SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम्। आक्रान्त-लोकमलि-नीलमशेषमाशु सूर्यांश-भिन्नमिव शार्वरमन्धकारम।।7। ऊँ ह्रीं सकलपापकुष्टनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।7। मत्त्वेति नाथ तव संस्तवनं मयेद मारभ्यते तनु-धियापि तव प्रभावात्। चेतो हरिष्यति सतां नलिनी-दलेषु मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः।।8।। ऊँ ह्रीं अनेकसंकट संसारदुःख-निवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।8। जलकुसुम सुगन्धे-रक्षतैः दीपधूपैः। विविध-फलनिवेद्यैः-रर्चयामीह देवम्। सुरनरवरसेव्यं दोहदानां वरेशं। शिवसुखपदधामं प्राणिनां प्राणनाथम्। ऊँ ह्रीं अष्टदल-कमलाधिपतये श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा।। भक्तामर स्तोत्र (षोडस दलकमलपूजा) आस्तां तव स्तवनमस्त-समस्त-दोषं त्वत्सङ्कथापि जगतां दुरितानि हन्ति। दरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥9॥ ॐ ह्रीं सकलमनोवांछितफलदात्रे क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।9। नात्यद्भुतं भुवन-भूषण भूत-नाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः। तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति।।10। ऊँ ह्रीं अर्हज्जिन-स्मरण-जिनसम्भूताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥10॥
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy