमादं, बन्धहेतु पइंताले साद्॥7॥ गोलक पंचभव शिव-भौनें, छहों दरब सम्यक अनुकौने। हानि-वृद्धि तप समय समेता, सप्तभंग-वानी के नेता॥8॥ संयम समुद्धात भय सारा, आठ करम मद सिध-गुन धारा। नवों लबधि नवतत्त्व प्रकाशे, नोकषाय हरि तूप hulaashe॥9॥ 1169
Page #1170
--------------------------------------------------------------------------
________________ दशों बन्धके मूल नशाये, यों इन आदि सकल drshaaye। फेर विहरि जगजन उद्धारे, जय-जय ज्ञान - दरश अविकारे ॥ 10 ॥ जय वीरज जय सूक्षमवन्ता, जय अवगाहन गुण vrnNtaa। jaya-jaya aguru लघू निरबाधा, इन गुनजुत तुम शिवसुख साधा॥11॥ ताकों कहत थके गनधारी, को समरथ कहे प्रचारी । तातैं मैं अब शरनें आया, भवदुख मोटि देहु शिवराया ॥ 12 ॥ बार-बार यह अरज हमारी, हे त्रिपुरारी हे shivkaarii। पर-परणति को वेगि मिटावो, सहजानन्द स्वरूप मिटावो ॥ 13 ॥ 'वृन्दावन' jA~cata शिरनाई, तुम मम उर निवसो जिनराई । जबलों' शिव नहिं पावों सारा, तबलों यही मनोरथ म्हारा॥14॥ ( धत्तानन्द छन्द) जय-जय नमिनाथं हो शिवसाथं, और अनाथके नाथ सदं । तातें शिर नायौ, भगति bar3हायो, चिह्न चिह्न - शतपत्र पदं ॥ 15 ॥ U~ ह्रीं श्रीनमिनाथजिनेन्द्राय जयमाला-महार्थ्यं निर्वपामीति स्वाहा। दोहा श्रीनमिनाथ तने जुगल, चरन जजें जो जीव । सो सुर-नर सुख भोगकर, होवें शिवतिय पीव्॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । 1170
Page #1171
--------------------------------------------------------------------------
________________ श्री नेमिनाथजिन-पूजा (छंद लक्ष्मी तथा अर्द्धलक्ष्मीधरा) जैति जै जैति जै जैति जै नेमकी, धर्म-औतार दातार श्योचैन की। श्री शिवानंद भौफंद निःकन्द, ध्यावै जिन्हें इन्द्र नागेन्द्र औ मैन - की॥ परमकल्यान के देनहारे तुम्हीं, देव हो एव तातें करौं ऐन - की। थापि हौ वार तै शुद्ध उच्चार कें, शुद्धताधार भो-पार कूं लेन्-की॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीनेमिनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम् ) U~ ह्रीं श्रीनेमिनाथजनेन्द्र ! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) अष्टक (चाल होली ) दाता मोक्षके, नेमिनाथ जिनराय, दाता ॥त्तेक्॥ गंग-नदी कुश प्राशुक लीनो, कंच-भृंग भ्राय्। मन-वच - तनतें धार देत ही, सकल कलंक नशाय ॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्षके । / U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।1। हरिचन्दन-जुत कदलीनन्दन, कुंकुम संग घिसाय्। विघनताप-नाशन के कारन, जजौं तिहारे पाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। 2 / 1171
Page #1172
--------------------------------------------------------------------------
________________ पुण्यराशि तुम जस-सम उज्ज्वल, तंदुल शुद्ध म्ण्गाय्। अखय-सौख्य भोगन के कारन, पुंज धरौं गुन्गाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा॥ पुण्डरीक तृणद्रुम करनादिक, सुमन सुगंधित लाय्। दर्पक मनमथ-भंजनकारन, जजहु~ चरन ल्व्लाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।4। घेवर बावर खाजे साजे, ताजे तुरत म्ण्गाय्। क्षुधा-वेदनी नाश करन को, जजहु~ चरन उम्गाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय क्षुधाराग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।5। कनक-दीप नवनीत पूरकर, उज्ज्वल-जोति ज्गाय्। तिमिर-मोह-नाशक तुमकों लखि, जजहु~ चरन हुल्साय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ OM ह्रीं श्रीनेमिनाथजिनेन्द्राय मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा।6। दशविध गंध ma~gAya मनोहर, गुंजत अलिगन आय्। दशो बंध जारन के कारन, खेवौं तुम-ढिंग लाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।7। 1172
Page #1173
--------------------------------------------------------------------------
________________ सुरस वरन रसना मनभावन, पावन फल सु म्ण्गाय्। मोक्ष-महाफल कारन पूजौं, हे जिनवर तुम पाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। जल फल आदि साज शुचि लीने, आठों दरब मिलाय्। अष्ठम छिति के राज करनको, जजौं अंग वसु नाय्॥ दाता मोक्षके, नेमिनाथ जिनराय, दाता मोक्स्स्के॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय अनध्यपद-प्राप्तये अध्यं निर्वपामीति स्वाहा।9। पंचकल्याणक (पाइता छंद) सित कातिक छट्ठ अमंदा, गरभागम आन्न्द्क्न्दा। शचि सेय शिवा-पद AI, हम पूजत म्न्व्च्काई॥ OM ह्रीं कार्तिकशुक्ला-षष्ट्यां गर्भमंगल-प्राप्ताय श्रीनेमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा||| सित सावन छट्ठ अमन्दा, जनमे त्रिभुवन के च्न्दा। पितु-समुद महासुख पायो, हम पूजत विघन nshaayo॥ U~ ह्रीं श्रावणशुक्ला-षष्ट्यां जन्ममंगल-प्राप्ताय श्रीनेमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा।2। 1173
Page #1174
--------------------------------------------------------------------------
________________ तजि राजमती व्रत लीनो, सित सावन छट्ठ प्र्वीनो। शिवनारी तबै हरषाई, हम पूजइ पद shirnaaii॥ U~ ह्रीं श्रावणशुक्ला-षष्ट्यां तपोमंगल- मंडिताय श्रीनेमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा|31 सित आश्विन एकम चूरे, चारों घाती अति क्रे। लहि केवल महिमा सारा, हम पूजइ अष्ट प्र्कारा॥ OM ह्रीं आश्विनशुक्ल प्रतिपदि केवलज्ञान-प्राप्ताय श्रीनेमिनाथजिनेन्द्राय अयं निर्वपामीति स्वाहा|41 सित SAr3ह अष्टमी चूरे, चारों अघातिया क्रे। शिव ऊर्जयन्ततें पाई, हम पूर्जे ध्यान ल्गाई॥ U~ ह्रीं आषार्3हशुक्ला-अष्टम्यां मोक्षमंगल-प्राप्ताय श्रीनेमिनाथजिनेन्द्राय अध्यं निर्वपामीति स्वाहा।5। जयमाला (दोहा) श्याम छवी तनु चाप दश, उन्नत गुन्निधि-धाम्। शंख-चिह्न पद में निरखि, पुनि-पुनि करों प्र्नाम्॥1। (पद्धरी छंद) जै जै जै नेमि जिनिंद चन्द, पितु-समुद देन आन्न्द्क्न्द्। शिवमात-कुमुद-मनमोददाय, भविवृन्द-चकोर सुखी क्राय्॥2॥ __ जयदेव अपूरव मारतंड, तुम कीन ब्रह्मसुत सहस ख्ण्द्द्। / शिवतिय-मुख-जलज-विकाशनेश, नहिं रहो सृष्टि में तम ashess॥3॥ 1174
Page #1175
--------------------------------------------------------------------------
________________ भविभीत-कोक कीनों अशोक, शिवमग दरशयो शर्म थोक । जै जै जै जै तुम गुनगंभीर, तुम आगम- निपुन पुनीत धीर्।4। तुम केवलजोति-विराजमान, जै जै जै जै क्रुना-निधान्। तुम समवसरन में तत्त्वभेद, दरशायो जातें नशत खेद ॥5॥ तित तुमको हरि आनंदधार, पूजत भगतीजुत भु-प्र्कार्। पुनि गद्य-पद्यमय सुजस गाय, जै बल- अनंत गुन्व्ण्त्राय्॥6॥ जय शिवशंकर ब्रह्मा महेश, जय बुद्ध विधाता विष्णुवेष । जय कुमति-मतंगन को मृगेंद्र, जय मदन-ध्वांतकों रवि जिनेंद्र ॥ 7 ॥ जय कृपासिंधु अविरुद्ध बुद्ध, जय रिद्धि-सिद्धि-दाता प्र्बुद्ध्। जय जगजन-मन-रंजन महान, जय भवसागर ma~ha सुष्टु यान्॥ 8 ॥ भगति करें धन्य जीव, ते पावइं दिव शिवपद सदीव । तुमरो गुनदेव विविध प्रकार, गावत नित किन्नर की जु नार्॥9॥ वर भगत माहिं लवलीन होय, नाचें tAtheI theItheI baho / tuma करुणासागर सृष्टिपाल, अब मोकों वेगि करो निहाल ॥ 10 ॥ मैं दुख अनंत वसु-करम - जोग, भोगे सदीप नहिं और रोग्। तुमकों जगमें जान्यो दयाल, हो वीतराग गुन- र्त्न्-माल्॥11॥ तातें शरना अब गही आय, प्रभु करो वेगि मेरी shaay। यह विघन-करम मम खंड-खंड, मनवांछित कारज mNdd-mNdd॥12॥ संसार-कष्ट चकचूर चूर, सहजानन्द मम उर पूर पूर्। निज-पर-प्रकाश-बुधि देह देह, तजिके विलंब सुधि लेह लेह ॥13। हम जांचत हैं यह बार-बार, भवसागरतें मो तार्-तार्। नहिं सह्यो जात यह जगत दुःख, तातैं विनवौं he sugun-mukkh॥14|| 1175
Page #1176
--------------------------------------------------------------------------
________________ घतानन्द श्रीनेमिकुमारं जितमदमारं, शीलागारं, सुख्कार्ण्|भ्व्-भ्य्-ह्र्तार्ण्, शिव-करतारं, दातारं ध्र्माध्र्॥15॥ U~ ह्रीं श्रीनेमिनाथजिनेन्द्राय जयमाला-महाय~ निर्वपामीति स्वाहा। (मालिनी)सुख धन जस सिद्धी पुत्र पौत्रादि वृद्धी॥ सकल मनसि सिद्धी होत है ताहि रिद्धी॥ जजत हरषधारी नेमि को जो अगारी॥ अनुक्रम अरि जारी सो वरे मोक्स्स्नारी॥ इत्याशीर्वादः, पुष्पांजलिं क्षिपेत् । श्रीपार्श्वनाथजिन-पूजा प्राणत-देवलोक तें ओय, वामादे-उर ज्ग्दाधार्। विश्वसेन-सुत नुत-हरिहर हरि-अंक हरित-तन सुख्दातार्॥ जरत नाग-जुग बोधि दियो जिहिं, भुवनेसुरपद प्र्मुदार्। ऐसे पारसको तजि आरस, थापि सुधारस-हेत विचार्|1 U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम्) U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्र! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं श्रीपार्श्वनाथजि nendra! atra mama sannihito bhava bhava vsstt| (सन्निधिकरणम्) सुर-दीरधि सों जल-कुम्भ भरों, तुव पादपद्मतर धार क्रों। सुखदाय पाय यह सेवत हौं, प्रभुपाशर्व पार्श्वगुन सेवत हौं॥ U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय जन्मजरामृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा||| 1176
Page #1177
--------------------------------------------------------------------------
________________ हरिगंध कुंकुम कर्पूर घसों, हरि - चिह्न हेरि अरचों सुरसों । सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं॥ OM ह्रीं श्रीपार्श्वनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा। 2 / हिम हीर नीर जस मान शुचं, वरपुंज तंदुल तवाग्र मुचं सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं॥ U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा। 3 / कमलादिपुष्प धनुपुष्प धरी, मदभंजन - हेत ढिग पुंज करी । सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं। U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय कामबाण -विनाशनाय पुष्पं निर्वपामीति स्वाहा। 4 / चरु नव्य गव्य रस सार करों, धरि पादपद्मतर मोद भ्रों। सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं । U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा। 5 / मणि दीप जोति, जगमग्ग मई, ढिग धारतें स्वपरबोध त्थी। सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं॥ U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय मोहान्धकार- विनाशनाय दीपं निर्वपामीति स्वाहा। 61 दश-गंध खेय मन माचत हैं, वह धूम धूम - मिसि नाचत है। सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं॥ U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय अष्टकर्म - दहनाय धूपं निर्वपामीति स्वाहा। 7 / 1177
Page #1178
--------------------------------------------------------------------------
________________ फल पक्व शुद्ध रसजुक्त लिया, पदकंज पूजिहौं खोलि हिया। सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं॥ U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।8। जल आदि साजि सब द्रव्य लिया, कनथार धार नुतनृत्य किया। सुखदाय पाय यह सेवत हौं, प्रभुपार्श्व पार्श्वगुन सेवत हौं॥ U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा। पंचकल्याणक पक्ष वैशाखकी श्याम दूजी भनो, गर्भकल्यान को द्यौस सोही ग्नों। देव-देवेन्द्र श्रीमातु सेवें सदा, मैं जजौं नित्य ज्यों विघ्न होवे विदा॥ U~ ह्रीं वैशाखकृष्णा-द्वितीयायां गर्भमंगल-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ पौषकी श्याम एकादशी को स्वजी, जन्मलीनों जगन्नाथ ध्र्म्ध्व्जी। नाग-नागेन्द्र नागेन्द्र पइ पूजिया, मैं जजों ध्यायकें भक्ति धारों हिया॥ U~ ह्रीं पौषकृष्णा-एकादश्यां जन्ममंगल-मंडिताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा|21 कृष्णएकादशी पौषकी पावनी, राजको त्याग वैराग धर्यो व्नी। ध्यान चिद्रूपको ध्याय साता मई, आपको मैं जजों भक्ति भावै lii। OM ह्रीं पौषकृष्णा-एकादश्यां तपोमंगल-मंडिताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा॥ 1178
Page #1179
--------------------------------------------------------------------------
________________ चैतकी चौथि श्यामा महाभवनी, ता दिना घातिया घाति शोभा ब्नी। बाह्य आभ्यन्तरे छन्द लक्ष्मीधरा, जयति सर्वज्ञ मैं पादसेवा क्रा॥ U~ ह्रीं चैत्रकृष्णा-चतुर्थ्यां केवलज्ञान-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा। सप्तमी शुद्ध शोभे महासावनी, ता दिना मोच्छ पायो म्हापाव्नी। शैलसम्मेदतें सिद्ध राज भये, आपकों पूजते सिद्ध काजा त्थ्ये। OM ह्रीं श्रावणशुक्ला-सप्तम्यां मोक्षमंगल-प्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा।5। जयमाला पार्श्व पर्म-गुनराश है, पार्श्व क्र्म्-ह्र्तार्। पार्श्व शर्म-निजवास दो, पार्श्व ध्र्म्-ध्र्तार्।1। नगर-बनारसि जन्म लिय, वंश-इक्ष्वाकु म्हान्। आयु बरष-शत तुंग नव, हस्त सुनो प्र्मान्।2। पद्धरि छन्द जय श्रीधर श्रीकर श्रीजिनेश, तुव गुणगण फणि गावत ashess। jaya-jaya-jaya Ananda-kanda canda, jaya-jaya bhavi-पंकज को दिन्न्द्॥3॥ जय-जय शिवतिय बल्लभ महेश, जय ब्रह्मा शिवशंकर gnesh। जय स्वच्छ चिदंग अनंगजीत, तुम ध्यावत मुनिगण सुहृद मीत्।4॥ जय गरभागम-मंडित महंत, जग जनमन-मोदन परम स्न्त्। जय जनम-महोत्सव सुखद धार, भवि-सारंग को जलधर उदार्॥5। हरि गिरिवर पर अभिषेक कीन, झट तांडव निरत आरंभ दीन्। बाजन बाजत अनहद अपार, को पार लहत वरणत अवार्॥6॥ 1179
Page #1180
--------------------------------------------------------------------------
________________ दृमदृम दृमदृम दृम दृम मृद्ग, घनन नननन घण्टा abhNg। chamachama chamachama chama chudra घण्ट, टमटम टमटम टंकोर त्ण्त्त्॥7॥ झननन झननन नूपुर बएण्कोर, तननन तननन नन तान shor। सननन नननन गगन मांहिं, फिरि फिरि फिरि फिरि फिरिकी ल्हाण्हिण्॥8॥ ताथेइ थेइ थेइ थेइ धरत पाव, चटपट अटपट झट tridshraav। करके सहस्र करको पसार, बहुभांति दिखावत भाव प्यार्॥9। निज-भगति प्रगट जित करत इन्द्र, ताको क्या कहिं सकि है क्विन्द्र्। जह~ रंगभूमि गिगिराज पर्म, अरु सभा ईस तुम देव shrm॥10। अरु नाचत मघवा भगति रूप, बाजे किन्नर बज्जत अनूप्। सो देखत ही छवि बनत वृन्द, मुखसों कैसे वरनै अम्न्द्॥11॥ धन घडी सोय धन देव आप, धन तीर्थंकर प्रकति प्र्ताप्। हम तुमको देखत नयन-द्वार, मनु आज भये भवसिन्धु पार्॥12॥ पुनि पिता सौंपि हरि स्वर्गजाय, तुम सुखसमाज भोग्यौ जिनाय्। फिर तप धरि केवलज्ञान पाय, धरमोपदेश दे शिव सिधाय्॥13॥ ___ हम सरणागत आये अबार, हे कृपासिन्धु गुन्न्-अम्ल्धार्। मो मनमें तिष्ठहु सदाकाल, जबलो न लहों शिवपुर र्साल्॥14॥ निरवाण-थान सम्मेद जाय 'वृन्दावन' वंदत shiis-नाय्। तु ही सब दुख-दंद-हरण, तातें पकरी yaha crnn-shrnn||15| घतानंद- जय-जय सुखसागर, त्रिभुवन-आगर, सुजस-उजागर, paarshvptii। 'वृन्दावन' ध्यावत, पूज रचावत, शिवथल पावत शर्म अती॥16। U~ ह्रीं श्रीपार्श्वनाथजिनेन्द्राय पूर्णाय~ निर्वपामीति स्वाहा। 1180
Page #1181
--------------------------------------------------------------------------
________________ पारसनाथ अनाथनिके हित, दारिदगिरिकों व्ज्र्स्मान्। सुखसागर-वर्द्धन को शशिसम, दव-कषयको मेघ्म्हान्॥ तिनको पूजे जो भविप्रानी, पाठ par3हे अतिआनन्द आन्। सो पावे मनवांछित सुख सब, और लहे अनुक्र्म्निर्वान्॥ 17 ॥ इत्याशीर्वादः, पुष्पांजलिं क्स्सिपेत्। श्री महावीर जिन-पूजा मत्तगयन्द छन्द श्रीमत वीर हरें भव-पीर, भरें सुख-सीर अनाकुलताई, केहरि-अंक अरीकरदंक, नये हरि - पंकति - मौलि सुआई । मैं तुमको इत थाप हौं प्रभु, भक्ति समेत हिये हरषाई, हे करुणा-धन-धारक देव इहा~ अब तिष्ठहु~ शीघ्रहि AI ॥ OM ह्रीं श्रीमहावीरजिनेन्द्र ! अत्र अवतर अवतर स्ण्वउस्स्त्त्। (इति आह्वाननम् ) OM ह्रीं श्रीमहावीरजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम् ) OM ह्रीं श्रीमहावीरजिनेन्द्र ! अत्र मम सन्निहितो भव भव वषट् । (सन्निधिकरणम्) अष्टक क्षीरोदधि सम शुचि नीर, कंचन-भृंग भरों, प्रभु वेग हरो भव-पीर, यातैं धार करों । श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति - दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा । 1181
Page #1182
--------------------------------------------------------------------------
________________ मलयागिर-चन्दन सार, केशर-संग घ्सौं। प्रभु भव- आताप निवार, पूजत हिय हुलसौं ॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति - दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा । तन्दुलसित शशि-सम शुद्ध, लीनों थार भरी । तसु पुंज धरों अविरुद्ध, पावों shiv-न्ग्री॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति - दायक हो । OM ह्रीं श्रीमहावीरजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा । सुरतरु के सुमन समेत, सुमन सुमन प्यारे। सो मनमथ-भंजन हेत, पूजों पद थारे ॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति-दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय कामबाणविध्वंसनाय पुष्पाणि निर्वपामीति स्वाहा। रस-रज्जत सज्जत सद्य, मज्जत थार भरी । पदजज्जत - रज्जत अद्य, भज्जत भूखारी ॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति-दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा । तम-खण्डित मण्डित-नेह, दीपक जोवत हों। तुम पदतर हे सुख-गेह, भ्रम-तम खोवत हों । / श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति - दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा । हरिचन्दन अगर कपूर, चूर सुगन्ध करा । तुम पदतर खेवत भूरि, आठों कर्म जरा ॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति-दायक OM ह्रीं श्रीमहावीरजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा । ॥ 1182
Page #1183
--------------------------------------------------------------------------
________________ ऋतुफल कलवर्जित लाय, कंचन-थार भ्रों। शिव-फल-हित हे जिनराय, तुम ढिंग भेंट धरों ॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति-दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा । जलफल वसु सजि हिमथार,तन-मनमोद ध्रों। गुण गाऊ~ भव-दधि तार, पूजत पाप-हरों ॥ श्रीवीर महा अतिवीर सन्मति नायक हो, जय वर्द्धमान गुण-धीर सन्मति-दायक हो ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा । पञ्चकल्याणक अर्घ मोहि राखो हो शरणा, श्रीमहावीर जिनरायजी, मोहि राखो हो सरना । गरभ sAr3ह सित छट्ठ लियो थिति, त्रिशला उर अघ्-ह्र्ना। सुर सुरपति तित सेव करें नित, मैं पूजों भ्व्-त्र्ना। मोहि राखो हो सरना, श्रीमहावीर जिनरायजी, मोहि राखो हो सरना ॥ OM ह्रीं आषाढशुक्लषष्ठयां गर्भावरणमंगलप्राप्ताय श्रीमहावीरजिनेन्द्राय अर्घ निर्वपामीति स्वाहा। जनम चैत सित तेरस के दिन, कुण्डलपुर कन वरना । सुरगिरि सुरगुरु पूज रचायो, मैं पूजों भव-हरना ॥ मोहि राखो हो सरना, श्रीमहावीर जिनरायजी, मोहि राखो हो सरना ॥ OM ह्रीं चैत्रशुक्लत्रयोदश्यां जन्ममंगलप्राप्ताय श्रीमहावीरजिनेन्द्राय अर्घ निर्वपामीति स्वाहा । 1183
Page #1184
--------------------------------------------------------------------------
________________ मगसिर असित मनोहर दशमी, तादिन तप आच्र्ना। नृप-कुमार घर पारन कीनों, मैं पूजों तुम चरना ॥ मोहि राखो हो सरना, श्रीमहावीर जिनरायजी, मोहि राखो हो सरना ॥ OM ह्रीं मार्गशीर्षकृष्णदशम्यां तप:मंगलमंडिताय श्रीमहावीरजिनेन्द्राय अर्घ निर्वपामीति स्वाहा। शुकलदशैं वैशाख दिवस अरि, घातिचतुक छयकरना केवल लहि भवि भव-सर तारे, जजों चरन सुख भरना ॥ मोहि राखो हो सरना, श्रीमहावीर जिनरायजी, मोहि राखो हो सरना ॥ OM ह्रीं वैशाखशुक्लदशम्यां केवलज्ञानप्राप्ताय श्रीमहावीरजिनेन्द्राय अर्घ निर्वपामीति स्वाहा । कार्तिक श्यामामावस शिवतिय, पावापुर तें व्र्ना। गनफनिवृन्द जज तित बहुविधि, मैं पूजों भयहरना ॥ मोहि राखो हो सरना, श्रीमहावीर जिनरायजी, मोहि राखो हो सरना ॥ OM ह्रीं कार्तिककृष्णामावस्यायां मोक्षमंगलप्राप्ताय श्रीमहावीरजिनेन्द्राय अर्घ निर्वपामीति स्वाहा। जयमाला - छन्द हरिगीता, 28 मात्रा गनधर असनिधर, चक्रधर, हलधर गदाधर वरवदा, अरु चापधर विद्यासुधर, तिरसूलधर सेवहिं सदा । दुख हरन आनन्द-भरन तारन, तरन चरन रसाल हैं, सुकुमाल गुन-मनिमाल उन्नत, भाल की जयमाल है । घत्ता जय त्रिशला नन्दन, हरिकृत वन्दन, जगदानन्द चन्दवरं । भवतापनिकन्दन, तन कन मन्दन, रहितसपन्दन नयनधरं ॥ तोटक जय केवल-भानु कलासदनं, भवि-कोक-विकासनकंज-वनं । 1184
Page #1185
--------------------------------------------------------------------------
________________ जग-जीत-महारिपु-मोह-हरं, रज-ज्ञान- दृगांवर चूर-करं ॥ 1 ॥ गर्भादिक-मंगल-मण्डित हो, दुख-दारिद को नित खण्डित हो। जग माहिं तुम्हीं सत-पण्डित हो, तुम ही भव-भाव विहण्डित हो ॥ 2 ॥ हरिवंश-सरोजन को रवि हो, बलवन्त लहन्त तुम्हीं कवि हो । लहि केवल धर्म-प्रकाश कियो, अबलों सोइ मारग राजति यो ॥ 3 ॥ पुन आप तने गुन mA~hiM सही, सुर मग्न रहैं जितने सब ही । तिनकी वनिता गुन गावत हैं, लय माननि सौं मन - भावत हैं ॥ 4 ॥ पुनि नाचत रंग उमंग भरी, तुअ भक्ति विषै पग येम धरी । झननं झननं झननं झननं, सुर लेत तहा~ तननं तननं ॥ 5 ॥ घननं घननं घन घण्ट बजइ, दृमदं, दृमदं मिरदंग सजइ । गगनांगन-गर्भगता सुगता, ततता ततता अतता वितता ॥ 6 ॥ धृगतां धृगतां गति बाजत है, सुरताल रसाल जु छाजत है । सननं सननं सननं नभ में, इक रूप अनेक जु धारि भ्रमें ॥ 7 ॥ कई नारि सुबीन बजावति हैं, तुमरो जस उज्ज्वल गावति हैं । कर-ताल विषै करताल धरें, सुरताल विशाल जु नाद करें ॥ 8 ॥ इन आदि अनेक उछाह भरी, सुर भक्ति करें प्रभु जी तुमरी । तुम ही जग-जीवन के पितु हो, तुम ही बिन कारन तैं हितु हो ॥ 9 ॥ तुम ही सब विघ्न विनाशन हो, तुम ही निज आनन्द-भासन हो । तुम ही चित चिन्तित-दायक हो, jagamA~hiM तुम्हीं सब लायक हो ॥ तुमरे पन मंगल mA~hiM सही, जिय उत्तम पुन्न लियो सब ही । हम तो तुमरी सरनागत है, तुमरे गुन में मन पागत है ॥ 11 ॥ प्रभु मोहि आप सदा बसिये, जब लों वसु कर्म नहीं नसिये । तब लों तुम ध्यान हिये वरतो, तब लों श्रुत चिन्तन चित्त रतो । / / / 1185
Page #1186
--------------------------------------------------------------------------
________________ तब लों व्रत चारित चाहतु हों, तब लों शुभ भाव सुगाहतु हों। तब लों सत-संगति नित्त रहो, तब लों मम संजम चित्त गहो ॥ 13 ॥ जब लों नहिं नाश करौं अरि को, शिव-नारि वरौं समता धरि को। यह द्यो तब लों हमको जिन जी, हम जाचतु हैं इतनी सुन जी ॥ 14 ॥ घत्ता श्रीवीर-जिनेशा नमित-सुरेशा, नाग-नरेशा भगति भ्रा। 'वृन्दावन' ध्यावै विघन नशावे, वांछित पावै शर्म-वरा ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय पूर्णा निर्वपामीति स्वाहा । दोहाश्री सन्मति के जुगल पद, जो पूजइ धरि प्रीति। 'वृन्दावन' सो चतुर नर, लहै मुक्ति नवनीत ॥ इत्याशीर्वादः पुष्पांजलिं क्स्सिपेत्। श्रीसमुच्चय अर्घ - त्रोटक सुनिये जिनराज त्रिलोक धनी, तुममें जितने गुन हैं तित्नी। कहि कौन सकै मुखसों सबसो, तिहिं पूजतु हो गहिं अर्घ य्ही॥ U~ ह्रीं श्री वृषभादिदीरान्तेभ्यः चतुर्विंशतिजिनेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा॥1॥ ऋषभ देव को आदि अन्त, श्री वर्धमान जिनवर सुख्कार्। तिनके चरण कमल को पूजइ, जो प्राणी गुणमाल उचार्॥ ताके पुत्र मित्र धन योवन, सुखसमाज गुन मिलै अपार्। सुरपदभोगभोगि चक्री है, अनुक्रम लहे मोक्षपद सार्॥2॥ इत्याशीर्वादः ॥इति श्री कविवर वृन्दावनकृत श्री वर्तमानजिनचतुर्विंशति जिनपूजा स्माप्ता। 1186
Page #1187
--------------------------------------------------------------------------
________________ U~ श्री समवसरण विधान(स्व. कविवर ku~varalAla जी कृत) (द्रुतविलम्बित छन्द) परम पावन सुन्दर सोहनो, जगतजीव-तने मन- मोह्नो। चतुर-बीज जिनेश्वर देव जू, चरण - पूज करू~ नित सेव जू॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः ! अत्र अवतर अवतर संवौषट् आह्वान्न्म्। U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः ! अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्म्। U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अष्टक (अडिल्ल छन्द) पदम-द्रह को नीर सु उज्जवल लीजिये। श्री जिन-सन्मुख जाय सुधारा दीजिये॥ चौबीसों जिनदेव जजों मन लायके । हरष हिये में धार सुनिगुण गायके ॥ OM ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः जलं निर्वपामीति स्वाहा। चन्दन केशर गारि कटोरी में धरौं । श्री जिनचरण - car3हाय सु शिवनारी वरों । / चौबीसों जिनदेव जजों मन लायके । हरष हिये में धार सुनिगुण गायके ॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः चंदनं निर्वपामीति स्वाहा। देवजीर सुखदास आदि चावल खरे । चन्द्रकिरण-समौज्ज्वल जिन-आगे धरे ॥ चौबीसों जिनदेव जजों मन लायके । हरष हिये में धार सु जिनगुण गायके ॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः अक्षतान् निर्वपामीति स्वाहा। 1187
Page #1188
--------------------------------------------------------------------------
________________ कमल-केतकी पुष्प गुलाब सु लाइये। धारि प्रभू के आगे अतिसुख पाइये॥ चौबीसों जिनदेव जजों मन लाय्के। हरष हिये में धार सु जिनगुण गाय्के॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः पुष्पं निर्वपामीति स्वाहा। गोझा-फेनि-सोहाल-पुवा-पापर ख्रे। देखत क्षुधा विलाय सु जिन-आगे ध्रे॥ चौबीसों जिनदेव जजों मन लाय्के। हरष हिये में धार सु जिनगुण गाय्के॥ OM ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः नैवेद्यं निर्वपामीति स्वाहा। मणिमय दीप अमोल सु जगमग जोति है। श्री जिन-सनमुखधारि सुज्ञान उद्योत है॥ चौबीसों जिनदेव जजों मन लाय्के। हरष हिये में धार सु जिनगुण गाय्के॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः दीपं निर्वपामीति स्वाहा। कृष्णागरु वर धूप दशांगी खेइये। अष्ट-करम भग jA~hi स जिन-पद सेइये॥ चौबीसों जिनदेव जजों मन लाय्के। हरष हिये में धार सु जिनगुण गाय्के॥ __U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः धूपं निर्वपामीति स्वाहा। श्रीफल-दाख-बदाम सु पिस्ता लाय्के। जिनवर-चरण car3हाय सु शिवफल पाय्के॥ चौबीसों जिनदेव जजों मन लाय्के। हरष हिये में धार सु जिनगुण गाय्के॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः फलं निर्वपामीति स्वाहा। जल-फल वसुविध द्रव्य सु सुन्दरी लाय्के। नाचें गाय बजाय सु अध्य cddh'aayke॥ चौबीसों जिनदेव जजों मन लाय्के। हरष हिये में धार सु जिनगुण गाय्के॥ U~ ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः अध्यं निर्वपामीति स्वाहा। 1188
Page #1189
--------------------------------------------------------------------------
________________ राग-द्वेष-भय-शोक-क्षुधा-चिन्ता ध्नी। व्याधि-bur3हापो-जनम-मरण-निद्रा घ्नी॥ मोह-पसीना-खेद सु भद-आरति ह्नी। विस्मय-तृषा न जानि जानि त्रिभुव्न्ध्नी॥ OM ह्रीं श्री अष्टादशदोषरहित-जिनेन्द्रेभ्यः महाध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) ज्ञानावर्ण के गये ज्ञाननान्त पाय जू, नशे दर्शनावरण दर्श नान्त पाय जू॥ मोहकर्म क्षय हुये परमसुख पाय जू, वीर्य अनन्तो भासि नाश अन्त्राय्जू॥ (दोहा छन्द) समवसरण-लक्ष्मी-सहित चौबीसों जिन्राय्। जिनके गुण छियालीस शुभ सुनो भविक म्न्लाय्॥ (पद्धरि छन्द) जय चौबीसों जिनराज देव जय सुर-नर मिल नित करत सेव्। जय जन्म हि दश-गुण धरत ईश जय तिनकों सुरपति नमत shiish॥ तन रहित-पसीना-मल न जान उज्ज्वल सुदुग्ध-सम रुधिर मान्। समचतुर धरें संस्थान देह तन वज्रमयी शोभित सु एः॥ सुन्दर सु जगत में और नाहिं शुभ-गंध अधिक वपु-जिन सु माण्हि। इक सहस आठ लक्षण जु सार पर कों हितकारी-वचन धार्॥ जब बल जु अनन्त धरे शरीर दश अतिशय जानो भविक वीर्। जय केवल उपज्यो जगत देव दश अतिशय प्रापति भई एव्॥ दुर्भिक्ष न वसु सौ कोश जान जब चले गगन में इह प्र्मान्। वध जीव न कबहू~ होय सार आहार-सहित जिनवर विचार्॥ उपसर्ग न जिनकों होय धीर चतुरानन-दर्शन कहो वीर्। सब विद्या के ईश्वर महान् वपु छाया-रहित यद्यपि म्हान्॥ 1189
Page #1190
--------------------------------------------------------------------------
________________ pala-soM na palaka लागें जिनेश नख-केश न कबहू~ bar3हें lesh। केवल अतिशय दश भए सार चौदह देवन - रचियो विचार जय मागधि भाषा प्रथम गाव सब जीवन के मैत्री भाव्। सब ऋतु फल-फूल फले अपार दरपन-सम भूमि भई निहार । / सब जीव परम आनन्दकार जय पवन गन्ध-संयुक्त सार । कण्टक अरु धूल par3e न तीर गन्धोदक बरषा होत धीर ॥ जय दो सौ पच्चिस कमल लाय सुर- रचित बहुत आनन्द पाय्। धानादि अठारह जाति-भेद फल-फूल सहित राजत उछेद्॥ निर्मल आकाश लसे अपार दश दिशा सु निरमल दिपे सार्। जय-जय-जय देव करें अलाप भवि जीव चले आवत सु आप्॥ जय धर्मचक्र आगे सु जाय देवनकृत चौदह कहे गाय । जय प्रातिहार्य वसु सुनहु सार भवि - जीवन को आन्न्द्कार्॥ जय वृक्ष अशोक दिपइ अनूप यज वृष्टि - कुसुम की होय भूप । जय बानी बरसे मेघ-धार जय चौंसठ चमर दुरें सु सार्॥ जय सिंहासन अति जगमगात भामण्डल भव दीखत जु सात जय दुंदुभि-शब्द बजइ सु घोर जय छत्र तीन शोभित जोर्॥ जय प्रातिहार्य वसु कहे गाय सब नन्त चतुष्टय सुनो भाय्। श्रीजिन के ज्ञान अनन्तज्ञान दर्शन भी तैसा हो ब्खान्॥ प्रभु सुख अनन्त धारें सुधीर वीरज सु अनन्ती लहें वीर्। दश-दश चौदह वसु चार जानि छयालीस जिनेश्वर गुन बखानि । / ऐसे गुन- कर शोभित विशाल तिनको पूजत यह 'कुण्व्र्लाल्'| सो करो कृपा हम पर विशाल भवसागर पार करो द्याल्। 1190
Page #1191
--------------------------------------------------------------------------
________________ (दोहा छन्द) श्री जिन गुन छियालीस की माला रची ब्नाय्। जो पहिरे भवि कंठ में नित नव-मंगल पाय्॥ OM ह्रीं श्री चतुर्विंशतिजिनेन्द्रेभ्यः जमाला-पूर्णाध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) जो bA~ce यह पाठ सरल मन लाय्के। सुनहु भव्य दे कान सु मन ह्र्स्साय्के॥ धन-धान्यादिक पुत्र-पौत्र-सम्पति ध्रे। नर-सुर के सुखभोग बहुरि शिवतिय व्रे॥ ityaashiirvaadH| मानस्तम्भ सम्बन्धि सोपान वर्णन (सुन्दरी छन्द) दिश सु पूरब सुन्दर पेखिये विजय दरवाजा सु vishekhiye। चौक ता आगे सोपान हैं, करत वर्णन जैन-पुरान हैं॥ OM ह्रीं पूर्वदिशायां विजयनामकद्वाराग्रे विद्यमानचतुष्कस्याग्रे सोपानसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। द्वार 'वैजयन्त' स दसरो पनि 'जयन्त' स 'अपराजित' ध्रो। नाम दरवाजों के जानिये चौक और सिवान प्र्मानिये। OM ह्रीं चतुर्दिक्षु चतुर्णा द्वाराणाम् अग्रे चतुष्करस्याग्रे चतुःसोपानसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1191
Page #1192
--------------------------------------------------------------------------
________________ गिन हजार सु बीस सिवान जू हस्त एक सु U~ce जान जू। कोश एक लम्बाई भाषिये हस्त एक सु चौर्3e राखिये॥ U~ ह्रीं श्रीऋषभदेव विंशतिसहस्र-हस्तोच्चेन एकहस्तायतेन एककोशलम्बेन सोपानसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। और तीर्थंकर तेईस के भाषिये क्रम-हानि सु ईश के। चाहिये सो जहा~ जैसी कही सरसबुद्धि विचार गहो shii॥ U~ ह्रीं अन्तिम-त्रयोविंशति-तीर्थंकराणां यथाविधहीन-हीन-सोपानसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। धनुष पांच हजार प्रमानिये हाथ बीस हजार सु जानिये। चारहस्त सु धनुष गनीजिये सम-सुभूमि U~cAI लीजिये॥ OM ह्रीं चतुर्हस्तानाम् एकं धनुर्मत्वा मध्यभूमितः पंचसहस्रधनुः प्रमाणोच्चे समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। दोइ ओर सिवानन के बनी सरस वेदी सुन्दर सोह्नी। धनुष sAr3हे सातसइ देखिये गिन मुटाई नैनन पेखिये। U~ ह्रीं श्रीऋषभदेवस्य सार्धसप्तशतधनुः स्थूल-सोपान-वेदिकासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। बनी बैठक सुन्दर सोहिनी परमवेदी ऊपर मोहिनी। सरस शोभाकर सुविशाल जू, खचित-मणिमय-मोती-माल जू॥ U~ ह्रीं वेदिकायाः नानाविध-रचनासम्पन्ने पीठसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1192
Page #1193
--------------------------------------------------------------------------
________________ (अडिल्ल) वेदी ऊपर कोट सु गोल विशेषिये, मूलविर्षे गनि सूची धनुष जू देखिये। गनो सात शतक पंचाशत मानियो, ऊपर गनो सु सूची लघू प्र्मानियो॥ ऊपर कमलाकार पांखुरी सारजू, ता ऊपर शुभ बैठक सरस सुधार जू। जममग-जगमग ज्योति होत सुखकारजू, नाचत देवी-देव लहैं भवपार जू॥ U~ ह्रीं वेदिकोपरि मूले सूची 750 चापोपरि चूलिकास्थले लघुसूचीप्रमाणे गोलाकारकूटे स्थितदेवीदेवकृत-जिनगुणगान संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। गोल विराजइ सार पहल तह~ जानिये, खम्भासहित सु छतरी ऊपर मानिये। ऊपरकलश सरस विराजे सारजू, सुवरणमणि-गणजडित परमसुखकार जू॥ U~ ह्रीं उपरि कलशयुक्तछत्रिकायुक्ते अधःस्तम्भसहिते प्रथमविष्टरसंयुक्ते स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। बैठक दूजी को वरणन अब जानिये, तामें दरवाजे हैं आठ सु मानिये। तीन-तीन दरवाजे सुन्दर देखिये, आमें-सामें एक-एक सु vishessiye॥ U~ ह्रीं द्वयोः दिशयोः सन्मुख-त्रि-त्रिद्वार-युक्तेन तथा द्वयोः दिशयोः सन्मुखैकैक-द्वारयुक्तेन द्वितीविष्ठरेण संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। वसु दरवाजे भाखे सुन्दर गायके, खम्भा भी वसु जान बने शुभ लाय्के। ऊपर गुमठी तीनरहीं सुखकार जू, तिनपर कलशा ग्यारहि सुन्दर धार्जू॥ OM ह्रीं अष्टाष्टस्तम्भयुक्तानां-त्रि-त्रिगुमठीनामुपरि एकादश-एकादश-कलशयुक्तानाम् अष्टाष्टद्वारयुक्तवेदिकासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1193
Page #1194
--------------------------------------------------------------------------
________________ ऐसे दूजी बैठक को सु निहारिये, वेदी-ऊपर बैठक विपुल विचारिये। बनी सु शोभापार कथन कविको करे, रची आप धरणेन्द्र परमछवि को ध्रे॥ OM ह्रीं वेदिकोपरि बहुविष्ठर संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। धनुष हजार सु pA~ca U~cAI जानिये, प्रथमभूमि ते चढि U~ce प्र्मानिये। 'विजय' नाम दरवाजो सुन्दर सोहनो, ता आगे है चौक परम म्न्मोह्नो॥ U~ ह्रीं समभूमितः पंचसहस्रचापोन्नतस्य विजयद्वारस्य अग्रे चतुष्कसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सुभग चौक के दोऊ ओर सु जानियो, बनो बैठकें सुन्दर मणिमय मानियो। मध्य बनो वर चौक विपुल शोभा लिये, चित्र बने सुविशाल परमछवि को दिये॥ U~ ह्रीं चतुष्टस्याग्रे पाश्वद्वये विष्ठरेषु मध्ये नानाविधरचनायुक्ते चतुष्कसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) सरस बैठक और सिवान जू, गनि सु वेदी मणिमय मान जू। लसत छज्जे तकिया देखिये, परम दल-परदा सु vishekhiye॥ U~ ह्रीं विष्ठर-बैठक-सोपानवेदिकामत्तवारणावरक-शोभासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। बहु ध्वजा ऊपर फहरात हैं, मनो भव्यनकों जु बुलात हैं॥ U~ ह्रीं रत्नमुक्तानिर्मिते सकम्पबहुध्वजासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1194
Page #1195
--------------------------------------------------------------------------
________________ (दोहा छन्द) ऐसी बैठक में जहा~ देवी-देव निहार्। नर-नारी जिनराज के वर-गुण गावें सार्॥ U~ ह्रीं पूर्वोक्त-शोभासम्पन्नविष्ठरेषु देवी-देव-नर-नारीकृत जिनराज-गुणगानसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) उपजे नाहीं खेद सिवानों पर car3हें, chinakamA~hi car3ह जाये सु जिन-अतिशय bddh'eN। ___ इन्द्रनीलमणि गोल सिला तह~ देखिये, वृषभदेव के बारह योजन पेखिये। U~ ह्रीं जिनातिशयतः यत्सोपानानिखेदं बिना क्षणमात्रचटनसमर्थानि एवम्भूतनीलमणिनिर्मित द्वादशयोजनवर्तुलशिलासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। तेईस के क्रम-हानि जान लीजो सही, समवसरण की रचना ता-ऊपर खी। निर्मल शिला विशाल चमक बहु तास में, सब विभूति प्रतिबिम्बित दीसत जास में॥ U~ ह्रीं अन्तिममत्रयोविंशतितीर्थकराणाम् उत्तरोत्तर-हीनरचनापरिमाण-विशिष्टशिलासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। समवसरण को विभव घेरकर जो रह्यो, धूलीसाल सु कोट परम सुन्दर ख्यो। मानों 'मानुषोत्र' गिरि मन हरषाय के, सेवत जिनके चरणु से आपहिं आय के॥ U~ ह्रीं धूलिसालदुर्गसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। पंचवरन के रतन चूरकर जो बनों, इन्द्रधनुष की कान्ति धरे सुन्दर म्नों। कहु~ श्याम कहु~ हरित झलक पन्ना जिसी, कहु~ कंचन कहु~ विद्रम हीरा-द्युति तिसी॥ U~ ह्रीं पंचविधचूर्ण-निर्मित-गगनविसारिज्योतिर्युक्त-धूलिसाल-दुर्गसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1195
Page #1196
--------------------------------------------------------------------------
________________ (काव्य छन्द) श्री जिन को जु शरीर जानि चउगुनी U~cAI, जोजन एक प्रमान भाग वसु चालिस गाई। दोय भाग मोटी सु मूल ऊपर घट जानों, या विध U~cI थूल सु 'धूलीसाल' ब्खानो॥ U~ ह्रीं जिनशरीरतः चतुर्गुणोच्च-मूलभागद्वयस्थूले उपरि क्रमशः सूक्ष्मेण धूलिसाल दुर्गेण (कोट) संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। दरवाजे हैं चार कोट के नाम सुनीजे, विजे जान 'वैजन्त' 'जयन्त' 'अपराजित' लीजे। बने कंगूरा-गुरज-बैठकें सब सुखदाई, भव्यजीव जह~ बैठि विलोके दश-दिश भाई॥ U~ ह्रीं चतुर्दिक्षु कंगूरा-गुरज-बैठक-संयुक्त-चतुर्दारसहिते धूलिसाल दुर्गेण (कोट) संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तीन लोक आकार कहू~ दीसइ सु निहारे, अधोलोकचित्राम नरम-दुःख तहा~ विचारें। भविक देख चित्राम पाप सु तुरतहिं भागे, तीन लोक में धर्म सार तासों चित्त लागे॥ OM ह्रीं नानाविधचित्रवलिसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (छप्पन छन्द) सिला बनी सु विशाल सीढितै सूधी जानों, चार गली दिस चार वृषभजिन के यो मानों। चौर्3I कोस जु एककोस तेइस जु lA~bI, दोई तरफ सु जान गली के वेदी भावी॥ दो वेदी के बीच में गलि चौर्3AI आन्। ताको वर्णन अब करों शोभे फटिक स्मान्॥ U~ ह्रीं वृषभदेवस्य क्रोशकायतत्रयोविंशति-क्रोशलम्बासु सुसोपानचतुर्गलिषु उभयतः स्फटिकमणिमयवेदिकासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1196
Page #1197
--------------------------------------------------------------------------
________________ (अडिल्ल छन्द) चौंर्3ही वेदी जान धनुष उर धार जू, गनी सार्ध-शत चाप बहुत सुखकार जू। वेदी गली सु जान लम्बाई एक-सी, तेइस के क्रम-हानि जान लीजो shii॥ U~ ह्रीं अन्तिम-त्रयोविंशति-तीर्थंकराणाम् यथागम-क्रमहीन-वेदिका संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। चार गलिन के बीच चार अन्तरपरे, चार कोटि अरु वेदी पांच बने ख्रे। इन नव के अन्तर वसु भूमि निहारिये, मिला अन्त में 'धूलीसाल' विचारिये॥ U~ ह्रीं चतुर्वीथिकानां मध्ये अन्तरालभूमौ चतुर्णा दुर्गाणां पंचानां वेदिकानाम् अन्तरालेऽष्टानां भूमि-शिलानां पर्यन्ते 'धूलिशाल दुर्गे' च संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। वेदि कोटि में इतनो फरक विचरिये, वेदी भीत-समान सु मन में धारिये। कोट-तले चौर्3ओं सु घाट ऊपर लह्यो, गनो चउगुनो U~co जिन-तन तें ख्यो॥ U~ ह्रीं जिनदेहाच्चतुर्गणोच्च-भित्तिकाममसमायताभिः पंचवेदिकाभिः उपर्युपरि क्रमहीनायामोच्चदुर्गेश संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। वेदी पांचों कंचनवर्ण सु जानिये, बने कंगूरा मन्दिर-ऊपर मानियो। फहरे ध्वजा विशाल ओर रचना घनी, वर्णन का कवि सरस शोभा ब्नी॥ OM ह्रीं कंगूरा-मन्दिर-ध्वजा-सुशोभिताभिः कंचनवर्णपंचवेदिकाभिः संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1197
Page #1198
--------------------------------------------------------------------------
________________ (सवैया इकतीसा छन्द) भूमि चैत्य परसाद प्रथम सु वेदी जान, भूमि खातिका-प्रमाण दूजी वेदी मानिये। पुष्पवाटिका सु भूमि आठों कोट सु, चौथी उपवन भूमि तीजी वेदी त्थानिये॥ पांचई ध्वजा सु भूमि कोट तीसरो निहार, कल्पवृक्ष भूमि छठी वेदी चौथी मानिये। सातई सु भूमि मन्दिरन को सु चौथा कोट, फटिक केरंग आठों सभाभूमि जानिये॥ (अडिल्ल छन्द) चार कोट अरु वेदी पांच प्रमानिये, एक तरफ के दरवाजे नव जानिये। चार दिशा के छत्तिस दरवाजे कहे, शो। परम विशाल कान्ति कर ल्ह्ल्हे॥ U~ ह्रीं चतुर्दिक्षु चतुर्दुर्ग-पंचदिका-षट्-विंशद्-द्वारसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥ प्रथम कोट अरु वेदी प्रथम निहारिये, तिन द्वारन में गली सु प्रथम विचारिये। ऐसे ही दरवाजे और सु जानिये, तिनके बीच गली को भूमि प्र्मानिये॥ U~ ह्रीं प्रथमदुर्ग-प्रथमवेदिकाद्वाराणां मध्ये प्रथमवीथिकाभूमिभिन्नद्वाराणां मध्ये द्वितीयादिवीथिकाभूमि संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। आठ भूमि-सम्बन्धी आठ गली सही, पार्शवन-विर्षे फटक-निर्मित वेदीं खी। ___ तिनके दरवाजे सु कपाट लगे तहां, चमचमात सुखकार लगे हीरा झां॥ U~ ह्रीं अष्टभूमिसम्बन्धिनीनाम् अष्टवीथिकानाम् उभयपाश्व-अनेकव्रजमय-कपाटयुक्त स्फटिकनिर्मित-वेदिकाद्वार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1198
Page #1199
--------------------------------------------------------------------------
________________ तिन गलीन-तें भूमि-विषे जावे सही, तो इन द्वारन-विर्षे मनुष आवे थीं। तिन पर बैठक बनी बहुत शोभा धरें, राजत कलशा तुंग मनो शिव को व्रें॥ U~ ह्रीं अभ्यन्तर-वीथिकाद्वार-संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) कोट धूलीसाल सु जानिये, चार दरवाजे प्र्मानिये। वर्ण कंचनमय सुखकार जू, झलझलात सु जगमग सार्जू॥ OM ह्रीं स्वर्णमयचतुर्विंशतिद्वारयुक्त-दुर्गद्वयसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। बीच के दो कोट सु जानिये, सरस वेदी चार ब्खानिये। लसत दरवाजे चौबीस जू, वर्ण श्वेत कहें मुनि ईश j॥ OM ह्रीं रौम्यमय-चतुर्विंशतिद्वारयुक्त-दुर्ग द्वयसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। फटक कोट सु सुन्दर सारजु, तास आभ्यन्तर तु निहार्जू। लसत वेदी आठ सु द्वारजू, हरितवर्ण कपाट सु धार जू॥ U~ ह्रीं स्फटिकमयदुर्गद्वाराभ्यन्तर-वेदिकाष्टद्वार-हरिद्वर्णकपाट संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। (अडिल्ल छन्द) दरवाजे सुन्दर छत्तीस निहारिये, जिन-तनु बारह-गुन तुंग विचारिये। जानों U~ce वीर सु चौर्3e अब भनों, जिन शरीर से जान चउगने यों भ्नों॥ U~ ह्रीं श्रीजिनदेहतः द्वादशगुणितोच्चचतुर्गुणायत-षट्-त्रिंशद्-द्वार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1199
Page #1200
--------------------------------------------------------------------------
________________ दरवाजे के दोई ओर सु देखिये, बनी बैठकें सुन्दर नैनन पेखिये। दरवाजों ऊपर बैठक तिहरी कहीं, तिनके ऊपर खम्भा बहुशोभा ल्ही॥ U~ ह्रीं द्वाराणाम् उभयपाश्वे मुकुटयुक्तविष्ठर संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। तिनके ऊपर गुमठी बहुत विचारिये, छोटी-छोटी जान अनेक निहारिये। ऊपर कलशा-ध्वजा विराजे सोहने, बैठ देवी-देव सु जिनगुण को भ्ने॥ U~ ह्रीं जिनगुणगाक-देवीदेवविभूषित-क्षुद्रघप्टिकायुक्तानेकगुमठी-विशिष्ट-द्वार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। तिनमें रतनमई तोरण शौ. तहा~, रतनमाल अरु पुष्पमाल घण्टा झां। इनकी पंकति बनी सरस शोभारची, नानाविध चित्राम सु रचना है ख्ची॥ U~ ह्रीं विविधरत्नमाल-पुष्पमाल-क्षुद्रघण्टिकापंक्तियुक्त-द्वार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तिन दरवाजन में जु किवार रतन-jar3e, नानाविध के जालवृन्द रूमी kdd'e। तिनमें वृक्षाकार फूल फल्ली jar3I, जगमग ज्योति विलोक सुरी नाचें khdd'ii॥ U~ ह्रीं विविधरचनायुक्त-द्वार-संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। नवद्वारन में द्वारपाल ठांडे भले, तीन द्वार में ज्योतिषि डण्डा ले khdd'e। व्यन्तर गुरु जसु लिये दोय दर में खर्3e, भवन सु वासी दो दर मुद्गर ले add'e॥ दोहा गदा धरे दो दरन में, ठांर्3e सुर व्र्-वीर्। कल्प सु वासी जानिये, महाबुद्धिधर धीर्॥ U~ ह्रीं विविधानेकद्वारपाल संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1200
Page #1201
--------------------------------------------------------------------------
________________ (सवैया इकतीसा) चमर-छत्र-झारी अरु कलशा बने विशाल, ध्वजा-बीजना-ठोना बा आरसी सु जानिये। मंगल सु द्रव्य सार नाम कहे हैं सु धार, एक सौ आठ एक-एक को प्र्मानिये॥ छत्तिस द्वारन की जु पारखें भई कितेक, एक सौ चवालिस प्रमाण हिये मानिये। सहस सुपन्द्रह विचार और pA~ca सौ, बावन छह भये एक-एक द्रव्य हानिये॥ दोहा छत्र जु अष्टगुने करो एक लाख प्र्मान्। चउबिस सहस जु चार सौ सोलह भये सृजान्॥ U~ ह्रीं एकलक्ष-चतुर्विंशतिसहस्र-चतुःशत-षोडशमंगलद्रव्यविभूषित-षट्-विंशवार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। पाण्डुकाल महाकाल ये मानव पद्म सुजान्। पिंगल रत्न सु शंख सब नैसर्पण प्र्मान्॥ नव-निधि वर्णन (सर्वया इकतीसा छन्द) पहली अन्न सार देय योग्य वसु दूजी जान, भाजन सु तीजी चौथी आयुध सु जानिये। वस्तु देय पंचमी सु छठी आभरण सार, सातई सु बाजे देत बाजत ब्खानिये॥ ___ आठई सुरत्न देत नवमी सु गेह देत, सर्व सुखसार देत निधियां प्र्मानिये। ऐसी विधि सार सु gAr3I के आकार खर्3I, लगे पहिया सु चार मन में यों त्थानिये॥ दोहा दरवाजे छत्तीस की भई पारखें सार्। अधिक चवालिस एक सौ परमप्रीति उर्-धार्॥ पाण्डुनिधी पन्द्रह सहस pA~ca सौ बावन जान्। इनको करो जु चउगुनी उतनी भई सुजान्॥ उनतालीस हजार गिन एक लाख वर वीर्। नव सौ ar3असठ कीजिये सर्व पाश्व में धीर्॥ 1201
Page #1202
--------------------------------------------------------------------------
________________ U~ ह्रीं एकलक्षोनचत्वारिंशतत्सहस्र-नवशताष्टाशीति-निधियुक्त-षट्-त्रिंशद्वारसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) सोहें दरवाजे छत्तीस सुहावने, तिनके दोऊ पाश्वें चौ-चौ लाख ने। भये एक सौ चालिस चार सु जानिये, गनो पाश्व में वीर सु मन में मानिये॥ तहा~ कंचनमणि-जडित सुपरदा देखिये, ता-ऊपर घट जान धूप को पेखिये। धूप सुगन्ध-प्रवाह सु निकसत धायकैं, मानों मेघ-घटा झुक रहि है आय्कें॥ उठी धूम को घटा चली आकाशकों, रहें सु अलिगण झूम लहें शुभवास कों। नानाविध शुभगन्ध धुआ~ सु लिये सही, कर्मकाठ नित हत मनो निक्सीव्ही॥ U~ ह्रीं श्री गगनव्यापकघूम्रघटायुक्तद्वार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। नृत्यशाला-वर्णन (अडिल्ल छन्द) पहली चौथी अन्तरगली निहारिये, छटवीं अन्तरगली सु मन में धारिये। तहा~ नृत्यशाला सुन्दर सु विशाल जी, नाचत देवी सुन्दर दे-दे ताल जी॥ U~ ह्रीं प्रथमतुर्यष्ठवीथिकानाम् अन्तराले नृत्यशाला-युक्तपाश्वद्वयसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। (सवैया इकतीसा) प्रथम गली के दौ पाशर्वे विलोकि वीर, ऊपर सु तिखने बने हैं शोभादार जू। एक नृत्यशाला-विर्षे बत्तिस बखार्3e जान, शोभें धूप-घटा दोय सुन्दर सु धार जू॥ एक जो अखार्3ओं तामें नाचती बत्तीस सुरी, नाचे भवनवासिनी करें कटाक्ष सार जू॥ बत्तीस को बत्तीस गुनो करो हो सम्हानि वीर, सुरी एक सहस सु चउबिस विचार j॥ 1202
Page #1203
--------------------------------------------------------------------------
________________ दोहा चार दिशा की जानियो सोलहशाला आम्। सोलह सहस सु तीन सौ चौरासी सु ब्खान्॥ U~ ह्रीं षोडशनृत्यशालासहित- चतुर्दिशाचतुर्द्धार संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) चौथी अन्तरगली 'नृत्यशाला' कही, कल्पवासिनी देवी नाचत हैं shii। एकसहस चौबीस एक पारस भनो, चार पार्रव के jor3a जान कितने गनो ॥ भये हजार सु चार छियानवे जानिये, चार दिशा के jor3a इकट्ठे मानिये । सोलह सहस सु धार तीन सौ सारजू, गिन चौरासी सरब परम सुख्कार्जू॥ U~ ह्रीं कल्पवासिनीनृत्ययुक्त-चतुर्थान्तरवीथिकायां पूर्ववत् नृत्यशालासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। (सवैया इकतीसा छन्द) छटई जु अन्तर गली के विषं जान भई, नाट्यशाला बत्तिस विराजत विशाल जू। सोहत सु पचखने नृत्ये करें ज्योतिषिनी, नानाविध गान करें देत समताल जू॥ बत्तिस हजार सात सइ सुरीं विलोक वीर, नाचत जु ar3असठ गावत सु ख्याल जू। वर्णन करो बनाय नृत्यशाला को सु गाय, परम सु प्रीतिलाय भाखत सु लाल जू॥ OM ह्रीं द्वात्रिंशत्नृत्यशालयुक्तषष्ठान्तरवीथिकासंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। सोरठा नृत्य करें हरषाय पइंसठ सहस सु pA~ca सौ । छत्तिस सुरी सु गाय चौंसठ शाला के विस्सइ॥ U~ ह्रीं प्रथमचतुर्थमार्गस्थ -अन्तरवीथिकायां चतुःषष्ठि नृत्यशालासहितसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा । 1203
Page #1204
--------------------------------------------------------------------------
________________ अडिल्ल फिर सिवान पर चढि सुरपति तह~ पेखिये, धुलिसाल सु कोट नैन भर देखिये। 'विजइ' नाम दरवाजे भीतर जाय के, पूजत मानस्तम्भ सहज सुख पाय के। पूर्वदिशायाः मानस्तम्भस्थित जिनेन्द्रप्रतिमा पूजा दोहा मानस्तम्भ सु मूल में प्रतिमा श्री भ्ग्वान्। दे प्रदक्षिणा तीन जो पूजत इन्द्र म्हान्॥ अडिल्ल मानस्तम्भ अनुपम सुन्दर सोनो, मानरहित सब होंहि dekhi mn-mohno। पूरब दिशा का जानि परम सुखदाय जू, पूजत मनवचकाय भविक सुख पाय जू॥ U~ ह्रीं पूर्वदिशि मानस्तम्भस्थितजिनप्रतिमा अत्रावतारावतरत स्ण्वउस्स्त्त्। अत्र तिष्ठ तिष्ठ ठः त्थ्ः। अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टक (अडिल्ल छन्द) पद्म-द्रह का नीर सु उज्ज्वल लीजिये, सन्मुख हो जिनराज धार शुभ दीजिये। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये॥ U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः जलं निर्वपामीति स्वाहा। चन्दन केशर गारि कपूर मिलाइये, श्रीजिन चरण car3हाय परमसुख पाइये। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित ह्जिये॥ U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः चंदनं निर्वपामीति स्वाहा। 1204
Page #1205
--------------------------------------------------------------------------
________________ चन्द्रकिरण-सम उज्ज्वल तन्दुल पावने, पुंजधरों जिनाग्र परम म्न्-भाव्ने। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये ॥ U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः अक्षतं निर्वपामीति स्वाहा। कमल-केतकी-बेल-चमेली वास हैं, श्रीजिन के पद-पूज काम सब नाश है। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये ॥ U~ ह्रीं पूर्वदिशि मानस्तम्भ-1 भ-स्थित- जिनेन्द्रेभ्यः पुष्पं निर्वपामीति स्वाहा। गोझा-फेनि-सुहाल सु मोदक साजहीं, पूज जिनेश्वरपां क्षुधा-दुःख भाझीं। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये। U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित- जिनेन्द्रेभ्यः नैवेद्यं निर्वपामीति स्वाहा। मणिमय दीपक जोय सु जगमग जोति हैं, मोह- तिमिर को नाश सु जै-जै होती है। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये । / U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित- जिनेन्द्रेभ्यः दीपं निर्वपामीति स्वाहा। धूप सुगन्ध सु लेकर जनपद सेइये, अष्टकर्म हों नष्ट अग्नि में खेइये। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये । / U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः धूपं निर्वपामीति स्वाहा। श्रीफल-लोंग-सुपारी-पिस्ता लावहीं, प्रभु के चरण car3हाय सो shivphl-पाव्हीं। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये ॥ U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः फलं निर्वपामीति स्वाहा। 1205
Page #1206
--------------------------------------------------------------------------
________________ जल-चन्दन इत्यादि अर्घ्य संजोयकें, जिन पूजत कवि 'लाल' सु हर्षित होय्कें। पूरब मानस्तम्भ जिनेश्वर पूजिये, नाचत गाय बजाय सु हर्षित हूजिये॥ U~ ह्रीं पूर्वदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः अध्यं निर्वपामीति स्वाहा। अथ दक्षिणदिशा मानस्तम्भ स्थित जिनप्रतिमा पूजा पूजा प्रारंभ अडिल्ल मानस्तम्भ अनुपम सुन्दर देखिये, सुर-नर-मुनि-मन-हरत सु नैनों पेखिये। समोसरण में दक्षिण दिशा सुहावनी, पूजन भविजनवर्ग सु जिन्गुन्न्-गाव्नी॥ OM ह्रीं दक्षिणदिशि मानस्तम्भस्थितजिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। अत्र तिष्ठ तिष्ठ ठः त्थ्ः। अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टक (अडिल्ल छन्द) सरस उज्जवल नीर सु लीजिये, धार श्री जिनचरण s दीजिये। त्रिविध योग सु उज्ज्वल हूजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः जलं निर्वपामीति स्वाहा। मलयसार सु केसर गारिये, पूजि जिन भ्व्दाः-निवारिये। त्रिविध योग सु उज्ज्वल हूजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः चंदनं निर्वपामीति स्वाहा। चन्द्र-ज्योति-समान सु अक्षतं, पुंज देत अख्य्निधि-कार्न्न्म्। त्रिविध योग सु उज्ज्वल हूजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः अक्षतं निर्वपामीति स्वाहा। 1206
Page #1207
--------------------------------------------------------------------------
________________ कमल-कुन्द-गुलाब सु लाइये, मदन-नाश सु हर्ष उपाइये। त्रिविध योग सु उज्ज्वल हूजिये, थम्म-मानस दक्षिण पूजिये। U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः पुष्पं निर्वपामीति स्वाहा। सरस मोदक व्यंजन साजहीं, छुधारोग सु देखत भाझीं। त्रिविध योग सु उज्ज्वल हुजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः नैवेद्यं निर्वपामीति स्वाहा। दीप मणिमय जगमग जोति है, मोहनाशि स जै-जै होति है। त्रिविध योग सु उज्ज्वल हूजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः दीपं निर्वपामीति स्वाहा। अगरु-कुमकुम-गंध मिलावहीं, खेय कर्म सु अष्ट ज्राव्हीं। त्रिविध योग सु उज्ज्वल हुजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः धूपं निर्वपामीति स्वाहा। फल सु उत्तम सुन्दर ले धरों, जिनसु पूजत शिवनारी व्रों। त्रिविध योग सु उज्ज्वल हजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः फलं निर्वपामीति स्वाहा। धरत भव्य सु अध्य बनायकें, सफल करत सु नरभव पाय्के। त्रिविध योग सु उज्ज्वल हूजिये, थम्म-मानस दक्षिण पूजिये॥ U~ ह्रीं दक्षिणदिशि मानस्तम्भ-स्थित-जिनेन्द्रेभ्यः अध्यं निर्वपामीति स्वाहा। 1207
Page #1208
--------------------------------------------------------------------------
________________ अथ पश्चिमदिशा मानस्तम्भ स्थित जिनप्रतिमा पूजा पूजा प्रारंभ (द्रुतविलम्बित छन्द) सरस सुन्दरता कर देखिये, परम पावन सुन्दर पेखिये। लसत मानस्तम्भ सुहावनो, दिशि सु पश्चिम में मन भ्न्भाव्नो॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनप्रतिमा अत्रावतारावतरत स्ण्वउस्स्त्त्। U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनप्रतिमा अत्र तिष्ठ तिष्ठ ठः त्थ्ः। U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनप्रतिमा अत्र मम सन्निहितो भव भव वषट स्न्निधाप्न्म्। अथाष्टक - सोरठा उज्ज्वल नीर सु आन स्तन कटोरी में भ्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः जलं निर्वपामीति स्वाहा। चन्दन-केशर गारि जिन-पूजत भवतप ह्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः चंदनं निर्वपामीति स्वाहा। तन्दुल चन्द्र-समान पुंज सु जिन-आगे ध्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ OM ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः अक्षतान् निर्वपामीति स्वाहा। कमल-केतकी आन देखत काम सु थ्र्ह्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः पुष्पं निर्वपामीति स्वाहा। बहुत भांति पकवान् छुधारोग देखत द्द्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः नैवेद्यं निर्वपामीति स्वाहा। 1208
Page #1209
--------------------------------------------------------------------------
________________ मणिमय दीप प्रकाश मोह देखि आपहिं द्द्रों|मान्स्त्म्भ् महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः दीपं निर्वपामीति स्वाहा। धूप दशांगसु जान खेवत आठ करम ह्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः धूपं निर्वपामीति स्वाहा। उत्तम फल सुखदाय पूजि जिनेश्वर शिव व्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः फलं निर्वपामीति स्वाहा। आठों द्रव्य सु ठान अध्य car3हाय सु जग त्रों। मानस्तम्भ महान् पश्चिमदिशि पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि मानस्तम्भ-स्थित-जिनेभ्यः अध्यं निर्वपामीति स्वाहा। अथोत्तरदिशा मानस्तम्भ स्थित जिनप्रतिमा पूजा दोहा श्री जिन-मानस्तम्भ के पूजन mn-vc-kaay। उत्तरदिशा सुहावनी जै-जै-जै जिन्राय्॥ U~ ह्रीं उत्तरदिशि मानस्तम्भस्थितजिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। U~ ह्रीं उत्तरदिशि मानस्तम्भस्थितजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। U~ ह्रीं उत्तरदिशि मानस्तम्भस्थितजिनप्रतिमाः अत्र मम सन्निहितो भव-भव वषट् स्न्निधाप्न्म्। अथाष्टक (जोगीरासा छन्द) कंचनझारी उज्ज्वल जल ले श्री जिन-चरण cddh'aauuN। भावसहित श्रीजिनपद पूजों जनम-जनम सुख पाऊं॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें। देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ U~ ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। 1209
Page #1210
--------------------------------------------------------------------------
________________ कुंकुम-केशर सरस सुवासी खासी लेकर गारो। भव-आतप निर्वारण कारन श्री जिनपद पर धारो॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें। देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ U~ ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। मुक्ताफल-उनहार सु तन्दुल कान्ति चन्द्र की धारें। पुंज करों जिनवर पद आगे अक्षयपद विस्तारे॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें। देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ OM ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। कमल-केतकी-बेल-चमेली भ्रमर गुंजारै जा-पइ। पूजत श्री जिनचरन मनोहर काम न आवै ता-पइ॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें। देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ U~ ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। फेनी-घेवर तुरत सु घी के लाडू-गोझा लावें। रोय-क्षुधा-निरवारन-करन श्री जिनचरण cddh'aaveN॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें। देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ U~ ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। 1210
Page #1211
--------------------------------------------------------------------------
________________ मणिमय दीप अमोलक लेकर कनक रकाबी धारों । मोहतिमिर के नाशन कारन जगमग जोति उजारों । / मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें । देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ OM ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। धूप सुगन्ध समूह अनुपम खेय अग्नि में बालों। अष्टकरम ये दुष्ट भयानक इनको तुरतहिं जालों ॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें । देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ U~ ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। लोंग-लायची-श्रीफल सुन्दर पिस्ता जाति घ्नेरा। पूजित जिनेश्वर शिवफल पैगे स्वर्गादिक सुख केरा॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें । देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ U~ ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। आइ दरब ले अध्य संजोयो पूजों श्रीजिन भाई । भवसागरतें पार उतारो जै-जै-जै जिनराई ॥ मानस्थम्भ की उत्तरदिश में श्री जिनबिम्ब सुहावें । देखत हरष होत भवि-जीवन पूजत सुर शिव पावें॥ OM ह्रीं उत्तरदिशि मानस्तम्भ-स्थित जिनप्रतिमाभ्यः अघ्यं निर्वपामीति स्वाहा। मानस्तम्भ के चारों दिशाओं की जयमाल 1211
Page #1212
--------------------------------------------------------------------------
________________ चारों दिशा सुहावनी मानस्तम्भ विशाल । सुर नर मुनि पूजा करें 'लाल' भने ज्य्माल्॥ (पद्धरि छन्द) जय-जय श्री मानस्तम्भ सार जय नमन करों कर - शीश - धार्। जय-जय ताको वर्णन विशाल सुनतहिं छूटे bhavi jgt-jaal॥ jaya prathama गली के मध्य जान जय दरवाजे शुभ चार मान्। जय-जय ta~ha कोट सु तीन वीर जय तिन पर लहकें धुजा धीर । / जब प्रथम कोट दूजा सु ठान जय तीजा कोट कहूं ब्खान्। जहं कोट बीच में भूमि गाय तह~ बने सु वन सुन्दर सहाय । / जय कोकिल तिनमें करत शोर जय शोभित शोभा kari s jor। jaya लोकपाल के नगर सार जय-जय शोभित नानाप्रकार ॥ जय आभ्यन्तर तीजा सु कोट जय तीन पीठ सोहें सु मोट जय त्रय कटनी करि शोभमान वैडूर्य - रतन की कान्ति जान्॥ पहिली दूजी मणिमय विशाल सब वर्ण रतन तीजी द्याल्। जय वृषभदेव के त्रय विचार U~cI वसु धनुष सु चार्-चार्॥ तेइस जिन के क्रम-हान जान जय चौर्3I तीजी पीठ आना। इक सहस धनुष भाषे काय जय वृषभदेव के यों ब्ताय्॥ तापर श्री मानस्तम्भ सार शोभित नीचे चौकोर धार । जय ऊपर गोलाकार जान जय अत उतुंग देदीप्य्मान्॥ जय पहल सहस दो जगमगात जय वज्रमयी नीचे सुजात्। जय लसें फटिकमय बीचमान वैडूर्य मणिमय ऊर्ध्व जान्॥ जय तापर कमल बनो सरूप जापन कलशा शोभें अनूप्। जय ध्वजा-दण्ड तापर सुहाय जे जगमग जगमग ल्ह्ल्हाय्॥ जय घण्टा-चमर सु छत्रजान जय रतनमाल माता प्र्मान्। 1212
Page #1213
--------------------------------------------------------------------------
________________ जय नाना मणिमय शोभकार राजत सो मानस्तम्भ सार्॥ ता मूल सु चारों दिश निहार जिन-प्रतिमा सोहैं परम सार्। सुरगण पूजत जय-जय उचार नाचत सा थेइ-थेइ ह्र्स्स्-धार्॥ वसु प्रातिहार्य राजत सु पर्म जय देखि तिन्हें नाशें जु क्र्म्। जय पंच रतनमय अति सुरंग जय मानस्तम्भ dipai abhNg॥ jaya मानो मान रहे न कोय जय मानस्तम्भ विलोक सोय्। जय मानीजन सब मान छोर्3a देखत नावत शिर हाथ्-जोद्द्'॥ जय तासें मानस्तम्भ नाम पायो सुन्दर shobhaabhiraam। नव सइ नब्बे वसु धनुष लीन चौर्3AI गनि लीजो प्र्वीन्॥ छह सहस धनुष U~cI प्रमान, बारह जोजनौं लखे जान्। जय ऐसे मानस्तम्भ सार जय चार दिशा आन्न्द्कार्॥ ताके cahu~diza वापी सु चार, जय एक दिशा में एक सार्। यह उज्ज्वल जल में कमल खिले जय मानो भू के ही नैन खुले। जिन राजविभव दुखन जु सार धारें बहु नैन किये सिण्गार्। तिन कमलन पर अलि रहे छाय मानों भू दृग में अंजन ल्गाय्॥ जय चारों दिश सोलह प्रमान 'नन्दोत्तर' आदिक नाम जान्। जय मणिमय पैर्3I लसें सार जय हंसचक्र नाचत सुधार्। जय तिनको उज्ज्वल जल सु लाय जय पूजत भवि जिन्राज्-पाण्य्॥ जय तिनके पास सु कुण्ड दोय कंचन-मणि jar3इत-विलोकि लोय्। जै श्रीजिनवर-पूजन सु jA~ya ते पग धोवत आनन्द पाण्य्। इक वापी-संग कहे सु गाय दो कुण्ड जान मणिमय सुहाय्॥ जग जग इह वर्णन करो सार कवि कौन लहै जिन्-विभ्व्-पार्। पूरबदिश वर्णन कियो एम दक्षिण-दिश लखियो भव्य तेम्॥ पश्चिम-उत्तर यों ही बखान cahu~diza चहु~ मानस्तम्भ जान्। पर तुच्छबुद्धि कवि 'लाल' पाय जै-जै-जै-जै जिनमाल गाय्॥ 1213
Page #1214
--------------------------------------------------------------------------
________________ उपदेश दयो सब सुख जु राय तब 'लाल' कवी भाषा ब्नाय्॥ दोहा श्री जिन मानस्तम्भ की गुणमाला suvishaal। जो नर पहिरे कंठ में दिव शिव पावें हाल्॥ U~ ह्रीं चतुर्दिक्सम्बन्धिनीभ्यः मानस्तम्भ-स्थित जिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। अडिल्ल जो bA~ceM यह पाठ सरस मन लायकें, सुने भव्य धरि ध्यान सु मन ह्र्स्साय्कें। धन धान्यादिकपुत्र पौत्र सम्पति धरें, नरसुर के सुखभोग बहुरि शिवतिय व्रें॥ इत्याशीर्वादः । प्रथम प्रसाद भूमि प्रसाद (सुन्दरी छन्द) प्रथम भूमि गली की जानिये ta~ha सु मानस्तम्भ प्र्मानिये। तासु bA~I दाहिनी ओर जू सरस दरवाजे शुभ जो जू॥ जान आभ्यन्तर अन्तर गली प्रथमभूमि महाछवि-सौं र्ली। भूमि चैत्य सु मन्दिर की कही परम सुन्दरता कवि बनि र्ही॥ U~ ह्रीं प्रथम-गलीद्वारोभवपाश्वभागे अन्तर्गलीमध्ये चैत्यमन्दिरस्थजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। दोहा प्रथमकोट वेदी प्रथम, दो-दो भाग ब्खान्। चैत्यभूमिता बीच में बाइस भाग्-प्र्मान्॥ OM ह्रीं सालवेदी-चैत्यभूमि-वलयव्यास-संयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। 1214
Page #1215
--------------------------------------------------------------------------
________________ (madaavaliptakapola chanda) pA~ca-pA~ca mandirana, बीच जिनमन्दिर जानो। प्रथम जानि आग्नेय, सु नैरृत दूजा आनो॥ वायव अरु ईशान, चार विदिशा स ब्खानों। इन ही में जिनभवन, जजें सुर shivsukhdaano। OM ह्रीं चतुर्विदिशासु पंच-पंचमन्दिरमध्य-जिनमन्दिरसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सोरठा तासु भूति को जान वलय व्यास सु विचार न्नू। वायव भा बखान भाषो जिन सुखकार न्नू॥ U~ ह्रीं वायव्यदिशयां वलय-व्याससंयुक्त-चैत्य भूमि संयुक्ते समवसरणे स्थिताय जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। चैत्यभूमि मन्दिर सु तनी तुम जानियो, बनी बावर्3I तालवृक्ष प्र्मानियों। नानाविध रचना करि शोभित भूमि NU, देवी-देव-विद्याधर छाये झूमि न्नू॥ OM ह्रीं सरोवर-वापिका-ताल-वृक्षयुक्त-चैत्यभूमि-मन्दिरसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। सर-सरोवर सार वपिका पेखिये, तिन में बने सिवान सु नैनन देखिये। आभ्यन्तर वापी के ऊपर जानियों, बनी बैठकें सुन्दर परम प्र्मानियो॥ OM ह्रीं चैत्यभूमि-सरोवर-वापिका-सोपान-विष्ठरसंयुक्ते समवसरणे स्थिताय जिनेन्द्राय अयं निर्वपामीति स्वाहा। वापी के चौकोने थम्भ सु चार जू, ताके ऊपर छतरी शोभादार जू। शिखर-बन्द कलशा सु ध्वजा लहकें तहा~, मन्द पवन मिरदंग पाय नाचें झां॥ U~ ह्रीं वापिकायाः कोणस्थ-स्तम्भेषु शिखर-ध्वजा-कलशयुक्त-चैत्यमन्दिर स्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1215
Page #1216
--------------------------------------------------------------------------
________________ नानाविध के वृक्ष बद्ध-श्रेणी कहे, छह ऋतु के फल-फूल बहुत सो ल्ह्ल्हे। मनहु~ जिनेश्वर-चरण पूजिये को चले, ऐसी शोभा लिये सरस सुन्दर र्ले॥ U~ ह्रीं षडृतु-फलपुष्पयुक्तश्रेणीबद्धवृक्षचैत्यमन्दिरस्थ-जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जिन वृक्षान की शाखा सुदर सारजू, मन्द-पवन को पाय परमहित धार जू। ___ नम्रीभूत सु भई मनो नाचें सही, शोभें वृक्ष महान् सु सुन्दरता ल्ही॥ U~ ह्रीं चैत्यभूमि-वृक्षतलेषु अनेकशिलासु दिगम्बरमुनिसमूहसहित-चैत्यमन्दिरस्थ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कैसे है मुनिराज दया के धाम जू, संसारी जो भोग-त्याग अभिराम जू। परम-उदासी-दशा धरे जो जनिये, देखि दशा वैराग्य जगे प्र्मानिये॥ OM ह्रीं चैत्यभूमि-दिगम्बर-मुनिसंयुक्त-चैत्यमन्दिरस्थ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। ऐसी शिला विशाल सुथि र हैं तासु पइ, जिनआतम को दर्शन देखत जासु पइ। जीवन-समूहन को सो धरम बतावते, अनागार-सागार भेद द्वे गाव्ते॥ OM ह्रीं चैत्यभूमिशिलासु द्विविधधर्मोपदेशक-दिगम्बरयतिसंयुक्त-चैत्यमन्दिरस्थ जिनेन्द्राय ___ अध्यं निर्वपामीति स्वाहा। करमपुंज छय करें महामुनिराज जू, तिन वचनामृत सुने सु आतम-काज जू। तुरत जगे वैराग्य सु दरश विशाल जे, ऐसे श्री मुनिचरण न में कवि 'लाल' जू॥ OM ह्रीं चैत्यभूमिकर्मविध्वंसकदिगम्बरयतिसंयुक्त-चैत्यमन्दिरस्थ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1216
Page #1217
--------------------------------------------------------------------------
________________ (सुन्दरी छन्द) सरस शोभा करि सो जानिये पांच मन्दिर परम प्र्मानिये। बनि रहीं तिनमें गोखें तहा~ लसत छज्जात थम्म सु हैं झां॥ ba~dha बंधनवार विशाल जू लसत मोती रतन सु माल जू। भरि रहे सुर विद्याधर जहां राग-रंग अनेक करें थां॥ U~ ह्रीं अनेकशोभासंयुक्तचैत्यभूमि-पंचमन्दिरस्थ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। बनि रहे चित्राम सु सार जू pA~ca मन्दिर में सुखकर जू। भूमि-मन्दिर को वर्णन कहो सार-सुन्दरता लखि* घो॥ OM ह्रीं अनेकरचनासंयुक्त-चैत्यभूमिमन्दिरस्थ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। आग्नेयदिशा चैत्यभूमिमन्दिर जिनस्थापना (सुन्दरी छन्द) प्रथम भूमि सु मन्दिर की कही जानि दिश आग्नेयविर्षे shii। पूजिये जिन-बिम्ब सु जानिये करहु आह्वानन विधि त्थानिके॥ नैरृत्यदिशा चैत्यभूमिमन्दिर जिनस्थपना अडिल्ल प्रथम भूमि मन्दिर तनी शोभे जहा~, दिशा जानि नैरृत्य परम सुन्दर थां। श्री जिनवर के बिम्ब मनोहर पूजिये, करहु~ थापना भव्य सु सन्मुख हूजिये॥ वायव्यदिशा चैत्यभूमिमन्दिर जिनस्थापना (जोगीरासा छन्द) भूमि मन्दिरन कर सुखकारी, पहली जानो भाई। पूजों वायव दिशा, अनूपम, जिनमन्दिर सुख्दाई॥ श्रीजिनमन्दिर सोहत सुन्दर, सुर-नर-मुनि मिल पूजें। 1217
Page #1218
--------------------------------------------------------------------------
________________ आह्वानन करिये मन देकें, श्री जिन-सन्मुख हूजें । / अथ ईशानदिशा चैत्यभूमिमन्दिर जिनस्थापना (गीता छन्द) अब प्रथम भूमि निहार भविजन, जान मन्दिर सोहनो । श्री जिन सु बिम्ब विराजमान सु, ध्यान धर म्न्मोह्नो। पूजों सु मन-वच-काय, लाय दिशा गिनों ईशान जू। करों आह्वानन सु सुन्दर, जजों जिन शुभथान जू। U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अथाष्टक (मदावलिप्तकपोल छन्द) हिमवन पर्वत सार, जहा~ यह पदम निहारो, ताको उज्ज्वल नीर, लाय जिन-सन्मुख चारो। भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर शिवपद-काजें ॥ U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। कुमकुम चन्दन सार, तासु में केशर गारों। श्री जिनसन्मुख जाय, पूज भवताप निवारों॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर शिवपद-काजें । / U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। 1218
Page #1219
--------------------------------------------------------------------------
________________ देवजीर सुखदास, सरस मुक्ताफल अक्स्स्त्। अक्षयपद को पाय, सु पूजत हों अघ्-ग्च्छ्त्॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर shivpd-काजें॥ OM ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। कमल-केतकी-कुन्द, चमेली-बेला सार्ण्। ले गुलाब जिन जजों, तुरत भवि जात सु मार्ण्॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर shivpd-काजें॥ U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। फेनी-गोझा सरस, पुआ धर पापर तात्। जजों जिनेश्वर-चरण, क्षुधादिक-रोग nshaate॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर shivpd-काजें॥ U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। मणिमय दीप अमोल, कनकथाली में धारें। जगमग-जगमग ज्योति, मोहतम नशत उजारे॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर shivpd-काजें॥ U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। कृष्णागरु-करपूर, कूट धर धूप्-dshNgii। करम-पुंज जर jA~ya, खेयकें धूप सुर्ण्गी॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर shivpd-काजें। U~ ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। श्रीफल अरु बादाम-लोंग सुन्दर जु सुपारी। जजों जिनेश्वर-चरण, वरों शिवसुन्दर नारी॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर shivpd-काजें॥ OM ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। 1219
Page #1220
--------------------------------------------------------------------------
________________ जल-फल अघ्य बनाय, परम उतकृष्ट सु धारी। अघ्य देहिं कवि 'लाल', सु जिनपद जज ब्लिहारी॥ भूमि मन्दिरन-तनी, जहा~ जिनभवन विराजें, pA~ca मन्दिरन-बीच, जजों सुर शिवपद-काजें । / OM ह्रीं चतुर्दिशासम्बन्धि-चैत्यभूमिमन्दिरस्थजिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। जयमाला - दोहा चैत्यभूमि मन्दिरन की पूजा भई vishaal। जयजयजय सुर करत है 'लाल' भने ज्य्माल्। (पद्धरि छन्द) जय-जय-जय प्रथम सु भूमि जान जय, जिन-मन्दिर तामें ब्खान्। जय ताको वर्णन बहु- विशाल, सुनियो भवि मन-वच-तन त्रिकाल ॥ जय नील-रत्नमय भूमि सार, जय तापर जिनमन्दिर अपार्। zreNIba~dha pA~ca कहे विचार, जय बीच जिनेश्वर - भवन धार्॥ जय तुंग-भूमि सोहे विशाल, तापर जिनमन्दिर बहु र्साल्। जय जिनगृह तोरण-सहित द्वार, जय तिनके आगे चौक सार्॥ जय लागे सिवान जु शोभकार, जय मणिमय रत्न jar3e निहार । जय चार जु दरवाजे अनूप, आभ्यन्तर - रचना सुनो भूप । / जय पुजक जिनके थित सु थान, बनि रहे जहां मणि र्ज्य्मान्। जय कोठा तीन दिशा स जान, जय चारों दश बारह प्रमान ॥ जय तिन पर गुमठीं शोभाकार, जय कलशा ता ऊपर निहार्। जय तापर ध्वजा अनूप सार, लहकें मानों हों नृत्य्कार्॥ जय आसपास कोठा सु जान जय, रह्यो बीच में चौक मान । 1220
Page #1221
--------------------------------------------------------------------------
________________ तासु बीच में पीठ तीन, जे शिखरबद्ध मण्डप सु कीन ॥ तापर कलशा अरु ध्वजा जान, जय जगमगात आन्न्द्-खान्। जय आभ्यान्तर-मण्डप सु सार, जय तीन पीठ शोभे निहार । / जय तापर गन्धकुटी अनूप, जय सिंहासन सोहे सुरुप । जय तापर कमल विराजमान, जय सहसपत्र ताके प्रमान ॥ मणिजर्3इत सु ज्योति जगी अपार, मनु पूरब दिश रवि-उदय सार्। जय तापर श्री अरिहन्त देव, शिर तीन छत्र शोभे स्वमेव ॥ जय राजत जिन बहु विभौ धीर, जय तिनकों मेरो नमन वीर । जय रतनमाल मोती सु माल, लटके शोभा दीखे विशाल ॥ जय इन्द्रदेव चारों प्रकार, जय पूजे जिनवर हरष धार्। जय वसुविध पूजा करें सार, जय थेइ थेइ थेइ आरति उतार्॥ जय नचें देव-देवी अपार, बाजत समाज आनन्दकार । जय सुन-नर विद्याधर महान्, जय जिन-गुणगान करें महान् । जय नानाविद्य चित्राम सार, बनि रहे सु जगमग ज्योतिकार्॥ कहु~ तेरह द्वीप-तनो प्रमान, कहु~ ढाई द्वीप-तनो सुजान्॥ जय चौ-शत अठवन भवन पेखि, बनि रहे चित्र नयनन सु देखि। जय-जय तुम देव दयानिधान, कवि कौन करे ताको ब्खान्॥ गणधर थुति करत हिये विचार, जपते तुम गुण पावत न पार्। जय तुच्छबुद्धि मेरी निहार, बुद्धिमन्त लोग लीजो सुधार । / उपदेश दयो सब सुख जुराय, कवि 'लाल' जीत भाष ब्नाय्। दोहा जिनमन्दिर भूमि की कही आरती गाय्। जो नर bA~ce भाव-so hoya su mNgldaay|| U~ ह्रीं चतुर्दिशा चैत्यभूमिमन्दिरस्थजिनबिम्बेभ्यः पूर्णाघ्यं निर्वपामीति स्वाहा। 1221
Page #1222
--------------------------------------------------------------------------
________________ अडिल्ल जो bA~co यह पाठ सरस मन लायके, सुनै भव्य दे का न सु मन ह्र्स्साय्के। धन-धान्यादि पुत्र-पौत्र सम्पत्ति करे, नरसुर के सुखभोगि बहुरि शिवतिय व्रे॥ ityaashiirvaadH| खातिका भूमि सम्बन्धी वर्णन अडिल्ल दूजो गली विशाल भूमि की जानिये, वाम दाहिनी ओर अन्तरगलि मानिये। दरवाजे आभ्यन्तर भूमि सु दसरी, नाम 'खातिका' जानि स्वच्छ जल-सों भ्री॥ OM ह्रीं मार्गे वामदक्षिणापाश्वे अन्तर्गलिमध्ये द्वितीयखातिकाभूमि-संयुक्तसमवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तासु वलय अरु व्यास भाग बाईस जू, भाषो श्री सर्वज्ञ परम जगदीश जू। खाई रतनन जडित शिवानन करि रली, शोभा सहज बखान कहे कवि को ब्ली॥ U~ ह्रीं द्वाविंशतिभागवलय-व्याससंयुक्त-द्वितीयखातिकाभूमिरत्नसोपान-संयुक्तसमवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। पहलो दूजी वेदी बीच सु जानिये, भरी खातिका उज्ज्वल जल प्र्मानिये। तिन दोऊ वेदिन की परिधि-विषे लहे, शोभा बहुत विशाल सु दरवाजे खे॥ U~ ह्रीं प्रथमद्वितीयपरिधो अनेकलघुद्वारसंयुक्तसमवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1222
Page #1223
--------------------------------------------------------------------------
________________ लघु द्वारे बहु शोर्भे सुन्दर सार जू, छोटी-मोटी गुमठीं ऊपर धार जू। तिन पर कलश शोभें परम विशाल जू, तिन पर लहकें ध्वजा कहें कवि 'लाल' जू॥ U~ ह्रीं सकल-शतक्षुद्रगुमठी- संयुक्तसमवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। (सुन्दरी छन्द) लघु सु दरवाजे आगे कही, खातिका ऊपर पुल है shii। सहज शोभा सो पुल देत है, रतनजर्3इत सु उज्जवल खेत है॥ OM ह्रीं लघुद्वारागेरत्नखचित-सेतुयुक्त-खातिकासंयुक्त-समवशरणस्थित जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) चैत्य सु मन्दिर भूमि गगन तातें लहें, भूमि खातिका-विषें जाय आयो छैं। ता वेदी के द्वारन में ह्वैकें कही, पुल के ऊपर जाय परमसुख सों shii। सोरठा वेदी कोट-ma~jhAra द्वार बने लघु बहुत हैं । तिन द्वारन हैं jA~ya गन्धकुटी-लग देव न्र्॥ U~ ह्रीं चैत्यभूमेः अग्रेवेदिकालघुद्वारसेतुमार्गेभ्यः गन्धकुट्याः भूमिपर्यन्त-सुगममार्गसंयुक्तसमवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। अडिल्ल दूजी वेदी दरवाजे में जानिये, निकसें सो नर देव 'परमसुख मानिये। ऐसे सो अन्तर गलियन में होयकें, चले jA~ya सो गन्धकुटी लगि जायकें ॥ U~ ह्रीं द्वितीयवेदिकाद्वारमध्यतः गन्धकुटीपर्यन्त-सुमगमामर्गसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1223
Page #1224
--------------------------------------------------------------------------
________________ पुल के ऊपर बैठक बहुत बनी सही, दोऊ तरफ जानि परम सुख की म्ही। तिन पर गुमटी कलशा कंचनमय कहे, तिनपर ध्वजा विशाल सुन्दर ल्ह्ल्हे॥ U~ ह्रीं सेतोः उपरि उभयपाश्वे कलश-ध्वजा-बहशिखरयुक्त-बहुविष्ठरसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। सायवान दल-परदा करि शोभें तहां, नानाविध अभिराम चित्र अंकित झां। ऐसी बैठक बनी परम छवि सो लहे, झलकें खाई नीर-विर्षे दुति को खे॥ U~ ह्रीं सेतोः उपरि अनेकविष्ठरसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) उदधि क्षीर-समान सु नीर जू, सरस खाई नीर गहीर जू। लसत हैं नौकायें सार जू, बहुत छोटी-bar3I सु धार जू॥ OM ह्रीं अनेकलघुविशालनौकासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। बने बंगला तिन ऊपर सही, सुभग छतरी मनमोहें व्ही। सिंह-हय-गज आदिक मुंह कहे, रतनजडित परम छवि को ल्हे॥ U~ ह्रीं यवनिशोभाशोभितानेकनौकासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तिन सु नौकाओं में सुर जानिये, सुभग विद्याधर प्र्मानिये। बजत साज सु जिनगुन गावते, करहिं नृत्य सु पुण्य उपाव्ते॥ U~ ह्रीं जिनगुणगायक-देवविद्याधर-युक्तनौकासंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1224
Page #1225
--------------------------------------------------------------------------
________________ बैठ सुर सु नौकाओं में तहां, सहज दौर्3A-दौडि करें झां। दोय पार सु खाई की कही, चलत भव्य सु आनंद-सौं shii॥ U~ ह्रीं खातिकासु अतिशीघ्रगामिनीनौकासंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। (मदावलिप्तकपोल छन्द) तहां नृत्य अरु गान, करें सुर बहुविधि भाई। कहीं सु स्वच्छ तरंग, बहुत शोभा अधिकाई॥ शोभा बहुत विशाल, धन्य जे नयनन पेखें। श्री जिन पुण्य महान् जान 'कवि लाल' सु देखें॥ U~ ह्रीं अनेकातिशययुक्त-पुण्यसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तृतीय पुष्पवाटिका भूमि वर्णन प्रारम्भ अडिल्ल तीजी भूमि गली के bA~I ओर जू, और दाहिनी ओर अन्तर-गलि जोर जू। ___दरवाजे आभ्यन्तर वेदी दूसरी, भाग चार की जानि बनी सुन्दर ख्री॥ U~ ह्रीं तृतीयभूमिद्वारेवामदक्षिणान्तरर्गलीषचतुर्थभागप्रमाणद्वितीयवेदिका-संयुक्त समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। और दूसरो कोट बहुत सुन्दर बनो, चार भाग परमान लिये शोभा घ्नो। विदिशा में पहिचान जानके देखिये, तीजी भूमि सपुष्प-वाटिका लेखिये॥ U~ ह्रीं तृतीयभूमि चतुर्थभागद्वितीयसालसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1225
Page #1226
--------------------------------------------------------------------------
________________ भूमि तीसरी कोट वलय अरु व्यास जू, भाग चवालिस जान परम सुखकार जू। तह~ नाना-परकार सु फुलवारी बनी, ताको वर्णन सार सुनो चित दे गुनी॥ U~ ह्रीं तृतीयभूमि-चत्वारिंशद्भाग-वलयव्यासपुष्पवाटिकासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। भाग चवालिस में फुलवारी जानियो, नानाविध के पुष्प-वृक्ष मन आनियो। तिनकी सुरभि-प्रवाह पाय अलि आइयो, विषयशक्ति परमान सु मदकर छाइयो॥ OM ह्रीं तृतीयभूमि-चत्वारिंशद्भागपुष्पवाटिकासंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। सो फुलवारी ऐसी विध-सो देखिये, भूमि तीसरी अन्तरगली सु देखिये। प्रथम जान दरवाजो ताको लीजिये, ताके आगे भूमि सु सार ग्नीजिये॥ U~ ह्रीं तृतीयभूमौ अन्तर्गल्याः द्वाराग्रे रम्यभूमिसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। रौंस-तने चउतरफा दरवाजे कहे, शोभे सार उतुंग सहज शोभा ल्हे। तिन पर गोखें सार सु तहिरी जानिये, ऊपर कलशा ध्वजासहित प्र्मानिये॥ OM ह्रीं तृतीयभूमौपुष्पवाटिका चतुर्दिसु अनेक रचनायुक्त-चतुधार-संयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। चली रौंस चउतरफा बीच चबूतरा, चार ओर सोपान जान मणिमय ख्रा। तापर बारहदरी लहें शोभा खरी, ऊपर गोखें सार जु सुन्दरता भ्री॥ OM ह्रीं तृतीयभूमौ अन्तर्गल्याः द्वाराग्रे ससीमद्वादशद्वारीयुक्त-चतुःचतुष्क-संयुक्तसमवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1226
Page #1227
--------------------------------------------------------------------------
________________ (सुन्दरी छन्द) बन रहे कलशा तिन पर तहां, जानियो सुन्दर सु ध्वजा झां। चार कोण सु खम्भा चार जू, बन रहे बंगला सुखकार जू॥ U~ ह्रीं अनेकप्रकोष्ठयुक्तेतृतीयभूमिसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सुभग कलशा ता-ऊपर कहे, परम सुन्दर मण्डप बन र्हे। रहे है तह~ अलिगण आयके, सहज सार सुगन्ध सु पाय्के॥ U~ ह्रीं तृतीयभूमि-पुष्पवाटिका-मण्डपसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। रौंस चउतरफा ऐसी बनी, रतनजडित सु क्यारी है घ्नी। बीच में सुरवृक्ष सु फूल के, बन रहे सुन्दर बिन शूल के॥ U~ ह्रीं तृतीयभूमिरत्नखचितसीमाचतुरालवालसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कहु~ सु 'वेला' सुंदर देखिये, कहु~ सु सार गुलाब सु पेखिये। कहु~ 'गुलमेंहदी' शोभा लही, कहु~ चमेली फुल्लित है shii॥ कहु~ सु 'गेदा' सुन्दर सार जू, खिल रहे जु हजारों द्वार जू। फूलियो 'मचकुन्द' सुहावनो, 'केवरो' महके म्न्भाव्नो॥ OM ह्रीं तृतीयभूमौ अनेकपुष्पयुक्तपुष्पवाटिका संयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1227
Page #1228
--------------------------------------------------------------------------
________________ सरस 'मरुआ' नैन निहारिये, 'कुन्द' 'गुलतुरा' सु विचारिये। सरस 'पाडल' और 'जुही' की, 'सेवती' फुलवारि जु बन र्ही॥ U~ ह्रीं तृतीयभूमौ अनेकपुष्पयुक्तवाटिकासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। फूल उत्तम जो जग में कहे, सुरभिता करि लीन जु ल्ह्ल्हे। फैलियो जसुगन्ध दिशा दशों, करत क्रीर्3A देखि जु मन ब्सों॥ OM ह्रीं तृतीयभूमौ देवादिक्रीडायुक्तपुष्पवाटिकासंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा॥ रौंस के दोऊ तट जानिये, वृक्ष केला के प्र्मानिये। सहज श्रेणीबद्ध चले गये, सघन बंगला-लों cahu~diza ग्ये॥ OM ह्रीं तृतीयभूमौ सीमातट-श्रेणीबद्धकदलीवृक्षसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। रौंस दाहनी बाई ओर जू, सरस सुन्दर वृक्ष सु जोर जू। लग रहे सु 'अनार' निहारिये, 'आम'- 'नारंगी'-फल धारिये॥ U~ ह्रीं तृतीयभूमौ सीमायाः वामदक्षिणभागयोः अनेकवृक्ष फलपुष्पसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। सुभग निंबुओं की पंकति कहो, सुभग 'संगतरा' फलियो shii। 'नारियल' सु 'छुहारे' के कहे, 'आमिली'- 'जामुन' झुक ल्ह्ल्हे॥ OM ह्रीं तृतीयभूमौ सीमापाश्वद्वय-निम्बुक-सगंतरप्रमुखवृक्षसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1228
Page #1229
--------------------------------------------------------------------------
________________ जान तरु 'सीताफल' सोहने, 'जायफल' 'बादाम' सु मोह्ने। और वृक्ष अनेक सु जानिये, बीच में बंगला प्र्मानिये॥ OM ह्रीं तृतीयभूमौ अनेकरचनासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (भुजंगप्रयात छन्द) सुनों रौंस की चार विदिशा जु mA~hI, बनी वापिका ताल सुन्दर सुहायीं। बनी सार बैठक सु गौंखें विराजे, लसें तुंग कलशा ध्वजा सार छाजें॥ U~ ह्रीं तृतीयभूमौ सीमचतुर्विदिशासु वापिका-सरोवर-संयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लसें सार झालरि बंधी रत्नमाला, धरै कान्ति भारी सु सुन्दर vishaalaa। भरो नीर उज्ज्वल मनो दूध-धारा, रलें 'कुन्ज' के फूल सुन्दर अपारा॥ U~ ह्रीं तृतीयभूमौ वापी-सरः-संयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तहां रत्न मणिमय बनी पैरकारी, रही वृक्ष की झूमि शाखा विचारी। तलें सार सुन्दर शिला शुद्ध सोहें, विराजे मुनी तास पइ भव्य मोहें॥ U~ ह्रीं तृतीयभूमौ वापिका-प्रमुखस्थल-विराजित-संयमिसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। धरें जोग भारी अनागार धारी, वरें मुक्तिनारी सु सोहै shilaa-पइ। चले भव्य आ मुनीधर्म गावें, भले भव्य धावें सुने धर्म ता-पइ॥ OM ह्रीं तृतीयभूमौ धर्मवृष्टिकारकदिगम्बरमुनिसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1229
Page #1230
--------------------------------------------------------------------------
________________ (सुन्दरी छन्द) अब सु बंगला को वर्णन सुनो, तीन योग सुथिर करके गुनो। चार दिश झालर शुभ जानिये, लटकते गुच्छा प्र्मानिये॥ OM ह्रीं तृतीयभूमौ मनोहरप्रकोष्ठसंयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। रतनमाल सु मोतीमाल जू, बांध के सु झकाझक लाल जू। बन रहीं झंझरी सुखकार जू, परम सुन्दरता तित धार जू॥ U~ ह्रीं तृतीयभूमौ धर्मोपदेशकयतियुक्त प्रकोष्ठसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। चन्द्रकान्त-शिला तहं देखिये, मुनि सु ध्यान धरें तहं पेखिये करें भव्यन को उपदेश जू, नमत आय सु देव नरेश जू॥ U~ ह्रीं तृतीयभूमौ चन्द्रकान्तशिलोपरि-ध्यानस्थ-यतिसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जान आभ्यन्तर बंगलाविषे, देव-विद्याधर बैठे दिखे। ___ तहं बाजत साज समाज सो, करत नृत्य सु जिन गुणगान सो॥ OM ह्रीं तृतीयभूमौ देवीदेवनृत्ययुक्त-प्रकोष्ठयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। देवरौंसन पर इत-उत फिरें, परम सुन्दरता तन पइ ध्रें। सहज पुण्य सु उत्तम पायके, करत जिनदर्शन इत आय्कें॥ OM ह्रीं तृतीयभूमौ देवक्रीडायुक्तसीमासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1230
Page #1231
--------------------------------------------------------------------------
________________ सुभग बेलन के मण्डप तने, वृक्ष श्रेणीबद्ध खर्3e घने । एक फुलवारी वर्णन कह्यो, अन्य तीनों में यों ही अह्यो। बहुत फुलवारी ऐसी सही, आसपास विदिशा में खी। अन्य पुण्य सु जिनवरदेव को, लाल जान सु कीजे सेवको । / OM ह्रीं तृतीयभूमौ अनेकरचनासंयुक्त-समवशरणस्थित जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। चतुर्थ भूमि वर्णन प्रारम्भ (अडिल्ल छन्द) चौथी गली विशाल सु नैनन देखिये, वाम सु दक्षिण अन्तरगली सु पेखिये। तह~ दरवाजे तुंग सु सुन्दर जानिये, सुभग नाट्यशाला जु आगे मानिये। U~ ह्रीं चतुर्थवीथिकायां वाम-दक्षिणान्तर-वीथिकाद्वारसंयुक्त-समवशरणस्थित जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। तहां नाट्यशाला सुन्दर सु विचारिये, नाचें देवी- देव हरष उर धारिये। एक नाट्यशाला में बती सु जानिये, बने अखार्3e सुभग नृत्य प्र्मानिये। OM ह्रीं चतुर्थभूमौ सुभगनाट्यशालासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। एक अखार्3e सुरीं बतीस नचें खरीं, बजें बीन मिरदगं सु थेइ-थेइ धुनि खिरी। श्री जिन के गुणसार गावतीं भाव-सों, हाव-भव बहु करें धरें पग चाव्-सों॥ OM ह्रीं चतुर्थभूमौ द्वारे नाट्यशालासंयुक्त-समवशरणस्थित जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। 1231
Page #1232
--------------------------------------------------------------------------
________________ ताके आगे कोट दूसरी जानिये, भगा चार परमान सु मन में आनिये। तीजो वेदी सुभग सु नैन निहारिये, भाग चार सौ परम उर धारिये। OM ह्रीं चतुर्थभूमौ तुर्यभागप्रमाणद्वितीयदुर्गतृतीयवेदिकासंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तिन दौन के बीच सु विदिशा में कही, चौथी उपवनभूमि जान सुन्दर shii। वलय व्यास के भाग चवालिस लीजिये, ताके आगे वर्णन और सुनीजिये। U~ ह्रीं चतुर्थभूमौ द्वितीयदुर्गतृतीयवेदिका-चत्वारिंशद्भागोपवनसंयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) जान दिश 'आग्नेय' सु हेत है, वन अशोक महाछवि देत है। दिश सु 'नैरृत' देख विचारिये, सप्तवर्ण सु वन मन धारिये॥ U~ ह्रीं चतुर्थभूमौ 'आग्नेयदिशि' आशोकवनेन, नैरृतदिशि' सप्तपर्णवनेनसंयुक्त समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। दिश सु 'वायव' में चम्पक कहो, आम्रवन 'ईशान' स दिश ल्हो। वृक्ष ओर अनेक तहा~ घने, सहज शोभा कर मण्डित त्थ्ने॥ OM ह्रीं चतुर्थभूमौ वायव्यदिशायां चम्पकवनेन, ईशानदिशायाम् आमवनेन संयुक्तसमवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। वृक्ष जाति अनेक सु देखिये, भूप-वृक्ष सु चार vishessiye। गिन अशोक सु चम्पक दूसरो, सप्तपर्ण सु आम्र लसे ख्रो॥ U~ ह्रीं चतुर्थभूमौ अशोक-चम्पक-सप्तपर्ण-रसालवन-मध्यस्थ-भूपवृक्ष-संयुक्तसमवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1232
Page #1233
--------------------------------------------------------------------------
________________ सहज शोभ वन में जानिये, लसत मन्दिर वापी आनिये। सुभ पर्वत-ताल-विताल जू करत क्रीर्3A देव सु 'लाल' जू॥ OM ह्रीं चतुर्थभूमौ अनेकरचनायुक्तचतुर्वन संयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। भूपवृक्षन की शोभा सुनो, बने हैं जा विध सेती भ्नो। वन अशोक स बीच विशेखिये, लसत, बारहदरी स देखिये । OM ह्रीं चतुर्थभूमौ अशोकवनेद्वादशद्वारीसंयुक्त-समवशरणस्थित जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। दर सु बारह ऊपर जानियो, बन रहीं बैठक परमानियो । लसत कलशा और ध्वजा कहीं, बन रही सुन्दर शोभ shii॥ OM ह्रीं चतुर्थभूमौ अनेकरचनायुक्तद्वादशद्वारी संयुक्त-समवशरणस्थित जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। तिन सु बैठक की गोखें कहीं, सुभग दर - परदा शोभा ल्हीं। रतनमाल सु मोतीमाल जू, झकमकात सु जगमग लाल जू॥ U~ ह्रीं चतुर्थभूमौ द्वादशद्वार्याः उपरि अनेकरचनायुक्त-त्रियलगवाक्ष संयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1233
Page #1234
--------------------------------------------------------------------------
________________ अडिल्ल तिन गोखिन में सुर विद्याधर जायके, बैठक हर्ष bar3हाय सु जिनगुन गाय्के। अब सो वर्णन और सुनो न विलोकिये, योगत्रय सु लगाय जु मन में धोकिये॥ U~ ह्रीं चतुर्थभूमौ अशोकवने द्वादशद्वार्याः उपरि देवाद्यधिष्ठित-गवाक्ष संयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। (सुन्दरी छन्द) बन रही बारहदरि सार जू, तास आभ्यन्तर सु विचार जू। चौक-बीच सु कोट जुतीन जू, बी पीठ सु तीन नवीन जू॥ U~ ह्रीं चतुर्थभूमौ द्वादशद्वार्याः आभ्यन्तरे दुर्गत्रयमध्ये पीठत्रय संयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। तीन पीठ सु ऊपर राजई, भूपवृक्ष अशोक विराजी। सरस सीधे वृक्ष सु जानिये, परम सुन्दरता प्र्मानिये॥ U~ ह्रीं चतुर्थभूमौ जिनदेहप्रमाणतः द्वादशगुणोत्तुंगाशोकवृक्षयुक्त-पीठत्रय संयुक्त समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। फिर सु कैसो वृक्ष अशोक है, नयन देख सु भाजत शोक है। मूल में हीरा सु jar3e सही, हेममय सुन्दर शाखा खी॥ U~ ह्रीं चतुर्थभूमौ विविधशोभायुक्ताशोकवृक्ष संयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1234
Page #1235
--------------------------------------------------------------------------
________________ पत्र पन्ना के रंग जानिये, लाल फूल खिले प्र्मानिये। फल महारमणीय सुहावने, झुक रहे सु सरस म्न्भाव्ने॥ OM ह्रीं चतुर्थभूमौ विविधशोभायुक्ताशोकवृक्ष संयुक्त-समवशरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। (भुजंगी छन्द) लखो सार विदिशा-विर्षे वृक्षसारं, गनी भूप-वृक्षं सुशोभा अपार्ण्। लसें चार वन नाम ऊपर सु भाखे, सोई भूपवृक्ष भले इन्द्र राखे॥ लसें सार शोभा सु देखो निहारी, भजें पाप ताके लहे सौख्य भारी। करे देव पूजा bhalIbhA~ti भाई, जजें लाई जी धन्य नर सो खाई॥ U~ ह्रीं चतुर्थभूमौ चतुर्वनेषु चतुर्भूपवृक्षशोभा संयुक्त-समवशरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। अशोक वृक्ष पूजा प्रारम्भ (सुन्दरी छन्द) वन अशोक महाछवि देत है, सकलजीव तनो सुख-हेत है। भूपवृक्ष अशोक सुहावनो, जिन सुपूज परमसुख पाव्नो॥ U~ ह्रीं अशोकवृक्षस्य जिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। (आह्वान) U~ ह्रीं अशोकवृक्षस्य जिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं अशोकवृक्षस्य जिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (गीता छन्द) द्रहनीर निर्मल परम पावन, कनक-झारी में भ्रों। जिनराज-चरण-प्रक्षाल भविजन, जन्म-मरण-व्यथा hroN॥ 1235
Page #1236
--------------------------------------------------------------------------
________________ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज्-अघ्-ह्नो॥ U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। कर्पूर केशर मलय पिसकर, सुरभि दशदिश में भी। श्री जिन सु पूजत पूज हूजत, भव सु दाह विलय गी॥ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज्-अघ्-ह्नौ॥ U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः सुगन्धं निर्वपामीति स्वाहा। अति सरस तन्दुल चन्द्र-सम वन, श्वेतवर्ण सु लीजिये। प्रक्षाल के प्रासुक सु पानी, पुंज सुन्दर दीजिये॥ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज्-अघ्-ह्नौ॥ U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। कमल-केतकी अरु गुलाब सु, गन्ध-महकत लाइये। श्री जिन सु अग्र car3हाय के भवि, समरबाण विलाइये॥ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज्-अघ्-ह्नौ॥ OM ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। 1236
Page #1237
--------------------------------------------------------------------------
________________ पकवान नीको शुद्ध घी को, कनकभाजन धारिये। श्री जिन car3हाय सु गाय जिनगुण, क्षुधारोग निवारिये॥ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज - अघ - हनौ । U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। दीप मणिमय होत जगमग, ज्योति सुभग सुहाव्ती। तम मोह-नाशं भयो सु पूजत, शची जिनगुण गाव्ती॥ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज - अघ - ह्नौ। U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। कर्पूर अगर सुगन्ध ले वसु, कूट जिनपद खेइये। वसु दुष्टकर्म अनादि के ही, दाह शिवसुख लेइये । / 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज - अघ - हनौ । / U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। श्रीफल-सुपारी-लोंग सारी, फल-समूह सुलाइये। श्रीजिन car3हाय सु गाय जिनगुण, मोक्षफल शुभ पाइये। 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज - अघ - ह्नौ॥ U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। 1237
Page #1238
--------------------------------------------------------------------------
________________ जल-गन्ध-अक्षत-पुष्प-नैवज-दीप-धूप-सु खेइये। फल लेय अध्य करो सु भविजन, पूज प्रभु-पद सेइये॥ 'आग्नेय' दिशा अनूप सोहत, वन अशोक सुहाव्नो। तह~ भूपवृक्ष अशोक जानो, पूज जिन निज्-अघ्-ह्नौ॥ U~ ह्रीं आग्नेयदिशि अशोकवनवृक्षस्थ जिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। सप्त पर्णवन वृक्षस्थ जिनपूजा प्रारम्भ दोहा सप्तपर्ण-वन सोहनो समवसरण में जान्। भूपवृक्ष सो नाम है, 'नैरृत' दिशा प्र्मान्॥ U~ ह्रीं नैरृत्यदिशि सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। (आह्वान) OM ह्रीं नैरृत्यदिशि सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं नैरृत्यदिशि सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्|(स्न्निधिक्र्न्न्म्) अथाष्टक (त्रिभंगी छन्द) उज्ज्वल शुभ पानी प्रासुक छानी सुरभि-समानी सुख्कारी। भरि कंचनझारी जिनपद-धारी जन्म-नशानी हित्कारी॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु ह्जीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ OM ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। 1238
Page #1239
--------------------------------------------------------------------------
________________ मलयागिरि चन्दन दाह-निकन्दन सहज सुवासी ले हेरा। जिनचरण car3हायो मन हरषायो दाह मिटायो भ्व्-केरा॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हूजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ U~ ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। सुखदास कमोदं धार प्रमोद प्रासुक जलसों प्र्क्स्सालों। उज्ज्वल शुभ कीजे पुंज सु दीजे जिन पूजीजे अघ त्तालों॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हूजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ U~ ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। शुभ फूल सुवासी परिमल खासी चित्त हुलासी कर लावो। श्री जिनपद पूजों नर-सुर हूजों काम-नाश दिव shiv-पावों॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हुजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ OM ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। पकवान सु साजे मोदक खाजे बहुविध ताजे माल्पुआ। देखत दृग-नासा परम हुलासा ले शुभ खासा सुकृत हुआ॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हूजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ OM ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। 1239
Page #1240
--------------------------------------------------------------------------
________________ मणिदीप-उद्योतं तम-क्षय होतं जगमग ज्योतं ज्य्कारी। मो तिमिर-विनाशे स्व-पर-प्रकाशे ज्ञान सु भासे भ्व्तारी॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हूजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ OM ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। शुभ गन्ध दशों-कर अग्निमांहि-धर अष्टकर्म-हर धर खेवो। अतिपुण्य कमावो बलि-बलि जावो निज दरशावो प्रभु सेवो॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हूजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ U~ ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। ले श्रीफल भारी लोंग-सुपारी-दाख-छुहारे ले आवो। जिनचरण-car3हावत जिनगुण-गावत ताल-बजावत शिव पावो॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु हूजीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ U~ ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जल-चन्दनगारं अक्षतधारं पुहुप-चरु-सारं दीप ध्रौं। कवि 'लाल' सु धूपं फल सु अनूपं जज जिनभूपं मुक्ति व्रों॥ श्री सप्तपर्णवन समवसरण-धन नैरृतदिशा सु ह्जीजे। जय भव-भव शरणं शिवसुख-करणं श्री जिनचरण सु पूजीजे॥ OM ह्रीं नैरृत्यदिशायां सप्तपर्णवनवृक्षस्थ-जिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। 1240
Page #1241
--------------------------------------------------------------------------
________________ चम्पक वनवृक्षस्थ जिनप्रतिमा पूजा प्रारम्भ वन मनोहर चम्पक जानिये, भूपवृक्ष सु चम्पक मानिये। दिशा वायव सुन्दर सार जू, जिन सु पूज भये भवपार जू॥ OM ह्रीं वायव्यदिशायां चम्पकवनवृक्षस्थजिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। (आह्वानं) OM ह्रीं वायव्यदिशायां चम्पकवनवृक्षस्थजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं वायव्यदिशायां चम्पकवनवृक्षस्थजिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्|(स्न्निधिक्र्न्न्म्) अथाष्टक (चाल-नन्दीश्वरपूजा भाषा जी) उज्ज्वल जल सुन्दर लाय वास अनेक lii। धर मणिमय झारी-mA~hi अघहर धार दी॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभग सुहाय पूजत shiv-पावें॥ OM ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। मलयागिरि चन्दनवास फैली सुखकारी नाशत भवताप सु त्रास जय जय ब्लिहारी॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ U~ ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। उज्ज्वल अक्षत सु प्रक्षाल पुंज करो भाई। अक्षयपद हो तत्काल पूजत जिन राई॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ OM ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। बहुविध उत्तम ले फूल जिनपद पूजीजे। रहे कामबाण नहिं मूल सन्मुख हूजीजे॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ U~ ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। 1241
Page #1242
--------------------------------------------------------------------------
________________ फेनी-घेवर बहु आन मोदक ले ताजे। पूजत जिनराज सु pA~ya रोग-क्षुधा भाजे॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ OM ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। दीपक मणिमय प्रकाश जगमग ज्योति ध्रे। भयो मोह-अंधेरो नाश ज्ञान-प्रकाश क्रे॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ OM ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। करपूर सु अगुरु मंगाय धूप सु खेईजे। हर अष्टकर्म दुखदाय जिनपद सेईजे॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ U~ ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। श्रीफल-बादाम सुलाय पिस्ता धोय ध्रों। फल पूज सु जिनगुण गाय श्रीधर मोक्ष व्रों॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। वायवदिश सुभय सुहाय पूजत shiv-पावें॥ U~ ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जल-चन्दन ले इत्यादि वसुविध अध्य क्रों। कवि 'लाल' सु पूजत pA~ya श्रीजिन मुक्तिव्रों॥ चम्पकवन सोहे सार सर-नर गुन्न्-गावें। 'वायव' दिश सुभय सुहाय पूजत shiv-पावें॥ OM ह्रीं वायव्यदिशि चम्पकवनवृक्षस्थ-जिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। 1242
Page #1243
--------------------------------------------------------------------------
________________ आम्रवनस्थ जिनपूजा प्रारम्भ अडिल्ल शोभत वन विशाल आम्र को जानिये। भूपवृक्ष ta~ha आम परम प्र्मानिये॥ तह~ जिन भवन अनूपम शोभित थान जू। पूजें सुर-नर आनि दिशा ईशान जू॥ U~ ह्रीं ईशानदिशि आम्रवृक्षस्थजिनप्रतिमाः अत्रावतारावतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं ईशानदिशि आम्रवृक्षस्थजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं ईशानदिशि आम्रवृक्षस्थजिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अथाष्टक (सुन्दरी छन्द) परम पावन नीर सु लाइये धार तीन सु दे ह्र्स्साइये। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत तन- मन- मोह्नो॥ U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः जलं निर्वपामीति स्वाहा। मलय-केशर-गन्ध मिलायके भव सु दाह car3हाय बुझाय्के। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत तन- मन- मोह्नो॥ U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः चंदनं निर्वपामीति स्वाहा। धवल शोभित तन्दुल सार जू करत पुंज अखयपद धार जू। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत तन- मन- मोहनो । / U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः अक्षतान् निर्वपामीति स्वाहा। 1243
Page #1244
--------------------------------------------------------------------------
________________ प्रसव केतकि-चम्पक पावने काम-नाश सु जिनगुण - गावने । वन सु आम्र जु सुन्दर सोहनो सुर सु पूजत तन- मन- मोह्नो॥ U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः पुष्पं निर्वपामीति स्वाहा। चरु मनोहर सुन्दर देखिये जिन car3हाय परमसुख पेखिये। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत तन-मन-मोहनो । / U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः नैवेद्यं निर्वपामीति स्वाहा। दीप मणिमय सुन्दरता लहे मोह-नाश सु निज-पर को खे। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत तन- मन- मोह्नो॥ U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ - जिनप्रतिमाः दीपं निर्वपामीति स्वाहा। सरस धूप दशांग सु खेइये करम जारि सुजिनपद सेइये । वन सु आम्र जु सुन्दर सोहने सुर सु पूजत tn-mn-mohno॥ U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ - जिनप्रतिमाः धूपं निर्वपामीति स्वाहा। फल सु नयनन को प्रियता करें फल car3हाय सु शिवफल को ध्रें। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत तन- मन- मोहनो । / OM ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः फलं निर्वपामीति स्वाहा। जल सु आदि गनो फल अन्त जू 'लाल' अघ्य car3हावत स्न्त्जू। वन सु आम्र जु सुन्दर सोहने सुर सु पूजत tn-mn-mohno॥ U~ ह्रीं ईशानदिशायाम् आम्रवृक्षस्थ-जिनप्रतिमाः अघ्यं निर्वपामीति स्वाहा। 1244
Page #1245
--------------------------------------------------------------------------
________________ जयमाला - दोहा चौथी भूमि सुहावनी पूजा भई vishaal। शुभ-शुभ शब्द मिलायके 'लाल' भने ज्य्माला॥ (पद्धरि छन्द) जय-जय श्री वृक्ष अशोक जान जय वर्णन ताको हृद्य्-आन्। जय वृक्ष अशोक जु दिपे सार सब वृक्षन में भूपति निहार्॥ जय ताकी चारो दिश बखान जिनमन्दिर चार कहे सूजान्। जय पीठ तीन तापर जु सार शोभे श्री गन्धकुटी विचार्॥ जय ता-बिच सिंहासन अनूप जय तापर कमल रचो स्रूप्। जय तापर प्रतिमा जिन सु देव जय राजत एक करो सु सेव्॥ जय चारों दिश ऐसे सु जान जय श्री अरिहन्त विराज्मान्। जय तीन छत्र शिर शोभकार त्रिभवन के ईश्वर कहत सार्॥ मोतिन की झल्लरि बहुविशाल जय छत्रन में लटकै जु लाल्। जय प्रातिहार्य-वसु दिपें सार तिनकों लख सुर नाचें अपार्॥ जय bar3I विभूति विलोक देव ता थेइ-थेइ-थेइ-थेइ करत सेव्। बाजत मृदंग-बीनादि सार जय सब समाज बाजत सु धार्। जय चारों दिश फिरिकें sar3हार जिनराज सुगुण जय-जय उचार्। जय क्षीरोदधि उज्ज्वल सु नीर झट लाय करत जिन न्हव वीर्॥ जय फिर पूजत वसु द्रव्य लाय जय नृत्य करत जिनगुण सु गाय्। जय-जय परदक्षिण देहि तीन जय चारों दिश थिरकें प्र्वीन्। जय-जय श्री जिनवर-गुण विशाल तिनकौं मैं नमन करो त्रिकाल्। तिन आगे मानस्तम्भ सार जय शोभे बहु आन्न्द्कार्॥ जय-जय मुख इन्द्र करें उचार अस्तुति-जिनराज par3हें विचार्। जय चक्रवर्ति-बलदेव जान जय नारायण-प्रतिहरि प्र्मान्॥ जिनशासन में आनन्द-धार पददक्षिण देहि अनेक बार्। 1245
Page #1246
--------------------------------------------------------------------------
________________ ज्यों मेघ-घटा को देख मोर नाचत ऐसे सुर-नर सु जोर्॥ जय हाथ जोर सनमुख सुरेश जिनराज-छवी देखें vishess। दो नैनन तृप्तभयो न इन्द्र तब सहसनेत्र रचियो सुरेन्द्र्॥ जय फिर-फिर जिनको नमस्कार कर गावत जिनगुण ह्र्स्स्धार्। वह समयो जिन देखो विशाल धनि जीव कहें जिनकों सु 'लाल्'| जय या विध पूजत हैं त्रिकाल जय-जय जिन-चरनन नमत भाल्। जय एक अशोक सु वृक्ष-सार ताको वरनन भाषो विचार्॥ __ ऐसे ही चारों भूप-वृक्ष पूजत मिलिके सुर-नर-प्रतक्षा श्रीजिनमहिमा-वर्णन अपार कवि कौन लहे ताको सु पार्॥ पर तुच्छबुद्धि हमने सु पाय जय-जय-जय जिनगुण कहे गाय्। उपदेश दियो सब सुख जु राय कवि 'लाल' भक्त बलि-बलि सुर जाय्॥ दोहा चौथी उपवन-भूमि की पूजा अरु ज्य्माल्। जो bA~ce मन-लायके पावे शिवपद हाल्॥ U~ ह्रीं चतुर्थदिशासम्बन्धि-चतुर्थोपवनभूमिवृक्षस्य-जिनप्रतिमाभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। अडिल्ल जो bA~ce यह पाठ सरस मन लायके, सुने भव्य दे कान सु मन ह्र्स्साय्के। धन-धान्यादि पुत्र-पौत्र-सम्पत्ति बढे, नर-सुर के सुख भोग बहुरि शिव-तय व्रे॥ ityaashiirvaadH| 1246
Page #1247
--------------------------------------------------------------------------
________________ पंचम भूमि वर्णन प्रारम्भ अडिल्ल भूमि पंचमी गली सु नैनन पेखिये, वाम-दाहिने भाग गली दो देखिये। दरवाजे आभ्यन्तर वेदी तीसरी, चार भाग परिमान सु सुन्दरता ध्री॥ U~ ह्रीं पंचमगल्यां वाम-दक्षिणभागयोः आभ्यन्तरगल्यां चतुर्थभागप्रमाणान्तरवेदिकासंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कोटि तीसरो भाग चार को सार जू, सुवरण-वर्ण विचार हिये में धार जू। तहा~ पांचवीं भूमि महा-सुन्दर कही, ध्वजा-समूह सुलहकें सुन्दरता ल्ही॥ U~ ह्रीं पंचमभूमौ चतुर्थभागस्वर्णमयमहासुन्दर-तृतीयसालसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। भूमि pA~caI भाग चवालिस जानिये, वलय व्यास पहिचान हिये में आनिये। वेदी कोट विशाल महाशोभा-शचो, नानाविध चित्राम चित्र करिके ख्चो॥ U~ ह्रीं पंचमभूमौ चतुःचत्वारिंशद्-भागवलयव्यासवेदिका-चित्रसमूह-संयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। समवसरण चित्राम कहीं सु बने सही, कहं तीर्थंकर देव भवान्तर शुभ ल्ही। इनके चित्र बने सुन्दर सु निहारिये, झकझकात सुखकार हिये में धारिये॥ U~ ह्रीं पंचमभूमौ समवसरण-शालवेदिकायां-तीर्थंकरपूर्वभव-चित्रसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1247
Page #1248
--------------------------------------------------------------------------
________________ कहिं जिनमाता सुपने देखें सार जू, तिनके फल pU~chata पति-सो सुविचार जू। कहिं तीर्थंकर पंचकल्याणकरूपजू, तिनके चित्र-निहार सु परम अनूप जू॥ U~ ह्रीं पंचमभूमौ शालवेदिकाचित्र-संयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तीर्थंकर को नहुन भयो गिरि पर जहां, नागदत्त हाथी car3ह इन्द्र गयो थां। कर जिनवर को नहुन bar3e आनन्द-सों, नृत्य करत हरषायु सु गावें छ्न्द्-सों॥ U~ ह्रीं पंचमभूमौ जिनस्नपनचित्रसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। इन ही के चित्राम बने तह~ पेखिये, चक्रवर्ति की विभव कहू~ दृग दुखिये। षड्विध सेनाजाति तने चित्राम जु, सोहं सरस विशाल परम अभिराम जु॥ U~ ह्रीं पंचमभूमौ चक्रवर्तिभव-चित्रसंयुक्त समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। नारायण-बलभद्र सु नयन निहारिये, प्रतिनारायण जान परम उर धारिये। तिनकी bar3I विभूति और भव पाछिले, इनके भी चित्राम दिखावत हैं भ्ले॥ U~ ह्रीं पंचमभूमौशालवेदिकायानारायण-बलभद्रादि-विभवचित्रसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। भोगभूमि त्रय उत्तम-मध्यम जानिये, और जघन्य मिलाय सु हियमें आनिये। इनमें राजें सार जुगलिये देखिये, ऐसे ही चित्राम मनोहर पेखिये॥ U~ ह्रीं पंचमभूमौ शालवेदिकायां भोगभूमियुगलचित्रसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1248
Page #1249
--------------------------------------------------------------------------
________________ कल्पवृक्ष दशभेद बने चित्राम जू, कहूं स्वर्ग 'सौधर्म' महा अभिराम जू। दूजो लख 'ईशान' सहज सुखकार जू, 'सनतकुमार - महेन्द्र' स्वर्ग ये चार जू॥ दो-दो बीच विचार खर्3e सुखकार जू, सेवें देवी- देव परम मुद-धार जू। तिनको वर्णन सार विशेष सु जानये, परम-ग्रंथ-सिद्धान्तसार' से जानिये। ऐसे-मानस्तम्भ 'छत्र' शिर तीन जू, सिंहासन जिनबिम्ब विराजत तीन जू रतनन की जंजीर मंजूषा लटकते, तिन मंजूषाविषै सु भूषण म्त्त्क्ते॥ तिनमें तीर्थंकर होवत हैं सुखकार जू, इन्द्राणी आभूषि-वस्त्र निहार जू पहिरावत जिनराज हरष उरधारके, श्री जिनरूप - निहार सु नैन विचार्के। ऐसे भी चित्राम बने तहा~ जानिये, नानाविध सुखकार हरष उर्-आनिये॥ U~ ह्रीं पंचमभूमौ प्राक्चतुःस्वर्गमध्य-मानस्तम्भे सुन्दरवस्त्राभूषियुक्तमंजूषाद्वययुक्तसमवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। कहु~ सागर के बीच से पर्वत जानिये, बनी कुभोग सु भूमि तहा~ परमानिये । तह~ के होहैं मानुष-मुख ऐसे बने, हाथी-घोर्3A-mer3हा - बैल गिनो घ्ने। इन आदिक चित्राम सु वेदी कोटमें, बने सरस सुखकार सु झलके ओत्त्में। वेदी कोट विशाल सु ऊपर जानिये, बने कंगूरा - गुरज परम प्र्मानिये। U~ ह्रीं पंचमभूमौ वेदिकाशालकंगूरागुरजादिसंयुक्त-समवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। बनी बैठकें तिहरीं ऊपर पेखिये, तिन में चित्र विशाल बने तह~ देखिये। कलशाध्वजा विशाल सु लहकें सारजू, बैठत देवी-देव सु मुख जयकार जू॥ U~ ह्रीं पंचमभूमौ कोटशालवेदिकोपरि देवी-देवयुक्तत्रितल-विष्टसंयुक्तसमवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। 1249
Page #1250
--------------------------------------------------------------------------
________________ (सुन्दरी छन्द) लसतभूमि ध्वजा की जानिये, धरहिं चिन्ह ध्वजा प्र्मानिये। सिंह-हाथी-वृषभ-सु मोर जू, गगनमाला-गरुर्3a सु जोर जू॥ हंस-चक्र सु कमल निहारिये, चिन्ह ये दशभेद विचारिये। लहकती सुध्वजा सुन्दर तहा~, कथन को कवि को समरथ थां॥ U~ ह्रीं पंचमभूमौ सिंहादिदशोदचिन्हयुक्त ध्वजासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लसत चिन्ह सु एक ध्वजा कहो, एकसौ अरु आठ गिनो shii। चिन्ह दश की ध्वजा गिनीजिये, सहस एक असी गिन लीजिये॥ U~ ह्रीं पंचमभूमौ एकदिशासम्बन्ध्यशीत्यधिकसहस्रध्वजासंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। एकदिश की भाषीं गायकें, चार दिश की jor3o ध्याय्कें। सहस चार सु तीन सो गाइये, बीस ऊपर गिन मन आनिये॥ U~ ह्रीं चतुर्दिक्षु त्रिशतविंशत्यधिकचतुः सहस्रमहाध्वजासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। दोहा महाध्वजा जो एक है ताके संग निहार्। कहीं एक सौ आठ जो छोटी ध्वजा विचार्॥ चारों दिश छोटी ध्वजा चार लाख म्न्लाय्। छयासठ सहस सु पांचसौ साठ अधिक सुख्दाय्॥ U~ ह्रीं चतुर्दिशासु महाध्वजाभिः सह 466560 लघुध्वजासंयुक्त समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। 1250
Page #1251
--------------------------------------------------------------------------
________________ चाह सहस अरु तीन सौ बीस अधिक सब जान्। महाध्वजा चारों दिशा भाखीं श्री भ्ग्वान्॥ OM ह्रीं पंचमभूमौ चतुर्दिशासु 4320 महाध्वजासंयुक्त समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। (सुन्दरी छन्द) सब ध्वजा गिनियो मन-लायकें लाख चार कही जिन गाय्कें। सहस सत्तर वसु सौ जानिये गिन सु अस्सी ऊपर मानिये॥ U~ ह्रीं पंचमभूमौ चतुर्दिशासु 470880 ध्वजासंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कनक-थम्भ ध्वजा के पेखिये सहज सुन्दरता कर देखिये। वृषभजिन के थम्भ जु सार जू गिन अठासी अंगुल धार्जू॥ U~ ह्रीं वृषभजिनस्य अष्टाशीत्यंगुलप्रमाण-सुवर्णमयध्वजा-स्तम्भसंयुक्त समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तासु ऊपर दण्ड सु मणिमयी धनु पचीस सु अन्तरता lii। सहस लहकत ध्वजा सु जानिये करत नृत्य मनों उर आनिये॥ U~ ह्रीं पंचभूमौ ध्वजासमूहसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (भुजंगप्रयात छन्द) बनी भूमि सुन्दर ध्वजा की सु जानो, तहां ताल-वापी-सु पर्वत ब्खानो। बनी सार सुन्दर लसैं पैरकारी, करें देव क्रीर्3A धरें कान्ति भारी॥ वहा~ वृक्ष जानो फले फूल मानों, झुकी डार आनो भली shobh-धारा। मनो कल्पवृक्षं सु सोहे प्रतक्षं, लेखे सउक्ख अक्षं क्षुधा-दोष त्तारा॥ 1251
Page #1252
--------------------------------------------------------------------------
________________ तहां मुनि विहारी धरे योग भारी, सु आतम-विचारी भली-bhA~ti भाई। बुरे कर्म नाशी, स्व-पर-ज्ञान भासी, सु आतम-विलासी जगी ज्योति पाई॥ चले भव्य आवे भली-bhA~ti ध्यावे, विनय शीश नावें सुने ध्र्म्-वानी। कोई ध्यान 'लाल' सु पूर्जे त्रिकालं, सु दीखें विशाल भली बुद्धि त्थानी॥ दोहा पंचम भूमि सुहावनी वर्णन कियो सुर धार्। धन्य सु नरभव 'लाल' जो देखत नयन निहार्॥ U~ ह्रीं पंचमभूमौ विविधरचनासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। समवसरण षष्ठभूमि पूजा प्रारम्भ अडिल्ल छट्ठी भूमि गली की बांई ओर जू, जान दाहिनी तरफ अन्तरगलि जोर जू। दरवाजे आभ्यन्तर भाखे गायके, बनी नाट्यशाला सुन्दर सुख पाय्के॥ U~ ह्रीं षष्ठभूमेः गल्यांवामदक्षिणभागे अन्तरगल्याः द्वारे नाट्यशाला-संयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। आगे तीजो कोट भाग सइ चार जू, चौथी वेदी जान भाग दो धार जू। तास बीच की भूमि चवालिस भाग जू, वलय व्यास उर आन देख दृग राज जू॥ ___U~ ह्रीं तुर्यभाग-तृतीयसालभागद्वय-चतुर्थवेदिकामध्येचतुः चत्वारिंशद्भागवलयव्यासभूमि संयुक्त समवसरणस्थित- जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तीजो कोट विशाल वर्ण कंचन-तनो, बनो कंगूरा सहज ध्वजा लहकें ब्नो। बनी बैठकें तिहरी गौख विचारिये, नाचें देवी-देव हरष उर्-धारिये॥ U~ ह्रीं विविधरचनायुक्त-तृतीयसालयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1252
Page #1253
--------------------------------------------------------------------------
________________ रही बीच में भूमि तासु वर्णन कहो, चारों विदिशा-mA~hi सु वन सुन्दर ल्हो। कल्पवृक्ष के जान समूह चले गये, आसपास चउतरफा सुन्दर shobhye॥ OM ह्रीं षष्ठभूमिं परितः कल्पवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कल्पवृक्ष काहे ते नाम सु पाइयो, जो मनवांछित वस्तु देय ह्र्स्साइयो। कहे सु दश परकार भेद तिनके सुनो, श्री जिन-पुण्य महान् विभव ऐसो गुनो॥ OM ह्रीं षष्ठभूमौ मनोवांछितवस्तुदायक-कल्पवृक्षसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) सुभग भाजन एक सु देत है गृह बने दूजो सुख-हेत हैं। सुभग आभूषण तीते दये वस्त्र सुन्दर चौथी तरु ल्ये॥ pA~camo भोजन सुखकार जू पेय-वस्तु छठी उर-धार जू। जोति जगमग जान सु सातमों सुभग माला देता आत्थ्मों॥ देत बाजे नवमों जानिये देत दीपक दशमों मानिये। वस्तु मनवांछित शुभ सार जू देत हैं तरु आनंदकार जू॥ U~ ह्रीं षष्ठभूमौ दशप्रकारकल्पवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लसत वन सुन्दर सुखकार जू कल्पवृक्षन को दिश चार जू। बन रहे मन्दिर तहा~ देखिये वापिका अरु ताल सु पेखिये॥ U~ ह्रीं षष्ठभूमौ वापिकाद्रहमन्दिरसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1253
Page #1254
--------------------------------------------------------------------------
________________ (भुजंगप्रयात छन्द) धरें ध्यान भारी सु आतम विचारी, महापुण्यधारी लसें संयमी जू। हनी मोह-phA~sI सदा सौख्य-राशी, स्वपर-भेद-भाषी कषायें दमी j॥ U~ ह्रीं षष्ठभूमौ आत्मध्यानयुक्त-पुण्यसम्पादक-महामुनिसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लखें नर जू देवा करें चर्ण-सेवा, सुनें धर्म भेवा भले भेद गाई। चले भव्य आवे तिन्हें शीश नावें, भले सौख्य पावें लहें ज्ञान भाई॥ U~ ह्रीं षष्ठभूमौ विविधस्थानेषु धर्मोपदेशकदिगम्बरयतिसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कहूं सार पर्वत बने सौख्यकारी, सु तिनकी शिखर पर शिला शुद्ध भारी। तहा~ मुनि विराजे धरे ध्यान गाजे, सवै पाप भाजे सु एकाविहारी॥ OM ह्रीं षष्ठभूमौ ध्यानाढयतियुक्त-पर्वतसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तहां देव क्रीर्3A करें भांति नीकी, जजें चर्ण मुनि के जु पूंछत सु जी की। करें वर्न गुरु जी सुनो सार सुर, जी, जगे भाव उर जी भली-भांति जाके॥ लखें भेद आपं भने पुण्य-पापं, जमैं भव्य जापं नशें पाप ताके॥ U~ ह्रीं षष्ठभूमौ स्वपरोपकारीदिगम्बरयतिसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1254
Page #1255
--------------------------------------------------------------------------
________________ बनें वन सु चारों दिशा-mA~hi, धारों, सु बीचैं निहारो अहो भव्य भाई। बने भूप वृक्षं लखें पाप गच्छं, सु देखें प्रतक्षं रहे सुर सु छाई॥ U~ ह्रीं षष्ठभूमौ चतुर्दिशासु वनमध्ये चतुर्भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) भूप-वृक्ष सु वर्णन मैं भनो, तीन योग लगाय सु भवि सुनो। एकदिश वन बीच विचारिये, सुभग बारहदरि सु निहारिये॥ U~ ह्रीं षष्ठभूमौ एकदिशिवनमध्ये द्वादशद्वारीसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लसत कुरसीदार सु जानिये, खचित मणि-सोपान प्र्मानिये। दरन ऊपर बैठक देखिये, सरस गौखें तिहरी पेखिये। U~ ह्रीं विविधरचनायुक्त-द्वादशद्वारीसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जान U~ce शिखर सुहावने, लसत कलशा जगमग भाव्ने। तुंग जान ध्वजा लहकें तहां, मनहु~ भव्य बुलावत हैं झां॥ U~ ह्रीं विविधरचनायुक्त-द्वादशद्वारीसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। रतनमाल सु मोतीमाल जू, झकझकात सु लाल विशाल जू। देव विद्याधर सुर गावते, बजत साज सु पुण्य उपाव्ते॥ OM ह्रीं जिनेन्द्रगुणगायकदेवयुक्त-द्वादशद्वारीसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1255
Page #1256
--------------------------------------------------------------------------
________________ दर सु बारह भीतर जानिये, लसत चौक तु मन में आनिये। तीन कोट बने सुन्दर तहा~, बीच पीठ सु तीन बनी झां॥ U~ ह्रीं द्वादशद्वायां सालत्रयमध्ये सिंहासनत्रय-पीठत्रय-संयुक्तसमवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। रत्न मणिमय पीठ तहा~ बनी, जगमगात सु ज्योति सुहाव्नी। भूपवृक्ष सु मेरु सुहानी, पीठ तीन सु ऊपर गाव्नो॥ OM ह्रीं पीठत्रयोपरि भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। jar3a-विर्षे सुन्दर हीरा jar3e, सुभग दिश सीधे चारों khdd'e। मणिमई शाखा परमानिये, पत्र पन्ना के रंग जानिये॥ U~ ह्रीं विविधरचनायुक्त-भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लाल फूलन के गुच्छा कहे, फल मनोहर मिष्ट सु लह ल्हे। लसत शोभाकर शुभ जानिये, भूप वृक्ष मनोहर मानिये॥ U~ ह्रीं विविधपुष्पयुक्त-भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जिन-समाज सु U~cI जानिये, वृक्ष बारह गुन प्र्मानिये। सरस शोभाकार सो सार जू, बन रहो सुन्दर आकार जू॥ U~ ह्रीं षष्ठभूमौ जिनशरीरद्वादशगुणोच्च-भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1256
Page #1257
--------------------------------------------------------------------------
________________ वृक्ष की चारों दिश जानिये, चार जिनमन्दिर उर आनिये। लसत मानस्तम्भ सु देखिये, भूपवृक्ष सु एक vishessiye॥ OM ह्रीं षष्ठभूमौचतुर्दिशासुचतुःचतुःमन्दिरस्थित-भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। एक वृक्ष-तनों वर्णन करों, चारदिश चारों ऐसे ध्रों। धन्य पुण्य जिनेश्वरको सही, देखके भवि पुण्य करो य्ही॥ U~ ह्रीं प्रथमभूपवृक्षसमान-शेषभूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (मदावलिप्तकपोल छन्द) मेरुवृक्ष 'आग्नेय' दिशा-mA~hI परमानो, 'नैरृत' में मन्दार सुभग शोभाकार जानो। 'वायव' में सन्तान जानके सन्मुख हूजे, पारिजात 'ईशान' दिशा कवि 'लाल' सु पूजे॥ OM ह्रीं षष्ठभूमौ चतुर्विदिशसु मेरुवृक्षं-द्विचतुर्भूपवृक्षसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1257
Page #1258
--------------------------------------------------------------------------
________________ मेरुवृक्ष भूपकल्पवृक्षस्थित जिनपूजा प्रारम्भ दोहा कल्पवृक्ष की भूमि तह~ समवशरण में जान्। मेरुवृक्ष जह~ भूमि हैं पूजें श्री भ्ग्वान्॥ U~ ह्रीं मेरुवृक्षचतुर्दिशि जिनमन्दिरप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं मेरुवृक्षचतुर्दिशि जिनमन्दिरप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं मेरुवृक्षचतुर्दिशि जिनमन्दिरप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक पदम-द्रह को नीर सु ले के मणिमय झारी धारो। जन्म-जरादिक नाशन कारण श्री जिनपद पर द्धारो॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय दिशा में जिन-पजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। मलयागिर कर्पूर मिलावो केसर रंग सुवासी। श्री जिनवर के चर्ण car3हावो भ्व्-आताप्-vinaashii॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय दिशा में जिन-पूजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। 1258
Page #1259
--------------------------------------------------------------------------
________________ देवजीर सुखदास अटूट अक्षत उज्ज्वल लीजे। अक्षयपद-उपजावन-कारन जिन-ढिंग पुंज सु दीजे॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय' दिशा में जिन-पूजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। कमल-केतकी-कुन्द-चमेली सहज गुलाब सुहाया। जिनपद-पूज मदनशर-क्षयकर निज आतमपद पाया॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय दिशा में जिन-पूजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। बाबर-घेवर-मोदक-खाजे-गोझा फेनी लाजे। श्री जिन-चरन car3हाय मनोहर रोग-क्षुधादिक भाज्॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय' दिशा में जिन-पूजत दिव-शिव होहे॥ OM ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्य: नैवेद्यं निर्वपामीति स्वाहा। दीप रत्नमय कनकथाल में जगमग ज्योति उजारी। मोहितमिर के नाशन-कारण जिन-चरणन-तल धारी॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय दिशा में जिन-पूजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। 1259
Page #1260
--------------------------------------------------------------------------
________________ कृष्णागरु कर्पूर मिलाके धूप दशांग सु लाओ। जिनपद पूजों खेय अग्नि में कर्म-जारि सुख पावो॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय' दिशा में जिन-पूजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। लोंग-सुपारी-दाख-छुहारे-पिस्ता धोय ध्रीजे। श्रीजिनचरण जजें भवि-प्राणी भवसागरै सीजे॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवृक्ष 'आग्नेय' दिशा में जिन-पूजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जलचन्दन-चावल शुभ लेके फूल सु लाल निहारो। नेवज-दीप-धूप-फल उत्तम अध्य पूजि अघ त्तारो॥ समवसरण में कल्पवृक्ष की भूमि रत्नमय सोहे। मेरुवक्ष 'आग्नेय दिशा में जिन-पजत दिव-शिव होहे॥ U~ ह्रीं मेरुवृक्षस्य आग्नेयदिशि जिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। 1260
Page #1261
--------------------------------------------------------------------------
________________ मन्दारभूपकल्पवृक्ष जिन पूजा प्रारम्भ अडिल्ल कल्पवृक्ष की भूमि विराजत सोहनी, समवसरण मैं जान सु जगमग मोह्नी। भूपवृक्ष मन्दार परम शोभा धरे, 'नैरृतदिशा' प्रमाण सु सुर पूजा क्रे॥ U~ ह्रीं मन्दारभूपवृक्षस्य चतुर्दिशि चतुर्जिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं मन्दारभूपवृक्षस्य चतुर्दिशि चतुर्जिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं मन्दारभूपवृक्षस्य चतुर्दिशि चतुर्जिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अथाष्टक (गीता छन्द) श्री सार पदम-द्रह अनूपम नीर तातें लाइये। जिनराज चरण car3हाय भवि जिय जिन सुमंगल गाइये॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ U~ ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। कर्पूर केसर मलय-संग घसि सरस वास सुहाव्नी। संसारताप-निवार प्रभु जी जजों प्रीति उपाव्नी॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ OM ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। 1261
Page #1262
--------------------------------------------------------------------------
________________ तन्दुल अमल अक्षत अखण्डित परम पावन लीजिये। पद अखय कारण जिन सु आगे पुंज सुन्दर दीजिये॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ U~ ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। चम्पक-चमेली-केवरी-मचकुन्द जिन आगे ध्रों। गुलदावदी सु गुलाब ले के मदनबाण व्यथा ह्रों॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ U~ ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। फेनी सु घेवर सरस मोदक सिता बहु तामें प्री। जिनराज-चरण car3हाय के तत्काल रोग-क्षुधा ह्री॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ U~ ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। दीप मणिमय ज्योति जगमग कनक-भाजन पाय्के। प्रभुचरण पूजत ज्ञान हूजत मोह जात प्लाय्के॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा नैरृत्य' जानी हरष सम्मुख हूजिये॥ U~ ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। 1262
Page #1263
--------------------------------------------------------------------------
________________ वर धूप सुन्दर ले दशांग सु agnimA~hiM ज्लाइये। जिनचरण पूज अनादि के वसु कर्म-पुंज ज्राइये॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ OM ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। उत्तम सु फल jagamA~hiM जेते DhU~r3हकर भवि लाव्हीं। जिनराज पूजत भाव सेती मोक्षफल तहं पाव्हीं॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ OM ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जल-गंध-अक्षत-फूल-नेवज-दीप-धूप सु खेव्ते। कवि 'लाल' फल प्रासुक सु लेकर अध्य धर प्र्भुसेव्ते॥ 'मन्दार' नाम सु भूपवृक्ष अनूप जिन्प्द्-पूजिये। सुन्दर दिशा 'नैरृत्य' जानी हरष सम्मुख हूजिये॥ U~ ह्रीं नैरृत्यदिशायाः मन्दारभूपवृक्षस्थ-जिनप्रतिमाभ्यः अयं निर्वपामीति स्वाहा। 1263
Page #1264
--------------------------------------------------------------------------
________________ सन्तानभूपवृक्ष जिनपूजा सोरठा कल्पवृक्ष की भूमि भूरवृक्ष सन्तान है। पूजत सुर-नर झूमि 'वायव' दिशा प्रमान है॥ U~ ह्रीं सन्तानभूपवृक्षस्य चतुर्दिशानां जिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्र्। (आह्वानं) U~ ह्रीं सन्तानभूपवृक्षस्य चतुर्दिशानां जिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं सन्तानभूपवृक्षस्य चतुर्दिशानां जिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (त्रिभंगी छन्द) पदम-द्रह नीरं गन्ध-गहीरं कंचनझारी भरि लावो। जिनचरणन पूजो तन-मन हूजो और न दूजो प्रभु पावो॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजें 'वायव' विदिश में जु खा॥ OM ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। मलयागिरि चंदन दाह-निकंदन केशर घसि तामें लीजे। भवताप-विनाशी परम-लखासी श्रीजिन आगे धरि दीजे॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजूं 'वायव' विदिश में जु खा॥ U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। 1264
Page #1265
--------------------------------------------------------------------------
________________ अक्षत शुभ लीजे पुंज सु दीजे जिन पूजीजे सुख्कारी। अक्षयपद पावे विलम न लावे जिनगुण-गावे ब्लिहारी॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजू 'वायव' विदिश में जु खा॥ U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। श्री पुष्प सुसारं परिमलं-धरं मधु-झंकारं धरि खासे। जिन-अग्र सु धारों काम-निवारों सुख-विस्तारों अघ naashe॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजूं 'वायव' विदिश में जु खा॥ U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। धरि बाबर-घेवर-मोदक-खाजे बहुविध ताजे तुरत क्रे। धर जिनपद आगे अघसब भागे क्षुधा न लागे le suthre॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हुजू 'वायव' विदिश में जु खा॥ U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। जगमगत दिवालो दीप प्रजालो जिनपद बालो सुख्कारी। मो तिमिर विनाशे स्व-परकाशे आतम-भावे भ्व्हारी॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजू 'वायव' विदिश में जु खा॥ U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। 1265
Page #1266
--------------------------------------------------------------------------
________________ वर धूप दशंगी परिमल चंगी अग्नि सुरंगी में खेवो। वसु-कर्म जरावो जिनगुण-गावो तूर बजावो प्र्भु-सेवो॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजूं 'वायव' विदिश में जु कहा । / U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। श्री लोंग-सुपारी-श्रीफल भारी दाख-छुहारे धोय ध्रों। जिनराज car3हावो मन हरषावों पुण्य कमावों मोक्ष व्रों॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजूं 'वायव' विदिश में जु खा॥ U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जल-चंदन-अक्षत-फूल सु लक्षित नेवज - दीप सु धूप धरी । जिन अघ्य car3हासी चित्त हुलासी शिवफल-पासी तुरत ध्री॥ सन्तान सु वृक्षं जिन-परतक्षं दरशत गक्षं पाप म्हा। सुरनर सब पूजें तनमन हूजूं 'वायव' विदिश में जु खा। U~ ह्रीं वायव्यदिशायाः सन्तानभूपवृक्षस्य जिनप्रतिमाभ्यः अयं निर्वपामीति स्वाहा। 1266
Page #1267
--------------------------------------------------------------------------
________________ पारिजामभूपवृक्ष जिनपूजा प्रारम्भ दोहा कल्पवृक्ष की भूमि में भूपवृक्ष प्र्मान्। 'पारिजात' शुभ नाम है विदिशा गिन 'iishaan'| U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (सुन्दरी छन्द) गिरि सु हिमवनतें धारा ढरी, जल सु ला जजों जिन अघ्ह्री। पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है। OM ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। सरस चन्दन-केसर गारिये, जिन सु पूजत दाः-निवारिये। पारिजात सु वृक्ष महान है, जिन सु पूज दिशा ईशान है॥ OM ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। परम पावन अक्षत लीजिये, पद अखय लहि पुंज सु दीजिये। पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है॥ U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। कमल-केतकि फूल सुहावने, जन सु पूजि परमपद पाव्ने। पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है॥ 1267
Page #1268
--------------------------------------------------------------------------
________________ U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। चरु मनोहर उत्तम लाइये, जिन सु पूजि क्षुधादि विलाइये। पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है॥ U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। कनक-भाजन दीप सु लहलहे, स्व-पर-भेद car3हावत हो ग्ये। पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है॥ U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। अगुरुचन्दन-कुंकुम खेइये, करम-नाशि सु जिन्प्द्-सेइये। पारिजात सु वृक्ष महान है, जिन सु पूज दिशा ईशान है॥ U~ ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। जल सु प्रासुक ले उत्तमधरो, जिन car3हाय सु शिवतिय को व्रो। पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है॥ OM ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। वसु सुद्रव्य संजोय विशालजी, जिन car3हावत अध्य सु 'लाल' जी। ___ पारिजात सु वृक्ष महान् है, जिन सु पूज दिशा ईशान है॥ OM ह्रीं ईशानदिशि पारिजातभूपवृक्षस्य जिनप्रतिमाभ्यः अयं निर्वपामीति स्वाहा। चारों भूपवृक्ष सम्बन्धी जयमाल दोहा छठवीं भूमि सुहावनी देखत नयन अघात्। तीन योग दे के सुनो 'लाल' ku~vara बलि जात्। 1268
Page #1269
--------------------------------------------------------------------------
________________ (पद्धरि छन्द) जय मेरुवृक्ष भूपति बखान, सब वृक्षानि में नृप-सम सुजान्। जय सुर-नर लख नाचत प्रवीन, जय तसु वर्णन भाषों न्वीन्॥ जय शोभा वृक्ष-तनी अपार, ऊपर जैसी ही कही सार्। जय वृक्ष सु चरों दिश-प्रमान, जिनभवन सु चार कहे ब्खान्॥ जय गन्धकुटी शोभे अनूप, जय जगमगात रवि ज्योतिरूप्। जय सिंहासन शोभे सु तीन, जय तापर कमल रचो न्वीन्॥ जय तापर प्रतिमा एक जान, श्री सिद्धस्वरूप तनी ब्खान्। जय तीन छत्र शोभे महान् जय चमर ढुरें आन्न्द्-खान्॥ जय तिन द्युति उज्ज्वल जगमगात, मानो दुग्धोदधि ल्ह्ल्हात्। जय सुर-नर पूजा करत गाय, जय वसुविध द्रव्य सु ले cddh'aay॥ जय अध्य देत आनन्द पाय, जयमाल par3हत हरषात अघाय्। जय फिर सुर नृत्य करें बनाय, ता-थेई थेइ-थेइ जिनगुण सु गाय्। जय बाजत बीन-मृदंग साज, सुरताल लिये मुहचंग बाज्। जय नाचत प्रभुगण मनविचार, झम-झमकि चाले थई-थई सु धार्॥ ___ जय फिर परदक्षण देहिं तीन, चारों जिनमन्दिर की प्र्वीन्॥ जय फिर-फिर प्रभु को दरश सार, नयनन भरि निरखत हर्ष धार्॥ जय जिनथुति फिर मुखतें उचार, जय-जय जिन जगतें करहु पार्। जय सुर वरषावत सुमनसार, गन्धोदक बरषा हृदय धार्॥ जय रतनधार बरषे विशाल, जय जगमग नभ दीखे सु लाल्। जय दुन्दुभि-बाजे बजे धीर, तिनकी धुनि सुन सुर नचें वीर्॥ जय ता आगे जानी सु सार, जय मानस्तम्भ हृदय विचार्। 1269
Page #1270
--------------------------------------------------------------------------
________________ देखत मानी मो मद विलाय, जय-जय श्री मानस्तम्भ गाय्॥ इक भूपवृक्ष जिनभवन चार, जय या-विध भाषत हरष धार्। जय ऐसे चारों दिश बखान, यह सोलह जिनमन्दिर प्र्मान्॥ ये सोलह जिनमन्दिर विशाल, सुर नर मिल पूजत हैं त्रिकाल्। जय पूरव पुण्य उदय सु आय, जय जिन पूजत आनन्द पाय्॥ जय जिन मंदिर बाहर निहार, तरु झमि रहे shaakhaa-प्सार्। तह~ चन्द्रकान्तमणि-शिला जान, शशि की युति लज्जित भई मान्॥ जय तापर श्री मुनिगुण-निधान, धर ध्यान विराजत क्स्स्मावान्। जय दर्शन कर भविमुनि सु पास, वृष-वचन सुनें आन्न्द्रास्॥ धर्मामृत मुनि-वच सुन प्रवीन, निजआतम का चिन्तवन कीन्। जय कोई मुनि-ढिग जो mA~Da, बैठे सब-विध परिग्रह सु छाण्द्द्॥ ऐसी शोभा जिनभवन-द्वार, सुर-नर लख क्रीडा करत सार्। जय जिन-गुण-महिमा आगम जान, कवि कौन कहें ताको ब्खान्॥ पर तुच्छबुद्धि मेरी सु जान, सोधी जो पण्डित बुद्धिमान्। उपदेश पाय सब सुख सु राय, कवि 'लाल' सु जिन-पद शीश नाय्॥ दोहा श्री जिन-महिमा अगम है को कवि पावे पार्। तुच्छबुद्धि कवि 'लाल' जी भाषा रची विचार्॥ OM ह्रीं चतुर्दिशि पारिजातभूपवृक्षस्य जिनेन्द्रेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। अडिल्ल जो bA~ce यह पाठ सरस मन लाय के, सुने भव्य दे कान सु मन हरषाय के। धन-धान्यादिक पुत्र-पौत्र-सम्पति धरे, नरसुर के सुख भोग बहुरि शिव-तिय ब्ने। 1270
Page #1271
--------------------------------------------------------------------------
________________ ityaashiirvaadH| सप्तम भूमि वर्णन प्रारम्भ (भुजंगप्रयात छन्द) गिनो सातवीं भूमि सुन्दर सु खासी, बने तूप जानों महा सौख्य्-रासी। गिनो और bA~I गिनो और dA~I, सु अन्तर-गली बीच के mA~hi भास्सी॥ बने द्वार-सारं आभ्यन्तर निहारं, सु चौथी विचारं सु वेदी प्र्मानो। कंगूरा विराजें भले बुरज राजें, सु सुन्दर सु छाजें हृदय-mA~hi आनो॥ U~ ह्रीं सप्तमभूमिगल्याः स्तूपवामदक्षिणाभागे अन्तरगल्याः द्वारे आभ्यन्तरे चतुर्थवेदिकासंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) जान वेदी में चित्राम जू, लसत सुन्दर हैं अभिराम जू। कहीं श्री मुनि-संघ विराजते, देखिये चित्राम सु राज्ते॥ U~ ह्रीं विविधचित्रयुक्त-चतुर्थवेदिकासंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कहु~ सु मुनिवर ध्यान सु धर रहे, कहु~ सु वृष-उपदेश भले खे। गिरि-विर्षे ठांर्3हे धरि जोग जू, चित्र ऐसे विरकित-भोग जू॥ U~ ह्रीं सप्तभूमौ चतुर्थ वेदिका चतुर्थशालामध्ये धर्मोपदेशक-यतिचित्र-संयुक्त समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। चलत भूमि सु नयन निहारिकें, देखियत मुनिराज विचार्कें। देत श्रावक दान सु जानकें, रतन बरषत तिन घर आन्कें॥ 1271
Page #1272
--------------------------------------------------------------------------
________________ OM ह्रीं सप्तभूमौ चतुर्थवेदिकाचतुर्थशालमध्ये आत्मलीन - दिगम्बरयतिसंयुक्त समवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। देव लौकान्तिक pAr3e-विषें, वसत ते सुन्दर चित्रित दिखे॥ कहू~ सु नभ चित्राम सु देखिये, छिपत बादर में रवि पेखिये॥ निकसि ज्योति सु जगमग जानिये, लाल-श्याम सु श्वेत प्र्मानिये। बैंगनी कहुं जरद निहारिये, कहुं सुरंग प्रियंगु विचारिये॥ श्याम देख घटा सु निहारिके, चमकती बिजली लख धारिके, देखि कुहक मोर सुआनियो, नृत्य करत सु चित्र प्रमानियो । / U~ ह्रीं सप्तभूमौ नानाविधचित्रचित्रित चतुर्थवेदिकासंयुक्त-समवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। अडल्ल वेदी भाग सु चार हृदय में आनिये, श्वेत- वरन हैं कोट सु चौथो मानिये । हीरा ही की बनो भाग सो चार जू, रचो धनदद- निज- हाथ महासुखकार जू । / OM ह्रीं सप्तभूमौ चतुर्थशाल-चतुर्भागसमवेत-वर्णवेदिकासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। वलय व्यास बाईस भाग सो पेखिये, नानाविध मन्दिर-पंक्ति तह देखिये। कंचनमय खम्भा तिनके परमानिये, हीरन - करि सो jar3इत हिये में आनिये । / U~ ह्रीं सप्तभूमौ द्वाविंशंतिभाग-वलयव्यासंयुक्त-मन्दिरपंक्तिसंयुक्त-समवसरणस्थित अध्यं निर्वपामीति स्वाहा। दुखनी तिखनी और चौखनी सार जू, बनीं बैठकें सुन्दर शोभादार जू। दल - परदा मोतिन की झालर पेखिये, नाचें देवी- देव - विद्याधर देखिये । / जिनेन्द्राय 1272
Page #1273
--------------------------------------------------------------------------
________________ U~ ह्रीं सप्तभूमौ विविधरचनायुक्त-जिनमन्दिरसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तिन मन्दिर के शिखर चले आकाश में, ऊपर कलशा सुन्दर सोहें तास्तें। दण्ड धरें सो ध्वजा लहकती देखिये, सुर-नर टेरत मनो सु नैनन पेखिये॥ U~ ह्रीं सप्तभूमौ विविधरचनायुक्त-जिनमन्दिरसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कहु~ मन्दिर में देव सु पौर्3हे सार जू, सुन्दर शय्या परम सुखकार जू। कहु~ मन्दिर में बीन बजे सुरताल सों, कहु~ बाजें मुहचंग मृदंग सु ढार सों॥ कहु~ मन्दिर में थेइ-थेइ-थेई ध्वनि हो रही, गांवें जिनगुण सुरी हरष हिय में shii। ___कहु~ बनी हैं सार नृत्यशाला जहा~, करें सु सुन्दर गान नचे सुर-तिय थां||| U~ ह्रीं एवंविधानेकरचनासंयुक्त-समवसरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। (सुन्दरी छन्द) तिन सु मन्दिर बीच निहारिये, चौक कुरसीदार विचारिये। रतन-जडित लगे सोपान जू, चढि मन्दिर ऊपर मान जू॥ U~ ह्रीं सप्तभूमौ मन्दिरमध्यचतुष्टकोपरि मण्डपसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सहस एक सु खम्भा जानिये, चौक ऊपरतें प्र्मानिये। बनरहो मण्डप सुखकार जू, ध्वजा कलशा लसत निहार जू॥ OM ह्रीं सप्तभूमौ मध्य चतुष्कोपरि मण्डपसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लसत तोरण सुन्दर पेखिये, रतनमाल सु लहकत देखिये। 1273
Page #1274
--------------------------------------------------------------------------
________________ झकझकात सु जोति उदय कही, पुण्य जान सु जिनवर को shii॥ U~ ह्रीं सप्तभूमौ श्रीमण्डपसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सुभग गन्धकुटी तह~ जानिये, तीन सिंहासन प्र्मानिये। छत्र तीन सु शिर पर सोहने, लसत केवलज्ञानी मोह्ने॥ U~ ह्रीं सप्तभूमौ श्रीमण्डप-केवलिजिनसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) ताही में श्रुतकेवलि बैठे देखिये परम धरम दातार सु नैनन पेखिये। चारों कोने चार सु छोटे जानिये, लघु-मण्डप-परमान हृदय में आनिये॥ OM ह्रीं सप्तभूमौ श्री मण्डपे श्रुतकेवलिसंयुक्त-समवसरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। तिनही में मोतिन की झालर सार जू, ba~dhI सु बन्दनवार रतनमय धार जू। ta~ha जिनवाणी चार सुशास्त्र बखानते, सुने भव्य जे जीव लहें वर जान्ते॥ U~ ह्रीं सप्तभूमौ विविधरचनासंयुक्त-समवसरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। ज्ञानगम्य सो जान देख सब अघ हरे, वचनगम्य सो नाहिं कथन कां लों क्रे। श्री जिन-महिमा सार निहार विशालजी, भाषों वर्णन गाय नाम कवि 'लाल' जी॥ दोहा जो कछु चूक विलोकिये शोधो श्री गुन्न्वान्। क्षमाभाव मो पर करो कवि लघुताई जान्॥ U~ ह्रीं सप्तभूमौ विविधरचनासंयुक्त-समवसरणस्थित जिनेन्द्राय अयं निर्वपामीति स्वाहा। 1274
Page #1275
--------------------------------------------------------------------------
________________ केवलज्ञान पूजा प्रारम्भ दोहा भूमि सप्तमी के विर्षे कहे केवली गाय्। तिन पद सुर-नर मिल सबै पूजत निर्मल भाय्॥ U~ ह्रीं केवलज्ञानसंयुक्तजिनेन्द्राः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं केवलज्ञानसंयुक्तजिनेन्द्राः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं केवलज्ञानसंयुक्तजिनेन्द्राः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक ('सुगुण हम ध्यावें, सुगुण हम ध्यावें') जय समवसरण मे केवलज्ञानी सुगुण हम ध्यावें, सुगुण हम ध्यावें। पूजत सुर-नर मिल भवि प्राणी सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें। U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। जय मलयागिरि चन्दन घसि वासी सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय भव आताप हरे जगवासी सुगुण हम ध्यावे, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें। U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। 1275
Page #1276
--------------------------------------------------------------------------
________________ जय मुक्ताफल-सम अक्षत लावो सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय जिनपद पूज अखयपद पावा सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें। U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। जय कमल-केतकी फूल सुखासे सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय जजत जिनेश्वर अघ-मल नासे सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें। U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। जय फेनी-मोदक-खाजे लावों सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय क्षुधा न शे जिन-चरन car3हावो सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें। U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। जय मणिमय दीप जले शुभ वाती सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय जजत जिनेश्वर मोह सु घाती सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें। 1276
Page #1277
--------------------------------------------------------------------------
________________ जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें । U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। जय धूप मनोहर खेय दशांगी सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय कर्म जरें जिनपूज अष्टांगी सुगुण हम ध्यावें, सुगुण हम ध्यावें । जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें । जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें । U~ ह्रीं समवसरणस्थ-केवलिजिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। जय उत्तमफल जगमाहिं सु जेते सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पूज जिनेश्वर शिवफल देते सुगुण हम ध्यावें, सुगुण हम ध्यावें । जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें । जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें। OM ह्रीं समवसरणस्थ- - केवलिजिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जय जल-फल- - अघ्य car3हाय सु सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय 'लाल' सदा जिन-पूजत प्राणी ज्ञानी सुगुण हम ध्यावें, सुगुण हम ध्यावें। जय पद्म-द्रह को नीर सु ले के सुगुण हम ध्यावें, सुगुण हम ध्यावें । जय पूजत जिन-पद धार सु दे कें, सुगुण हम ध्यावें, सुगुण हम ध्यावें । U~ ह्रीं समवसरणस्थथ-केवलिजिनप्रतिमाभ्यः अघ्यं निर्वपामीति स्वाहा। जयमाला - दोहा भूमि सातवीं जानिये मन्दिर-बीच विशाल । श्रीमण्डप में केवली राजत है ज्य्माल्॥ 1277
Page #1278
--------------------------------------------------------------------------
________________ (paddhari chanda) jaya-jaya jina karma-hane दयाल, जय केवलिपद-पायो vishaal। जय श्रीमण्डप शोभे अनूप, रचि सहस-थम्भ सुन्दर स्व्रूप्॥ जय तिन पर तोरण बने सार, झालर मोतिन की ba~dhI धार्। रत्नन की वन्दनवार जान, जय झकझकात आन्न्द्-खान्॥ जय श्रीमण्डप तापर निहार, जय U~ce कलशा लसें सार्। लहकें सु ध्वजा मनों नचे सोय, ऐसी आशंका हृदय होय्॥ जय मण्डप-विच जानो प्रवीन, जय गन्धकुटी शोभे न्वीन्। जय तीन पाठ पर लसत सोय कलशा अरु ध्वजा उतुंग joy॥ jaya सिंहासन ता-बीच तीन, शिर छत्र तीन शोभे न्वीन्। निकसो द्युति रश्मि चली अशेष, दशदिश में फैल रही suvess॥ taha~ केवलज्ञानी जिन अनूप, जिनराज विराजत सुभग रूप्। जय वानी वरषत मेघधार, जय भव्यजीव आन्न्द्कार्॥ जय सुर ढोरत हैं चमर, जान, जय-जय-जय मुख बोलत प्र्मान्। जय सुर-नर-मुनि बैठें अपार, जिनराज-सुगुण गावें विचार्॥ जय सुरपति पूजा करत आय, वसु-द्रव्य सु उज्ज्व ल ले ब्नाय्। फिर स्तुति इन्द्र करे सु गाय, भवसागर-तारक जग त्राय्॥ जय तुम देवन के देव ईश, सुर-नर अरु इन्द्र navA~ya shiish। तुमकों पूजत मन लाय देव, फिर-फिर मुख-देख करें जु सेव्॥ जय पूजा कर जयमाल गाय, परदक्षण तीन दई सु जाय्। 1278
Page #1279
--------------------------------------------------------------------------
________________ फिर-फिर सुर नृत्य करें बनाय, ता थेई-थेई-थे ताल लाय्॥ जहा~ बाजत वीर-मृदंग साज, मुहचंग-मुरज-मुरली अवाज्। जय सुर गावत धुनि रहौ पूर, गावत सु ख्याल झुरमुट ह्जूर्॥ जय छमछमछम घुघरू बजाय, जय ठम-ठम-ठम कि चलें सु धाय्। जय द्रम-द्रम-द्रम बाजत मृदंग, जय झुक-झुक-झुक नाचत abhNg॥ जएण्ह झुमरे खेलत सुर अपार, बाजत समाज आन्न्द्कार्। जय फिर-फिर जिन को शीस-नाय, बहु पुण्य लहावत सुर सुराय्॥ जय ताही मण्डप में निहार, श्री श्रुतकेवलि हृदयें विचार्। जय मण्डप-वर्णन कियो गाय, मण्डप के चारों कोन लाय्॥ सब छोटे मण्डप चार जान, मणिमयी रतन-सों jar3e मान्। जय तिनमें शास्त्र बचत निहार, छह द्रव्यन की चर्चा विचार्॥ जय भव्यजीव समझें सुधार, जिनधर्म परम आन्न्द्कार्। जय भूमि सातवीं को बखान, जय भाषों सुन अघ होय हान्॥ जय जय केवलज्ञानी जिनेश, जय तिन-पद पूजत हैं suresh। जय-जय-जय वर्णन बहु विशाल, जय शीश नाय पूजत सु 'लाल्'॥ दोहा भूमि सातवीं की कही पूजा सरस सुजान्। केवलज्ञानी दर्शकर पूजत हैं म्तिमान्। OM सप्तमभूमौ केवलज्ञानिजिनेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। अडिल्ल जो bA~ce यह पाठ सरस मन लायकें, सुने भव्य दे कान सु मन ह्र्स्साय्कें। धन-धान्यादि पुत्र-पौत्र-सम्पति धरे, नर-सुर के सुख भोग बहुरि शिवतिय व्रे॥ इत्याशीर्वादः पुष्पांजलिं kssipet। 1279
Page #1280
--------------------------------------------------------------------------
________________ पूर्वदिशा नवस्तूप पूजा प्रारम्भ दोहा समवसरण जिनराज को पूरब दिशा ब्ताय्। शोभित तूप सुहावनै पूजों नव ह्र्स्साय्॥ OM ह्रीं पूर्वदिशि नवस्तूप-जिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) OM हीं पूर्वदिशि नवस्तूप-जिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं पूर्वदिशि नवस्तूप-जिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (सोरठा छन्द) नीर सु द्रह को सार रत्न-जडित झारी भ्रों। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। चन्दन केसर गार रत्न-कटोरी में ध्रों। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ OM ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। मुक्ताफल-उनहार अक्षत जिन आगे ध्रों। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। महकें फूल अपार काम देख आपहिं द्द्रों। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। 1280
Page #1281
--------------------------------------------------------------------------
________________ फेनी गोझा सार उतम षट्रस sNcroN। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। जगमग दीपं अपार मोहनाश जगतें त्रों। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। धूप अग्नि में डार अष्टकर्म आपहिं ज्रें। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ __U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। फल उत्कृष्ट सम्हार शिवसुन्दरि क्षण में व्रों। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ U~ ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जलफल अध्य बनाय 'लाल' सु जिन-पायन प्रें। तूप सु नव सुखकार पूरब-दिश पूजा क्रों॥ OM ह्रीं पूर्वदिशि नवस्तूपस्थ जिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। दक्षिण दिशा नवस्तूप जिनपूजा प्रारम्भ दोहा समवसरण जिनराज को दक्षिण-दिशा ब्ताय्। शोभित तूप सुहावने पूजों नव सुख्दाय्॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (सोरठा छन्द) 1281
Page #1282
--------------------------------------------------------------------------
________________ नीर सु द्रह को सार रतनन की झारी भ्रों। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों॥ ___U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। चन्दन केशर गार भव-आताप-व्यथा ह्रो। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। मुक्ताफल उनहार अक्षत जिन आगे व्रों। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों॥ OM ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। महके फूल अपार काम देख आपहिं द्द्रों। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। फेनी-गोझा सार उत्तम षट् rasa sNcroN। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। जगमग दीप निहार मोह-नाश जगतें क्रों|तूप् सु नव सुखकार दक्षिणदिश पूजा क्रों॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। धूप अग्नि में डार दष्ट कर्म आपहिं ज्रें। तप स नव सुखकार दक्षिणदिश पूजा क्रों॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। फल उत्कृष्ट सम्हार शिवसुन्दरि क्षण में व्रों। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों॥ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जल-फल अध्य सु धारि 'लाल' पूजि पांयन प्रें। तूप सु नव सुखकार दक्षिणदिश पूजा क्रों। 1282
Page #1283
--------------------------------------------------------------------------
________________ U~ ह्रीं दक्षिणदिशि नवस्तूपजिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। पश्चिम दिशा नवस्तूप जिनपूजा प्रारम्भ दोहा समवसरण जिनराज को पश्चिम दिशा ब्ताय्। शोभित तूप सुहावने पूजों नव सुख्दाय्॥ U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) __U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अथाष्टक (सोरठा छन्द) नीर सु द्रह को सार रतनन की झारी भ्रों|तूप् सु नव सुखकार पश्चिमदिश पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। चन्दन केशर गार भव-आताप व्यथा ह्रों। तूप सु नव सुखकार पश्चिमदिश पूजा क्रों॥ OM ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। मुक्ताफल-उनहार अक्षत जिन आगे ध्रों। तूप सु नव सुखकार पश्चिमदिश पूजा क्रों॥ ___U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। महकें फूल अपार काम देखि आपहिं द्द्रों। तूप सु नव सुखकार पश्चिमदिश पूजा क्रों॥ OM ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। 1283
Page #1284
--------------------------------------------------------------------------
________________ फेनी-गोझा सार उत्तम षट् रस संचरो । तूप सु नव सुखकार पश्चिमदिश पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। धूप अग्नि में डार दुष्ट कर्म आपहिं ज्रें। तूप सु नव सुखकार पश्चिमदिश पूजा क्रों॥ U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। क्रों। फल उत्कृष्ट सम्हार शिवसुन्दरि आपहिं वरों । तूप सु नव सुखकार पश्चिमदिश पूजा U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। करों । / जलफल अघ्य बनाय लाल सु जिन-पायन परें । तूप सु नव सुखकार पश्चिमदिश पूजा U~ ह्रीं पश्चिमदिशि नवस्तूपजिनप्रतिमाभ्यः अघ्यं निर्वपामीति स्वाहा। उत्तर दिशा नवस्तूप जिनपूजा प्रारम्भ दोहा छन्द समवसरण जिनराज को उत्तरदिशा बताय । शोभित तूप सुहानवे पूजों नव सुख्दाय्॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (सोरठा छन्द) करों । / नीर सु द्रह को सार कंचनझारी में भरों । तूप सु नव सुखकार उत्तरदिश पूजा U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः जलं निर्वपामीति स्वाहा। 1284
Page #1285
--------------------------------------------------------------------------
________________ चंदन केशर गार भव-आताप-व्यथा ह्रों। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः चंदनं निर्वपामीति स्वाहा। मुक्ताफल उनहार अक्षत जिन-आगे ध्रों। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः अक्षतान् निर्वपामीति स्वाहा। महके फूल अपार काम देख आपहिं द्द्रें। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः पुष्पं निर्वपामीति स्वाहा। फेनी-गोझा सार उत्तम षट्रस sNcro। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः नैवेद्यं निर्वपामीति स्वाहा। जगमग दीप निहार मोह नाश जगते त्रों। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः दीपं निर्वपामीति स्वाहा। धूप अग्नि में डार दुष्टकर्म आपहिं ज्रें। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ OM ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः धूपं निर्वपामीति स्वाहा। फल उत्कृष्ट सम्हार शिवसुन्दरि क्षण में व्रों। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ OM ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः फलं निर्वपामीति स्वाहा। जलफल अध्य सु धार लाल सुजिन-पांयन प्रें। तूप सु नव सुखकार उत्तरदिश पूजा क्रों॥ U~ ह्रीं उत्तरदिशि नवस्तूपजिनप्रतिमाभ्यः अध्यं निर्वपामीति स्वाहा। जयमाल - दोहा गली सातवीं के विर्षे चारों दिशा vishaal। तूप सु छत्तिस जानिये suno su bhavi jymaal|| 1285
Page #1286
--------------------------------------------------------------------------
________________ (पद्धरि छन्द) जय जय छत्तीसों तूप जान, जय चारों दिश के कहे मान्। जय तिनकों नमन करों त्रिकाल, जय वर्णन भाषे बहु vishaal। जय भूमि सातवीं बीच जान, जय नव-जव चारों दिश ब्खान्। जय पूरब दिश नव जान तूप जय दरवाजें सोहें अनूप । / तिनमें इक तूप- तनी सु वर्न, जय भाषत हैं शिव-सौख्य- क्र्म्। जय तीन पीठ जानो प्रमान, मणिमयी रतनसों jar3e जान॥ तिनमें श्रीतूप लसें विशाल, जय लसें सु मोती - रतन - माल्। जय जिन-तनतें U~cI निहार, जय बारह-गुणों हिये विचार्॥ जय U~cI शिखर लसे सु जान, तापर कलशा सुन्दर प्रमान । शुभ दण्डधरं सुध्वजा विचार, लहके नभ में आन्न्द्कार्॥ जय तिन में तोरण शोभमान, मणिमयी रतनसों jar3e जान जय मोतिन की झालर रसाल, जय जगमग जगमग होत लाल्॥ जय तिस पर तोरण तीन सार, जय सिंहासन शोभे अपार । जय तिन दुति देख छिपो जु सुर, निकसी द्युति दश-दिश रही पूर्॥ जय तिन पर राजत जिन सु देव, जय-जय अरिहन्त जु सिद्ध देव । इनकी प्रतिमा जानो विचार, भवि जीवन को आनन्दकार ॥ जय तिनसु शीश पर छत्र तीन 'त्रिभुवन के पति' भाषत प्र्वीन्। जय वसुविध मंगलद्रव्य आन, जय राजत मंगल की सु खान जय देवी-देव तहा~ अपार, वैताढ्य - तने नर बहु विचार्। जय वसुविध द्रव्य जु सार लाय, जय पूजत श्रीजिन के सुर पाय । / 1286
Page #1287
--------------------------------------------------------------------------
________________ jaya-jaya-jaya jina-गुणमाल गाय, जय स्तुति फिर भाषत ब्नाय्। जय सब मिल नृत्य करें सु जान, जय बजत मृदंग सु ताल मान्॥ मुहचंग-बीन इन आदि साज, सुरताल-सहित निकसे आवाज्। जय थेइ-थेइ-थेइ धुनि होत सार, जय सुर-नर-तिय नाचें निहार्। जय जिनगुण गावत हरष-धार, बहु पुण्य-bar3हावत सुर विचार्। जय धन्य जन्म तिनको बखान, जय जिन-दर्शन देखत सुजान्॥ जय सफल जन्म तिनको प्रमान, जिन-पूजि सुपावन तन सुजान्। जय एक तूप वर्णन-निहार, जानो इकदिश में नव विचार्॥ चारों दिश छत्तिस कहे गाय, सुर-नर पूजत आनन्द पाय्। छत्तीस तूप वर्णन विशाल, जय शीश नाय भाषत सु 'लाल्॥ दोहा गली सातवीं चार दिश, तूप सु छत्तीस जान्। शुभ-शुभ अक्षर लायकें, पूजा करो ब्खान्॥ OM ह्रीं चतुर्दिशसम्बन्धि-षट्त्रिंशत्स्तूपस्थ-जिनेन्द्रेभ्यः पूर्णाध्य निर्वपामीति स्वाहा। अडिल्ल जो bA~ce यह पाठ सरस मन लायकें, सुने भव्य दे कान सु मन ह्र्स्साय्कें। धन-धान्यादि-पुत्र-पौत्र-सम्पति bar3हे, नर-सुर के सुख भोग बहुरि शिवतिय व्रे॥ ॥ ityaarshiivaadH|| 1287
Page #1288
--------------------------------------------------------------------------
________________ श्रीमण्डप वर्णन प्रारम्भ (अडिल्ल छन्द) चौथा नाम सु कोट वज्रमय जानिये, हीरा कैसी कान्ति श्वेत मन आनिये। U~co जिन-तनतें जु चउगुनो देखिये, एक भाग मोटाई परम vishekhiye॥ U~ ह्रीं जिनतनुतः चतुर्गुणोतुंगभागात्-वज्रमय-श्वेतवर्ण-चतुर्थप्राकारसंयुक्त-समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। फिर कैसो है कोट किरण तातें kar3ही, जगमग-जगमग-ज्योति होत दश दिश bddh'ii। तहा~ रात-दिन को कुछ भेद न जानिये, पंचवरन के रतन-जडित मन आनिये॥ U~ ह्रीं चतुर्थप्राकारप्रबुद्धकान्तिसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। वुरज-कंगूरा ध्वजा-सहित शोभे तहा~, नाचे कुरसा सुभग विराजत हैं झां। भूमि सातवीं-तें सोपान लगे सही, सुवरण-मणिमय-जडित car3हत शोभा ल्ही। U~ ह्रीं चतुर्थप्राकार-दुरज-कंगूरा-ध्वजासुशोभित-विष्ठरविशिष्ठ-सप्तमसोपानसंयुक्त समवसरणस्थित जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। car3हि शिवान पइ चौक सु आगे देखिये, कैसा है सो चौक सु मणिमय पेखिये। चौक छोर्3i के कोट वज्र के जानिये, दरवाजे सु विशाल लसें उर आनिये॥ U~ ह्रीं द्वारयुक्तचतुर्थप्राकारसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1288
Page #1289
--------------------------------------------------------------------------
________________ दरवाजे कारण-युत शोभे सार जू, नानाविध के रतन jar3e सुखकार जू। लगे किवर नि हार हरित पन्नामई, झलकें सब चित्राम सुभंग शोभा lii॥ U~ ह्रीं अनेकरचनायुक्तद्वारसहित-चतुर्थप्राकारसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तिनमें शोभे जालबंद रूमी जहा~, और जाल सुन्दर सु विराजत है थां। द्वारपाल सुर जान कल्पवासी सही, पुण्यसहित सो खर्3e गदा हाथन ल्ही॥ OM ह्रीं द्वारपालसहितद्वारयुक्त-चतुर्थप्रकारसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा॥ द्वारपाल शिर मुकुट महाशोभ धरे, पद्मरागमणि-जडित कान्ति जगमग क्रें। कानन कुण्डलसार हार हृदें लसें, रतन-जडित कर कथा हाथ मुंदरी bseN। pahu~cI pahu~cana-mA~hi विराजत नग-jar3e, नये वस्त्र तन पहिर सु सुन्दर सुर khdd'e। आभ्यन्तर सुन्दर गिन वेदी पांचई, ताको भी वर्णन ऐसे ही साण्ची। OM ह्रीं द्वारपालयुक्तद्वारसहित-पंचमवेदिकायुक्त-चतुर्थप्राकारसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। वज्रकोट वेदी सु पांचई जानिये, भूमि आठवीं गली सु नैनन आनिये। गली भूमि bA~I अरु दाहिनी ओर जू, तासु भूमि में चार सुअन्तर जोर जू॥ U~ ह्रीं वज्रप्राकारपंचमवेदिकायाः अष्टमंगल्याः भूमो उभयपाश्वभूमेः चुरन्तरालसंयुक्त समवसरण स्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। तिनमें दो-दो गली-तनी वेदी कहीं, दोय-दोय बिच भीति फटकमय हैं shii। चार भीति विच अन्तर तीन सु पेखिये, तेई कोठा तीन सु नैनो देखिये॥ चार दिशा की सोलह भीति विचारिये, भये सु बारह काठा नैन निहारिये। 1289
Page #1290
--------------------------------------------------------------------------
________________ तिनकोठन में शिखर सु गुमटीदार जू, तिनपर कलशा ध्वजा विराजे सार जू॥ कोठन के दरवाजन पइ रचना रची, वंदनवार सु बंधी रतन मोतिन ख्ची। घण्टन को पंकति सुन्दर शोभे जहा~, सुनिके देव सु शब्द नृत्य ठाने थां। OM ह्रीं अष्टभूमौ विविधरचनायुक्त-द्वादशशालप्रकोष्ठसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) गनि दिशा 'आग्नेय' -विर्षे सही, लसत कोठा तीन प्रभू खी। मुनि सुरीं सु कल्पवासिनि गिनो, तिय मनुष्यन की तीजी भ्नो॥ OM ह्रीं आग्नेयदिशि कोष्ठत्रये दिगम्बर मुनि-कल्पवासिनी-मनुष्यनीसंयुक्त समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। दिश सु 'नैरृत्य' कोठा तीन जू सुभग ज्योतिषिनी भरि लीन जू। सुनहिं जिन-वच व्यन्तरसुर-तिया, भवनवासिनी तीजे में लिया॥ U~ ह्रीं नैरृत्यदिशि कोष्ठत्रय-ज्योतिष्क-वयन्तरणी-भवनवासिनी संयुक्त समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। तीन कोठा 'वायव' में कहा, भवनवासी व्यन्तर-सुर ल्हा। ज्योतिषी-सुर बैठे सार जू, सुनत जिनवाणी हितकार जू॥ U~ ह्रीं वायव्यदिशि कोष्ठत्रये ज्योतिष्कभवनव्यन्तर-सुरवास-संयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। सुभग दिश ईशान विचारिये, लसत कोठा तीन निहारिये। कल्पवासी-सुर-नर देखिये, बारवें तिर्यंच स देखिये॥ 1290
Page #1291
--------------------------------------------------------------------------
________________ U~ ह्रीं नैरृत्य दिशि कोष्ठत्रये कल्पोपन्न-देव-नर-तिर्यंच संयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। वज्रकोट सु सूची जानिये, भाग ar3अतालीस प्र्मानिये। तिस-विर्षे गिन चौथा कोट जू, वज्रमय सुन्दर शुभ जोट जू॥ आठमी गिन भूमि सभा सही, pA~cavIM वेदी सुन्दर ल्ही। वलय व्यास दुतरफा के गहो, भाग चउबिस तामें घटि ल्हो॥ OM ह्रीं वज्रशालाष्टचत्वारिंशद्भागे व्रजमयचतुर्थसालतः चतुर्विंशतिभागवेदिकासंयुक्त समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। रहे भाग तु चउबिस जानिये, सहस चार सु धनुष प्र्मानिये। जान सूची मन में लायके, धनुष आठ सु U~cI गाय्कें॥ लसत सोलह पैर्3I सार जू, प्रथम पीठ सु हृदय में धार जू। रतन वैडूरज-मय बन रहीं, सुभग शोभा कर सुन्दर खीं॥ U~ ह्रीं अष्टचापोच्चसूचीयुक्त-चतुःसहस्रचाप-प्रथमपीठ संयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। प्रथम पीठ-विर्षे अबह जानियो, यक्ष-देव खर्3e प्र्मानियो। हाथ jor3a सु भक्ति करें खर्3e, धरमचक्र सु मस्तक पर mdd'eN॥ OM ह्रीं बद्धकर-मस्तकस्थधर्मचक्रयक्षयुक्त-प्रथमपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। धर्मचक्र सु नयन निहारिये, सुभग पहियाकार विचारिये। बन रहे आरे सु हजार जू, सुभग कान्ति-विशेष सुधार जू॥ 1291
Page #1292
--------------------------------------------------------------------------
________________ U~ ह्रीं विचित्रधर्मचक्रसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। प्रथम पाठ विर्षे दिश चार जू, धर्मचक्र सु चार निहार जू। वसु सु मंगल द्रव्य बने तहा~, प्रथमपीठ विराजत हैं झां॥ U~ ह्रीं चतुर्दिश-वसुमंगलद्रव्य-धर्मचक्रसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। पीठ दूज पर car3ह ना लहें, जान जिनवाणी को इह खे॥ पुण्य श्री जिनदेव विशाल जू, करत पूजा इन्द्र त्रिकाल जू॥ OM ह्रीं द्वितीयपीठे इन्द्रगत्यभावातिशय-व्यवस्थासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जान ऊपर पीठ सु दूसरो, धनुष पच्चिस सौ सूची ध्रो। धनुष चार सु U~co जानिये, लसत आठ शिवान प्र्मानिये॥ U~ ह्रीं सुवर्णमयोच्चद्वितीयपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। पीठ दूजी परिध निहारिये, लसत खम्भ अनेक विचारिये। बन रहे सु सुराहीदार जू, स रस सुन्दर पहल सुधार जू॥ U~ ह्रीं विचित्रविविधिरचनायुक्तद्वितीयपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। लसत कंचनमय खम्भा खर्3e, पांच-वर्ण सु रतननसों jdd'e। बन रही मरगोले सार जू, शिखर-सहित सु नैन निहार जू॥ 1292
Page #1293
--------------------------------------------------------------------------
________________ OM ह्रीं स्तम्भशिखरामरगोलायुक्त-द्वितीयपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। बन रह्यो श्री मण्डप देखिये, बंधिय झालरि मोतिन पेखिये। और रचना बहुत बनी तहा~, लसत कलशा तुंग ध्वजा झां॥ U~ ह्रीं विविधरचनायुक्त-श्रीमण्डपसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। तरु अशोक सु नयन निहार कें, नशत शोक महाभय धार कें। जडित हीरा मूल सु जानिये, कनकमय शाख प्र्मानिये॥ पत्र पन्ना के रंग देखिये, फूल लाल सु नयनन पेखिये। फल मनोहर सुन्दर गाइये, लसत मण्डप पर सो छाइये॥ OM ह्रीं श्री मण्डपपोपरि विविधरचनायुक्ताशोकवृक्षशोभासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। पीठ दूजी आठ दिशा गनो, तह~ सु आठ ध्वजा लहकें भ्नो। चक्र-हाथी-सिंह विशेषिये, नभ सु माला वृषभ सु पेखिये॥ गरुर्3a-कमल-पताका के विर्षे, लसत चिन्ह सु लहकतही दिखें। वसु सु-मंगलद्रव्य धरी तहा~, धूप-घट सुन्दर सोहे झां॥ U~ ह्रीं अनेकरचनयुक्तद्वितीयपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। पीठ तीजी नयन निहारिये, धनुष एक हजार सु मानिये। कही सूची सुन्दर गाय के, धनुष चार सु ऊंची पाय के॥ U~ ह्रीं एकसहस्रधनुरायत-चतुर्धनुरुच्चतृतीयपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1293
Page #1294
--------------------------------------------------------------------------
________________ बन रहे वसु जाम शिवान जू रतनजर्3इत सु सु निहचे आन जू। लसत है जु कटहरा सार जू, पीठ तजी पर सुविचार जू॥ OM ह्रीं महाशोभायुक्त-तृतीयपीठसंयुक्त-समवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। पीठ तीन सु ऊपर जानिये, लसत गन्धकुटी मन आनिये। गन्धकुटी चौकोर निहारिये, बनि रहो सुन्दर सु विचारिये॥ U~ ह्रीं पीठत्रयोपरि समुचतुष्टकोणगन्धकुटीसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। (अडिल्ल छन्द) अब जु गन्धकुटी को वर्णन जानिये, लम्बी छहसौ धनुष वृषभ के मानिये। इतनी ही चौर्3AI नयन निहारिये, नवसइ धनुष उतुंग जु यह मन धारिये॥ OM ह्रीं गन्धकुटीसंयुक्त-समवसरणस्थितजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। तेइस के क्रमहीन जान सुखकार जू, फिर कैसी है गन्धकुटी सुविचार जू सार सुगन्ध-समूह पूर तामें रह्यो, 'गन्धकुटी' यह नाम जान तातें कह्यो । U~ ह्रीं अन्तित्रयोविंशतिजिनेन्द्राणां क्रमहीनविस्तारापन्न-गन्धकुटीसंयुक्तसमवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जहा~ विराजत श्री जिनदेव सुहावने, सो सुथान को वर्णन सुन गुणगाव । ज्ञानगम्य सो जान कहै को सारजू, वचननद्वार को bA~ce सो सुखकार जू 1294
Page #1295
--------------------------------------------------------------------------
________________ U~ ह्रीं वचनागोचर-गन्धकुटीसिंहासनसंयुक्त-समवसरणस्थितजिनेन्द्राय अयं निर्वपामीति स्वाहा। गन्धकुटी में सिंहासन त्रय जानिये, श्वेत फटिकमय जान हृदय में आनिये। नानाविध के रतन jar3e तह~ पेखिये, जटकत घण्टा आदिक नैनन देखिये॥ U~ ह्रीं विविधरत्नमयगन्धकुटी-सिंहासनसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (सुन्दरी छन्द) लसत सिंहासन para sohane, kamala sura-nara ko mn-mohne| वर्ण लाल लसें सुखकार जू, सहसपत्र विलोक विचार जू॥ OM ह्रीं सहस्रपत्रयुक्त-सुवर्णकमल-विशिष्टसिंहासनसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। कमल-बीच करणिका जानिये, चार अंगल U~cI मानिये। लसत श्री जिनराज विशाल जू, करत पूजा इन्द्र त्रिकाल जू॥ U~ ह्रीं कमलोपरि चतुरंगुलान्तरीक्षजिनसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) जैसी श्री जिनदेव-कान्ति तैसी कही, ताही को भामण्डल पूर रह्यो shii। अब तीर्थंकरदेव U~cAI जानिये, सो कहने परिणाम हृदय में आनिये॥ U~ ह्रीं जिनतनुसमान-कान्तियुक्त-भामण्डलसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। 1295
Page #1296
--------------------------------------------------------------------------
________________ (सवैया छन्द) पांच sAr3हे चार-चार sAr3हे तीन-तीन ढाई, दोय Der3ह एक सौ धनुष उर आनिये। नवै असी सत्तरि धनुष साठि जानिये, पचास गिन पैतालीस चालिस प्र्मानिये॥ पैतिस जु तीस अरु पचीस बीस पन्द्रहदश, सवा-द्वै-पौने-द्वै धनुष सु पेखिये। चउबिस जिनेश-काय तुंगता दई बताय, भव्यजीव हिये लाय शीश नाय देखिये॥ U~ ह्रीं एतत्पद्योक्त-जिनकायोच्चता-शोभासंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। चार कोट वेदी पांच चउगुने जिनेश जु, ऊंचे कहे गात भैया देखो मन लाय कें। मन्दिर जिनेश-थान कोट वेदी द्वार जान, तूप मानस्तम्भ धरें पर्वत बनाय कें॥ क्रीर्3A के सु थान नृत्यशाला कल्पवृक्ष जान, सिद्धारथ वृक्ष सार सुन्दर सु लीजिये। बारे कोठा बीच श्री मण्डप विराजमान, बारह गुणे ऊंचे जान देख प्रभू जीजिये॥ U~ ह्रीं समवसरणरचना-तुंगताप्रमाणसंयुक्त-समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। श्रीमण्डप पूजा प्रारम्भ (अडिल्ल छन्द) श्री मण्डप में जान विराजें देव जू, सुर-नर पूजत पांय करें नित सेव जू। हम पूजत शिरनाय यहां कर थापन, जजत जिनेश्वर-पाय लहें हित आप्ना॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्राः अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्राः अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) 1296
Page #1297
--------------------------------------------------------------------------
________________ OM ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्राः अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (श्री शंतिनाथ जी की पूजा की चाल में) सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ (अचरी-इस चाल में) कंचन की झारी में भरि के उज्जवल नीर सु लावो। जन्म-जरा दःख नाशन-करण श्री जिन-चरण cddh'aavo॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय जलं निर्वपामीति स्वाहा। केशर में कर्पूर मिला के मलयागिर sukhraashii। चरण पूज जिनराज प्रभु के भ्व्-आताप्-vinaashii॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। ___ श्री चउबिस जिन के पाय सु तारक पूजत हों||| U~ ह्रीं समवसरणस्थितजिनेन्द्राय चंदनं निर्वपामीति स्वाहा। देवजीर सुखदास सु अक्षत मुक्ताफल-सम आनों। पूंज मनोहर जिनपद आगे देत अखय-पद जानो॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय अक्षतान् निर्वपामीति स्वाहा। 1297
Page #1298
--------------------------------------------------------------------------
________________ कमल-केतकी-जुही-चमेली-बेला सुभग सुहावे। ले गुबाल जिनवर-पद-पूजों काम-नाश शिव पावे॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय पुष्पं निर्वपामीति स्वाहा। फेनी-घेवर-मोदक-लाडू-गोझा सरस सुहाते। क्षधारोगी-निर्वारन-कारन पूजत कर धर ताते||| सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ OM ह्रीं समवसरणस्थितजिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। मणिमय दीप अमोलक लेकर बाती तुरत प्र्जालो। मोहतिमिर भहरात फिरें तह~ जगमग होत दिवाली॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय दीपं निर्वपामीति स्वाहा। कृष्णागरु कर्पूर कूट के धूप दशांगी खेवो। अष्टकर्म chinamA~hi सु जरि के छार होंय प्रभु सेवो॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय धूपं निर्वपामीति स्वाहा। 1298
Page #1299
--------------------------------------------------------------------------
________________ श्रीफल-लोंग-सुपारी भारी पिस्ता नये cddh'aavo। कहत जिनेश्वर-मुखते वानी तुम ह सुर शिव जावो। सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय स तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय फलं निर्वपामीति स्वाहा। जल-फल अध्य बनाय गाय गुण पढि जयमाल सु नाचों। तुच्छबुद्धि कवि 'लाल' पाय के vA~cata मन धर साण्चो॥ सु तारक पूजत हों जय समवसरण में जाय सु तारक पूजत हों। श्री चउबिस जिन के पाय सु तारक पूजत हों॥ U~ ह्रीं समवसरणस्थितजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जयमाल - दोहा समवसरण के बीच में श्रीमण्डप suvishaal। बीच विराजे शम्भु जी 'लाल' भने ज्य्माल्॥ (त्रिभंगी छन्द) जय जय गुण-sundara purandara dharama dhurandhara jgpte| jagamaga tasu ज्ञानं दुर्णय भानं जोग-निधानं देव्-न्ते॥ (पद्धरि छन्द) जय चार घातिया घात नमस्ते, राग-द्वेष दो टारि न्म्स्ते। केवलदर्शन पाय नमस्ते, परमौदारिक-काय nmste॥ 1299
Page #1300
--------------------------------------------------------------------------
________________ indra Aya Ananda namaste, पूजा करत सु छन्द न्म्स्ते। क्षीरोदधि जल लाय नमस्ते, नहुन करत गुण-गाय न्म्स्ते॥ वसुविधि द्रव्य car3हाय नमस्ते, स्तुति करत बनाय न्म्स्ते। सब देवन सिरताज नमस्ते, गुणमण्डित जिनराज न्म्स्ते॥ महामोह-हतिकार नमस्ते, भव्यन को सुखदाय न्म्स्ते। पर-परिणति-परिहार नमस्ते, ज्ञाननिधान सु भान न्म्स्ते॥ निस्पृह हो जगतें जु नमस्ते, धरि समाधि वैराग्य न्म्स्ते। सिद्ध-चिदानंदराय नमस्ते, शिवमारग दरशाय न्म्स्ते। सुर-नर मिल नित ध्याय न मस्ते, करुणासागर देव न्म्स्ते। अशरण-शरण जिनेश नमस्ते, वचन दयारस लीन न्म्स्ते॥ हरि-हर करि प्रभु-पूज नमस्ते, लोकालोक-विलोक न्म्स्ते। जय-जय जग-आधार नमस्ते, सुर जय-जय उच्चार न्म्स्ते॥ पंचाचार सु पाय नमस्ते, इन्द्र सु स्तुति गाय न्म्स्ते। फिर निज भाल नवाय नमस्ते, मण्डित नृत्य सु ध्याय न्म्स्ते॥ थेइ-थेइ-थेइ धुनि होत नमस्ते, जगमग जिन-तन-ज्योति न्म्स्ते। बाजत बीन-मृदंग नमस्ते, दे परदक्षिण तीन न्म्स्ते॥ बहुविध पुण्य उपाय नमस्ते, जय-जय-जय सुखदाय न्म्स्ते। प्रातिहार्य वसु पाय नमस्ते, तरु अशोक हो पास न्म्स्ते॥ सुर वरषावत पुष्प नमस्ते, वाणी-खिरत जिनेश न्म्स्ते। तीन छत्र शिरधार नमस्ते, ढोरत चौंसठ चमर न्म्स्ते॥ सिंहासन थिर देख नमस्ते, भामण्डल छवि-पेख न्म्स्ते। बाजत दुन्दुभि द्वार नमस्ते, श्रावक-श्राविका करें न्म्स्ते॥ देव असंख्यातें सुख नमस्ते, गुण अनन्त विख्यात nmste। 1300
Page #1301
--------------------------------------------------------------------------
________________ श्रावकगण सुखदाय नमस्ते, क्षमावान् गुणवान् न्म्स्ते॥ जय-जय भाल नवाय नमस्ते, तुच्छबुद्धि 'कवि लाल' न्म्स्ते। भव-वारिधितें तार नमस्ते, यह विनती उरधार न्म्स्ते॥ दोहा श्री अरिहन्त जिनेश की, गूंथी शुभ ज्य्माल्। जो पहिरे भवि कण्ठ में, तिनके भाग्य vishaal॥ U~ ह्रीं श्रीमण्डपकेवलिसंयुक्त-समवसरणस्थितजिनेन्द्राय पूर्णाध्यं निर्वपामीति स्वाहा। अडिल्ल जो bA~ce यह पाठ सरस मन-लायके, सुनें भव्य दे कान सुन मन ह्र्स्साय्कें। धन-धान्यादि पुत्र-पौत्र-सम्पत्ति वरें, सुरनर के सुख भोगि बहुरि शितिय व्रे॥ |ityaashiirvaadH|| चक्रवर्ती, बलभद्र, नारायण, कामदेव आदि अनेक राजाओं व भव्य जीवों द्वारा 1301
Page #1302
--------------------------------------------------------------------------
________________ समसरण में क्रियमाण पूजा का वर्णन दोहा छहों-खण्ड त्रय-खण्डपति भूष सु मन ह्र्स्साय्। समवसरण में जायकें पूजत श्री जिनराय ॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राः ! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राः ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम् ) U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राः ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टक (कुसुमलता छन्द) पद्म-द्रह को नीर अनुपम कंचन-झारी में भर लाय्। श्री जिन-वर्ण car3हावत भविजन जन्म- जरा - दुःख दूर पलाय तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुखदाय । / OM ह्रीं श्रीसमवसरणस्थजिनेन्द्राय जलं निर्वपामीति स्वाहा। केशर अरु कर्पूर मिला के रतन कटोरा में धर सार्। भव-आताप-विनाशन- कारन श्री जिन वर्ण car3हावत गार्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। 1302
Page #1303
--------------------------------------------------------------------------
________________ ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राय चंदनं निर्वपामीति स्वाहा। देवजीर सुखदास अटूटे अक्षत सुन्दर धोय ब्नाय्। pu~ja धरों श्रीजिनवर के ढिंग अक्षयपद पावों गुण गाय्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राय अक्षतान् निर्वपामीति स्वाहा। कमल-केतकी-बेल-चमेली-श्रीगुलाब सुन्दर सुख्कार्। श्री जिनवर पद-पूजत भविजन भावसहित भाजे खल मार्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ OM ह्रीं श्रीसमवसरणस्थजिनेन्द्राय पुष्पं निर्वपामीति स्वाहा। बावर-घेवर-मोदक-खाजे-फेनी-गोझा सरस सुहाय्। श्रीजिन-चर्ण car3हावत भविजन देखत क्षुधा सु दूर प्लाय्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। दीप रतनमय कनक रकेबी जगमग ज्योति सु होत vishaal। श्री जिन-चर्ण car3हाय गाय गुण मोह-तिमिर भाजे त्त्काल्। 1303
Page #1304
--------------------------------------------------------------------------
________________ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राय दीपं निर्वपामीति स्वाहा। कृष्णागरु वर धूप अग्नि में खेवत भविजन म्न्-ह्र्स्साय्। अष्टकर्म के नाशन-कारण श्री जिनवर पद-पूजत आय्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राय धूपं निर्वपामीति स्वाहा। श्रीफल-दाख-छुहारे-पिस्ता-लोंग-सुपारी आदिक लाय्। भाव सहित श्री जिन पद पूजे मुक्ति श्री पावे ह्र्स्साय्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थजिनेन्द्राय फलं निर्वपामीति स्वाहा। जल-चन्दन धरि फूल मनोहर अक्षत-नेवज-दीप vishaal। धूप-श्रीफल अष्टद्रव्य ले अध्य car3हाय गाय गुन्न्माल्॥ तीनखण्ड छहखण्ड-भूप मिल पूजत श्री जिनवर के पाण्य्। ताल-मृदंग साज सब बाजत जय-जय-जय जिनवर सुख्दाय्॥ OM ह्रीं श्रीसमवसरणस्थजिनेन्द्राय अध्यं निर्वपामीति स्वाहा। जयमाल - छन्द जय-जय-जय जिनराज जी तीर्थंकर सु vishaal। तिन पद वन्दों भव-सों 'लाल' भने 1304
Page #1305
--------------------------------------------------------------------------
________________ jymaal| (paddhari chanda) sura-nara-मुनिगण गावत जय-जय, श्री आदीश्वर ध्यावत ज्य्-ज्य्। अजितनाथ जिनराज सु जय-जय, सब वेदन सिरताज सु ज्य्-ज्य्। सम्भवजिन जगनायक जय-जय, गुणमंडित अघघातक ज्य्-ज्य्। श्री अभिनन्दन देव सु जय-जय, करत अमरगण सेव सु ज्य्-ज्य्॥ सुमति सुमति दातार सु जय-जय, भविजीवन-सुखकार सु ज्य्-ज्य्। पद्मप्रभ शिवदायक जय-जय, मुकतिवधू वरनायक ज्य्-ज्य्॥ श्री सुपाश्व वरज्ञान सु जय-जय, लोकालोक सु ज्ञायक ज्य्-ज्य्। चन्द्रप्रभ द्युति-चन्द्र सु जय-जय, पूजत पातक मन्द सु ज्य्-ज्य्॥ पुष्पदन्त परमेश्वर जय-जय, पूजा करत सुरेश सु ज्य्-ज्य्। श्री शीतल जिनराज सु जय-जय, छत्र सु तीन विराजित ज्य्-ज्य्॥ श्री रेयांस जिनेन्द्र सु जय-जय, पूजत सर्व सुरेन्द्र सु ज्य्-ज्य्। बजत दुन्दुभी-साज सु जय-जय, वासुपूज्य जिननाथ सु ज्य्-ज्य्॥ विमल शीश पर अमर सु जय-जय, ढोरत चउसंठ चमर सु ज्य्-ज्य्। ज्ञान अनन्तों पाय सु जय-जय, श्री अनन्त जिनराज सु ज्य्-ज्य्॥ धर्मनाथ पद परसत जय-जय, शिवसुन्दरि को दरसत ज्य्-ज्य्। शान्ति शान्ति-करतार सु जय-जय, भवि जीव आधार सु ज्य्-ज्य्॥ कुन्थुनाथ सुखकारण जय-जय, श्री परमेश्वर तारण jy-jy। 1305
Page #1306
--------------------------------------------------------------------------
________________ अर जिनवर यशवान सु जय-जय, परमपुरुष गुणखान सु ज्य्-ज्य्॥ मल्लि मुक्ति-कान्तवार जय-जय, शिव सु थान में वास सु ज्य्-ज्य्। ___ मुनिसुव्रत जगदीश्वर जय-जय, सब विद्या के ईश्वर ज्य्-ज्य्॥ नमि जिनवर जिनराज सु जय-जय, पूजत भवि सिर नाय सु ज्य्-ज्य्। नेमिनाथ रजमति वर जय-जय, छोर्3e बन्दि दयाधर ज्य्-ज्य्॥ श्री पारस पद-वन्दत जय-जय, तीन लोक आनन्दित ज्य्-ज्य्। निज आतमहित-कारण जय-जय, वर्धमान भवतारक ज्य्-ज्य्॥ चौबीसों जिनराज सु जय-जय, पूजत मन-वच-काय सु ज्य्-ज्य्। पावत शिवपद हाल सु जय-जय, नमन करतु कवि 'लाल' सु ज्य्-ज्य्॥ (दोहा छन्द) चौबीसों जिनराज के समवसरण में जाय्। नारायण षट्खण्ड-पति पूज करी सुख्दाय्॥ U~ ह्रीं श्रीसमवसरणस्थलचतुर्विंशतिजिनेन्द्रेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। (अडिल्ल छन्द) जो bA~ce यह पाइ सरस मन लाय के, सुने भव्य दे कान सु मन हरषाय के। धन-धान्यादिक पुत्र-पौत्र-सम्पति करे, न र-सुर के सुखभाग बहुरि शिवतिय व्रे॥ इति आशीर्वादः 1306
Page #1307
--------------------------------------------------------------------------
________________ चतुर्विंशति जिनपूजा प्रारंभ (सुन्दरी छन्द) फिर सु इन्द्र प्रभु-पूजा करे नाय शीश सु भक्ति हिय ध्रे। करत पूजा इन्द्र सु गायके हम यहा~ पूजत मन लाय्के। OM ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्राः ! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) OM ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्राः ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्राः ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अथ अष्टक (कार्तिक की चाल में) प्राणी पद्म-द्रह को नीर ले उज्जवल शशि की उन्हार्। प्राणी श्री जिन-चरण car3हाय के दुःख जन्म-जरा निर्वार्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पूजिये, प्राणी चौबीसों जिन पूजिये॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः जलं निर्वपामीति स्वाहा। प्राणी केशर-अगरु-कपूर ले मलयागिर-गन्ध अपार्। 1307
Page #1308
--------------------------------------------------------------------------
________________ प्राणी श्री जिन-चरण car3हायकें भ्व्ताप्-naash-निर्धार्। प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पजिये, प्राणी चौबीसों जिन पूजिये॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः चंदनं निर्वपामीति स्वाहा। प्राणी अक्षत आछे लाय के अनबीधे मोती आन्। प्राणी श्री जिन-चर्ण car3हाय के अक्षयपद पावे जान्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पजिये, प्राणी चौबीसों जिन प्जिये॥ OM ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः अक्षतान् निर्वपामीति स्वाहा। प्राणी बेल-चमेली-केवरी इन आदिक फूल गुलाब्। प्राणी श्री जिन-चर्ण car3हाय के काम-बाण मिट जाय्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पूजिये, प्राणी चौबीसों जिन पूजिये॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः पुष्पं निर्वपामीति स्वाहा। प्राणी फेनी-घेवर आदि ले बहु bhA~tina के प्क्वान्। प्राणी श्री जिन-चर्ण car3हाय के क्षुधा-नशे दुःख्दान्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पूजिये, प्राणी चौबीसों जिन पूजिये॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः दीपं निर्वपामीति स्वाहा। प्राणी कृष्णागरु कर्पूर ले धरि धूप दशांग bnaay। 1308
Page #1309
--------------------------------------------------------------------------
________________ प्राणी श्री जिन-चर्ण car3हाय के वसुकर्म दये सु ज्राय्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पजिये, प्राणी चौबीसों जिन पूजिये॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः धूपं निर्वपामीति स्वाहा। प्राणी लोंग-सुपारी-लायची-बादाम सु पिस्ता सार्। प्राणी श्री जिन-चर्ण car3हाय के शिवफल पावे सुख्कार्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पूजिये, प्राणी चौबीसों जिन पूजिये॥ OM ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः फलं निर्वपामीति स्वाहा। प्राणी जल-फल अध्य बनाय के जिनराज car3हावत लाय्। प्राणी आठों कर्म-विनाश के 'कवि लाल' सदा बलि जाय्॥ प्राणी इन्द्र सुरग-तें आय के पूजत shivnaayk-पाण्य्। प्राणी चौबीसों जिन पूजिये, प्राणी चौबीसों जिन पूजिये॥ U~ ह्रीं समवसरणस्थ चतुर्विंशतिजिनेन्द्रभ्यः अध्यं निर्वपामीति स्वाहा। जयमाल - दोहा चौबीसों जिनराज की कही समुच्च गाय्। जय-जय-जय जयमाल yaha nita-nita mNgldaay|| jaya चौबीसों जिनराज देव, सुर-नर-इन्द्रादिक करें सेव्। जब बलि-बलि जाय नवाय शीश, जय-जय-जयत्रिभुवनतार iish॥ जय समवसरण तिनको रसाल, जय सुरनि-रचायो bhuvishaal। जय वृषभ आदि महावीर जान, क्रम-हान सु ऊपर कही मान्॥ 1309
Page #1310
--------------------------------------------------------------------------
________________ जय कर्म छार कीने जिनेश, सुर-नर-मुनि मिल ध्यावत jinesh। चौबीसो जिन समवादिसर्न, सब संग विराजत सुनो व्न्॥ जय गणधर चौदह सौ विशाल, त्रेपन वानी झेलत त्रिकाल्। सब संग-भेद गनि सात सार, अट्ठाइस लख हृदयें विचार्॥ ar3अतालिस सहस कहे बखान, जा भिन्न-भिन्न वर्णन सुजान्। जय नव सइ सेंतिस सहस आन, पूरबधारी चालीस मान्॥ जय बीस लाख सौ pA~ca गाय, पचपन मुनिशिष चित में सु लाय्। इक लाख सताइस सहस गाय, धारें जु अवधि छह से सु लाय्॥ वसु सौ पौने दो लाख जान, केवलज्ञानी जिनवर स्मान्। इक लाख सु पइंतालिस हजार, नव सौ सु pA~ca चित में विचार्॥ पर के मन की जानत सु बात, जे धरों विक्रिया सुनो भ्रात्। पइंतीस सहस दो लाख धार, नव सौ जिनराज कहे निहार्॥ चौबीस सहस सौ तीन जान, इक लाख वाद जीते प्र्मान्। जय सात संघ भाषे सु गाय, जय सुनो आर्यिका mn-milaay॥ jaya लाख चवालिस गनि हजार, चौरानव जान लिखो सुधार्। जय sAr3हे छह सौ धर्म-लीन, जय लसें आर्यिका शुभ प्र्वीन्॥ श्रावक ar3अतालिस लाख जान, जिनधर्म हृदय तिनके स्मान्। श्रावकनी छयानव लाख सार, मिथ्यात्व-त्याग बैठी निहार्॥ जिनराज दरश देखें विलोक, उन्हीं के गुण मन में सु धोक्। अनुबन्ध केवली लेहु जान, तेरह सौ आठ कहे ब्खान्॥ ग्यारह सौ ब्यासी परम जान, गति सन्त केवली हृदय आन्। गत सिद्ध यती चौबीस लाख, चौंसठ हजार चौ चार भाख्। अनौत्तर गति दो लाख जान, vasu sau sattahattari sahasa aan| 1310
Page #1311
--------------------------------------------------------------------------
________________ सौधर्म अनुत्तर गति-मंझार, इक लाख सहस गनि पंच सार्॥ वसु सौ मुनि भाषिक हे जिनेश! चौबीस यक्ष भाषे munesh। जय यक्षिणि चउबिस कहीं गाय, अब सिद्धक्षेत्र भाषों ब्नाय्॥ चम्पापुरि पावापुरि निहार, गिरनार शिखर कैलाश धार्। सम्मेदशिखर जग में महान, जो बीस जिनेश्वर मोक्स्स्स्थान्॥ जय एक बार वन्दै जु कोय, तिर्यंच-नरकगति तजे सोय्। चौबीसों जिन संग मोक्ष पाय, गनि ग्यारह सहस दिये ब्ताय्॥ इक घाट pA~ca सौ कहे वीर, जिन-संग मोक्ष pahu~ce सु धीर्। दिन चौदह वृषभ सु योग ध्यान, छह दिन श्री वीर्-jineshmaan॥ बाइस जिन महिमा बीस दोय, जिन जोग ध्यान जानो सु लोय्। शुभ दिन जिन मोक्ष गये निहार, मोक्षासन सुनि मन में विचार्॥ जय आदिनाथ जिन नेमिनाथ, जब वासुपूज्य भवि नमों माथ्। पद्मासन मोक्ष गये सु मान, जिन इक इस आसन ऊर्ध्व जान्॥ शिव जाय विराजे सुख अनन्त, सब लोकालोक-विलोक स्न्त्। जय तिन गुण-गावत हरष-पाय, suranara thei-thei-mili kara tjaay|| jaya-jaya jayavante hou deva, इन्द्रादिक सब मिल करें सेव्। जय श्रावक सब सुख रायमान, गुणवान् bar3e विरले सु जान्॥ तिन मुख-तें वाणी अर्थ पाय, शुभ छन्द रचे अक्षर मिलाय्। पण्डित par3ह शोध धरो बनाय, लखि तुच्छ बुद्धि 'कवि लाल' पाय्॥ दोहा समवसरण को पाठ यह, जो bA~ce मन लाय्। सम्यक्-सहित सुभाव-सों, सूधो शिवपुर जाय्॥ U~ ह्रीं समवसरणस्थचतुर्विंशतिजिनेन्द्रेभ्यः पूर्णाध्यं निर्वपामीति स्वाहा। 1311
Page #1312
--------------------------------------------------------------------------
________________ (अडिल्ल छन्द) जो bA~ce यह पाठ सरस मन लायके, सुने भव्य दे कान सु मन हरषायके । धन-धान्यादिक-पुत्र-पौत्र-सम्पति करे, नरसुर के सुख भोग बहुरि शिवतिय व्रे॥ इत्याशीर्वादः ॥इति समवसरण पूजा विधानं स्म्पूर्न्न्म्॥ 1312
Page #1313
--------------------------------------------------------------------------
________________ श्री पंचपरमेष्ठी विधान (श्री कविवर पं. टेकचंदजी कृत) दोहा मनरंजन भंजन करम, पंच परम गुरु सार्। पूजत हैं सुर नर खगा, पावत हैं भ्व्पार्॥ सोरठा प्रथमदेव अरिहंत, गर्भ आदि षटमास के। मणिमय नगर करन्त, पीछे जिन अवतार ले॥ चउपाई छन्द पर परजाय छांडि जिनराय, गरभ वि अवतार ध्राय्। तब षोडश सुपना मा लेय, तिनकी कथा सुनो पुनि जेय्॥ अडिल्ल छन्द ऐरावत गज वृषभ, सफेद सुजानिये। सिंह पहुप की माल, लक्ष्मि हित दानिये॥ पूरण शशि रवि कुम्भ, दोय शुभ देखिया। मच्छ जुगल जल थान, केलिजुत पेखिया॥ पद्धरि छन्द सरवर कमलन करि पूर्ण जोय, जलराशि समुद्र फिर लख्यो सोय्। सिंहासन सुरग विमान जान, धरणेदर देख्यो जान्मान्॥ गीता छन्द रतनराशि निहार अगनी, धूम बिन जोई shii। ये स्वप्न लखि मा हरष पायो, फेरि जिन जन्में shii॥ 1313
Page #1314
--------------------------------------------------------------------------
________________ पुनि ठानि तप भवतरण अघहरि, ज्ञान केवल पाय हैं। तब होय अतिशय नाम सुनि जब जन्मते दश थाय हैं॥ छन्द बेसरी तब होय दश जिन लहे सु ज्ञानो, चौदह अतिशय सुरकृत मानो। आठ प्रतीहारज शुभ होवें, अनन्त चतुष्टय सब मल धोवें॥ चाल छन्द ये छयालीसों गुण जुत देवा, विचरें संग द्वादश भेवा। छवि देखि समोसर्ण केरी, हरि सुर पूजें करि फेरी॥ चाल जोगीरासा की फेरि सिद्धगुण आइ जु पाये, आठ करम के जारे। होय निरंजन चेतन मूरति, लोकशिखर चिति धारें॥ आचारज गुण धार छतीसों, सुनि तिन कथा सुहाई। दशधा धर्म तप द्वादश गाये, पंच अचार सुभाई॥ जिनजय की चाल गुप्ति तीन षट आवसी, सब मिलि होंय छतीसा जी। बहुश्रुतगुणपच्चीस है, अंगपूरवसबपूराजी, बहुश्रुतपूजों भावसों, बीस आठ गुन साधु के, तहां पंच महाव्रत सारोजी, पंचसमिति पंचाक्षिदमें, षटआवशि भेंट सुधारोजी॥ तेगुरुअतिसुखकार haiN॥ 1314
Page #1315
--------------------------------------------------------------------------
________________ kar3अखा दन्द भूमि सोवें, सदा भंजन ते ना करें, त्याग वस्त्र तनों shiishluNceN। खांय इकबार चिति, सुभग ठाने सदा, दंतधावन तजें, साधुमानें॥ चाल (सुन भाई रे) ये ही pa~caguru पूजिये, सुनि भाई रे। जी चाहे भव पार चेत मन भाई रे। ये ही भवदधि नाव हैं सुनि भाई रे । को पुण्यतें यह पाय, चेत मन भाई रे । कडखा छन्द ये ही परमेष्ठी pA~ca जग पूज्य हैं, मोहसो सुभट इन हेरि मार्यो । शेष कर्म सात तब, परे किस गिनति में, मारि के पलक में काज सार्यो॥ आप भव तिर गये, और तारत भये, धारि करुणा, जगत जीव के । दीन को तार, संसार-हर देव हैं, मेटि हैं भगत की जगत फेरी ॥ / / इति भक्ति स्तुतिः स्माप्ता॥ 1315
Page #1316
--------------------------------------------------------------------------
________________ अथ समुच्चय पूजा ( चाल पंचमंगल) पंच परम गुरु सब सुखदाई, पूजों भावि जन हर्ष bddh'aaii। तिनके पद सुर हरि नित सेवें, पूरब अघवन को धो देवें। देवें जो अग्नी सकल वन कों, और कहो कहा गाइये । ताके सुफल भव छांडि भवि जन, मुकति रमणी पाइये॥ U~ ह्रीं पंचपरमेष्ठि जिनसमूह ! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं पंचपरमेष्ठि जिनसमूह ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम् ) U~ ह्रीं पंचपरमेष्ठि जिनसमूह ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अष्टक - चाल (जोगीरासा की) झारी कनक सुघाट मनोहर, निर्मल नीर भराई । जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों ह्र्स्साई॥ U~ ह्रीं पंचपरमेष्ठिभ्यः जन्मजरामृत्युविनाशनाय जलम् निर्वपामीति स्वाहा। चन्दन बावन निर्मल पानी, घसि कर लेकर लाई । जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों हरषाई । / U~ ह्रीं पंचपरमेष्ठिभ्यः संसारतापविनाशनाय चंदनम् निर्वपामीति स्वाहा। अक्षत नखसिख शुद्ध सुगन्धित नैनन को सुख्दाई। जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों ह्र्स्साई॥ U~ ह्रीं पंचपरमेष्ठिभ्यः अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। 1316
Page #1317
--------------------------------------------------------------------------
________________ सुरद्रुमपहुप सुगन्ध मनोहर, मोहत अलि चित भाई। जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों हरषाई । / U~ ह्रीं पंचपरमेष्ठिभ्यः कामबाणविध्वंसनाय पुष्पम् निर्वपामीति स्वाहा। षट् रस जुत नैवेद्य पवित्तर, क्षुध विनाशनाय लाई। जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों ह्र्स्साई॥ U~ ह्रीं पंचपरमेष्ठिभ्यः क्षुधारोगविनाशनाय नैवेद्यम् निर्वपामीति स्वाहा। रतन दीप धरि थाल आरती, हर्षित चित्त ले भाई । जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों हरषाई । / U~ ह्रीं पंचपरमेष्ठिभ्यः मोहान्धकारविनाशनाय दीपम् निर्वपामीति स्वाहा। दशधा धूप मिला अग्नि मधि, खेऊ~ अति उम्गाई। जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों ह्र्स्साई॥ U~ ह्रीं पंचपरमेष्ठिभ्यः अष्टकर्मदहनाय धूपम् निर्वपामीति स्वाहा। श्रीफल लोंग सुपारी खारक, सुर शिव फलदा भाई। जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों ह्र्स्साई॥ U~ ह्रीं पंचपरमेष्ठिभ्यः मोक्षफलप्राप्तये फलम् निर्वपामीति स्वाहा। जल चन्दन अक्षत पुष्प चरू ले, दीप धूप फ्ल्दाई। जिन सिद्ध अचारज अरु बहुश्रुत धर, साधु जजों हरषाई । / U~ ह्रीं पंचपरमेष्ठिभ्यः अनयपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा। 1317
Page #1318
--------------------------------------------------------------------------
________________ अडिल्ल छन्द अरिहन्त सिद्ध आचार्य उपाध्याय साधु जी। ये ही पन भवतार भव्य अघघाति जी। पूजत सुर नर खगा मुकत फल कार्ने। तातें मैं भी जजों पाप शठ त्तार्ने॥ OM ह्रीं अर्हदादिपंचपरमेष्ठिभ्यः महाध्यम् निर्वपामीति स्वाहा। अरिहन्त परमेष्ठी पूजा प्रारम्भ प्रत्येक गुण के पृथक्-पृथक् अध्यं जन्म के दश अतिशय, चउपाई जनमत दश अतिशय जिन लेय, पूजत सुर नर हर्ष ध्रेय्। नाहिं पसेव होय तन मांहि, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं स्वेदरहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा|||| मल नहिं होय तास तन mA~hi, निर्मल देह होय सुख्दाण्हि। यह अतिशय जिनतन में thA~hi, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं मलरहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥2। संस्थान समचतुर जु होय, ओछ घाट कबहु~ नहिं जोय्। यह अतिशय जो जन्मत pA~hi, सो जिन पूजों अध्य cddh'aaNhi॥ OM ह्रीं समचतुरस्रसंस्थानसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥3॥ वज्रवृषभ संहनन जु होय, अद्भुत महिमा धारें सोय्। यह अतिशय जिन जन्मत पाहिं, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं वज्रवृषभनाराचसंहननसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥4॥ 1318
Page #1319
--------------------------------------------------------------------------
________________ होय शरीर सुगन्ध अपार, नासा विर्षे हर्ष क्र्तार्। ऐसी शोभा अन्य न पाहि, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं सुगन्धितशरीरसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥ ऐसो रूपजिनेश्वर लहें, कामदेव कोटिक झवि झें। यह अतिशय जन्मत जो पांहि, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं महारूपातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥ भले भले लक्षण से जान, गुण अनेक तनों है खान्। यह शुभ छवि सो जन्मत पांहि, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं शुभलक्षणातिशयरहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥ जन्मत ही तिनके तन होय, शोणित स्वेत वरन अव्लोय्। यह अतिशय धारें तन मांहि, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं श्वेतवर्णशोणितातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा। ऐसो वचन कहें मुख सोय, जिनको सुनि जन मोहित होय्। मधुर मिष्ट वच अतिसुख दाय, सो जिन पूजों अध्य cddh'aay॥ OM ह्रीं मधुरवचनातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥ ताके बल सम और न धाम, है बल अतुल्य जिनेश्वर त्थाम्। जन्मत ही बल अतिशय पाय, सो जिन पूजों अध्य cddh'aaNhi॥ U~ ह्रीं अतुल्यबलातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥ 1319
Page #1320
--------------------------------------------------------------------------
________________ केवलज्ञान के दस अतिशय (अडिल्ल छन्द) समोसरण जुत जहां, जिनेश्वर थिति करें, ta~hateM योजन इक शत, दुरभिख ना प्रे। ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है। U~ ह्रीं शतयोजनदुर्भिक्षनिवारकजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥1॥ जब जिन केवल लहें, गमन नम में क्रें। देव असंख्ये गैल, भक्ति मुख उच्च्रें। ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, , जजें मद खोय है ॥ U~ ह्रीं आकाशगमनातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा ॥ 2 ॥ जिनवर जहा~ थिति करें, सदा हितदाय जी । तिस थानक नहिं कोय, मारने पायजी ॥ ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है॥ U~ ह्रीं दयाभावातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥3॥ देव नरा पशु खगा, और को दुठ तनी । इन उपसर्ग सु नाहिं वानि जिन यों भनी । / ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है॥ U~ ह्रीं उपसर्गरहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥4॥ क्षुध अधिक दुख करे, जगत इस वश पर्यो । सो जि न कबलाहार, खान सब प्रिह्र्यो॥ ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है। U~ ह्रीं कवलाहाररहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥5॥ 1320
Page #1321
--------------------------------------------------------------------------
________________ समोशरण ta~ha देव, जिनेश्वर थिति क्रें। जब मुख दीखें चार, भविन को सुख क्रें॥ ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है॥ OM ह्रीं चतुर्मुखशोभितरहितजिनेन्द्रेभ्यः अध्यम् निर्वपामीति स्वाहा॥6। ऐसो अतिशय केवल, उपजे होय है। ताके पद सुर नरा, जजें मद खोय है॥ प्राकृत संस्कृत देश, सकल भाषा shii। सब विद्या अधिपत्य, सकल जानत shii॥ OM ह्रीं सकलविद्याधिपत्ययुतजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥7॥ पुद्गल तन आकार, मूरती, बन र्ह्यो। ताकी छाया नहीं, महा अचरज भ्यो॥ ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है॥ U~ ह्रीं छायारहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥8। नख कच तन जो होंय, ba~dhana तिनको र्ह्यो। हैं जैसे ही रहें, एक गुण यह ल्ह्यो॥ ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है॥ OM ह्रीं नखकेशवृद्धिरहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥9॥ नेत्रों का टिमकार, nA~hi भौं कच ह्लें। नासापर दिठ सदा, कालजिन ध्रुव तुले॥ ऐसो अतिशय केवल, उपजे होय है, ताके पद सुर नरा, जजें मद खोय है।10॥ सोरठा ये दश अतिशय सार, केवल उपजे जिन ल्हें। सो जिन हैं भवतार, सेवो भवि वसु द्र्व्य्ते॥ U~ ह्रीं केवलज्ञानस्य दशातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥1॥ 1321
Page #1322
--------------------------------------------------------------------------
________________ देवकृतचतुर्दशातिशय वर्णन अर्घ-मागधी वान, सब जीवन सुखदाय हैं। अतिशय जिन को मान, देव निमित्तक धनि खें॥ U~ ह्रीं अर्धमागधीभाषासहित जिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥1॥ a~ha जिनकी थिति होय, सकल जीव मैत्री स्मा। अतिशय जिनके जोय, देव निमित्तक व्र्न्यो॥ U~ ह्रीं सर्वजीवमैत्रीभावयुतजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥2॥ षटरितु के फल फूल, फलें जहां जिन थिति क्रें। जिन अतिशय सुखमूल, निमित मात्र सुर हों shii॥ U~ ह्रीं षडृतुफलपुष्पसहोपलब्धिसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥3। दर्पण सी सब भूमि, होय जहां जिन विचरि हैं। जिन अतिशय अघ-होमि, देवनिमित मातर खे॥ OM ह्रीं दर्पणसमभूम्यतिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥4॥ मन्द सुगन्धी पौन, होय जीयको हित्क्री। जिन अतिशय शुभ सौनि, मोक्षगमन को है shii॥ OM ह्रीं सुगन्धितपवनातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥5॥ सर्व जीव आनन्द, होय जहा~ जिन विचरि हैं। कटत पाप के फन्द, देव निमित-मात्तर shii॥ U~ ह्रीं सर्वानन्दकारकजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥6॥ 1322
Page #1323
--------------------------------------------------------------------------
________________ गतकंटक भू होय, अतिशय सो जिनदेव को। देव-निमित्तिक सोय, पूजों शिवसुख अव्त्रे॥ OM ह्रीं कण्टकरहितधरातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥7। गन्धोदक-शुभवृष्टि, देव करें अतिशुभ ल्हे। सुख पावत लखि सृष्टि, महिमा जिनवर देव की॥ OM ह्रीं गन्धोदकवृष्ट्यतिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥8॥ जिनपद पूजें देव, कमल रचे हित कार्ने। अद्भुत महिमा लेव, भाषित जिन सब भवि क्रो॥ U~ ह्रीं पदतलकमलरचनासहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥9। निर्मल होय अकाश,सब जीवन सुखकार जी। अतिशय जिन सुखराशि, देव करें उर भक्ति तें॥ OM ह्रीं निर्मलगमनातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥10। सब दिश निर्मल होय, धूम meha varjita subhg| atizaya jinako joya, deva करें वश भक्ति के॥ OM ह्रीं सर्वदिशानिर्मलतातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥11॥ देव करें जयकार, ता करि नभ बहरो कियो। अतिशय जिनको सार, देव भक्तिवश उच्च्रें॥ U~ ह्रीं जयजयशब्दातिशयसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥12॥ 1323
Page #1324
--------------------------------------------------------------------------
________________ धर्मचक्र सुर लेय, अगवानी nita sNcreN। atizaya jinako jeya, deva करें वश भक्ति कें। U~ ह्रीं धर्मचक्रातिशयसहितजिनेभ्यः अध्यम निर्वपामीति स्वाहा॥13। मंगल द्रव वसु जान, deva leya Age cleN| atizaya jinako मान, देव सहायक भक्ति के॥ OM ह्रीं वसुमंगलद्रव्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥14॥ केवलज्ञान हुये हों भाई, ये चौदह श्रुतज्ञान ब्ताई। इनमें देव निमित्त बखानों, यातें ये देवोंकृत मानो॥ OM ह्रीं देवकृतचतुर्दशातिशयसहितजिनेभ्यः महाध्यम् निर्वपामीति स्वाहा॥ अष्टप्रातिहार्य वर्णन (भुजंगीछन्द) कहो प्रातिहार्य वसु हर्षदाई, तहा~ बिरछ अशोक नहीं shokdaaii। लखे तास को शोक हेरो न पावें, ये महागुण जिन बिना नाहिं आवें॥ OM ह्रीं अशोकवृक्षप्रातिहार्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥1॥ देव सुरद्रम के फूल ल्यावें, महाभक्तिवशमेघ जयों ते च्लावें। मनो ज्योतिषी ध्यान नभ से सुध्यावें, ये महागुण जिन बिना नाहिं आवें॥ U~ ह्रीं पुष्पवृष्टिप्रातिहार्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥2॥ 1324
Page #1325
--------------------------------------------------------------------------
________________ दिव्यधुनी सकल जीय को सुहाई, सुनें पापछय हो भला पुन्न्य्दाई। नमें देव खग और सबै पाप जावे, ये महागुण जिन बिना नाहिं आवें॥ OM ह्रीं दिव्यध्वनिप्रातिहार्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥3॥ चमर गंध धारा जिमें शोभदाई, चलें देवकरि वोपमा भूरि थाई। घने जीव मुखतें प्रभू भक्ति गावें, ये महागुण जिन बिना नाहिं आवें॥ U~ ह्रीं चतुःषष्टिचामरवीज्यमानजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥4। जगपूज्य सिह पीठ भगवान केरो, नमें ता सको नाशिहै जगत फेरो। लगे कनक जुत रतन बहुशोभ द्यावें, ये महागुण जिन बिना नाहिं आवें॥ U~ ह्रीं सिंहासनप्रातिहार्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥5॥ महा जोति जिन तनतनो चक्र थायो, प्रभा पूजता ने भलो नाम पायो। तखे तास को सात भौ दरसि आबें, ये महागुण जिन बिना नाहिं आवें॥ U~ ह्रीं प्रभामण्डलप्रातिहार्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥6॥ घनी जाति के देव बाजे बजावें, तिको दुंदुभि शब्द शुभ नाम पावें। भने देव मुख वीनती हर्ष ल्यावें, ये महागुण जिन बिना नाहिं आवें॥ U~ ह्रीं देवदुन्दुभिप्रातिहार्यसहितजिनेभ्यः अध्यम निर्वपामीति स्वाहा॥7। jar3e कनक नग छत्र मणि दंड धारें, लगी माल मोतिन की लिपटि सारें। मनोतीन जगजीव को छाय आवे, ये महागुण जिन बिना नाहिं आवें॥ U~ ह्रीं छत्रत्रयप्रातिहार्यविभूषि तजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥8॥ 1325
Page #1326
--------------------------------------------------------------------------
________________ अडिल्ल छन्द वृक्ष अशोक सिंहासन भामण्डल चमर, पुहुपवृष्टि दिव्यधुनि, दुन्दुभि छत्र व्र्। ये वसु प्रातीहार्य, जिनों के होय हैं, इन बिन ये नहिं, और देव के होय हैं॥ OM ह्रीं वसुप्रातिहार्यविभूषितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥ अनन्तचतुष्टयों का वर्णन (वेसरी छन्द) दर्शन अनन्त अनन्तहि जोवे, जो जो भई होय वा होवे। यातें पद सर्वज्ञ सु होई, ये गुणजिन विन लहे न कोई॥ U~ ह्रीं अनन्तदर्शनसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥1॥ ज्ञान अनन्तानन्त जनावे, तीन लोक त्रयकाल ल्खावे। पद सर्वज्ञ ताज तें होई, ये गुण जिन विन लहे न कोई॥ U~ ह्रीं अनन्तज्ञानसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥2॥ सुख अनन्त मनोहर होवे, बाधा अनन्तकाल नहिं जोवे। सुख अनन्त बिन देव न होई, ये गुण जिन विन लहे न कोई॥ U~ ह्रीं अनन्तसुखसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥3। अन्तराय भट जिन जय लीनों, तिनभव दुख हर कारज कीनो। अनन्तवीर्य परकाशन होई, ये गुण जिन विन लहे न कोई॥ U~ ह्रीं अनन्तवीर्यसहितजिनेभ्यः अध्यम् निर्वपामीति स्वाहा॥4। दश जन्मत दश केवल उपजे होय हैं, चौदह सुरकृत अनन्त चतुष्टय सोय हैं॥ प्रातिहार्य वसु सब मिलि गुण छियालीस जी, इन अतिशय जुत होय सोय जगदीश जी॥ U~ ह्रीं षट्चत्वारिंशद् गुणसहितजिनेभ्यः महाध्यम् निर्वपामीति स्वाहा। 1326
Page #1327
--------------------------------------------------------------------------
________________ जयमाला - बेसरी छन्द जिन अतिशय छयालीस सुपावे, ताकी कथा सकल मन भावे । सो भवि चित दे सुनो बखानों, तातें होय पापमल हानों॥ जन्मत दश ये स्वेद न होई, संस्थानक समचतुर सुजोई। संहनन वज्रवृषभ नाराचइ, मलन हिंतन सुगन्ध शुभ माचइ। महापुरुष शुभ लक्षण हो हैं, स्वेत रुधिर वच मधुर सुसोहैं। बल अनन्त जिन तन में पावे, जन्मत तो ये दशगुण थावे ॥ केवलज्ञान भये दश जानो, शतयोजन दुर्भिक्ष न मानो। नभ में गमन दया सब ल्यावे, ना उपसर्ग देव के थावे । / कबलाहार नहीं जिन केरो, चउमुख दीखे छांह न हेरो। सब विद्या के ईश्वर होई, नख अरु केश bar3हे नहीं कोई । आखिन की भों टिमकें नांही, ये दश केवल उपजे थाहीं । अब सुनि देव चतुर्दश ठाने, अर्द्धमागधी भाषा माने॥ सकल जीव के मैत्री भावो, सब रितु के फल फूल फ्लावो। दर्पणतुल्य भूमि तहां होई, मन्द सुगन्ध पवन शुभ जोई॥ सब जीवन को आनंद होवे, भूमि कंटिकारहित सु होवे । गन्धोदक की वरषा जानो, पदतल कमल रचत हित्थानो॥ निर्मल गगन देव जयवानी, दशों दिशा निर्मल अधिकानी । धर्मचक्र वसु मंगल ठानो, ये चौदह देवों कृत मानो । / अब सुनि प्रातिहार्य वसुभाई, तरु अशोक सुमवर्षा थाई । दिव्यधुनी सिंहासन जानो, भामण्डल दुन्दुभि सुख्दानो॥ छत्र चमर वसु जानो भाई, फिर ये चार चतुष्टय थाई। दर्शन ज्ञान वीर्य सुख वेवा, ये छयालीस सुनगुणयुत देवा ॥ 1327
Page #1328
--------------------------------------------------------------------------
________________ ये गुण जामें देव कहावे, इन विन देवपना ना पावे। यातें देव परख करि सेवो, सुरग मुकति सुख को भवि वेवो॥ घत्ता a~ha ये गुण होई, देव सु सोई, मंगलकारी भव्यन को। सो मोकों तारो, पार उतारो, शिवसम्पति दे सव ज्ञ्को॥ U~ ह्रीं षट्चत्वारिंशदगुणसहितजिनेभ्यः पूर्न्नाध्य्म्। सिद्धपरमेष्ठि पूजा अडिल्ल आठों कर्म निवारि, धारि गुण आठजू, भये निरजन छिन में सुख के ठाठ जू। बातबलै तनु ठये, लोकत्रयपति भये, ते सिध नमों सुभाय ज्ञानपूरति त्थ्य्॥ OM ह्रीं णमो सिद्धाणं श्री सिद्धपरमेष्ठिन् ! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं णमो सिद्धाणं श्री सिद्धपरमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) OM ह्रीं णमो सिद्धाणं श्री सिद्धपरमेष्ठिन् ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। पद्धरि छन्द ये ज्ञानावरणी पंच वीर, जिन घात्यो जियगुण ज्ञान धीर्। सब घाति अज्ञता लयो ज्ञान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं पंचप्रकारज्ञानावरणकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वामीति स्वाहा। नवदर्शन वरनी दरश छाय, इन घातें तें भगवान थाय्। सो धरे अनन्त दर्शन सुथान, ते सिद्ध जजों त्रय जग प्र्धान्॥ OM ह्रीं नवप्रकारदर्शनावरणकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। 1328
Page #1329
--------------------------------------------------------------------------
________________ कर्म एक वेदनी दोय भेव, जिनकों सुख दुख देवे स्व्मेव्। हो वेदनि विजय अबाध थान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं द्विप्रकारवेदनीयकर्मरहितसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। मोह दो प्रकार वश जगत जोर, तिनजिय सम्यक गुण जयो सोर्। ता मोह विजय सम्यक्त्ववान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं द्विविधमोहकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। कर्म आयु चार वश जगत जेर, por3e पग ज्यों परवश pdd'e। तिन आयुघाति अवगाह ठान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं चतुःप्रकारायुःकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। कर्म नाम चतेरा ज्यों बखान, इन घाति अमूरति भये सुजान्। गति स्वांग धरन त्यागो महान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं त्रिनवतिप्रकारनामकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। ये गोत्रकर्म दोविध सरूप, ता वशि कबहू~ फिर रेण्क्भूप्। ये नाशि अगुरुलघु गुण समान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं गोत्रकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। विधि अन्तराय कर्म pA~ca भेव, जिन जियको गुन धात्यो स्व्मेव्। ताको हति के बल अनन्त ठान, ते सिद्ध जजों त्रय जग प्र्धान्॥ U~ ह्रीं पंचप्रकारान्तरायकर्मविनाशकसिद्धेभ्यः अध्यम् निर्वपामीति स्वाहा। 1329
Page #1330
--------------------------------------------------------------------------
________________ गीता छन्द ज्ञान दरशनावरण वेदनी, मोह जुत चारों ह्नी। आयु नाम रु गोत्रकर्म अन्तराय हर कीनी म्नी॥ ये आठ कर्म हरि दाहि आतम, आपको पद शुध कियो। ये भये तीनों लोक नायक, नमों, ध्रुव चाहो जियो॥ OM ह्रीं अष्टकर्मविनाशकसिद्धेभ्यः महाध्यम् निर्वपामीति स्वाहा। जयमाला चाल पंचमंगल की तीन लोक त्रय शत तेताली, घनाकार ताके मधि नाली। चौदह राजू त्रस तहां होई, चारों गति रचना मधि सोई॥ अधोभाग नर्क सात बताये, नर तिर्यंच मध्य में गाये। ज्योतिषी भी इस ही में गाये, ऊपर वैमानिक ब्त्लाये॥ गाये ऊपर सिधदेव थानक, ऊध्वको फिर sidhshilaa। ता ऊपरें सिधदेव राजे, पवन इकथल में मिला॥ ते कर्म कोटि सुवाट जावें, ते सकल इस थल में र्हें। रहि हैं अनन्ते काल सुस्थिर, फेरि भवतन ना ल्हे॥ एक एक शिवथानक माहीं, सिद्ध रहें हैं अनन्ता त्थाहीं। भिनभिन रहें मिलें नहिं कोई, गुण पर्याय द्रव्य निज सोई॥ लोक शिखर पर जाय विराजे, भवसागर से हो निर्वारे। सब ही चेतनगुण बहु धारे, सुखमय तिष्ठत कर्म कुजारे॥ जारे जु आठों कर्म भवदा, आठ गुण prkaashye। तिन ज्ञान में त्रयलोक घटपट, आनि के सब भास्ये॥ ते नमों सब सिधचक्र उर धरि, तास phala zivathala lhoN| 1330
Page #1331
--------------------------------------------------------------------------
________________ और थुति फल नाहि बांछा, नांहि अन मुखतें खों॥ U~ ह्रीं णमोसिद्धाणं श्री सिद्धपरमेष्ठिभ्यः पूर्णाध्यम् निर्वपामीति स्वाहा। आचार्य परमेष्ठि पूजा दोहा गुण छतीस तिन ढिंग रतन, भववनसंकट त्तार्। नमों चरण तिनके सही, तिन गुण जांचन सार्॥ U~ ह्रीं षट्त्रिंशद्गुणसहिताचार्यपरमेष्ठिन् ! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं षट्त्रिंशद्गुणसहिताचार्यपरमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं षट्त्रिंशद्गुणसहिताचार्यपरमेष्ठिन् ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। चाल छन्द जे सब तें करुना आनें, सो उचित क्षमा को जानें। ते आचारज सुखदाई, सों पूजों अघ्य car3हाई ॥ U~ ह्रीं उत्तमक्षमाधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जो मान रंच नहिं लावें, सो मार्दव गुन को पावें। ते आचारज सुखदाई, सों पूजों अघ्य car3हाई ॥ U~ ह्रीं उत्तमार्दवधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जाके उर माया नाहीं सो आर्जव भाव कहाहीं । ते आचारज सुखदाई, सों पूजों अघ्य car3हाई ॥ U~ ह्रीं उत्तमार्जवधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1331
Page #1332
--------------------------------------------------------------------------
________________ तन जावे तो भी भाई, ते झूठ न कहहिं क्दाई। ते आचारज सुखदाई, सों पूजों अध्य car3हाई ॥ OM ह्रीं उत्तमसत्यधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जाके उर वांछा नाहीं, सो निर्मल शौच कहाहीं । ते आचारज सुखदाई, सों पूजों अघ्य car3हाई ॥ U~ ह्रीं उत्तमशौचधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। वश प्राण सुइन्द्री रासो, सो संजम दो विधि भाखे। ते आचारज सुखदाई, सों पूजों अध्य car3हाई ॥ U~ ह्रीं द्विविधसंयमधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जो द्वादशविधि तप ल्यावे, परतन नहिं खेद लगावे । ते आचारज सुखदाई, सों पूजों अध्य car3हाई ॥ U~ ह्रीं द्वादशतपः सहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। परद्रव्य नहीं अपनावे, सो त्यागधर्म चित भावे । ते आचारज सुखदाई, सों पूजों अघ्य car3हाई ॥ OM ह्रीं त्यागधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जो अन्तर बाहिर नागा, सो आकिंचन भय भागा। ते आचारज सुखदाई, सों पूजों अध्य car3हाई ॥ U~ ह्रीं आकिंचन्यधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1332
Page #1333
--------------------------------------------------------------------------
________________ निजपरतिय को शुभत्यागी, सो ब्रह्मचर्य अनुरागी। ते आचारज सुखदाई, सों पूजों अय cddh'aaii॥ U~ ह्रीं ब्रह्मचर्यधर्मसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। kar3अखा छन्द एक दोय चार षट्, अष्ट दिन पक्ष लगौ, खानपानी तनो त्याग ल्यावे। माह दो एक षट, चारवासी भलो, धीर तजि अशन, उर सासो ध्यावे॥ इनहिं आदिकतिको, वास दुद्धर करें, नाहिं परणति विर्षे, खेद आने। जीय के घोर व्रत धार आचार्य हैं, नमों तिन चरन फल पाप भाने॥ U~ ह्रीं अनशनतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। भूखतें अर्ध खावे, तथा भागत्रय, भाग चौथो भखै व्र्त्त्धारी। एक दो ग्रास ले, भाव समता धरे, तास तें जा अघ सूर हारी॥ नाम ऊनोदरी वृत्ति याकों कह्यो, तास के धार गुरु जगत जाने। जीय के घोर व्रत धार आचार्य हैं, नमों तिन चरन फल पाप भाने॥ U~ ह्रीं ऊनोदरतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। धरें जो व्रत तामें महादृर्3ह रहे, रोज को तास परमान ल्यावे। तास कूयाद रखि, सकल कारज करे, नेम परमानता विधि निभावे॥ खान अरुपानगमनादि परिमाण ले, वृत्त परिसंख्यान सूर आने। जीय के धार व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ OM ह्रीं व्रतपरिसंख्यानतपोधारकाचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1333
Page #1334
--------------------------------------------------------------------------
________________ रोज षटरस विषें, रसन को त्यागि हैं, नाहिं सबरसा एक बार खावें, मोह बल विषें विनराग चित्तरागि हैं, नाहिं रसनावशी आप आवें। भोग अछरसनतजि, आप भोगी भयो, रैन दिन ध्यानधी मांहिं आने। जीय के धार व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं रसपरित्यागतपोधारकाचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जाहि आसन थकी, धीर ta~ha थिति करे, तास विधि लों नहीं ठाम क्षोरे । काल जेते तनो, नेम धारें बुधा, वार तो वपू, प्रीति तोरे। देव खगनर पशूकृत जो दुख मिलें, तों हुते धीर दुःखनां हिमाने। जीय के धार व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं विविक्तशय्यासनतपः सहिताचार्यपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। तन विषें खेद को निमित जा विध मिले सोहि विध ठानि सम भाव लावे । त्याग तन को किये, व्रत ऐसो बने, मोहवश जीव इह नांहि पाबे॥ वीतरागी विना व्रत को सिर धरे, रागजुत जीवतो हारि माने । जीय के धार व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं कायक्लेशतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। बोल परमादवश, दोषपरणतिविषे तथा चलहलन को, पाप लागे। तास को छेद कारन लहे दंड मुनि, धीरता देखि अघ, नांहिं जागे आप ही आप को, दंड लेते मुनी, धीरता देखि अघ, नांहिं जागे। जीय के धार व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं प्रायश्चिततपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1334
Page #1335
--------------------------------------------------------------------------
________________ आपतें गुनी तिन, कोविनय जे करें, ते महाव्रत को, ओप्ल्यावें। विगरनबनी किये, हानिसबगुणन की तासतें देखिबुधि, मान्द्धावें॥ सकलसंजमतनी, वाढिदिढ है यही जतन तें, गुनी, याहि आने। जीयको धीर व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं विनयतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। आपतें महंत गुणधार हैं जे जती, तथाश्रुतदेव म्हासौख्य्दाई। तिनहिं वंदगीरूप, परणती जानिये, सोइवैयावृत्यवा निगाई। वृत्ताइसोबने, मोक्षमारंगलहे, होयमन्दमोहयह, रीतित्थाने। जीयको धीर व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं वैयावृत्यतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। रैनदिन वानि जिन, पाठ मुखतें करें, तथा उपदेश दे, हरष लाई, उरविषं वानि जिन सदा चिन्तनवन करें, रहे जिन आनि में भक्ति भाई। करें गुरुपाद परसन विनै ठानिके, याविधी पांच स्वाध्याय आने। जीयको धीर व्रतधार आचार्य हैं, नमों तिन चरनफल पाप भाने॥ U~ ह्रीं स्वाध्यायतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। त्याग तन को करें, वृत्त ऐसो धरें, सूर उपसर्गते, नाहिं भागे, लिखें कर्मकेठाठ दुख सुखसहे गत में छाडि पर मोहनिज मांहिं जागे। राग तन मांहि सो दिढत पानांहि व्युत सर्ग तप धारितन प्रीतिहाने। जीयको धीर व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ U~ ह्रीं व्युत्सर्गतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1335
Page #1336
--------------------------------------------------------------------------
________________ मन वचन काय त्रय जोग इक ठाम करि आप शुध ध्याय पर भाव त्यागे। तथा देव अरिहन्त, परमेष्ठि सिध के गुण, तनी मान शुभ भाव लागे। रोक चित्त मृग शुभ ध्यान जाली विर्षे एकथल राखि शिव ठांहि आने। जीयको धीर व्रतधार आचार्य हैं, नमों तिनचरनफल पाप भाने॥ OM ह्रीं ध्यानतपः सहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। कहे तप अन्तर बाहिर करो द्वादश, धीर तन त्याग बिन राग ध्यावें, जीव रागी विषं, चाह ताकी रहे, सो नवों इन दसी भाव ल्यावे। यह जानि रागी, बिना राग की परीक्षा ठानि, तप धारिते, धीर आने। जीय को धीर व्रत धार आचार्य हैं, नमों तिन चरण फल पाप भाने॥ U~ ह्रीं द्वादशतपः सहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। षट् आवश्यकों का वर्णन पद्धरि छन्द जे षट् आवशि धारें सदीव, ते शुद्ध सरूपी होंय जीव्। गुणधारि जारि कर्माष्ट वीर, निज तिरें और तारक सुधीर्॥ U~ ह्रीं षडावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। सब जीव सुत्रस, थावर सुजान, समभाव सकल पइ चित्त त्थान्। तजि आरत रौद्र सुभाव सोय, ममता सामायिक सुखद होय्॥ U~ ह्रीं सामायिकावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। अरिहन्त सिद्ध आदिक महंत, तिनकी थुति निज मुनि वर क्र्ण्त्। उर निर्मल करि शुध भाव ठान, ता फल पावे शिव लोक थान्॥ OM ह्रीं स्तवनावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1336
Page #1337
--------------------------------------------------------------------------
________________ ते शुद्ध भाव कारण महान, बंदन विधि करि हैं देव थान । तातें अघरज धोवें सुवीर, ता फल पावें भव समुद तीर्॥ U~ ह्रीं वन्दनावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। मुनि के मन वचन दोष लाय, सो दूरि करे प्रतिक्रमण भाय्। उर आलोचन करि शुद्ध होय, ते सूरि नमों मद टारि जोय्॥ U~ ह्रीं प्रतिक्रमणावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। मनवच तन अघ विधि त्याग होय, लखि आवशि प्रत्याख्यान सोय्। ये करें रोज आचार्य जान, ता फल चिन्ते अघ होय हान्॥ U~ ह्रीं प्रत्याख्यानावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। तन त्याग होंय थिर थान सोय, कायोत्सर्गावशि कर्म हो । ये करें रोज आचार्य मान, ताफल चिन्ते अघ होय हान । / U~ ह्रीं कायोत्सर्गावश्यकसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पंचाचार का वर्णन सोरठा सकल पदारथ सोय, देखे शुध करि स्र्धें। तातें शिव सुख होय, सो दर्शन आचार है॥ U~ ह्रीं दर्शनाचारसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। शुद्ध पदारथ भाव, जाने गुण पर्याय सब । ताकरि हो शिव वास, ज्ञानाचार सो जानिये । / U~ ह्रीं ज्ञानाचारसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1337
Page #1338
--------------------------------------------------------------------------
________________ chor3e sakala कषाय, गुप्ति समिति व्रत आद्रै। बरतैं नगन सुभाय, सो चरित्राचार है॥ U~ ह्रीं चारित्राचारसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। कर्म हरण के काज, बल परकासइ आप्नो। तप संजम बहु साज, सो वीरज आचार है॥ U~ ह्रीं वीर्याचारसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। द्वादश विध तप ठानि, समता भाव सु परिणये । सो करि है कर्महानि, तपाचार सो जानिये॥ OM ह्रीं तपाचारसहिताचार्य परमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। गुप्तियों का वर्णन (गीता छन्द) मन चपल है करि काय जैसो, कपि तने पद को ल्हें। ताकी विकलता लहर दधि ज्यों, जगत जिय वशि ना र्हे। ते धन्य गुरु विश किया याको, आप या वशि ना र्हे। मनगुप्ति याको जानि भविजन, या फलै शि सुर U~ ह्रीं मनोगुप्तिसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। ठहे ॥ वचन निजवश राखि भाषत, जिन तनी वानी खे। परमाद वच कबहूं न भाषे, ता थकी जिय अघ लहे । / यह वचन गुप्ति सदीव आचारज, जिको पावें shii। मन वचन तन वसुद्रव्य ले करि, पद जजों इनके सही ॥ U~ ह्रीं वचनगुप्तिसहिताचार्यपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। 1338
Page #1339
--------------------------------------------------------------------------
________________ जो काय अपने हाथ राखे, चपलता मेंटे shii। परमाद टारि सुधारि थिरता, जारि अघ, ले शुभ म्ही॥ लखि कायगुप्ति सुनाम याको, सदा आचारज क्रें। ते धीर या फल कर्म हरके, मुक्ति सी रमणी व्रें॥ U~ ह्रीं कायगुप्तिसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। धर्म दशविध वरत बारह, गुप्ति तीन ब्खानिये। आचार पांचों महा सुन्दर, षट् आवशि शुभ मानिये॥ ये गुण छत्तीसों, धरें सोही सूर आचारज खे। तिन चरण कमल सुद्रव्य वसु ले, जजों मन वच तन त्थ्हे॥ OM ह्रीं षट्-त्रिंशदगुणसहिताचार्यपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जयमाला -दोहा आचारज गुण आरती, कहूं हिये थुति आन्। ताको नमि पुनि फल लहें, होय पाप की हान्। पद्धरि छन्द उत्तमक्षमा को कोपभट मार्यो, मार्दव मान जिसो अरि त्तार्यो। आर्जव माया कुटनी टारी, सत्पथ को सब झूठ निवारी॥ शौच सकल उर को शुचि कीनो, संयम तें अव्रत जय लीनो। तप तपि सकल पाप निरवारे, त्यागभाव पर तें प्र्वारे॥ आकिंचन परिग्रह परिहारे, ब्रह्मचर्य तिय भाव निवारे। ये ही धर्म दशों सुखदाई, अब सुनि द्वादश तप मन लाई॥ अनशन वास तनी विधि सोही, अवमौदर्य खान लघु हो ही। व्रत परिसंख्या नित व्रत ठाने, रस परित्यागी रस नहिं जाने॥ 1339
Page #1340
--------------------------------------------------------------------------
________________ विविक्त शय्या थल dir3ह होहे, कायक्लेश कष्टविध जोहे। ये तो बाह्य तने षट् जानो, अब षट् अंतरतप सुनि कानो॥ प्रायश्चित अपराध सम्हारे, विनय bar3ओं की नमन सुधारें। वैयावृत गुरु को सुख ठाने, सो स्वाध्याय वानि मुख आने॥ व्युत्सर्ग काय त्याग विधि होई, ध्यान धर्म मन चिन्ते सोई। अब सुनि षट आवशि की बातें, तातें होय महा शुभदा तें॥ सामायिक सब तें समभावा, स्तवन जिन सिध की थुति चाबा। वंदन सो जिनके सिर नावे, प्रतिक्रमण जो पाप मित्तावे॥ प्रत्याख्यान त्याग सो जानो, कायोत्सर्ग तन त्याग ब्खानो। अब सुनि पंचाचार सुभाई, तिन बल बहु जीवन शिव पाई। ज्ञानाचार ज्ञानविध ठाने, दर्शन सो दर्शन विधि आने। चारित चारु चरित विधि लावे, तपाचार तप रीति क्रावे॥ वीर्याचार पुरुषारथ जानों, अब सुनि तीनों गुप्त ब्खानों। मन वच तन वश राखे सोई, गुप्ति नाम जाने भवि होई॥ दोहा इन छत्तिस गुण सहित जो, नमों सूरि मन लाय्। ताके गुन पावन निमित्त भव भव होहु shaay। OM ह्रीं षट्-त्रिंशदगुणसहिताचार्यपरमेष्ठिभ्यः पूर्णाध्यम् निर्वपामीति स्वाहा। उपाध्याय परमेष्ठि पूजा - दोहा अंग पूर्व धारक मुनी, नमों तास पद जान्। ता फल अघ मिट शुभ बने, लहे शुद्ध शिव थान्॥ OM ह्रीं श्री उपाध्याय परमेष्ठिन् ! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) __ OM ह्रीं श्री उपाध्याय परमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं श्री उपाध्याय परमेष्ठिन् ! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। 1340
Page #1341
--------------------------------------------------------------------------
________________ सोरठा चौदह पूरब सार, एकादश अंग जूत shii। ये पच्चिस गुण धार, होय उपाध्या सो न्मों॥ OM ह्रीं पंचविंशतिगुणसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। मरहठा छन्द AcAra~ga में यों बतलायो, सुनो भवित चित आन्। काज सकल ही करो जतनतें, महाशुद्ध उर आन्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं आचारांज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा सूत्रकृतांग दूसरो अंग है, तामें यों व्याख्यान्। धर्म तनी किरिया सब यामें, भाषी है भ्ग्वान्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं सूत्रकृतांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जानों तीजो a~ga सथाना, ता मघि जीव सुथान ब्ताय्। एक दोय आदि उन्नीसों, चउसठ षट जिय ठाम सुपाय्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं स्थानांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1341
Page #1342
--------------------------------------------------------------------------
________________ है समवाय अंग चौथो यह, या मधि सकल वस्तु सम गाय्। धर्म अधर्म द्रव्य सम भाषे, जगत जीव सम सम सिध भाय्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। OM ह्रीं समवायांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। व्याख्याप्रगपति अंग पंचमों, तिन में ऐसो कथन च्लाय्। अस्ती जीव नास्ती जानो, एक अनेक सुवस्तु सुभाय्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वस्द्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं व्याख्याप्रज्ञत्यंगसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। छठवा~ ज्ञातृकथा a~ga जानो, तामें सकल कहो व्याख्यान्। चक्री कामदेव तीर्थंकर, इन आदिक pahu~ce शुभ थान्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं ज्ञातृधर्मकथांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जान उपासकाध्ययन सातमों, तामधि श्रावक कथन खाय्। एकादश प्रतिमा आदिक बहु, किरिया का समुदाय ब्ताय्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं उपासकाध्ययनांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1342
Page #1343
--------------------------------------------------------------------------
________________ अन्तकृतांग दशांग mahAa~ga, अष्टम यामधि यों लिख पाय्। इक इक जिनबारे अन्तःकृत, दश दश केवलि कथन च्लाय्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। OM ह्रीं अन्तःकृद्दशांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। अनुत्तरोत्पादक दशांग a~ga, तामें इक इक जिनकी बार्। दश दश मुनि अति सहो उपद्रव, गये अनुत्तरयों ल्ख्सार्॥ ___ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं अनुत्तरोत्पादकदशांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। प्रश्न व्याकरण अंग विषे, या, गई वस्तु इत्यादि ब्ताय्। जीवन मरण सौख्य दुख की विधि, सब प्रश्नों के भेद दिखाय्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। U~ ह्रीं प्रश्नव्याकरणांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। सूत्र विपाक a~ga एकादश, तामें कर्म विपाक ब्खान्। तीव्र मन्द भावतें bA~dhe, सो रस दे इत्यादि सुजान्॥ या अंग रहस सकल ही पावें, उपाध्याय हैं सोय्। जिनके पद वसुद्रव्य थकी भवि, पूजो मन शुध होय्। OM ह्रीं विपाकसूत्रांगज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1343
Page #1344
--------------------------------------------------------------------------
________________ चौदहपूर्वी का वर्णन अडिल्ल अब चौदह पूरब की कथा सुहावनी, तिन यह पाई रिद्धि जिने अघरज ह्नी। इनके धारी उपाध्याय जगगुरु कहे, तिनके पद वसुद्रव्य थकी जजि अघ धे॥ OM ह्रीं चतुर्दशपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। गीता छन्द पूर्व है उत्पाद पहला, कथम तामें यों shii। वस्तु के उत्पाद व्यय ध्रुव, आदि महिमा अति ल्ही॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं उत्पादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पूर्व अग्रायण सु दूजो, कथन नय दुर्णय क्रे। तत्त्व द्रव्य पदार्थ के पर - माण जाने उर धरे ॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं अग्रायणीपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। पूर्व वीर्य प्रवाद तीजों, कथ वीरज को च्ले। आत्मवीर्य सु काल क्षेतर, ज्ञान चारित पर मिले। इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ OM ह्रीं वीर्यानुवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। 1344
Page #1345
--------------------------------------------------------------------------
________________ अस्ति नास्ति सुपूर्व चौथो, सप्त भंग ब्खानिये। द्रव्य तत्त्व पदार्थ के सब, अस्ति नास्ति सुजानिये॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं अस्तिनास्तिपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। पूर्व ज्ञान प्रवाद पंचम, ज्ञान वसु लक्षण खे। सब ज्ञानफल परमान इनको, आदि सबविधि ते लहे । / इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ OM ह्रीं ज्ञानप्रवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पूर्व सत्य प्रवाद षष्ठम, गुप्ति भेद बखानिये । सत्य असत्य अनेक वैन, सुभेद तातें जानिये । / इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं सत्यप्रवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। आत्मप्रवाद सुपूर्व सप्तम, जीव लक्षण ta~ha ख्यो। जीव आयो वा गयो इन, आदि इस पूरब त्थ्ह्यो॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये। U~ ह्रीं आत्मप्रवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1345
Page #1346
--------------------------------------------------------------------------
________________ पूर्व कर्म-प्रवाद जु तामधि, कर्म की सब विधि खी। सत्त्व बन्ध उदय प्रकृतिया~, आदि सब भाषीं shii। इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं कर्मप्रवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। पूर्व प्रत्याख्यान नवमों, वस्तु इत्यादिक खी। अरु द्रव्य क्षेत्र सुकाल संवर, वास मत्यादिक shii॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये। U~ ह्रीं प्रत्याख्यानपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पूर्व है विद्यानुवाद सु, अष्ट निमित्त ब्खानिये। विद्या सुसाधन रूप फल बल, आदि रीति सु मानिये । / इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं विद्यानुवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पूर्व है कल्याणानुवाद सु, वहां इस विधि व्र्न्न्यो। कल्याण पांचों जिन तने, ज्योतिष गमनको फल चयो । इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं कल्याणानुवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। 1346
Page #1347
--------------------------------------------------------------------------
________________ पूर्व प्राणावाद मांहीं, मन्त्र तन्त्र सुविधि खी। फिर वैद्य ज्योतिष भूतनाशन, की सकल विधिहै shii॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं प्राणानुवादपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पूर्व क्रिया विशाल के मधि, गीत छन्द सुविधि खी। शास्त्र नय लंकार चउसठ, कला तियकी तहां सही । / इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं क्रियाविशालपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पूर्व चरम त्रिलोक-बिन्दू, सुकथन ta~ha यों व्र्न्यो। लोकत्रय के सुखदुखों का, मुकुरसम वर्णन कियो ॥ इस पूर्व को जो अर्थ जाने, उपाध्याय सो जानिये। वसुद्रव्यतैं पद जजों मन वच, भक्ति उर अति आनिये॥ U~ ह्रीं लोकबिन्दुपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। पद्धरि छन्द अंगएकदश अद्भुत सुज्ञान, फिर पूर्व चौदह और जान्। इनके गुण वेत्ता ते महन्त, जिन उपाध्याय पूजों susnt॥ U~ ह्रीं एकादशांगचतुर्दशपूर्वज्ञानसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जयमाला - दोहा बीस pA~ca गुण धार गुरु, उपाध्याय हितदाय । तिन बन्दे थुति के किये, महापुण्य उप्जाय्॥ 1347
Page #1348
--------------------------------------------------------------------------
________________ बेसरी छन्द आचारांग भने सुखदाई, सूत्रकृतांग रहस सब पाई। थाना a~ga सथान बताये, समवाया a~ga के गुण थाये॥ व्याख्याप्रगपति a~ga को जाने, ज्ञातृकथा को भेद ब्खाने। a~ga उपासकाध्यन सुधायो, अन्तकृतांगदशांग सुझायो। अनुत्तरपाददशांग सुजानो, a~ga प्रश्न व्याकरण ब्तानो। स्त्र विपाक a~ga हितकारी, ताको रहस लियो गुरुसारी॥ ये एकादश a~ga तिन पाये, उपाध्याय सो सब मन भाये। अब पूरब चौदह सुन भाई, प्रथम पूर्व उत्पाद खाई॥ अग्रायणि पूरब को धारें, वीर्यप्रवादपूर्व अघ जारे। अस्ति नास्ति परवाद सु जानो, ज्ञानप्रवाद पंचमों मानो॥ सत्यप्रवाद पूर्व को पावे, आत्मप्रवाद पूर्व स्म्झावे। कर्मप्रवाद पूर्व सुखकारी, प्रत्याख्यान पूर्व को धारी॥ पूर्व विद्यानुवाद को जाने, पूर्व कल्याणवाद अघ हाने। प्राणवाद पूरब हरि पायो, पूर्व क्रियाविशाल उर जायो॥ अन्तिम लोक बिन्दु है भाई, ये चौदह पूरब सुख्दाई। इनके धार उपाध्या होवें, तिनके जजें सुरग शिव जोवे॥ सोरठा जो पूरब अंग धार, तिन जग पूजत पद ल्यो। सो करि है अघछार, तिन पूजे जिनपद ज्यो॥ U~ ह्रीं पंचविंशतिगुणसहितोपाध्यायपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1348
Page #1349
--------------------------------------------------------------------------
________________ साधु परमेष्ठि पूजा दोहा बीस आठ गुण साधु के, नमों तास kara jor। tAke bande पाप सब, जाय सकल ढिग छोर्॥ U~ ह्रीं अष्टाविंशतिमूलगुणसहितायसाधुपरमेष्ठिन्! अत्र अवतार अवतरत स्ण्वउस्स्त्त्। (आह्वानं) U~ ह्रीं अष्टाविंशतिमूलगुणसहितायसाधुपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं अष्टाविंशतिमूलगुणसहितायसाधुपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। अष्टाविंशति गुणजुत होय, साधु हुये जग के गुरु जोय्। आतम रंग राचे मुनिनाथ, पाऊ~ इन पद भव भव साथ्। U~ ह्रीं अष्टाविंशतिमूलगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। तिरस थावर जीव सबही, आज सम जाने shii। मन वचन तन जिय को न दुखदा, सकल पइ समता ल्ही॥ जो दुष्ट कोई आय pIr3e, तो न कबहूं दुख क्रें। ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं अहिंसामहाव्रतसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। तन जाय तो नहिं असत भाषत, कहे सतवच सार्जू। चवै सम्यक वैन सोहू, सूत्र के अनुसार जू॥ तिस वचन को मुनि सकल प्रानी, पापमति अपनी ह्रे। ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| OM ह्रीं सत्यमहाव्रतसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1349
Page #1350
--------------------------------------------------------------------------
________________ bina diye para kA माल कबहूं, मन वचन छूवें न्हीं। तन आपने हू तें सुविरकत, दिये तें भोजन ल्ही। काय नग्न चलें सुचर्या, याचनामति ना क्रें। साधु पूजों अय कर ले,तास pha M sNcreN। U~ ह्रीं अचौर्यमहाव्रतसहितसाधुपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। नारि, देव मनुष्य पशु की, मन वचन तन करि त्जें। सो शीलधर हो बालसम, निर्दोष अपनी पद स्जें॥ ते जगत तिय तजि मुकति नारी, वरन को उद्यम क्रें॥ साधु पूजों अय कर ले, तास phala sukha sNcreN|| U~ ह्रीं ब्रह्मचर्यमहाव्रतसहितसाधुपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। जे तजें दो विध ही परिग्रह, बाह्य अन्तर जानिये । तिलमात्र पुद्गल बन्ध सेती, ममत की विधि भानिये॥ रहे विमुख सुभाव तन ते, सोहि ममता उर ध्रें॥ साधु पूजों अय कर ले, तास phala sukha sNcreN|| U~ ह्रीं परिग्रहत्यागमहाव्रतसहितसाधुपरमेष्ठिभ्यः अघ्यम् निर्वपामीति स्वाहा। ते चार कर भू शोधकें पद, धर शुभचित लायके । जो बने कारन जोर इत उत तो लखें नहिं भायके ॥ त्रसजीव थावर सकल सेती, भाव समता उर ध्रें॥ ते साधु पूजों अघ्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं ईर्यासमितिसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1350
Page #1351
--------------------------------------------------------------------------
________________ जो बोलि हैं वच सकल हितदा, खेद को जिय ना ल्हे। जिन बैन भाषित ध्याय भाषत, फेरि समता जुत र्हें। तिन वचन को सुनि भव्य प्राणी, आपने अघ को ह्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| OM ह्रीं भाषासमितिसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जे लहें अनजल शोधि शुभचित, एकटक ThA~r3e bhkheN। नहिं सैन a~gurI नैन मुखतें, बोल हू nA~hI अखें॥ फिर दोष षट्चालीस टालें, और दूषण बहु त्त्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं एषणासमितिसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जे धरें वस्तु संभाल पृथ्वी, लेंय भू तें जोय्कें। परमाद तें लें धरे नाहीं, महाशुभ-चित होय्के॥ तिन माहिं नाहिं पमाद राखें, लगे अगले अघ ह्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं आदाननिक्षेपणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। मल मूत्र छोर्3एं थान लखि के, तिरस थावर पालिया। निजभाव मीतो करम रीतो, और के अघ त्तालिया॥ तिस बने राजे आप जोगी, वैर जिय सब प्रिह्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| OM ह्रीं व्युत्सर्गसमितिसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1351
Page #1352
--------------------------------------------------------------------------
________________ जे लघु भारी उष्ण शीतल, नरम कर्कश जानिये। रुखी रु चिकनों आठ लक्षण, फरस इन्द्री मानिये॥ या फरस इन्द्री जगत जीत्यो, तासु को जे वश क्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| OM ह्रीं स्पर्शनेन्द्रियजयनिरतसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। मिष्ट खट्टा कटु कषायल, चरपरों pA~coM shii। ये रसन इन्द्री विषय जियको, जकडि करि bA~dhe म्ही॥ इन्द्री जु रसना जगत जीत्यो, ता सकू जे वश क्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| OM ह्रीं रसनेन्द्रियजयनिरतसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। शुभगन्ध अरु दुर्गन्ध दो विध, गन्ध इन्द्रिय जानिये। इस विषयवश जिय होय रागी, द्वेष उर महिं आनिये॥ इन जीय जग के सकल जीते, तास को जे वश क्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं घ्राणेन्द्रियजयनिरतसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पीत श्याम सुफेद सब्ज सु लाल यह pA~coM खे। इनके वशी जिय देखि पुद्गल, राग द्वेष स्वचित ल्हें॥ जो नेत्र इन्द्री विषय वश करि, आज निरांकुश फिरें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं चतुरिन्द्रियजयनिरतसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1352
Page #1353
--------------------------------------------------------------------------
________________ sacita acita tu mizra तीनों, विषय श्रवण तने खे। शुभ सुने रागी अशुभ सुनिके, दोष जुत उर में thhe॥ jina विषं कर्ण जु आप वश करि, भाव विच समता ध्रें॥ ते साधु पूजों अध्य कर ले, तास phala sukha sNcreN|| U~ ह्रीं कर्णेन्द्रियजयनिरतसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। चाल (जोगीरासा की) समताभाव सकल जीवन तें, आप सदृश सब जाने। संयम तप शुभ रहे भावना, राग द्वेष नहिं आने॥ आरत रौद्र न भोग भूमही, निर आकुल रस रीझे। तिन साधुन के नित प्रति जुगपद, पूजे तें अघ सीझे॥ OM ह्रीं सामायिकावश्यकसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। अरहत सिधकी जो थुति कीजे, भक्तिभाव उर आनी। ताही रस Atamara~ga ल्यावे, सो अस्तुति विधि जानी॥ सो साधु भी निश दिन ठाने, मनवचकाय ल्गाई। तिनके पद वसु द्रव्य थकी मैं, पूजों इकचित लाई॥ U~ ह्रीं स्तवनावश्यकसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। मनवच तन अरिहन्त सिद्ध को, कर धर शीश न्वावें। सो वंदन विधि मुनिनित ठाने, अगले पाप खिपावें॥ ऐसे साधुन के पद पंकज, भक्ति भाव उर आनी। पूजन करहु दरव आठों से, अध्य तनी विधि त्थानी॥ U~ ह्रीं वन्दनावश्यकसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1353
Page #1354
--------------------------------------------------------------------------
________________ दोष लगे मन वच तन कोई, ताके क्षयविधि काजे। सो ही रीति करे उर आनी, अपनी शुधता साजे॥ प्रतिक्रमण तें भाव शुद्ध करि, आलोचन मन आने। मैं ते साधु नमों सुख काजे, ता फल मो अघ भाने॥ U~ ह्रीं प्रतिक्रमणावश्यकसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। त्यागकरण परवस्तु सकत सम, प्रत्याख्यान सुजानो। जो विधि अशन रसादिक कोई, इन आदिक को मानो॥ नितप्रति या विधि करे सु सबही, समता जुत चित्त्थाने। ते गुरु मैं पूजों वसुद्रव ले, शत्रु मित्र सम आने॥ U~ ह्रीं प्रत्याख्यानावश्यकसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। a~ha थिति धार जपें जग पीहर, ऐसो साहस धारें। बहु शर ठाम छुर्3आयो चाहत, कष्ट बहुत विधि पारे॥ तो हु धीर तजें नहिं आसन, आतम-रस लिप्त्ताये। मैं ते साधु नमों जुत कर शिर, मन वच शीश न्वाये॥ U~ ह्रीं कार्योत्सर्गावश्यकसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। पद्धरि छन्द जो U~ca नीच भू लखे न कोय, तृण शिलखण्ड gine nA koy। zudha भूमि जीव बिन शयन लाय, ते साधु जजों उर हरष लाय्॥ OM ह्रीं भूमिशयनगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1354
Page #1355
--------------------------------------------------------------------------
________________ जे करें न तन आभरन सार, तन गन्धलेप त्याग सुधार्। इत्यादि कायरचना जु नाहिं, ते मुनिवर बन्दों हरष लाण्हिण्॥ OM ह्रीं मलत्यागमूलगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जे रहें नगन तन मातजात, तिन पइ नहिं तृणतुष वसन पात्। नभ or3हे भूतल तन बिछाय, ते साधु नमों वसुद्रव्य लाय्। OM हीं वस्त्रत्यागमूलगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। निजकर तें निज कच लोंच लेय, चितकरुणा करि उर धीर जेय्। तन शोभा तजि मन शुद्धभाय, ते साधु नमों वसुद्रव्य लाय्॥ U~ ह्रीं कचलुंचनगुणसहितसाधुपरमेष्ठिभ्यः अयम् निर्वपामीति स्वाहा। चउपाई एक बार लघु भोजन खाय, रसविन तथा सहित रस पाय्। भरना उदर ममत कछु नांय, ते मैं साधु जजों उम्गाय्॥ U~ ह्रीं एकभुक्तिगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। एक ठाम थिति भोजन करे, तन थिर काज राग बिन भ्रे। मोक्षपन्थ साधन के काज, ते मैं साधु जजों shivkaaj॥ OM ह्रीं स्थितिभुक्तिगुणसहितसाधुपरमेष्ठिभ्यः अयम् निर्वपामीति स्वाहा। सूक्षम जीवदया के काज, दांतुन भी त्यागें मुनिराज्। सकल जन्तु बन्धू सम जान, ते मैं साधु नमों अघ्हान्॥ U~ ह्रीं दन्तधावनरहितगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। 1355
Page #1356
--------------------------------------------------------------------------
________________ चाल जोगीरासा की पंच महाव्रत समिति pA~ca लखि, इन्द्री सब वश आने। आवशि षट् भू शयन नहुन तजि, वसन त्याग शुभ त्थाने॥ कचलोचन इकवार लघू अन, एकठाम थिति काजे। दन्त न धोबन बीस आठ इह, साधु सुभग गुण साजे॥ U~ ह्रीं अष्टाविंशतिमूलगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। जयमाला - दोहा ये अट्ठाइस गुण सकल, धरें मोक्षमग जान्। तिनको सुनि व्याख्यान भवि धारत उपजे ज्ञ्यान्॥ चाल भरथरी की ते गुरु पूजों भाव सों, जे करुणा प्र्तिपाल्। सो मुनि दीन दयाल, ते गुरु पूजों भव सों॥त्तेक्॥ पंच महाव्रत आदरें, पांचों समिति स्मेत्। इन्द्री pA~coM वश करें, षट आवश्यक हेत्॥ __ भूमि शयन मंजनतजन, पटके त्यागी जान्। कचलुंचन लघु अशन है, असथिति है शुभ आन्||| दांतुन कबहुं ना करें, हैं मनि दीन्द्याल्। सब जिय रक्षक हित धनी, सब ही जग प्र्तिपाल्॥ सत्य महाव्रत जे धरें, भाषे असत न वैन्। त्याग अदत्तादान को, ब्रह्मचर्य सुख चैन्। नग्न वपू परिग्रह तजें, चालें भूमि निहार्। खांय देखि धर लेय सो, जो हू ठाम विचार्॥ मत्र मूत्रादिक त्याग हैं, सो हू भूमि निहार्। इन्द्री pA~coM वश करें, विरकत चित्त उदार्॥ सपरस इन्द्री वश करें, आठों विषय निवार्। रसना के पांचों विषय, त्यागें ममत प्र्हार्॥ गन्ध तने दोऊ विषय, जीते दुखदा जान्। pA~ca विषय नेत्रों तने, जीते शुभचित आन्॥ कारण-विषय तीनों hare, mizra acitta scitt| कठिन भूमि सोवन बने, रक्षण जीव निमित्त्॥ मंजन-विधि नहिं तन विर्षे, झलके नसासु जाल्। वसन रहित-तन सोहनो, पजत सुर सु विशाला 1356
Page #1357
--------------------------------------------------------------------------
________________ शिर सुख DAr3ही कच लुंचे, बाधा लहे न कोय्। एक बार भोजन लघू निरदूषण लें सोय्॥ तन थिति शिवसुख कारने, आनकाज ना जान्। दन्त न धोवें दयानिधी, निजसम सबको मान्॥ ऐसे बीस अरु आठ, गुणधारी मुनि कोय्। तिनके पद वसुद्रव्य तें, पूजों मन शुध होय्॥ सोरठा तन-विरकत शिवमिन्त, सकल जन्तु रखपाल हैं। निज सुख धारत सन्त, पूजें तें बहु सुख bddh'e॥ OM ह्रीं अष्टाविंशतिगुणगुणसहितसाधुपरमेष्ठिभ्यः अध्यम् निर्वपामीति स्वाहा। समुच्चय जयमाल (कवित्त छन्द) जन्मत दश दश केवल उपजें, चौदह देव करें थुति लाय्। अनंत चतुष्टय प्रातिहार्य वसु, सब मिलि गुण छयालीस सुथाय्॥ इनको धरे देव सो मोकों, भव भव शरण होहु सुख्दाय्। सुर नर हरि पूजत भगवत पद, अपनो आतम सफल क्राय्॥ समकित दरश ज्ञान वीरज गुण, सूक्ष्मत्व अवगाहन जान्। अगुरुलघु सप्तम गुन जानो, अष्टम अव्याबोध ब्खान्॥ ये गुण आठ धरे बिन मूरति, चेतन एक सदा अख्दान्। ऐसे सिद्ध लोक शिर राजे, तिन पद 'टेक' नमों उर आन्॥ दशलक्षण शुभधर्म तने हैं, द्वादश भेद कहे त्प्सार्। षट आवशि शुभ गुप्ति तीन लखि, पांच भेद जानों आचार्॥ ये शुभ छत्तीसों गुण धारें, आचारज सब जिय हित्कार्। 1357
Page #1358
--------------------------------------------------------------------------
________________ तिनके पद मनवचन काय शुध, पूजों भव भव 'टेक' निवार्॥ एकादश अंग ज्ञान धरे उर, तिनको रहस सकल फिचान्। चौदह पूरब लही रिद्धि तिन, करुणाकरि उपदेश ब्खान्॥ आप par3हें शिष्यन par3हवावें, समताभाव रागपद भान्। ऐसे गुण को धरें उपाध्या, तिनपद 'टेक' भजे शिव जान्॥ पंच महाव्रत समिति pA~ca गिन, इन्द्री pA~ca करें वश घेर्। षट आवश्यक करें नित्य ही, ताकरि पाप हरे वर वीर्॥ भूमि शयन आदिक गुण सात जु और मिलावो इनके तीर्। अष्टाविंशति हो सकल मिल, इन धर साधु करें shivsiir॥ ये ही पंच गुरु परमेष्ठी, ये ही सकल हितु सुख्कार्। ये ही मंगलदायक जग में, ये ही करें भवोदधि पार्॥ ये ही पांचों पंचमगतिमय, ये ही पंच मुकति क्र्तार्। इनके पद को भव भव सरनों, मागों उर की 'टेक' निवार्॥ दोहा अरिहंत सिद्ध आचार्य के, पांय उपाध्या पाय्। साधु सहित pA~coM चरनं, पूजों "टेक' ल्गाय्॥ U~ ह्रीं श्री पंचपरमेष्ठिभ्यः पूर्णाध्यम् निर्वपामीति स्वाहा। ॥इति पंचपरमेष्ठि विधान स्माप्त्म्॥ 1358
Page #1359
--------------------------------------------------------------------------
________________ श्री वास्तु विधान (रचयिता - पं. विमलकुमार सोरया) अर्हत्पूजा (आर्या) विदधामि सलिलमलयजकुसुमैः स्ण्पूर्न्न्पान्निप्त्रेन्न्। आह्वाहानस्य करणं स्थि तिकरण सन्नि धि क्र्न्न्॥ U~ ह्रीं अर्हत्परमेष्ठिन् अत्र अवतार अवतरत स्ण्वउस्स्त्त्र्। (आह्वान) U~ ह्रीं अर्हत्परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः त्थ्ः। (स्थापनम्) U~ ह्रीं अर्हत्परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् स्न्निधाप्न्म्। (सन्निधिकरणम्) अष्टकम् गंगादितीर्थह्वददिव्यतोयै र्गागेयमुख्योज्वलकुंभ पूर्न्न्ः। शीतांशुशीतैर्भवतापहारैः संपूजयानौ जिन्पाद्प्द्मौ॥ U~ ह्रीं अर्हत्परमेष्ठिने जलं निर्वपामीति स्वाहा॥1॥ काश्मीर कालागरु पुष्पकरें व्यामिश्रितात्युक्तम् मगंध सारैः तापापनोदैः सुरभीकृताशैः संपूजयामो जिन्पाद्प्द्मौ॥ U~ ह्रीं अर्हत्परमेष्ठिने गन्धन निर्वपामीति स्वाहा॥2॥ शालीयशुभ्राक्षतमंजु पूंजैराविष्कृताराधन पुन्न्य्पुजैः। पाथेयभूतैः सुदृशां सुमार्गे संपूजयामो जिन्पाद्प्द्यौ॥ U~ ह्रीं अर्हत्परमेष्ठिने अक्षतान् निर्वपामीति स्वाहा॥3॥ 1359
Page #1360
--------------------------------------------------------------------------
________________ आध्राणनप्रीणनकरिपरि सौरम्य स्ण्त्पिण्त्स्र्व्लोकैः। सत्पुष्पमाल्यैः dhritapuypali'bhiH संपूजयामो जिन्पाद्प्द्यौ॥ U~ ह्रीं अर्हत्परमेष्ठिने पुष्पम् निर्वपामीति स्वाहा॥4॥ सुभक्ष्यसंव्यंजनसोपदंशैः शेषार्थतालस्थित shlivdbhiH। सौरम्यवन्दिमधुरैः सदुब्णैः संपूजयामौ जिन्पाद्प्द्मौ॥ U~ ह्रीं अर्हत्परमेष्ठिने चरुं निर्वपामीति स्वाहा॥5॥ कर्परधुलिकृतगर्भसर्पि र्म्याक्त्वीत्ज्व्लित्प्र्दीपैः। सदुज्वलैत तमः समूहैः संपूजयामो जिन्पाद्प्द्मौ॥ U~ ह्रीं अर्हत्परमेष्ठिने दीपम् निर्वपामीति स्वाहा॥6॥ ककेलिजातोफल पत्रकादि गंधोत्वण दृव्य कृतौद्ध धूपैः। अंगार संगप्रथवत्रधूपैः संपूजयामौ जिन्पाद्प्द्यौ॥ U~ ह्रीं अर्हत्परमेष्ठिने धूपम् निर्वपामीति स्वाहा॥7॥ जम्बीर जम्बू कदलीकपित्थ, नारगंधात्री सहकार पूर्वैः। फलोत्करैः पुण्यफलोपमानेः संपूजयामौ जिन्पाद्प्द्यौ॥ OM ह्रीं अर्हत्परमेष्ठिने फलम् निर्वपामीति स्वाहा॥8॥ वागंर्धपूर्वैर्वरवस्तुजातैः सिद्धार्थ दूर्वादिसु mNgllaishc। पवित्र पात्रे रचितं महाध्यं निवर्तयामाः पुरतो जिन्स्य्॥ अध्य्॥ शान्ति करोतुं सततं पतिनां ग्न्न्स्य्। शान्ति करोतुं सततं जिन भक्तिकानां, शान्ति करोतुं सततं जनस्य दातुः शान्ति करोतुं सततं kRtshaantidhaaraa|| 1360
Page #1361
--------------------------------------------------------------------------
________________ // shaantidhaaraa|| देवेन्द्रवृदमणि मौलिसर्मीचितां देवाधि देव परमेश्वर कीति भाज्ः। पुष्पायुधप्रमथनस्य jineshvsy। पुष्पांजलिर्विरचितोऽस्तविने yshaaNtyai॥ ॥ पुष्पांजलिः ॥ अथ श्रुतपूजा स्याद्वादकल्पतरु मूलं विराजमानां, र्त्न्त्र्याण्बुज्स्रोव्र्राझ्सौ। अंग प्रकीर्णकचर्तुदश पूर्वकाया, मार्हत्यसदगुणमयीं गिर्माह्यामि॥1॥ OM ह्रीं श्रीं क्लीं ऐं अर्हं हसीरं ह्रौं ह्रः सर्वशास्त्र प्रकाशिनी वद वद वाग्वादिनि अत्र अवतरावतर सम्वौषट स्वाहा । अत्र तिष्ठ तिष्ठ ठः ठः svaahaa। atra mama sannihito bhava bhava vsstt| अष्ठम् वरिताधैर्जलौधैश्च सत्तीर्थानि पवित्रितैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञानसंपदे ॥ OM ह्रीं शब्द ब्रह्मणे जलं निर्वपामीति स्वाहा॥ 1 ॥ सौगन्धिबन्धुरैः सर्वानन्दनैर्हरिचन्दनैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञ्यान्स्ण्प्दे॥ U~ ह्रीं शब्द ब्राह्मणे गन्धं निर्वपामीति स्वाहा॥ 2 / अक्षुण्णैः क्षोरवारशिवलक्षैः कलमाक्षतैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञ्यान्स्ण्प्दे॥ U~ ह्रीं शब्द ब्राह्मणे अक्षतान् निर्वपामीति स्वाहा॥ 3 ॥ उत्फुल्लमल्लिकामल्यै रतुलै रलिझंकृतैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञ्यान्स्ण्प्दे॥ U~ ह्रीं शब्द ब्राह्मणे पुष्पं निर्वपामीति स्वाहा॥4। 1361
Page #1362
--------------------------------------------------------------------------
________________ क्षीरान्नैश्चरूकैर्दिव्यैबष्पिमुद्वहमानकैः । श्री मज्जैनेश्वरीं वाणीं यायजे ज्ञ्यान्स्ण्प्दे॥ U~ ह्रीं शब्द ब्राह्मणे चरूं निर्वपामीति स्वाहा॥ नादेयगंगायामुनजिंतेषां मुनीण्द्र्पादार्च्न्वारिधारा॥ U~ ह्रीं पूर्वाचार्येभ्यो जलं निर्वपामीति स्वाहा॥1॥ भितोपमिश्रीकृत विश्वगंध परिस्फून्नूतनवासवृंदः तपोधनादेशपदानुलेपो यशो भदीयं vishdiikroti॥ U~ ह्रीं पूर्वाचार्येभ्यो गन्धम् निर्वपामीति स्वाहा॥2॥ शशिप्रभाबीज समान रोचि-विनेयपुण्यांकुरजांलकान्तिः । क्षुधादिदुःखक्षतये मुनींद्र पादाब्जतस्तंडुल shshistu॥ U~ ह्रीं पूर्वाचार्येभ्यो अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ प्रगल्भगंधाहतषट्पदालिविना कृताशागज ग्ण्ध्भाज्ः। करोतु योगीन्द्रापदातीर्णो, मनः समाधि सुमनः स्मूह्ः॥ U~ ह्रीं पूर्वाचार्येभ्यो पुष्पं निर्वपामीति स्वाहा॥ सितांबुवाहाहित भक्ष्यभूषं निथर्मदाद् योगिपदार्चिंत न्ः। करोति तृप्तिं परिणामसद्य सुगंध शालीमायि ब्ण्धुवुद्ध्या॥ U~ ह्रीं पूर्वाचार्येभ्यो चरूं निर्वपामीति स्वाहा॥5। मधुव्रतालंबित कोटिभाग prtyujvlccNpNkkuddmlshriiH| सगर्जनो योगिवरार्ध्य दीपः करोति तीतस्तमहापहारः ॥ U~ ह्रीं पूर्वाचार्येभ्यो दीपम् निर्वपामीति स्वाहा॥6॥ 1362
Page #1363
--------------------------------------------------------------------------
________________ मदन्मयविभूभि रोह स्तमालनीलः सुरभिः क्रोतु। विभास्वंदगार विरूढय श्रीर्गणेश्वरराधन घूप्धूम्ः॥ U~ ह्रीं पूर्वाचार्येभ्यो धूपम् निर्वपामीति स्वाहा॥7। हस्तद्वये संकरनीरर्मूघ्नि गंधच्छलाब्जांत nabhoM'tarANi । मुनीश्वर श्रीचरणांचतानि स्वयं फलमनीष्ट फलाय संतु U~ ह्रीं पूर्वाचार्येभ्यो फलम् निर्वपामीति स्वाहा॥8॥ गणगणमणिसिंधून भ्व्य्लोकैक्ब्ण्धून्। प्रकटितजिनमार्गान् तथ्य नित्यात्म्व्र्गान्॥ परिचितनिजतत्वान् पादके शेषदत्तान् । समरसजिन चंद्रानयधामो मुनींद्रा ॥ अयं ॥ 8 ॥ ज्वलितसकललोकालोक लोकत्रय श्री । कलितललित मूर्ते कीर्तितेंद्रे मुनींद्रैः । / मुनिवर तव पादोपांततः पातयौमों । जिनसमय विधत्तान् वर्तितान् shaantidhaaraa। shaantidhaaraa| देवासुरेन्द्र मनुजेंद्र bhnniishvrnnaam| रत्नोज्वलन्मुकुट कुंडल धृस्स्त्त्पाईवे॥ सिद्धेदु पक्ष खचर स्तवनीय vnde। पुष्पांजलिपकरपादयुगं muniish॥ पुस्स्पाण्ज्लि। (इसके बाद यंत्र पूजा करके लाल वस्त्र के ऊपर सप्तधान्य का दिए गए चित्र अनुसार मओण्डना पूरकर मण्डल के आगे तीर्थंकर कुण्ड बनाऐं, उसके आगे थापना स्थापन करें आगे पृथगिष्टि अनुसार प्रत्येक श्लोक पाठ के बाद आव्हान के पुष्प थापना पर क्षेपण क्रें। बलि विधान मंत्र की दशांग धूप की आहुति कुण्ड में देवें तथा अर्घ बोलकर बलिवस्तु के पत्ते पर श्रीफल जनेऊ ध्वजा रोली रक्षासूत्र तथा दीपक के साथ सप्तधान प्रथम खण्ड में cddh'aaeN। इस प्रकार 49 खण्डों में इसी क्रम से cddh'aaeN|) 1363
Page #1364
--------------------------------------------------------------------------
________________ वास्तु देवानां पृथगिष्टि आराधना श्लोकग्राम क्षेत्र गृहादि भेद विविधो वींभाग मध्याश्रयस्ततभ्दाग परिच्छिदा बहुविध स्वात्म प्रदेशो विभुः। ब्रह्मा दिक्पति पूर्व देवनि करैरात्मो न्मुखैर्वेष्टितो, लाजाज्यानिवत दुग्ध भक्त मधुना गृहातु रक्त प्र्भ्ः॥1॥ AhvAnaOM AM क्रौं ह्रीं रक्त वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे ब्रह्मन आगच्छ आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM ब्रह्मणे स्वाहा। ब्रह्म परिजनाय स्वाहा। ब्रह्मा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे ब्रह्मन् इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वास्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा॥1॥ बलिं वस्तु- चावल की घानी, शक्कर, घी, दूध्पाक्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) 1364
Page #1365
--------------------------------------------------------------------------
________________ आराधना श्लोक ऐरावता स्कंधमधि श्रयन्तं व्रजायुधं रुच्यशची स्मेत्म्। प्रत्यूह विध्वंसक मर्हदिष्टौ कुष्ट प्रसुनैः प्रयजामि शक्रम् ॥ 2 ॥ आह्वान U~ AM क्रौं ह्रीं वर्ण एवं लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे इन्द्रदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ इन्द्राय स्वाहा। इन्द्र परिजनाय स्वाहा । इन्द्रा अनुचराय स्वाहा। वरुणाय स्वाहा । सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा । भूर्भुव स्वाहा । स्वः स्वाहा स्व्धा। अर्घ हे इन्द्रदेव इदमर्घ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भाग यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।2। बलिं - उपलेछ, फूल या मुरमुरा (लाई) यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक ज्वाला कलापात्मक शक्ति हस्तो वस्ताधि rur3ह सुप्रिस्स्कृताण्ग्ः। स्वाहा महिष्या सम अग्निदेवः प्रीणातु दुग्धैत गरैस्त राज्यैः॥3॥ 1365
Page #1366
--------------------------------------------------------------------------
________________ आह्वान OM AM क्रौं ह्रीं सुवर्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे अग्नि आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। आगच्छ, बलि विधान U~ अग्ने स्वाहा। अग्नि परिजनाय स्वाहा। अग्नि अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा। UH भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे अग्ने इदमर्घ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|31 बलिं - ध, घी, यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) त्ग्र्। आराधना श्लोक छाया समेतं महिषाधि रुढं दडायुधं दंडित वैरिव्र्ग्म्। वैवस्वतं विघ्नहरं तिलान्नैः सिंबान्य युक्तैः प्रित्प्र्य्यामि॥4। आह्वान OM AM क्रौं ह्रीं कृष्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे यम आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1366
Page #1367
--------------------------------------------------------------------------
________________ बलि विधानऊ~ यमाय स्वाहा। यम परिजनाय स्वाहा। यमा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे यमदेव इदमघु पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।4। बलिंतिली का चूर्ण, अरहर, गुग्री। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) ___ आराधना श्लोकनैऋत्य देशो निऋतिः सुरुक्ष मृक्षांग वाह द्विष दास्य र्क्स्स्ः। आरुर्3ह बानुद्रत मुद्रारास्त्र पिण्या कमायच्छतु tailmishrm॥5॥ आह्वानऊ~ AM क्रौं ह्रीं नील वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे नैऋत आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ नैऋताय स्वाहा। नैऋत परिजनाय स्वाहा। नैऋता अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। 1367
Page #1368
--------------------------------------------------------------------------
________________ अर्घहे नैऋत इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।5। बलिंतिली का तेल, तिल्प्प्द्दी। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः। (शान्तिधारा) आराधना श्लोककरधृतफणि पासो मंडनोद्योति ताशाः करिम करक मूर्तिलोक संक्रांत कीर्तिः। सुरुचिर वरुणानी प्राणनाथः सयूथोवरुण इह समेतो लातु दुग्धान्य धान्य्म्॥6॥ आह्वानऊ~ AM क्रौं ह्रीं स्वर्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे वरुणदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM वरुणाय स्वाहा। वरुण परिजनाय स्वाहा। वरुणा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। 1368
Page #1369
--------------------------------------------------------------------------
________________ अर्घ हे वरुणदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।6। बलिं दूधपाक, र्ब्द्दी। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकौर्वीरु होर्वायुध शस्त हस्तमर्वाधि रुढं प्रिम्द्दिताण्ग्म्। तद्वा युवेगी मुखदत्त दृष्टिं पिष्टैर्निशायाः पवनं य्जामि॥7॥ आह्वानऊ~ AM क्रौं ह्रीं सुवर्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पवनदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ पवनाय स्वाहा। पवन परिजनाय स्वाहा। पवना अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे पवनदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|71 1369
Page #1370
--------------------------------------------------------------------------
________________ बलिं पिसी ह्ल्दी। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकसद्रत्न रुक्पुष्पि पुष्पका भ्रयानाधि रुढस्फरितोग्र shkteH। सजानि यूथ्य व्रजय क्षराज प्रत्तं मया स्वीकुरु पाय्सान्न्म्॥8॥ आह्वानऊ~ AM क्रौं ह्रीं सुवर्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे कुवेरदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ कुबेराय स्वाहा। कुवेर परिजनाय स्वाहा। कुवेरा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे कुबेरदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।8। बलिं- दूध्भात्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) 1370
Page #1371
--------------------------------------------------------------------------
________________ आराधना श्लोकौनासमेतो वृषभादि रूढो जटाकिरीट प्रणि भूस्सिताण्ग्ः। त्रिशूलहस्त प्रथमाधिनाथो गृहातु दुग्धात्न मिदं स्स्र्पिः।9॥ AhvAnaOM AM क्रौं ह्रीं शुभ्र वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे ईशानदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM ईशानाय स्वाहा। ईशान परिजनाय स्वाहा। ईशाना अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे ईशानदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।9। बलिं घी, क्षीरान्न (दूध रोत्ती)| यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकवेधः पुरोदेशम् वंत मार्य, ध्वस्तात्म देशे प्रतिरोधि वीर्य्म्। सत्पूरिका मोदक पूरिकादि भक्ष्यैः प्रहृष्टं विदधे phlaishc॥10। 1371
Page #1372
--------------------------------------------------------------------------
________________ आह्वान OM AM क्रौं ह्रीं शुभ्र वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे आर्यदेव आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। आगच्छ, बलि विधान - U~ आर्याय स्वाहा। आर्य परिजनाय स्वाहा। आर्या अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे आर्यदेव इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलि, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।10। बलिं - मैदा का गुगरा, फ्ल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक ब्रह्मापसव्यं पदमावसानो भाभासमानो मुकुत्तादिभाभिः। स्थामि ष्य संवीत भुजिस्य वर्गो दीव्येत् माषान्न तिलैर्विव्स्वान्॥11॥ आह्वान OM AM क्रौं ह्रीं रक्त वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे विवस्वान आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1372
Page #1373
--------------------------------------------------------------------------
________________ बलि विधानऊ~ विवस्वते स्वाहा। विवस्वत् परिजनाय स्वाहा। विवस्वा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे विवस्वान इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।11। बलिं ur3अद की गुगरी, तिला यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकशत्रुशक्ति विनिवारण क्षमो मित्र रक्षण विधान द्क्स्सिन्न्ः। प्रत्यगीश इह मित्र निर्जरः स्वीकरोतु दधि दूर्विकाम्पि॥12॥ AhvAnaOM AM क्रौं ह्रीं सुवर्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे मित्र आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1373
Page #1374
--------------------------------------------------------------------------
________________ बलि vidhAnaOM मित्राय स्वाहा। मित्र परिजनाय स्वाहा। मित्रा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे मित्र इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।12। बलिंदही का वडा, मैदा का घुघ्रा। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकसंविद्र देवाय सविक्रमाय, तनून पात्पक्ष mupaashritaay। वनाम रानी कपूरः सराय ददामि पुंजीकृत धान्य लाज्म्॥13॥ AhvAnaOM AM क्रौं ह्रीं कृष्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे भूधर आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ भूधराय स्वाहा। भूधर परिजनाय स्वाहा। भूधरा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्व्धा। 1374
Page #1375
--------------------------------------------------------------------------
________________ अर्घ हे भूधर इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 13 / बलिं- दूधा यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा ) आराधना श्लोक प्रजापतेः सव्य सुधासि भागे, मही मवंतं महिमान माप्त्म्। महीधरं मंडन मंडितागं महामहस्कं महयामि दुग्धैः । / 14 / आह्वान OM AM क्रौं ह्रीं नील वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे सविन्द्र आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ सविन्द्राय स्वाहा। सविंद्र परिजनाय स्वाहा । सविन्द्रा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे सविन्द्र इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|14 1375
Page #1376
--------------------------------------------------------------------------
________________ बलिं यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकवैश्वान रादित्य मुपाश्रिताय, साविंद्र देवाय स्विक्र्माय्। कर्पूर काश्मीर लवंग कुष्टैरुपस्कृतं पुण्य जलं द्दामि॥15॥ ___ AhvAnaOM AM क्रौं ह्रीं धूम्र वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे साविन्द्र आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ साविन्द्राय स्वाहा। साविन्द्र परिजनाय स्वाहा। साविन्द्रा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे साविन्द्र इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|151 बलिंकपूर-केशर-लोंग मिश्रित ज्ल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) 1376
Page #1377
--------------------------------------------------------------------------
________________ आराधना श्लोकैन्द्र बनाभर्त्य कदंब केंद्र मंद्राखं पुण्य janasya pkssm। प्रत्यूह जालं विनिपात यंतं मुद्रस्य चूर्णे प्रयते स्प्पैः॥16॥ आह्वान U~ AM क्रौं ह्रीं अरुण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे इन्द्र आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM इन्द्राय स्वाहा। इन्द्र परिजनाय स्वाहा। इन्द्रा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे इन्द्रदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।16। बलिं मूंग का ATA, फूल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकैन्द्र राजगततंद्र निर्जिताराति वर्ग जिन वर्ग पोस्स्क्। कासराधि पति पक्षमाश्रिताऽऽतेहि पूपयुत मुद्र्चूर्न्न्क्म्॥17॥ 1377
Page #1378
--------------------------------------------------------------------------
________________ आह्वान OM AM क्रौं ह्रीं श्वेत वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे इन्द्रराज आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। आगच्छ, बलि विधान U~ इन्द्रराजाय स्वाहा। इन्दराज परिजनाय स्वाहा। इन्द्रराजा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे इन्द्रराज इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|17 बलिं - चावल के वडे, मूण्ग्चूर्न्न्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक समीराग्र भूमौ समुद्रभासमानं निजदेश भागं स्दापाल्य्न्त्म्। यजे रुद्रमक्षुद्र वन्या मरेन्द्र गुडापूपवर्गैरु प्स्कार्युक्तैः॥18॥ 1378
Page #1379
--------------------------------------------------------------------------
________________ AhvAnaOM AM क्रौं ह्रीं प्रवाल वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे रुद्र आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM रुद्रकाय स्वाहा। रुद्रस परिजनाय स्वाहा। रुद्रसा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे रुद्र इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 181 बलिं गुड, मेंदा का गुग्रा। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकरुद्रजराख्यं परिमितरौद्र क्षुद्र निकायं वन सुर्मुख्य्म्। मारुत निघ्नं गुडपरिपुष्टैः पिष्टक वगैरिह म्ह्यामि॥19॥ 1379
Page #1380
--------------------------------------------------------------------------
________________ आह्वान OM AM क्रौं ह्रीं पीत वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे रुद्रराज आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM रुद्रराजाय स्वाहा। रुद्रराज परिजनाय स्वाहा। रुद्रराजा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे रुद्रराज इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|191 बलिंगुड, चावल का लोट, अम्बोली। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकआमोदमाप्नोति गुणाधिकेषु विद्वेष मुद्रुत jnessuyshc। आपः सदेवो गुडपिष्ट युक्तं सकैरवं शंख मुपेतु shaiv॥20॥ आह्वान- U~ AM क्रौं ह्रीं श्वेत वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे आपदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1380
Page #1381
--------------------------------------------------------------------------
________________ बलि विधान U~ आपाय स्वाहा। आप परिजनाय स्वाहा। आपा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे आप इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|201 बलिं - चावल का लोट, सफेद कमल, शंख अंगोली, गुद्द्'| यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक धमानु रक्ताननु मोद मानं पापानुषक्ता नप सार्य्न्त्म्। महेश्वरायत्त मिहाप वत्सं संपूजयेयं बलिना त्थैव्॥21। आह्वान OM AM क्रौं ह्रीं शंख वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे आपवत्स आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1381
Page #1382
--------------------------------------------------------------------------
________________ बलि vidhAnaOM आपवत्साय स्वाहा। आपवत्स परिजनाय स्वाहा। आप वत्सा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे आपवत्स इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।21। बलिं- gur3a चावल का लोट, सफेद कमल, शंख, अम्बोली। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकपर्जन्य पर्जन्य निनादतुल्य नादेन दुरीकृत वैरिलोक्। स्वतर्जनी चालन तर्जितात्म वाचाट भृत्याज्य मुपैहि रौद्र्॥22॥ आह्वानऊ~ AM क्रौं ह्रीं जल वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पर्जन्त आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ पर्जन्याय स्वाहा। पर्जन्य परिजनाय स्वाहा। पर्जन्या अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। 1382
Page #1383
--------------------------------------------------------------------------
________________ अर्घ हे पर्जन्य इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 22 / बलिं - घी । यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक जयं तनोति प्रतिरोधि रोधान्नयं तनोति स्व जनानुवृत्तेः । योऽसौ जंयतो हरि दक्षिणस्थो गृण्हातु पूजं नवनीत में त्त्॥23॥ आह्वान OM AM क्रौं ह्रीं कृष्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे जयंत आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ जयंताय स्वाहा। जयंत परिजनाय स्वाहा। जयंता अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे जयंत इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 23 / 1383
Page #1384
--------------------------------------------------------------------------
________________ baliM- mkkhn| यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकसंक्रंदना पष्टुपदेशितारं ताप प्रकाश प्र्तिभास्मान्म्। तमो पहुं भास्कर देव मेतम् कुर्वे प्रहृष्टं मधुकंद दानात्॥24॥ AhvAnaOM AM क्रौं ह्रीं श्वेत वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे भास्कर आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ भास्कराय स्वाहा। भास्कर परिजनाय स्वाहा। भास्करा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे भास्कर इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|241 बलिं- gur3a सफेद फूल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) 1384
Page #1385
--------------------------------------------------------------------------
________________ आराधना श्लोकसत्यामरं नित्यम सत्य दूरं गोत्र द्विषं द्वामपदे vsNtm। saddharbha निध्यानकृत प्रमोदं संपूजये पूर्व सपर्य यैव्॥25॥ AhvAnaOM AM क्रौं ह्रीं श्याम वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे सत्यक आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ सत्यकाय स्वाहा। सत्यक परिजनाय स्वाहा। सत्यका अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे सत्यक इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।25। बलि-gur3a, सफेद फूल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकभृशं विवक्षुर्गुण शास्त्रसंघ भृशं दिट्टक्षुर munimukhya sNgm| भृशामरः संश्रुत वृत्त शत्रु रातु प्रमोदान्न वनति पिण्द्द्म्॥26॥ 1385
Page #1386
--------------------------------------------------------------------------
________________ आह्वान OM AM क्रौं ह्रीं पुष्प वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे भृष आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। आगच्छ, बलि विधान U~ भृषाय स्वाहा। भृष परिजनाय स्वाहा। भृषा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे भृषदेव इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 261 बलिं - ताजा मक्खन । यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक अथांत रिक्षो विहरन्विनोदं वनेषु पश्यन्सुजनोप स्र्ग्म्। नुदन्बृहद् भानुसखों तरिक्षश्चूर्णं निशामाष ज्माद्दातु॥27॥ आह्वान OM AM क्रौं ह्रीं कुन्द वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे अंतरिक्ष आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। आगच्छ, 1386
Page #1387
--------------------------------------------------------------------------
________________ बलि vidhAnaOM अंतरिक्ष स्वाहा। अंतरिक्ष परिजनाय स्वाहा। अंतरिक्षा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे अंतरिक्ष इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।27। बलिं- हल्दी, ur3अद का चूर्न्न्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकपुष्णाति यः सज्जनतोपकारं मुष्णातु चासज्जन दुर्विलास्म्। कृपीट योनेः सुहृदेष पूषा शिंबान्न मेतत्सपयः प्र्तीच्छेत्॥28॥ AhvAnaOM AM क्रौं ह्रीं रक्त वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पुष्प आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM पुष्पाय स्वाहा। पुष्प परिजनाय स्वाहा। पुष्पा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्व्धा। 1387
Page #1388
--------------------------------------------------------------------------
________________ अर्घ हे पुष्प इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|281 बलिं- अरहर के वाकरे, दूध्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकवितताख्यं वितथी कृतारि शक्ति प्रदनं साधुजनोपकार dkssm। प्रथितं दंड धराख्यं वरकट्वान्न समर्चितं क्रोमि॥29॥ आह्वान- U~ AM क्रौं ह्रीं इन्द्रचाप वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे वितथ आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ वितथाय स्वाहा। वितथ परिजनाय स्वाहा। वितथा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे वितथ इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|291 1388
Page #1389
--------------------------------------------------------------------------
________________ बलिं- सुंढ, पीप्ल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा ) आराधना श्लोक रक्ष परिवारक सत्व रक्षा दक्षे सुमार्गे विहित प्रमोदम् कला पसव्या श्रयराक्षसेंद्रं मधुः प्रदाना त्सुखितो भ्व्त्व्म्॥30॥ आह्वान OM AM क्रौं ह्रीं इन्दु वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे राक्षस आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ राक्षसाय स्वाहा। राक्षस परिजनाय स्वाहा। राक्षसा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे राक्षस इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा । 300 बलि-gur3A यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक सगंध गंधर्व सुपर्वहस्त प्रशस्त वीणानु ग्गान्ग्तिण्। गंधर्व देवं धनसार पूर्व गंधैः समर्चे यममा shryntm॥31॥ 1389
Page #1390
--------------------------------------------------------------------------
________________ AhvAnaOM AM क्रौं ह्रीं पद्म वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे गंवधर्व आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ गंधर्वाय स्वाहा। गंधर्व परिजनाय स्वाहा। गंधर्वा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे गंधर्व इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|311 बलिं- कपूर, चंदन मिश्रित ग्ण्ध्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकयो विक्रमाक्रांत जन प्रसंग स्तपोधना धीश पदाब्ज भृग्ः। स भुंगराजः श्रित धर्मराजः पवित्र दुग्धान्न मिदं स्स्र्पिः॥32॥ AhvAnaOM AM क्रौं ह्रीं नील वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे शृंगराज आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1390
Page #1391
--------------------------------------------------------------------------
________________ बलि विधानऊ~ भृगराजाय स्वाहा। भंगराज परिजनाय स्वाहा। शृंगराजा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे भुंगराज इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।32। बलिं- rbdd'ii। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोक__ मृषीकृता धर्म पर प्रभावं मृषोक्ति दूरं मृषनाम धेय्म्। रक्षौधि पायात्त मुदारशक्तिं माषान्न संतर्पित मात्नोतु॥33॥ AhvAnaOM AM क्रौं ह्रीं मेघ वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे मृषदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ मृषाय स्वाहा। मृष परिजनाय स्वाहा। मृषा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू भूव स्वाहा। स्वः स्वाहा स्व्धा। 1391
Page #1392
--------------------------------------------------------------------------
________________ अर्घहे मृषदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|331 बलिं- ur3अद की धूघ्री। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकतपोधनाजन्य निवारणार्थं वनाश्रमद्वारि सदा निस्स्न्न्न्न्म्। दौवारिकं संवितयातु धानं संतर्पः येऽह वरशालि पिस्स्त्तैः॥34॥ AhvAnaOM AM क्रौं ह्रीं सर्व राक्षस सम्पूर्ण स्वायुध वाहन-वधु चिन्ह दौवारिक आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM दौवारिकाय स्वाहा। दौवारिक परिजनाय स्वाहा। दौवारिका अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे दौवारिक इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|34 1392
Page #1393
--------------------------------------------------------------------------
________________ बलिं- चावल का लोत्त्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकसुग्रीव यातानुत वीणया वै गायन्नितांतं गुणिनां गुन्नौध्म्। सुग्रीव देवः श्रित पाशहस्तः प्रमोदवान् मोदक दान्तोऽस्तु॥35॥ AhvAnaOM AM क्रौं ह्रीं चन्द्र वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे सुग्रीव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ सुग्रीवाय स्वाहा। सुग्रीव परिजनाय स्वाहा। सुग्रीवा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे सुग्रीव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|351 बलिं- ल्द्द्द्दू। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) 1393
Page #1394
--------------------------------------------------------------------------
________________ आराधना श्लोक विभांति पुंसां गुण संकथायां पुष्पावदाताः खलु यस्य दंताः । स पुष्पदंतो वरुणान्ति कस्थः पुष्पाणि गृण्हातु ज्लान्वितानि॥36॥ आह्वान OM AM क्रौं ह्रीं श्वेत वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पुष्पदंत आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ पुष्पदंताय स्वाहा। पुष्पदंत परिजनाय स्वाहा। पुष्पदंता अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे पुष्पदंत इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 361 बलिं- पुष्प, ज्ल्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) 1394
Page #1395
--------------------------------------------------------------------------
________________ आराधना श्लोक असुरः कल्पसुराभवि क्रियो गिरिनद्या दिविहार लोलुप्ः। वरुणोपांत मही मुपाश्रितो भजतां लोहितमन्न मुत्तमम् ॥ 37 ॥ आह्वान OM AM क्रौं ह्रीं कृष्ण वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे असुर आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ असुराय स्वाहा। असुर परिजनाय स्वाहा। असुरा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे असुर इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलि, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।37। बलिं - लाल भात्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक संशुद्ध मार्ग प्रतिरोध वाहिनी शोषं सदा यः कुरुते प्र्ताप्त्ः। शोषः सपक्षीकृत याद सांपति र्लातु प्रधौतं tilmksstaaNshc॥38|| 1395
Page #1396
--------------------------------------------------------------------------
________________ आह्वान OM AM क्रौं ह्रीं धवल वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे शोष आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। आगच्छ, बलि विधान U~ शोषाय स्वाहा। शोष परिजनाय स्वाहा। शोषा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे शोष इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलि, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 381 बलिं- तिल, अक्षत । यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक रागोपघातां गतपोघनानां दृष्टवा स्थितिं ताम्नुक्ण्व्य्मानाम्। रोगं मरुत्पक्ष कृतानुरागं सुखाकरोम्युत्तम कारिकाभिः॥39॥ आह्वान OM AM क्रौं ह्रीं सवितृ वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे रोग आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1396
Page #1397
--------------------------------------------------------------------------
________________ बलि विधान U~ रोगाय स्वाहा। रोग परिजनाय स्वाहा। रोगा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू र्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे रोग इदमयं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 39 बलिं- मीठी पूद्दी। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक नागं समाराधित योगिनागं नागारिनादेन पलायितारम् । वाताप सव्याश्रय माश्रयन्तं मधु प्रदिग्धै र्महयामि लाजैः॥40॥ आह्वान OM AM क्रौं ह्रीं शंख वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे नाग आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान OM नागाय स्वाहा। नाग परिजनाय स्वाहा। नागा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । 1397
Page #1398
--------------------------------------------------------------------------
________________ अर्घहे नाग इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|401 बलिं- शकर, दूध्भात्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकमुख्यं यजे व्यंतर देव मुख्यं यक्षेण सत्रा कृतचारु मुख्य्म्। विख्यात् कांतार बिहारसंक्त संतु प्रवेकैर्वर वस्तु युक्तैः॥41॥ आह्वानऊ~ AM क्रौं ह्रीं मौक्तिक वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे मुख्य आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि vidhAnaOM मुख्याय स्वाहा। मुख्य परिजनाय स्वाहा। मुख्या अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। 1398
Page #1399
--------------------------------------------------------------------------
________________ अर्घ हे मुख्य इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।41। बलिं- shriikhnndd। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकभल्लाट देवं प्रतिमल्ल घट्ट संघट्ट नाविष्कृत सर्व shktim। वीरं कुबेरं प्रवलं प्रतीतं गुडान्न दानेन सुखाक्रोमि॥42॥ AhvAnaOM AM क्रौं ह्रीं श्वेत वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे भल्लाट आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ भल्लाटाय स्वाहा। भल्लाट परिजनाय स्वाहा। भल्लटा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे भल्लाटदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|421 1399
Page #1400
--------------------------------------------------------------------------
________________ बलिं यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकमृग गणइ स्तपसाऽववशीकृतं मृगयते मुनि प्ण्न्य्नाय्ते। तमहमत्र मृगं धनदाश्रयं परिचरामि गुडान्वित पूस्स्कैः॥43॥ आह्वानऊ~ AM क्रौं ह्रीं सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे मृगदेव आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ मृगदेवाय स्वाहा। मृगदेव परिजनाय स्वाहा। मृगदेवा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे मृगदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|431 बलिं- gur3a के माल्पुआ। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) 1400
Page #1401
--------------------------------------------------------------------------
________________ आराधना श्लोकधन दवाम धरातल भाग भागदिति नंदन मुख्यं सुरादृत्ः। अदिति रद्भवनामर पूजितो मुदित वान्भ वतादिह मोद्कैः॥44॥ आह्वानऊ~ AM क्रौं ही कपिल वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे अदिते आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ अदितये स्वाहा। अदिति परिजनाय स्वाहा। अदिता अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे अदितिदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|440 बलिं- मोद्क्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकमोचार्फला या दितिर्य दास्यादधेति वांचा विनि वार्न्नार्थ्म्। मुमुक्षु साक्षा दुदितिः सुभुंजां भक्षं तिरोपेत mumaaptiish॥45|| 1401
Page #1402
--------------------------------------------------------------------------
________________ आह्वान AM क्रौं ह्रीं कुंद वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे उदिति आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधानऊ~ उदितये स्वाहा। उदित परिजनाय स्वाहा। उदिता अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। U~ स्वाहा। U~: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः स्वाहा स्व्धा। अर्घहे उदितदेव इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|451 बलिं- तिल्प्प्द्दी। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिद्ः॥ (शान्तिधारा) आराधना श्लोकविचारि सत्कृत्य विनोदशक्ते विचारियुक्ते सुज्ञानुर्क्ते। कृशानु वाह्यावनि भाग भुक्त्यै गृहाण भक्ष्यं लवणोप युक्त्म्॥46॥ AhvAnaOM AM क्रौं ह्रीं अभि वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे विचारि आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। 1402
Page #1403
--------------------------------------------------------------------------
________________ बलि विधान U~ विचार्यै स्वाहा। विचारि परिजनाय स्वाहा । विचारि अनुचराय स्वाहा । वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा। OM: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे विचारि इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलि, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|46 बलिं- नमक डाला भात्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक कायेन वाचा मनसा पवित्रमावर्जयंती तपसामधीशं । रक्षो बहिः स्थांतिलपिष्ट भुक्त्या संतुष्यतां संप्रति पूत्नाख्या॥47॥ आह्वान OM AM क्रौं ह्रीं हेमवर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पूतने आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान - OM पूतनायै स्वाहा। पूतना परिजनाय स्वाहा। पूतना अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा । OM भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । 1403
Page #1404
--------------------------------------------------------------------------
________________ अर्घ हे पूतने इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा|47 बलिं- तिल भात्। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक पापान्महापुरुष कारिणोया या राक्षसी रूप धरा त्र्ज्त्। सामारु ताशबनि बाहय संश्रिता कुल्माष मायाच्छतु पाप राक्स्स्सी॥48॥ आह्वान OM AM क्रौं ह्रीं मेघ वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे पापराक्षसी आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ पापराक्षस्यै स्वाहा। पापराक्षसी परिजनाय स्वाहा। पापराक्षसी अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा । OM स्वाहा। UH भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्वधा । अर्घ हे पापराक्षसी इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 48 / 1404
Page #1405
--------------------------------------------------------------------------
________________ बलिं- मूंग की घुण्ग्री। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा ) आराधना श्लोक यत्र तत्र मुनयो वसंति ते तत्र तत्र तदजन्य वार्न्ने। या चरत्यनिशमीशबाह्यताः सा ददातु चरकी घृत मधु ॥49 ॥ आह्वान OM AM क्रौं ह्रीं शंख वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे चरकी आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा। बलि विधान U~ चरख्वै स्वाहा। चरकीय परिजनाय स्वाहा । चरकी अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। OM स्वाहा। OM: भूः स्वाहा। भुवः स्वाहा। भूर्भुव स्वाहा। स्वः स्वाहा स्व्धा। अर्घ हे चरकी इदमघ्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा।49। - घीगुर्3a यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः । / (शान्तिधारा) आराधना श्लोक ऐते वास्तु सुरःसमस्तधरणीं संवाहिनी वाहिताः। प्रत्यूहास्य विधायिनस्त्वपचिताः प्रत्यूह स्ण्हार्काः॥ 1405
Page #1406
--------------------------------------------------------------------------
________________ आद्याः प्रापित पूजना प्रमुदिताः सर्व प्रभा भान्विताः। यष्टुर्याजक भूपमन्त्रि शुभ वर्णानां च संतु shriyai॥ 50 ॥ U~ AM क्रौं ह्रीं ब्रह्मेद्रादि चरकी वास्तुदेवत्यांल्य वास्तु देवता पूर्णायदानेन भुमान्येत्। पूर्न्नाध्य्। यस्यार्थे क्रियते पूजा वस्तुदेवाः ध्राधिपाः। शान्तिकं पौष्ठके चैवसर्व vighnopshaantye|| शान्तिधारा इत्थं प्रार्थनाऽअनुगृह्य विदितं सामान्यमन्यं ब्लिण्। सर्वे वास्तुसुरः प्रसीदत भवद्धाव्यंतरायास्तु ये॥ गेहे धाम्नि विधित्सते च विविधोत्साहेऽथवा visstthpai। संत्येतान् सकलान् निवारयत तत्सर्वं स्दार्क्स्स्त्॥ जिनाधीश्वर य्ज्ञ्य्काले। संतर्थिताः स्व्स्व्विभूत्युक्ताः॥ वन्यामराः किभ्र्देव्मुख्वाः। कुर्वतुं शान्तिं जिन्भ्क्तिकानाम्॥1॥ संपूजितां इत्सुरेन्द्र्मुख्या। महामहैऽमी प्र्तिभास्स्मानाः॥ दस प्रकोराद्भूत भाव्नेन्द्राः। कुर्वतुं शान्तिं जिन्भ्क्तिकानां॥2॥ मुख्याविमौ चन्द्रदिवाकरौ c। शेषागृहा ashvyugditaaraaH|| प्रकीर्णकाज्योतिरमर्त्य व्र्गाः। कुर्वतुं शान्ति जिन्भ्क्तिकानां॥3॥ जिन्नेंद्र चन्द्रस्य महामेह अस्मिन्। सम्पूजिताः क्ल्प्निकाय्वासाः॥ सौधर्ममुख्य stridshaadhinaathH| कुर्वतुं शान्ति जिन्भ्क्तिकानां॥4॥ पृथ्वी विकारात् सलिल प्रदेशा, दग्नैश्च दाहात् पवन प्र्कोपात्। चोर प्रयोगादपि वास्तुदेवाश्चैत्यालयं रक्षतु स्र्व्काल्॥5॥ तिर्यंकप्रचारादर्शानप्रधाता द्वीजप्ररोहाद्रु मुख्म्न्न्द्द्पातात्। कीट प्रवेशादपि वास्तुदेवा श्चैत्यालयं रक्षतु srvkaal॥6॥ 1406
Page #1407
--------------------------------------------------------------------------
________________ वास्तुमंत्र विधान (मंदिर वेदी शिखर प्रतिष्ठा के समय जिनेन्द्र वेदी या शिखर के समीप सर्व प्रथम नीचे लिखे 14 मंत्रों को बेलकर अर्घ car3हायें पश्चात् 47 मंत्रों को बोलकर शिखर या वेदी पर आठों दिशाओं में इन्द्र खर्3e कर पुष्प क्षेपण करें) (अर्घ अर्पण करें) U~ णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं णमो लोए सव्व साहू ह्रौं शांतिं कुरु कुरु स्वाहा। 1. U~ ह्रीं अक्षीणमहानसर्द्धिभ्यः स्वाहा। 2. OM ह्रीं अक्षीणमहालयर्द्धिभ्यः स्वाहा । 3. OM ह्रीं दशदिशात आगतविघ्नान् निवारय निवारय सर्व रक्ष रक्ष हूं फट् स्वाहा। 4. U~ ह्रीं दुर्मुहूर्त्तदुः शकुनादि कृतोपद्रवशांतिं कुरु कुरु स्वाहा। 5. U~ ह्रीं सर्ववास्तुदेवेभ्यः स्वाहा। 6. U~ ह्रीं परकृतमन्त्रतन्त्रडाकिनीशाकिनी भूतपिशाचां विकृतोपद्रवशांति कुरु कुरु स्वाहा। 7. U~ ह्रीं सर्वविघ्नोपशांति कुरु कुरु स्वाहा। 8. OM ह्रीं सर्वाधि व्याधिशांति कुरु कुरु स्वाहा। 9. OM ह्रीं सर्वत्र क्षेमं आरोग्यतां विस्तारय विस्तारय सर्व हष्टपुष्टप्रसन्नचित्तं रक्ष रक्ष स्वाहा। 10. U~ ह्रीं यजमानाचार्यादीनां सर्वसंघस्य शांतिं तुष्टिं पुष्टि ऋद्धिं वृद्धिं समृद्धिं अक्षीणद्धिं पुत्रपौत्रादिवृद्धिं आयुर्वृद्धिं धनधान्यसमद्धिं धर्मवृद्धिं कुरु कुरु स्वाहा। 11. U~ क्षां क्षीं क्षं क्ष क्ष क्ष क्ष क्ष क्षः नमोऽर्हते सर्व रक्ष रक्ष हूं फट् स्वाहा। 12. OM भूर्भुवः स्वः स्वाहा। 13. OM ह्रीं क्रौं AM अनुत्पन्नानां द्रव्याणामुत्पादकाय उत्पन्नानां द्रव्याणां वृद्धिकराय चिन्तामणिपार्श्वनाथाय वसुदाय नमः स्वाहा। 1 4. U~ ह्रीं इन्द्रवास्तुदेवाय स्वाहा। 1407
Page #1408
--------------------------------------------------------------------------
________________ (पुष्पांजलि क्षेपण करें) 1. U~ ह्रीं अग्निवास्तुदेवाय स्वाहा। 2. U~ ह्रीं क्रौं यमवास्तुदेवाय स्वाहा। 3. U~ ह्रीं क्रौं नैरृत्य वास्तुदेवाय स्वाहा। 4. U~ ह्रीं क्रौं वरुणवास्तुदेवाय स्वाहा। 5. U~ ह्रीं क्रौं पवनवास्तुदेवाय स्वाहा। 6. U~ ह्रीं क्रौं कुवेर वास्तुदेवाय स्वाहा। 7. U~ ह्रीं क्रौं ऐशानवास्तुदेवाय स्वाहा। 8. U~ ह्रीं क्रौं आर्यवास्तुदेवाय स्वाहा। 9. U~ ह्रीं क्रौं विवश्वान् वास्तुदेवाय स्वाहा। 10. U~ ह्रीं क्रौं मित्रवास्तुदेवाय स्वाहा। 11. U~ ह्रीं क्रौं भूधरवास्तुदेवाय स्वाहा। 12. U~ ह्रीं क्रौं शचीन्द्रवास्तुदेवाय स्वाहा। 13. U~ ह्रीं क्रौं प्राचीन्द्रवास्तुदेवाय स्वाहा। 14. U~ ह्रीं क्रौं इन्द्रवास्तुदेवाय स्वाहा। 15. U~ ह्रीं क्रौं इन्द्रराजवास्तुदेवाय स्वाहा। 16. U~ ह्रीं क्रौं रुद्रराजवास्तुदेवाय स्वाहा। 17. U~ ह्रीं क्रौं ___ रुद्रवास्तुदेवाय स्वाहा। 18. U~ ह्रीं क्रौं आपवास्तुदेवाय स्वाहा। 19. U~ ह्रीं क्रौं। आपवत्सवास्तुदेवाय स्वाहा। 20. U~ ह्रीं क्रौं पर्जन्यवास्तुदेवाय स्वाहा। 21. U~ ह्रीं क्रौं जयन्तवास्तुदेवाय स्वाहा। 22. U~ ह्रीं क्रौं भास्करवास्तुदेवाय स्वाहा। 23. U~ ह्रीं क्रौं सत्यवास्तुदेवाय स्वाहा। 24. U~ ह्रीं क्रौं भृशवास्तुदेवाय स्वाहा। 25. U~ ह्रीं क्रौं अन्तरिक्षवास्तुदेवाय स्वाहा। 26. U~ ह्रीं क्रौं पुष्पवास्तुदेवाय स्वाहा। 27. U~ ह्रीं क्रौं वितथवास्तुदेवाय स्वाहा। 28. U~ ह्रीं क्रौं राक्षसवास्तुदेवाय स्वाहा। 29. U~ ह्रीं क्रौं गंधर्ववास्तुदेवाय स्वाहा। 30. U~ ह्रीं क्रौं शृंगराजवास्तुदेवाय स्वाहा। 31. U~ ह्रीं क्रौं भृषदेववास्तुदेवाय स्वाहा। 32. U~ ह्रीं क्रौं दौवारिकवास्तुदेवाय स्वाहा। 33. U~ ह्रीं क्रौं सुग्रीववास्तुदेवाय स्वाहा। 34. U~ ह्रीं क्रौं पुष्पदन्तवास्तुदेवाय स्वाहा। 35. U~ ह्रीं क्रौं असुरवास्तुदेवाय स्वाहा। 36. OM ह्रीं क्रौं शेषवास्तुदेवाय स्वाहा। 37. U~ ह्रीं क्रौं रोगवास्तुदेवाय स्वाहा। 38. U~ ह्रीं क्रौं नागराजवास्तुदेवाय स्वाहा। 39. U~ ह्रीं क्रौं मुख्यवास्तुदेवाय स्वाहा। 40. U~ ह्रीं क्रौं भल्लाटकवास्तुदेवाय स्वाहा। 41. U~ ह्रीं क्रौं मृगदेववास्तुदेवाय स्वाहा। 42. U~ ह्रीं क्रौं अदितिवास्तुदेवाय स्वाहा। 43. U~ ह्रीं क्रौं उदितवास्तुदेवाय स्वाहा। 44. U~ ह्रीं क्रौं विचारदेववास्तुदेवाय स्वाहा। 45. U~ ह्रीं क्रौं 1408
Page #1409
--------------------------------------------------------------------------
________________ पूतनावास्तुदेवाय स्वाहा। 46. U~ ह्रीं क्रौं पापराक्षसीवास्तुदेवाय स्वाहा। 47. U~ ह्रीं क्रौं चरकीवास्तुदेवाय स्वाहा। पृथ्वी विकारात्सलिल प्रवेशात्, अग्निर्विदाहात्पवन प्र्कोपात्। चौर प्रयोगादपि वास्तुदेवाः, चैत्यालयं रक्षतु स्र्व्काल्॥ तिर्यक् प्रचारा दशनेः प्रपातात्, वीजप्ररोहा द्रुम स्त्र्ण्द्द्तापात्। कीट प्रवेशादपि वास्तुदेवाः, चैत्यालयं रक्षतु स्र्व्काल्॥ पुष्पांजलिं क्षिपेयुः (इसके बाद हवन शान्ति मंत्र की आहुतियां देकर शान्तिपाठ कर विधान समाप्त करना चाहिए) 1409